SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०२८-१०२९], विभा गाथा H], भाष्यं [१६५], मूलं [१] / गाथा - मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [१] दीप अनुक्रम सङ्घातपरिशाटोभयकालः, ततस्तेन सङ्घातनासमयेन ऊनं पल्योपमत्रयमिति, ननु यथा सङ्घातसमयेनोनं पस्योपमत्रयं मतं 18 तथा परिशाटसमयेनापि, ततो द्विसमयहीनं पल्योपमत्रयं प्रामोति, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, निश्चयतो हि भवस्य चरमेऽपि समये सङ्घातपरिशाटावेव, परिशाटस्तु परभवप्रथमसमयेन, अत एकेन समयेनोनसा, न द्वाभ्यामिति, उक्तं च-"उकोसो समऊणो जो सो संघयणासमयहीणो । किह न दुसमयविहीणो साडणसमएवणीयंमि? ॥१॥ भण्णइ भवचरमंमिवि समए संघायसाडणा चेव । परभवसमए साडणमतो तदूणो न कालोत्ति ॥२॥" एवमौदारिके जघन्येतरभेदः सङ्घातपरिशाटकाल उक्तः, सङ्घातपरिशाटयोस्त्वेक एव समयः, द्वितीयस्थासम्भवात् , अधुना सङ्घातादि-12 विरहो जघन्येतरभेदोऽभिधीयते, तथा चाहतिसमयहीणं खुई होइ भवं सवयंध-साडाणं । उक्कोस पुत्रकोडी समयो उवही अ तित्तीसं ॥ १६५ ॥ (भा.) त्रिसमयहीनं क्षुल्लं, 'भवं' ति संपूर्ण क्षुल्लकभवग्रहणं, यथाक्रमं सर्वबन्धशाटयोरन्तरकालः, किमुकं भवति?-सर्वसङ्घातकरणस्य जघन्योऽन्तरकालस्त्रिसमयहीनं क्षुल्लकभवग्रहणं, सम्पूर्ण तु क्षुल्लकभवग्रहणं परिशाटस्येति, कथं सर्वसङ्घातस्य जघन्यान्तरकालस्त्रिसमयहीनं क्षुल्लकभवग्रहणं ?, उच्यते, यदा कश्चिदेकेन्द्रियादिर्जीवो मृतः सन् समयद्वयं विग्रहे कृत्वा क्षुल्ल कभवग्रहणायुध्केषु पृथिव्यादिपूत्पन्नः तृतीयसमये औदारिकस्य सङ्घातं कृतवान् तदा औदारिकशरीरमधिकृत्य सङ्घातस्य | ट्राबिसमयन्यूनक्षुल्लकभवग्रहणप्रमाणो जघन्योऽन्तरकालः, उक्तं च-"संघायंतरकालो जहन्नओ खुदुर्ग तिसमऊणं । दो| विग्गहमि समया तइओ संघायणासमओ॥१॥ तेहूणं खुडगभवं धरिलं परभवमविग्गहेणेव । गतूण पढमसमये संघातयतो [२] ~243
SR No.007204
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages327
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy