Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०४९-१०५०], विभा गाथा [३४८८], भाष्यं [१८७-१८८], मूलं [१] / गाथा
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
ISRO
सत्राक
[१]
दीप
श्रीआव०ग्रामो गत इति आयात इति वा क्रिया । उक्तमादेशसर्वमथ निरवशेषसर्वमाह-'निस्सेसे सबगं दुविहंति निरवशेषसर्व निरवशेमलयगि०|| द्विविध-द्विप्रकार, तद्यथा-सर्वापरिशेषसर्व तद्देशापरिशेषसर्व च, तत्र
पादिसर्व वृत्तौ सूत्र- अणिमिसिणो सबसुरा सबापरिसेससवगं एअंतहेसापरिसेसं सवे काला जहा असुरा ॥ १८७ ।। (भा.) | स्पर्शिका अनिमेषिणः अनिमेपनयनाः सर्वसुराः, एतत्सर्वापरिशेषसर्व, न कश्चित् देवानां मध्येऽनिमिषत्वं व्यभिचरतीति, तहे
शापरिशेपसर्व यथा सर्वे काला असुरा इति, इयमत्र भावना-तेषामेव देवानां देश एको निकायोऽसुरः, ते च सर्व एवासितवर्णा इति । सर्वधत्तासर्वप्रतिपादनायाहसा हवइ सवधत्ता दुपडोआरा जिया य अजिया य । दवे सबघडाई सबधत्ता पुणो कसिणं ॥ १८८ ॥ (भा.)
सा भवति 'सर्वधत्ते'ति सर्व जीवाजीवाख्यं वस्तु धत्तं-निहितं यस्यां विवक्षायां सा सर्वधत्ता, ननु ददातेहिं शब्दाINदेशात् हितमिति भवितव्यं, कथं धत्तमिति !, उच्यते, पृषोदरादितया शब्दान्तरत्वेनाविरोधाददोपः, अथवा धत्त इति |
डित्थवत् अव्युत्पन्न एव, यथा शब्दः, यदिवा-सर्व दधातीति सर्वध, एतन्निरवशेषवचनं, सर्वधमात्तं-निगृहीतं यस्यां विवक्षायां सा सर्वधात्ता, अत्र निष्ठांतस्य परनिपातः सुखादिदर्शनात् , अथवा सर्वधमाता सर्वधात्ता तया यत् सर्व तत्सर्वेधात्तिासर्व, सा भवति सर्वधाता, यथा द्विप्रत्यवताराः सर्वे पदार्थास्तद्यथा-जीवाश्च अजीवाश्च, तथाहि-यत्किनेह लोके सम-18
स्ति तत्सर्व जीवाश्च अजीवाश्च, नैतद्व्यतिरिक्तमस्ति, अत्राह-ननु द्रव्यसर्वस्य सर्वधात्तासर्वस्य च कः प्रतिविशेषः, अय-12 मित्राभिप्राय:-द्रव्यसर्वमपि विवक्षया अशेषद्रव्यविषयं भवतीति, तत आह-'दवे सबघडादी' इह द्रव्यसवें घटादयो।
अनुक्रम [२]
456456
SMEducstori
~276~
Loading... Page Navigation 1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327