Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०४०], विभा गाथा -1, भाष्यं [१७४...], मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
[१]
दीप अनुक्रम [२]
व क्षितो, नतु द्रव्य श्रुतं, तस्य तत्त्वतः श्रुतसामायिकेऽनवतारात्, नोश्रुतकरणे-नोश्रुतकरणमधिकृत्य 'गुणर्जुजणे य'त्तिानोश्रतकमलयागिसगुणकरणे योजनाकरणे ते यथासंभवं भवति, अधिकरणमिति गम्यते, तत्र यथासंभवमिति गुणकरणे चारित्रसामायि- रणं कृतावृत्तौ सूत्र-दूकस्यावतारः, तपःसंयमगुणात्मकत्वाचारित्रस्य, योजनाकरणे च मनोयोजनायां वाग्योजनायां च सत्यासत्यामृषारूपे कृतादिस्पर्शिका द्वये श्रुतसामायिकचारित्रसामायिकयोरप्यवतारः, काययोजनायामपि औदारिककाययोगे भङ्गिक श्रुतमामायिकस्याप्यव
तारः, समितिगुप्तिपरिपालने चारित्रसामायिकस्येति ॥ सम्प्रति सामायिककरणमेवाव्युत्पन्नविनेयवर्गव्युत्पादनार्थ सप्तभिर॥५६॥ नुयोगद्वारैः कृतादिभिर्निरूपयति
कयाकयं १ केण कयं २ केसु अ दयेसु कीरई वावि ३।
काहे व कारओ ४ नयओ५ करणं कइविहं ६ (च) कहं ७ ॥ १०४०॥ HI सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत् सामायिकं अस्याः क्रियायाः प्राक् किं कृतं सत् 8.क्रियते आहोविदकृतं ? किंचातः, उभयथाऽपि दोषः, तथाहि-कृतपक्षे सद्भावादेव करणानुपपत्तिः, अकृतपक्षेऽपि हावांध्येयादेरिव करणायोगः, पूर्वमेकान्तेनासत्यात , अत्र निर्वचनं कृताकृतं, कृतं चाकृतं च कृताकृतं, अत्र नयमतभेदेन ॥५६८॥
भावना कर्तव्या १, तथा केन कृतमिति वक्तव्यं २, तथा केषु द्रव्येषु इष्टादिषु क्रियते ३, तथा कदा च कारकोऽस्या भवतीति वाच्यं ४, तथा 'नयओ'त्ति आलोचनादिनयेन वक्तव्यं ५, तथा करणं 'कतिविहं' कतिभेदमिति वाच्यं ६, तथा
~258~
Loading... Page Navigation 1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327