Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 246
________________ आगम (४०) आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०२८-१०२९], विभा गाथा H], भाष्यं [१६७], मूलं [१] / गाथा - मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक E श्रीआवाघाने या त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपि समयद्वयं विग्रहेण गमयित्वा तृतीयसमये औदारिकस्य शरीरस्य सङ्घातमा- संघातादिमलयगि. IHदाय तदनन्तरमुभयमारभते, तत्र तावद्द्वी विग्रहसमयावेकश्च सङ्घातसमयो देवादिभवसम्बधीनि प्रयस्त्रिंशत् सागरोप- करणानि वृत्तौ सत्र-18|माणीति यथोक्तप्रमाणमुत्कृष्टमुभयान्तरमिति, उक्तं च-"उभयंतरं जहन्नं समओ निधिग्गहेण संघाते । परमं सतिसमयाई181 स्पर्शिका तेत्तीसं जयहिनामाई ॥१॥ अणुभविडं देवादिसु तेत्तीसमिहागयस्स तइयमि । समए संघातयतो नेयाई समयसलेहिं। ॥२॥" उक्ता औदारिकमधिकृत्य सर्वसङ्घातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा॥५६२ ॥ वेउबियसंघाओ जहन्न समओ उ दुसमयुकोसो।साडो पुण समयं चिअ विउवणाए विणिद्दिहो।।१६७।। (भा.) क्रियस्य संघात:-सर्वसङ्घातकालो 'जघन्यः' सर्वस्तोक एकसमय एव, तुशब्दस्यवेकारार्थत्वेनावधार्यमाणत्वात् , अयं| चौदारिकशरीरिणां वैकियलब्धिमता विकुर्वणारम्भे देवनारकाणां च तत्प्रथमतया शरीरमहणेऽवसातव्यः, उक्तं च"वेउषियसंघातो, समओ सो पुण विउवणादीए । ओरालियाणमहवा, देवाईणादिगहर्णमि ॥१॥" तथा द्विसमयो-18 द्विसमयमान उत्कृष्टो, चैक्रियसङ्घात इति वर्त्तते, कालतश्चेति गम्यते, स पुनर्यदा औदारिकशरीरी वैक्रियलब्धिमान् विकुवणारम्भसमय एव वैक्रियसङ्घातं समयेन कृत्वा स्वायुःक्षयात् मृतो द्वितीयसमये विग्रहाभावेन ऋजुश्रेण्या सुरेपूरपद्यमानः ॥५६॥ वैक्रिय सङ्घातयति तदाऽवसातव्यः, आह च-"उक्कोसा समयदुगं जो समयविउविर्ड मओ बिहए । समये सुरेसु वश्चइ निविग्गहतो तयं तस्स ॥१॥" शाटः पुनर्जघग्यत उत्कर्षतश्च समयमेव फालतो 'विकुर्वणायां' क्रियशरीरविषयो निर्दिष्टस्तीर्थकरगणधरैः । अधुना सङ्घातपरिक्षाटकालमानमभिषित्सुराह अनुक्रम [२] 14- albrineng: ~246

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327