Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 291
________________ आगम (४०) प्रत सूत्रांक [१] दीप अनुक्रम [२] आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-४ अध्ययनं [१], निर्युक्तिः [ १०६१-१०६२] वि० भा० गाथा [ ३५७१ ], भाष्यं [१९१...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि - रचिता वृत्तिः तथापि गमनविशेषोऽवगम्यते शब्दार्थादेव, एवमिहापि निन्दा गर्हयोरर्थविशेषोऽवसातव्यः, तमेवार्थविशेषं दर्शयतिसरितपच्छयावो निंदा तीए चउक्कनिक्खेवो । दबे चित्तगरसुआ भावे सुबह उदाहरणा ॥ १०६१ ॥ सचरित्रस्य सवस्य पश्चात्तापः स्वप्रत्यक्षं जुगुप्सा निन्दा, उक्तं च- 'आत्मसाक्षिकी निन्देति, तस्याश्च निन्दाया नामादिभेदश्चतुष्को निक्षेपः, तत्र नामस्थापने प्रतीते, द्रव्यनिन्दायां चित्रकरसुता उदाहरणम्-सा जहा रण्णा परिणीया, अप्पाणं निंदियाश्या तहा कहेयबा, हेट्ठा कहाणगं कहियंति पुणो न भन्नइ, भावनिंदायां सुबहून्युदाहरणानि योगसङ्ग्रहे वक्ष्यंते, लक्षणं पुनरिदम्-हा दुट्टु कथं हा दुहु कारिअं हा दुड्डु अणुमयं हत्ति । अंतो अंतो डज्झइ, पच्छातावेण वेयंतो ॥ १ ॥ रिहावि तहाजाइयमेव नवरं परप्पगासणया । दुबंमि य मरुणायं भावे सुबह उदाहरणा ।। १०६२ ।। गपि तथाजातीयैव - निन्दाजातीयैव, नवरं - एतावान् विशेषः, परप्रकाशनया गर्दा भवति, किमुक्तं भवति ? - या गुरोः प्रत्यक्षं जुगुप्सा गर्हेति, 'परसाक्षिकी गर्हे ति वचनात् सापि नामादिभेदाच्चतुर्विधा, तत्र नामस्थापने अनारत्याह- द्रव्ये द्रव्यगर्हायां मरुकोदाहरणं तच्चेदम्-आणंदपुरे मरुओ पहुसाए समं संवासं काऊण उवज्झायरस कहेइ, जहा सुमिणए पहुसाए समं संवासं गतोमित्ति । भावगर्हायां साधोरुदाहरणं, गंतूण गुरुसमीवं काऊण य अंजलिं विणयमूलं । जह अप्पणो तह परे जाणावण एस गरिहा उ ॥ १ ॥ ( ओघ. १५८ )ति । किं निंदामि गर्हे इत्यत आह-'आत्मानं' अतीतसावद्ययोगकारिणमश्लाध्यं, अथवा अत्राणं त्राणविरहितं अतीत सावद्ययोगं निंदामि गर्हे, सामायिकेनाधुना त्राणमिति, अथवा 'अत सातत्यगमने' अतनं सततभवनप्रवृत्तं अतीतं सावद्यं योगं निन्दामि गर्डे, निवर्त्तयामीति तात्पर्यार्थः, 'व्युत्सृज्ञामी 'ति •••• अथ निंदा, गर्हा, व्युत्सर्जन पदानां व्याख्या: उच्यते Por Private & Personal Use Only ~ 291~ webay.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327