Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 289
________________ आगम (४०) प्रत सूत्रांक [१] दीप अनुक्रम [२] आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ अध्ययनं [१], निर्युक्तिः [ १०६० ], वि० भा० गाथा [३५७१ ], भाष्यं [१९१...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः वर्तनार्थमेवायं पुनरनुस्मरणाय प्रयुक्तः, तथा च इयं पाणिनिप्रभृतीनां परिभाषा-अनुवर्त्तन्ते च नाम विधयो न चानु वर्त्तनादेव भवन्ति, किन्तर्हि ?, यत्नाद् भवन्ति, स चार्य यलः पुनरुच्चारणमिति, अथवा सामायिक क्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः, अनेन चैतत् ख्यापितं भवति सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति, उक्तं च भाध्यकारेण"सामाइयपच्चप्पणवयणो वाऽयं भदंतसहोत्ति । सव्वकिरियावसाणे भणियं पञ्चष्पणमणेणं ॥ १ ॥ " ( विशे. ३५७१ ) प्रति क्रमामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृतमभिधीयते तच्च द्विधा द्रव्यतो भावतश्च तथा चाह नियुक्तिकारः दम्म निहगाई कुलालमिच्छंति तत्थुदाहरणं । भावम्मि तदुवउत्तो मिगावई तत्धुदाहरणं ॥ १०६० ॥ द्रव्ये द्रव्यप्रतिक्रमणं प्रतिक्रमण प्रतिक्रमणवतोरभेदोपचारात् निवादिः, आदिशब्दादनुपयुक्तादिपरिग्रहः, तत्रोदाहरणं कुठारमिध्यादुष्कृतं तच्चेदं एगस्स कुंभगाररस कुडीए साहुणो ठिया, तत्थेगो चेहगो तस्स कुंभगारस्त भंडाणि अंगुलिधणुहरण कक्करेहिं विंधर, कुंभगारेण पडिजग्गयंतेण दिट्ठो, भणिओ य-कीस मे भंडाणि काणेति ?, खुड्डगो भइमिच्छादुक्कडंति, एवं सो पुणो पुणो विधिऊण मिच्छादुकडं देह, पच्छा कुंभगारेण तस्स खुड्डुगस्स कण्णामोडओ दिन्नो, सो भाइ - दुकूखाविज्जामि अहं, कुंभगारो भगइ-मिच्छामि दुक्कडं, एवं सो पुणो पुणो कृष्णामोडयं दाऊण मिच्छादुकर्ड करेइ, पच्छा चेल्लगो भइ अहो सुंदरं मिच्छादुक्कडंति, कुंभगारो भणति तुज्झवि एरिसं चैव मिच्छादुक्कडंति, पच्छा ठितो विधियवयस्स, एवं द्रव्यपडिकमणं । भावप्रतिक्रमणं प्रतिपादयति- 'भावंमी' त्यादि, भावे- भावप्रतिक्रमणं 'तदुपयुक्तः' तस्मिन्नधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति प्रतिक्रमणं भावप्रतिक्रमणं तत्रोदाहरणं मृगावती, भयवं वद्ध ... प्रतिक्रमणस्य द्रव्य एवं भाव-भेदः उच्यते Por Private & Personal Use Only 289~

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327