Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 287
________________ आगम (४०) प्रत सूत्रांक [3] दीप अनुक्रम [२] आ. सु. ९८ आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ अध्ययनं [१], निर्युक्तिः [ १०५८] वि० भा० गाथा [-] भाष्यं [१९१...], मूलं [१] / गाथा [-] दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः सियनित्तिवित्थरस्थो गतो एवं ति, सूत्रस्पर्शक नियुक्तिविस्तरार्थो गत एवमुकेनेति ॥ सम्प्रति सूत्र एवातीतादित्रिवि - धकालग्रहणमुक्तमिति दर्शयन्नाह - सामाइयं करेमि पश्चखामी पडिकमामिति । पचुप्पन्नमणागयअई अकालाण गहणं तु ।। १०५८ ।। 'सामायिकं करोमि', तथा 'प्रत्याख्यामि सावद्ययोग' मिति, तथा 'प्रतिक्रमामि प्राकृतात् सावद्ययोगात्, इदं हि यथासङ्ख्यमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणमिति, उकं च- "अतीतं निंदर पडुप्पन्नं संवरेइ अणागयं पञ्चकखाति", इति ॥ सम्प्रति तस्य भदन्त ! प्रतिक्रमामीत्येतद् व्याख्यायते- 'तस्येत्यधिकृतो योगः सम्बध्यते, ननु च प्रतिक्रमामीत्यस्याः क्रियायाः सोऽधिकृतो योगः कर्म्म, कर्म्मणि च द्वितीया विभक्तिरतस्तमित्यमिधेये किमर्थं तस्येत्यभिधीयते ?, उच्यते, विशेषख्यापनार्थ, तथाहि - 'तस्ये' त्यत्रावयवावयविसम्बन्धे षष्ठी, ततोऽयमर्थः - योऽसी योगस्त्रि कालविषयः तस्यातीतं सावद्यमंशं प्रतिक्रमामि, न शेषं वर्त्तमानमनागतं वा, केचित् पुनरविभागज्ञा अविशिष्टमेव सामाम्येन योगं सम्बन्धयति, तन्न युक्तं, अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणासम्भवात् अतीतविषयस्यैव प्रतिक्रमणस्य तत्र तत्र सूत्रेऽभि धानात्, अथ मन्येथाः - अविशिष्टमपि योगं सम्बध्य पुनर्विशेष्येऽवस्थापनीयस्तच्छब्दस्ततो न कश्चिद्दोषः, तदप्यसमीचीनं, एवं सति प्रतिपत्तिगुरुताप्रसक्तेः, पूर्व अविशेषेण योगस्य सम्बन्धः, तदनन्तरं पुनरेतच्छन्दस्य विशेपेऽवस्थापनमिति न ऋज्वी प्रतिपत्तिः, यद्येवं तर्हि 'अतीतं भंते! पडिकमामि' इत्येतावदेव सुखप्रतिपत्तये कस्मान्न कृतं ?, उच्यते, पुनरुक्तत्वदोषप्रसङ्गात् तथाहि प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितं तच प्रायश्चित्तमासेविते भवति, ततोऽर्थादतीत विष ... प्रत्याख्यानास्य अतीत आदि त्रिविध-कालग्रहणं दर्शयते Pur Private & Personal Use Only 287 *6*৬%%%%

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327