Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[२]
श्रीभाव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
1146411
Jan Education
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ १०६३ ], वि० भा० गाथा [३५७१], भाष्यं [१९१...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] “आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
विविधार्थी विशेषणार्थो वा विशब्दः उच्छन्दो भृशार्थे सृजामि-त्यजामि, विविधं विशेषेण वा भृशं त्यजामि अतीत सावद्ययोगमिति भावः, ननु करोमि भदन्त ! सामायिकमिति सावद्ययोगविनिवृत्तिरित्युच्यते, तस्य व्युत्सृजामीति शब्दप्रयोगे वैपरीत्य मापद्यते, तन्न, यस्मात् मांसादिविरमणक्रियानन्तरं व्युत्सृजामीति प्रयोगे तद्विपक्षत्यागो मांसभक्षणनिवृत्तिरभिधीयते, एवमिहापि सामायिकानन्तरं व्युत्सृजामीति प्रयोगे तद्विपक्षत्यागः सावद्ययोगनिवृत्तिरवगम्यते इति, स च व्युत्सर्गो नामादिभेदाच्चतुष्प्रकारः, तत्र नामस्थापने अनाहत्याह
दयविउस्सग्गे स्वलु पसन्नचंदो भवे उदाहरणं । पडियागयसंवेगो भावस्मिवि होइ सो चेव ॥ १०६३ ॥ द्रव्ययुत्सग - गणोपधिशरीरान्नपानादिध्युत्सर्गः, अथवा द्रव्यव्युत्सगों नाम आर्त्तध्यानादिध्यायिनः कायोत्सर्गः, अत एवाह द्रव्यव्युत्सर्गे खलु प्रसन्नचंद्रो राजर्षिर्भवत्युदाहरणं, भावभ्युत्सर्गस्त्वज्ञानादिपरित्यागः, अथवा धर्म्मशुक्लध्यायिनः कायोत्सर्गः तथा चाह-प्रत्यागतसंवेगो भावव्युत्सर्गेऽपि स एव प्रसन्नचन्द्रो राजर्षिरुदाहरणमिति गाथाक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्- पोयणपुरे नगरे पसन्नचंदो राया, तत्थ भयवं महाबीरो समोसो, ततो राया धम्मं सोऊण संजायसंवेगो पइतो, गीयत्थो जाओ, अन्नया जिणकप्पं पडिवज्जिकामो सतभावणाए अप्पाणं भावेति, तेणं कालेणं तेणं समएणं रायगिहे मसाणपडिमं पडियन्नो, भयकंपि महावीरो तत्थेव रायगिहे समोसढे, लोगो पवंदओ नीति, दुवे य वाणियगा पोयणपुरातो तत्थेव आगया, तत्थेगो पसन्नचंदं पासिऊण भणइ एस अम्हाण सामी रायसिरिं परिचऊण तवसिरिं पडिवन्नो, अहो एयस्स घण्णया, बिइओ भणइ कत्तो एयस्स धन्नया ? जो य असंजायबलं पुत्तं रजे ठवेऊण
Por Private & Personal Use Only
~ 292~
व्युत्सर्गे प्रसन्नचेन्द्रोदाहरणं
।। ५८५ ॥
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327