Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 274
________________ आगम (४०) आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०४९-१०५०], विभा गाथा , भाष्यं [१८५...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक [१] दीप अनुक्रम [२] गुणग्रहण एष तस्यापि गृहीतत्वात् , किंतु जात्यम्तरात्मकमन्यत्वानन्यत्वं घटते, आत्मैव कारक: आत्मैव सामायिका कृवादी मलयगि आत्मैव करणमिति प्रसिद्धिः-प्रत्यवस्थानं ॥ संप्रति परिणामपक्षे सत्यप्येकत्वेऽप्यनेकरवेऽपि चाविरोधेन कर्तृकर्मकरण-12 चालनाम वृत्तौ सूत्र-18 व्यवस्था घटते इति दर्शयन्नाह त्यवस्थाने स्पर्शिका एगत्ते जह मुट्ठि करेइ अत्यंतरे घडाईणि । दश्वत्थंतरभावे गुणस्स किं केण सम्बद्धं ? ॥ १०४९॥ एकत्वे-कर्तृकरणानाममेदे दृष्टः कर्तृकरणभावो, यथा मुष्टिं करोति, अत्र हि देवदत्तः कर्ता, तस्य हस्तः कर्म, तस्यैव ।। ॥५७६॥ प्रयत्नविशेष: करणमिति । तथाऽर्थान्तरे-कर्तृकरणानां भेदे दृष्टः कर्तृकर्मकरणभावो, यथा घटादीनि करोति, अत्र सहि कुलालः कर्ता घटादिक कर्म दण्डादिकं करणमिति, इह सामायिकमात्मनो गुणो वर्तते, स च गुणिनः कथञ्चिदेव, |भिन्नः, अत्रैव विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद् गुणिन इत्यर्थः, एकान्तेनैवार्थान्तरभावे-भेदे सति गुणस्य 5 कि केन सम्बद्ध है, न किञ्चित् केनचित्सम्बद्धमिति भावः, तथा च सति ज्ञानादीनामपि गुणत्यात् तेषामपि चात्मादिगुणिभ्य एकान्तभिन्नत्वात् संवेदनाभावतः सर्वव्यवस्थानुपपत्तिः, एवमेकान्तेनानन्तरभावेऽपि दोषा अभ्यूह्या इति, गुणगुणिनोरर्थान्तरत्वात् सर्व सुस्थमिति । तदेवमुक्त कण्ठतश्चालनापत्यवस्थाने, सम्पति 'सर्व सावधं योग'मित्यत्र या सर्वशब्दस्तन्निरूपणायाह नामंठवणादविए आएसे निरवसेसए चेव । तह सबधत्तसवं च भावसवं च सत्तमयं ॥ १०५०॥ नियते इति सर्वः, तस्य सप्तधा निक्षेपस्तद्यथा-नामसर्व स्थापनासर्व द्रव्यसर्व आदेशसर्व निरवशेषसर्व सर्वधत्तसर्व SRANA JMEducation ... अत्र 'सव्वं सावज्ज' पदयो: व्याख्यायेते ~274

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327