Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०२८-१०२९], विभा गाथा H], भाष्यं [१६५], मूलं [१] / गाथा - मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१]
दीप अनुक्रम
सङ्घातपरिशाटोभयकालः, ततस्तेन सङ्घातनासमयेन ऊनं पल्योपमत्रयमिति, ननु यथा सङ्घातसमयेनोनं पस्योपमत्रयं मतं 18 तथा परिशाटसमयेनापि, ततो द्विसमयहीनं पल्योपमत्रयं प्रामोति, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, निश्चयतो हि भवस्य चरमेऽपि समये सङ्घातपरिशाटावेव, परिशाटस्तु परभवप्रथमसमयेन, अत एकेन समयेनोनसा, न द्वाभ्यामिति, उक्तं च-"उकोसो समऊणो जो सो संघयणासमयहीणो । किह न दुसमयविहीणो साडणसमएवणीयंमि? ॥१॥ भण्णइ भवचरमंमिवि समए संघायसाडणा चेव । परभवसमए साडणमतो तदूणो न कालोत्ति ॥२॥" एवमौदारिके जघन्येतरभेदः सङ्घातपरिशाटकाल उक्तः, सङ्घातपरिशाटयोस्त्वेक एव समयः, द्वितीयस्थासम्भवात् , अधुना सङ्घातादि-12 विरहो जघन्येतरभेदोऽभिधीयते, तथा चाहतिसमयहीणं खुई होइ भवं सवयंध-साडाणं । उक्कोस पुत्रकोडी समयो उवही अ तित्तीसं ॥ १६५ ॥ (भा.)
त्रिसमयहीनं क्षुल्लं, 'भवं' ति संपूर्ण क्षुल्लकभवग्रहणं, यथाक्रमं सर्वबन्धशाटयोरन्तरकालः, किमुकं भवति?-सर्वसङ्घातकरणस्य जघन्योऽन्तरकालस्त्रिसमयहीनं क्षुल्लकभवग्रहणं, सम्पूर्ण तु क्षुल्लकभवग्रहणं परिशाटस्येति, कथं सर्वसङ्घातस्य जघन्यान्तरकालस्त्रिसमयहीनं क्षुल्लकभवग्रहणं ?, उच्यते, यदा कश्चिदेकेन्द्रियादिर्जीवो मृतः सन् समयद्वयं विग्रहे कृत्वा क्षुल्ल
कभवग्रहणायुध्केषु पृथिव्यादिपूत्पन्नः तृतीयसमये औदारिकस्य सङ्घातं कृतवान् तदा औदारिकशरीरमधिकृत्य सङ्घातस्य | ट्राबिसमयन्यूनक्षुल्लकभवग्रहणप्रमाणो जघन्योऽन्तरकालः, उक्तं च-"संघायंतरकालो जहन्नओ खुदुर्ग तिसमऊणं । दो|
विग्गहमि समया तइओ संघायणासमओ॥१॥ तेहूणं खुडगभवं धरिलं परभवमविग्गहेणेव । गतूण पढमसमये संघातयतो
[२]
~243
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327