Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[२]
श्रीआव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥ ५८० ॥
Jan Education
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [१०५६ ], वि० भा० गाथा [-] भाष्यं [१९१] मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
%%%
Gi
भोगम्मि चकिमाह संजमजीयं तु संजयजणस्स । जस किती य भगवओ संजमनरजी व अहिगारो ॥१९१॥ (भा.) 'भोगे' भोगजीवितं चक्रवर्त्यादीनाम्, आदिशब्दाद्वलदेववासुदेवादिपरिग्रहः, उक्तं भोगजीवितं, संयमजीवितं 'संयतजनस्य' साधुलोकस्य, उक्तं संयमजीवितं, यश कीर्त्तिः (श्च) भगवतो वर्द्धमानस्वामिनः, ततो यशोजीवितं कीर्त्तिजीवितं च भगवतः प्रतिपत्तव्यं, यशकीयश्चायं विशेषः, “दानपुण्यफला कीर्त्तिः, पराक्रमकृतं यशः " अन्ये विदमेकमेवाभिदधति केवलं संयमप्रतिपक्षभावतो दशममसंयमजीवितमविरतिगतं प्रतिभणन्ति, 'संजमनरजीव अहिगारो'त्ति संयम जीवितेन नरभवजीवितेन चेहाधिकारः, 'यावज्जीवाएं' इत्यत्र यावज्जीवतयेत्यपि संस्कारः, तत्र यावत् जीवो- जीवनंप्राणधरणं यावज्जीवं, 'यावदवधारणे' इत्यव्ययीभावः समासः, यावज्जीवं भावो यावज्जीवता तया यावज्जीवता, तत्र प्राकृते तकारस्यालाक्षणिको लोप इति यावजीवाए इति सिद्धं, अथवा प्रत्याख्यानक्रिया अन्यपदार्थः, यावज्जीवो यस्यां सा यावज्जीया तथा यावज्जीवयेति कृतं प्रसङ्गेन । तथा तिस्रो विधा यस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म, कम्र्म्मणि च द्वितीया विभक्तिः, तं त्रिविधं योगं, त्रिविधेन करणेन, अस्यैव विवरणमाह-मनसा वाचा कायेन तस्य च करणस्य कर्म्म प्रत्याख्येयो योगः, तमपि सूत्रेण एव विवृणोति, न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुंजानामि- नानुमन्ये । आह-किं पुनः कारणमुद्देशक्रममभिलक्ष्य व्यत्यासेन निर्देशः कृतः ?, उच्यते, योगस्य करणतन्त्रतोपदर्शनार्थ, तथाहि-योगः करणवश एव, करणानां भावे योगस्यापि भावाद् अभावे चाभावात्, करणानामेव तथाक्रियारूपेण प्रवृत्तेः, अपरस्त्वाह-न करोमि न कारयामि कुर्वन्तं न समनुजानामि इत्येतावता ग्रन्थेन गतेऽन्यमपीत्यतिरिच्यते,
For Private & Personal Use Only
282~
सामायिकसूत्रार्थः
॥ ५८० ॥
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327