Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 257
________________ आगम (४०) प्रत सूत्रांक [3] दीप अनुक्रम [२] Jan Education आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ अध्ययनं [१], निर्युक्तिः [१०३८-१०३९] वि० भा० गाथा [-] भाष्यं [ १७४...], मूलं [१] / गाथा [-1 मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः प्रभृतीनां व्यापारकरणमिति भावः, गुणकरणं पुनर्द्विविधं द्विप्रकारं कथमित्याह- 'तपःकरणं' तपसः - अनशनादेर्वाह्माभ्यन्तरभेदभिन्नस्य करणं- कृतिस्तपःकरणं, संयमे च संयमविषयं चाश्रवविरमणादि करणमिति भावः ॥ साम्प्रतं योज नाकरणं व्याचिरव्यासुराह जुंजणकरणं तिविहं मण-वय-काए य मणसि सचाइ । सट्टाणि तेसि भेओ च चउहा सत्तहा चैव ॥ १०३८ ॥ योजनाकरणं त्रिविधं तद्यथा- 'मनोवाक्कायें' मनोवाक्कायविषयं, मनोविषयं वाग्विषयं कायविषयं चेत्यर्थः । तत्र मनसि सत्यादि योजनाकरणं, तद्यथा-सत्यमनोयोजना करणमसत्य मनोयोजनाकरणं सत्यमृषामनोयोजनाकरणं असत्यभूषामनोयोजनाकरणमिति, स्वस्थाने प्रत्येकं मनोवाक्कायलक्षणे तेषां योजनाकरणानां भेदो विभागो वक्तव्यः, तद्यथा चतुर्धा चतुर्धा सप्तधा चेति, अयमत्र भावार्थ:- चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितं एवं बाग्योजनाकरणमपि सत्यवाग्योजनाकरणादिचतुर्भेदमवसातव्यं, काययोजनाकरणं सप्तभेदं, औदारिककाययोजनाकरणं औदारिकमिश्रका योजनाकरणं वैक्रिय काययोजना करणं वैक्रियमिश्रकाय योजनाकरणं आहारककाययोजनाकरणमा हारकमिश्र का ययोजनाकरणं कार्म्मणका ययोजनाकरणमिति ॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणं, अधुना येनावाधिकारस्तदुपदर्शनार्थमाह भावसुअसद्दकरणे अहिगारो इत्थ होइ नायवो । नोसुअकरणे गुणजुंजणे अ जहसंभवं होइ ॥ १०३९ ॥ भावश्रुतशब्दकरणे प्रकाशपाठे भावश्रुते च अधिकारो भवति कर्त्तव्यः श्रुतसामायिकस्य, न तु चारित्रसामायिकस्य, तस्यांते यथासम्भवमभिधानात् भावश्रुत सामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छन्द विशिष्टः श्रुतभाव एव विव Por Private & Personal Use Only ~257~

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327