Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०४०], वि०भा०गाथा [३३८३], भाष्यं [१७५-१७६], मूलं [१] / गाथा । मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१]
दीप अनुक्रम [२]
कथं-केन प्रकारेण सामायिकं लभ्यते इति वक्तव्यमिति गाथासङ्ग्रेपार्थः । अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्रा-18 द्यद्वारप्रतिपादनार्थमाह
उप्पन्नाणुप्पन्न कयाकयं इत्थ जह नमुक्कारे । केणंति अस्थओ तं जिणेहिं सुसं गणहरेहिं ॥ १७५ ॥ (भा.) | कृताकृतं नाम उत्पन्नानुत्पन्नमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, वस्तुनो द्रव्यपर्यायोभयरूपत्वात् , अत्र नैगमादिनयभावना कार्या, तथा चाह-अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, सा पुनर्नमस्कारानुसारेण स्वयं भावनीया । द्वारम् । अधुना द्वितीयद्वारमधिकृत्याह-केनेति केन कृतमित्यत्र निर्वचन- अर्थतः' अर्थ-12
मङ्गीकृत्य तत् सामायिकं जिनवरैः, सूत्रं त्वङ्गीकृत्य गणधरैः कृतं, व्यवहारनयमतमेतत् , निश्चयनयमतं तु व्यक्त्यपेक्षया आयो यत्स्वामी सत्तेनैव, व्यक्त्यपेक्षश्चेह तीर्थकरगणधरयोरुपन्यासः प्रधानन्यक्तित्वाद्, अन्यथा पुनरुक्तदोपप्रसङ्गः ॥ तथा चात्रोकं भाष्यकारेण-"ननु निग्गमे गयं चिय केण कयं तंति का पुणो पच्छा । भन्नइ स बज्झकत्ता इहंतरंगो विसेसोऽयं ॥१॥"(विशे. ३३८३) बाह्यकर्ता सामान्येन अन्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना । साम्प्रतं केषु द्रव्येषु क्रियत इत्येतद्विवृण्वन्नाहट्र तं केसु कीरई ? तत्थ नेगमो भणइ हहदवेसं । सेसाण सपदवेसु पजवेसुं न सबेसु॥१७६ ॥ (भा.)
'तत्' सामायिकं 'केषु' द्रव्येषु स्थितस्य सतः क्रियते-निवर्त्यते इति प्रश्नः, अत्र नयविभागेन निर्वचनं, तत्र नेगमो भाभणति-नैगमनयो भाषते, इष्टद्रव्येषु मनोज्ञपरिणामकारणत्वात् मनोज्ञेष्येव शयनासनादिषु द्रव्येषु, तथा च तेषा
PARKARNAKAR
SMEducation
~259~
Loading... Page Navigation 1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327