Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०५७], वि०भा०गाथा [३५४२-३५३४], भाष्यं [१९१], मूलं [१] / गाथा । मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१]
दीप अनुक्रम [२]
Mमणेणं एको १ वायाए बिइओ २ कारण तइओ ३, एस तइयो मूलभेदो गतो । इयाणिं चउत्थो-न करेइ न कारवेमि
|मणेणं वायाए कारणं एको १ न करेइ करतं नाणुजाणइ बिडओ २, न कारवेइ करतं नाणुजाणइ तईओ ३ । एस चहाउस्थो मूलभेदो गतो । इदाणि पंचमो-न करेइ न कारवेमि मणेणं वायाए एस एको १ न करेइ करेंतं नाणुजाणइ एस है। वितिओ २, न कारबेइ करतं नाणुजाणइ एस तइओ ३, एए तिन्नि भंगा मणेणं वायाए य लद्धा, अण्णेऽवि तिष्णि
मणेण कारण य एवमेव लग्भति, तहा अबरेऽवि तिन्नि वायाए काएण य लभंति, एवमेते सबे नव, एवं पंचमोऽप्युक्तो मूलभेदः । इयाणि छट्ठो-न करेइन कारवेइ मणेणं एस एको १ तह य न करेइ करतं नाणुजाणइ मणेर्ण एस विडओ २, न कारवेइ करेंतं नाणुजाणइ मणेणं एस तईओ, एवं वायाएवि तिण्णि, कारण तिणि लभंति, उक्तः षष्ठो मूलभेदः ।। अधुना सप्तमः-न करेइ मणेणं वायाए कारण य एक्को, न कारवेइ मणमाईहिं एस बितिओ, करेंतं नाणुजाणइ एस तइओ, सप्तमोऽप्युक्तो मूलभेदः । इदानीमष्टमः-न करेइ मणेण वायाए एको, तहा मणेण कारण य एस बिइओ, तहा वायाए काएण य एस तइओ, एवं न कारवेइ, एथवि तिणि भंगा, करेंतं नाणुजाणइ, एत्थवि तिष्णि, उक्कोऽष्टमो मूलभेदः । सम्पति नवमः-न करेइ मणेणं एक्को, न कारवेइ बितिओ, करेंतं नाणुजाणइ एस तइओ, एवं वायाए तिन्नि, काएण य तिन्नि, उक्तो नवमः । इह प्रथमभङ्गे एक एव भङ्गः द्वितीयभने त्रयः तृतीयभङ्गे त्रयः, चतुर्थभने त्रयः पञ्चमे भङ्गे नव षष्ठभने नव सप्तमभङ्गे त्रयः अष्टमभङ्गे नव नवमभङ्गेऽपि नवेति, सर्वसङ्ख्यया एकोनपञ्चाशद्भङ्गाः, तत्रातीतात् सावधयोगात् प्रतिक्रमणं प्रत्युत्पन्नस्य संवरणं अनागतस्य प्रत्याख्यानमिति कालत्रयेण एकोनपञ्चाशद् गुणिताः
RE5%9764562-560%A5402564559
~285

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327