Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०२८-१०२९], विभा गाथा [-], भाष्यं [१६८-१६९], मूलं [१] | गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
दीप
श्रीआवकन्येनान्तरमेकसामयिक, य औदारिकशरीरी वैक्रियलब्धिमान् उपकल्पितवैक्रियशरीरः ' परिपूर्ण तिर्य-मनुष्यवैक्रियश- है संघातादि मलयगि रीरस्थितिकालं यावत् सङ्घातपरिशाटी विधाय मृतोऽविग्रहेण देवेषु समुत्पद्य प्रथमसमये वैक्रियशरीरसहातः द्वितीया- करणानि वृत्तौ सूत्र-16 दिसमयेषु तु सङ्घातपरिशाटौ तस्यावाप्येते, उक्तं च-"उभयस्सवि चिरविउधियमतस्स देवेसऽविग्गहमयस्स । अंतरमेगो स्पर्शिका समयो नायबो समयकुसलेहिं ॥१॥" इह 'चिरविउधियमयस्से' ति यदुक्तं तत् सङ्घातपरिशाटोभयव्यक्तीकरणार्थ,
४. अन्यथा तृतीयेऽपि समये मृतस्य यथोक्तमन्तरमवाप्यते इति । शाटस्य जघन्यमन्तर्मुहूर्त, यदा कश्चिदीदारिकशरीरी ॥५६३॥
विक्रियलब्धिमान कचित् प्रयोजने वैक्रियशरीरं कृत्वा सिद्धकार्यः पर्यन्ते तस्य सर्वशाटं विधाय पुनरीदारिकशरीरमाश्रयति, तत्र चान्तर्मुहुर्ते स्थित्वा पुनरप्युत्पन्नप्रयोजनो वैक्रियं करोति, तत्र चान्तर्मुहूर्त स्थित्वा पुनरप्यौदारिकमागच्छन् वैक्रियस्य
शाट करोति, तदा वैक्रियस्य शाटस्य शाटस्य चान्तरमौदारिकशरीरवैक्रियशरीरगतमन्तर्मुहर्तद्वयं भवति, तच्च द्वयमपि बृहदात्तरमेकमेवान्तमुहूर्त विवक्षितमतो जघन्यमन्तर्मुहूर्त्तप्रमाणमुक्तमिति, त्रयाणामपि चोत्कृष्ट वृक्षकालिक' वृक्षकालेनानन्तेन
निर्वृत्तं वृक्षकालिक-अनन्तोत्सपिण्यवसप्पिणीमानं, तथाहि-यदा कश्चित् जीवो वैक्रियशरीरस्य ससातादित्रयं कृत्वा वनस्प-14 तिपूत्पद्यते तत्र चानन्तकालमतिवाह्य तत उद्त्तः पुनरपि वैक्रियशरीरमासाद्य सातादित्रयं करोति तदा सातपरिशाटतदुभयरूपस्य त्रयस्याप्यनन्तोत्सर्पिण्यवसर्पिणीरूपो बनस्पतिकालोऽन्तरे भवतीति ॥ उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्य तां प्रतिपादयन्नाह
आहारे संघाओ परिसाडो अ समयं समं होइ । उभयं जहन्नमुफोसयं च अंतोमुहत्तं तु ॥ १७० ।। (भा.)
अनुक्रम [२]
~248
Loading... Page Navigation 1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327