Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०४५-१०४६], वि०भा०गाथा , भाष्यं [१८५...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१]
दीप अनुक्रम [२]
प्रवेशनं द्रव्येकं, अत एवाह-'एयाई तु वर्षमि' एतान्युदाहरणानि द्रव्ये-द्रव्यविषयाणि ॥ साम्प्रतं भावसामादिप्र-18 तिपादनार्थमाहI आयोवमाए परदुक्खमकरणं रागदोसमझत्थं । नाणाइतिगं तस्सायपोअणं भावसामाई ॥१०४५ ॥
आत्मोपमानेन परदुःखाकरणं, मकारोऽलाक्षणिकः, भावसामेति गम्यते, किमुक्कं भवति ?-आत्मनीव परदुःखाकरणपरिणामो भाषसाम, तथा रागद्वेषमाध्यस्थ्य, अनासेवनया रागद्वेषमध्यवर्तित्वं, सर्वत्रात्मनस्तुल्यरूपेण वर्तनं भावसम, तथा ज्ञानादिवयं-ज्ञानदर्शनचारित्ररूपमेकत्रावस्थितं भावसम्यक्, तथाहि-ज्ञानदर्शनचारियोजनं भावसम्यगेव, मोक्ष-101 साधकत्वात् , 'तस्येति सामादि सम्बध्यते, तस्य सामादेरात्मप्रोतनं-आत्मनि प्रवेशनं भावे, क्रमत एवाह-भावसामादीनि प्रतिपत्तव्यानि । सम्प्रति निरुक्तिविधियोजना क्रियते, आत्मन्येव साम्न इक-प्रवेशनं सामायिकं, यलक्षणेनानुपपन्नं तत्सर्वे नैरुक्तिनिपातनादवसेयं, तथाहि-सामन्शब्दनकारस्य आयआदेशः, तथा समस्य-रागद्वेषमध्यस्थस्यात्मनि इक-प्रवेशनं सामायिक, समशब्दात्परः अयागमः सकारस्य च दीर्घता, तथा सम्यगित्येतस्य सम्यगज्ञानदर्शनचारित्रयोजनरूपस्यात्मनि इक-प्रवेशनं सामायिक यकारादेरायादेशनिपातनं सकारस्य च दीर्घता ॥ सम्प्रति सामायिकपर्यायशब्दान् प्रतिपादयतिसमया संमत्त पसत्थ संति सिव हिअ सुहं अणिदं च । अदुगुंछिअमगरहियं अणवजमिमेऽवि एगट्ठा ॥१०४६॥
समता रागद्वेषमध्यवर्त्तिनस्तद्रूपत्वात् , सम्यक्त्वं ज्ञानदर्शनचारित्राणां परस्परं यत् प्रयोजनं तदात्मकत्वात्, प्रशस्तं
X
RAMES
*
H
imastram
~271
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327