Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[२]
श्रीभाव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥ ५७९ ॥
Jam Educatio
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ १०५५] वि० भा० गाथा [-] भाष्यं [ १८९...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
तद्यथा- पूर्व श्रुतप्रत्याख्यानमपूर्वश्रुत प्रत्याख्यानं च तत्र पूर्वश्रुत प्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्व, अपूर्व श्रुतप्रत्याख्यानं त्वातुरप्रत्याख्यानादि, तथा नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यत्, तच्च द्विधा 'मूले तह उत्तरगुणे य' मूलगुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च, मूलगुणप्रत्याख्यानं द्विभेदं तद्यथा देशप्रत्याख्यानं सर्वप्रत्याख्यानं च, देश| प्रत्याख्यानं श्रावकाणां, सर्वप्रत्याख्यानं संयतानां सर्वप्रत्याख्यानेन चेहाधिकारः, सामायिकानन्तरं सर्व सावधं योगं प्रत्याख्यामीत्युपादानात्, इह वृद्धसम्प्रदायः - पश्ञ्चक्खाणे उदाहरणं, रायभूयाए पच्चक्खायं वरिसं जाव मंसं न खइयचं, पारणगे अणेगाणं जीवाणं घातो कतो, साहू विहरंता आगया, मंसं न पडिग्गहियं, तीए भणियं किं तुझं अज्जवि वरिसं न पुजइ ?, साहूहिं भणियं - जावजीवमहं मंसपञ्चक्खाणं, एत्थ धम्मकहा, सा संबुद्धा, पवइया, पुर्व दवपञ्चक्खाणं, पच्छा भावपच्चक्खाणं ॥ तदेवं व्याख्यातः प्रत्याख्यानमिति सूत्रावयवः, अधुना 'यावज्जीवये'ति व्याख्यायते, तत्रादी भावार्थमभिषित्सुराह-जावदवधारणम्मि जीवणमवि पाणधारणे भणिअं । आ पाणधारणाओ पावनिवत्ती इहं अत्थो । १०५५ ॥ यावदित्ययं शब्दोऽवधारणे वर्त्तते, जीवनमपि प्राणधारणे भणितं, 'जीव प्राणधारण इति वचनात् ततो यावज्जीवया प्रत्याख्यामीति, कोऽर्थः ?-आ प्राणधारणात् प्राणधारणं यावत् पापनिवृत्तिरिति, परतस्तु न विधिर्नापि प्रतिषेधः, विधावाशंसादोषप्रसङ्गात् प्रतिषेधे तु सुरादिषूत्पन्नस्य भङ्गप्रसङ्गात्, इह च जीवनं जीव इति क्रियाशब्दो, न जीवतीति जीवः - आत्मा पदार्थः, जीवनं च प्राणधारणं, जीवनं जीवितं चेत्येकार्थ, तत्र जीवितं दशधा, तथा चाह
Por Private & Personal Use Only
280~
जीवितनिक्षेपाः
॥ ५७९ ॥
Loading... Page Navigation 1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327