Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०५७], विभागाथा H, भाष्यं [१९१], मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१]
दीप अनुक्रम [२]
FIन चातिरिक्तण सूत्रेण चार्थः, उच्यते, साभिप्रायमिदमनुक्त त्याप्यर्थस्य सङ्ग्रहार्थ, तथाहि-सम्भावनेऽयमपिशब्दः, स चोभ-18
यमध्यस्थः एतत्सम्भावयति, यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यन्यं अनुज्ञापयंतमप्यन्यं नानुजानामीति, यथा का वर्तमानकाले कुर्वन्तमप्यन्यं न समनुजानामि, एवमपिशब्दादतीते काले कृतवन्तमपि कारितवंतमपि अनुज्ञापितवंतमपि,12
तथाऽनागते काले करिष्यन्तमपि कारयिष्यन्तमपि अनुज्ञापयिन्यन्तमपीति त्रिकालमपि सङ्ग्रहो वेदितव्यः, इह न क्रियाक्रियावतोरेकान्तेनाभेद एव, ततो न केवला क्रिया सम्भवति इति ख्यापनार्थमन्यग्रहणं, अत्र बहु वक्तव्यं तत्तु नोच्यते, मा
भद' मुग्धमतिविनेयसम्मोह इति । किचिनु सूत्रस्पर्श नियुक्ती वक्ष्यामः । तदेवमिदमेतावत्सूत्रस्य व्याख्यातम् , इह त 'सर्वर दासावयं योग प्रत्याख्यामी'त्यत्र प्रत्याख्यानं गृहस्थान् साधूनपि प्रतीत्य भेदपरिणामतो निरूपयति, गुरवस्तु व्याचक्षते-त-14 विदमेतावत् सूत्रस्य व्याख्यातं, सम्प्रति 'त्रिविधं त्रिविधेनेत्येतदेव व्याचष्टे, तत्र त्रिविधं सावद्ययोग प्रत्याख्येयं कृत-18
कारितानुमतिभेदभिन्नं त्रिविधेन मनसा वाचा कायेनेति करणेन प्रत्याख्याति, ततस्तझेदोपदर्शनार्थमाहICT सीआलं भंगसयं तिविहं तिविहेण समिईगुत्तीहिं । सुत्तष्कासियनिजुत्तिवित्थरस्थो गओ एवं ॥१०५७॥ IM तत्राह-यद्येवमिह सर्वसावद्ययोगप्रत्याख्यानाधिकारात् सप्तचत्वारिंशदधिकशतं प्रत्याख्यानभेदानां गृहस्थप्रत्याख्यान
भेदत्वात् अयुक्तभेतदिति, अबोच्यते, प्रत्याख्यानसामान्यतो गृहस्थप्रत्याख्यानभेदाभिधानेऽप्यदोषात् , तत्र सप्तचत्वारि-15 दशदधिकं भेदशतं भाव्यते-सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयवं पयत्तेणं ॥१॥
इह योगविषये त्रयस्त्रिकाःत्रयो द्विकाः त्रय एककाः, करणानि पुनर्योगेष्वथ एवं-त्रिव्येकं त्रिव्येकं त्रिोकं चेति, "तिन्नि।
49
SmEn
n
ati
... अथ 'प्रत्याख्यानस्य भंगा: उच्यते
~283
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327