Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 251
________________ आगम (४०) आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०३१], विभा गाथा -1, भाष्यं [१७४...], मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [१] दीप अनुक्रम [२] कस्य च सतो नित्यत्वात् करणत्वानुपपत्तिः, आह-ययेवं किमिति नियुक्तिकारेण निक्षेपगाथायामुपन्यस्त ?, उच्यते-'बंजणेत्यादि, इह ध्यजनशब्देन क्षेत्राभिव्यञ्जकत्वात् पुद्गला गृह्यन्ते, पर्यायं कथचित् प्रागवस्थापरित्यागेनावस्थान्तरापत्ति, व्यञ्जनयोगतः पर्यायो व्यञ्जनपर्यायः तमापनं सत् तथापि क्षेत्रकरणमुच्यते, इयमत्र भावना-यद्यपि नाम क्षेत्रमकृत्रिमत्वात् करणायोगि तथापि घटपटादिसंयोगतो ये तत्तदवगाह्यमानतालक्षणाः पर्यायास्तेषां करणोपपत्तितः क्षेत्रस्यापि करणोपपत्तिः, पर्यायपर्यायवतोः कथञ्चिदभेदादिति, उपचारतो वा क्षेत्रस्य करणं, तथा चाह-'इक्षुकरणादि' इक्षुक्षेत्रकरणमित्यादि, तथा च लोके वकारः-इक्षुक्षेत्रं मया कृतं शालिक्षेत्रं मया कृतमित्यादि, आदिशब्दादेव क्षेत्रे पुण्यादौ करणं क्षेत्रकरणं क्षेत्रे दप्ररूप्यमाणं करणं क्षेत्रकरणमित्यादिपरिग्रहः । उक्त क्षेत्रकरणं, अधुना कालकरणं वक्तव्यं, तत्रेयं गाथाPI कालेऽवि नस्थि करणं तहावि पुण वंजणप्पमाणेणं । ववबालबाइकरणेहिं णेगहा होइ ववहारो॥१०३१॥ । 31 कलनं कालः कलासमूहो वा कालः तस्मिन् कालेऽपि, न केवलं क्षेत्रस्येत्यपिशब्दार्थः, नास्ति करणं-कृतिः, तस्य वर्तना-18 दादिरूपत्वात् , वर्तनादीनां च स्वयमेव भावात् , आह-यद्येवं किमिति नियुक्तिकृतोपन्यस्तै ?, उच्यते, तथापि व्यञ्जनप्रमाणेन भवतीति शेषः, इह व्यञ्जनशब्देन विवक्षया वर्तनाद्यभिव्यजकत्वात् द्रव्याणि परिगृह्यन्ते, तत्प्रमाणेन तन्नीत्या तद्बलेन, तथाहि-वर्तनादयस्तद्वतां कथञ्चिदभिन्ना एव, ततश्च तत्करणे तेषामपि करणमेवेति, यदिवा समयादिकालापेक्षयाऽपि व्यवहारनयादस्ति करणं, तथा चाह-बचवालवादिकरणेरनेकधा भवति व्यवहार, उच-“ववं च घालवं चेव, कोलवं थीविलोयणं । गलादि वणियं चेव, विट्ठी हवइ सत्तमी ॥२॥" एतानि सत करणानि चलानि वर्तन्ते, चत्वारि तु शकुनिप्रभृतीनि CCCCCCCRACK CASSROO आ. सू.९५ ~251

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327