Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०५७], वि०भा०गाथा [३५४२-३५३४], भाष्यं [१९१], मूलं [१] | गाथा H मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
दीप अनुक्रम
श्रीआव. सप्तचत्वारिंशदधिकं भङ्गशतं भवति, उकै च-“लद्ध फलमाण नेयं भंगा उ भांति अउणपन्नासं । तीयाणागयसंपइगुणियं सामायिक मलयगि कालेण होइ इमं ॥१॥ सीयालं भंगसयं कह ? कालतिएण होइ गुणगाओ । तीयस्स पडिकमणं पचुप्पण्णस्त संवरणं कालत्रयं वृत्तौ सूत्र-15॥२॥ पञ्चक्खाणस्स तहा होइ एसस्स एव गुणणाओ। कालतिएणं भणियं जिणगणहरवायगे हे च ॥३॥ एवं तावत् स्पर्शिका गृहस्थप्रत्याख्यानभेदाः प्रतिपादिताः, सम्प्रति साधुप्रत्याख्यानभेदान् सूचयति-तिविहे गति, अयमत्र भावार्थ:-त्रिविध
त्रिविधेनेत्यनेन सर्वसावद्ययोगप्रत्याख्यानादर्थतः सप्तविंश ते मेदानाह, ते चै भवति-इह सावद्य योगः प्रसिद्ध एव हिंसा-16 दिः, तं स्वयं न करोति न कारयति कुर्वन्तमप्यन्यं न समनुजानाति, एक करणत्रिकेण मनसा वाचा कायेनेति नवभेदाः, अतीतानागतवर्तमानकालत्रयसम्बन्धाच सतविंश.तेरिते, इदं च प्रत्याख्यानभेदजालं 'समितिगुत्तीहिंति समितिगुप्तिभिर्निष्पद्यते, तत्र ईर्यासमितिप्रमुखाः प्रवीचाररूपाः पञ्च समितयः, गुप्तवस्तु प्रबीचारापत्रीचाररूपा मनोगुस्या-पटू दयस्तिस्रः, अन्ये व्याचक्षते-किलैता अष्टौ प्रवचनमातरः सामायिकतूत्रेण गृहीताः, तत्र 'करेमि भंते ! सामाइयंति
पञ्च समितयो गृहीताः, 'सपं सावज जोगं पचक्वानी ति तिस्रः गुप्तयः, अत्र समितयः क्रियायाः प्रवर्तने निग्रहे दिगुप्तयः, एताः खल्वष्टी प्रवचनस्य मातर इव मातरः, सामायिकसूत्रत्य चतुर्दशपूर्वाणां चात्रैव परिसमाप्तत्वात् , उक्तं च
॥५८२॥ "एआओ अट्ठ पवयणमायाओ जासु सामाइयं चउद्दस पुराणि अ मायाणि, माजगातोत्ति मूलं भणियं होइ ।।" इहैव ते प्रायः सूत्रस्पर्शिकनियुक्तिवक्तव्यताया उक्तत्वात् मध्यग्रहणे च तुलादण्डन्यावेनाद्यन्तयोरप्याक्षेपात् इदमाह-'सुत्तप्फा
[२]
~286
Loading... Page Navigation 1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327