________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०२८-१०२९], वि०भा०गाथा , भाष्यं [१६५], मूलं [१] | गाथा - मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[१]
दीप अनुक्रम [२]
श्रीआव•स विनओ ॥२॥" कथं पुनः सर्वपरिशाटस्य सर्वपरिशाटस्यान्तरपरिमाणं जघन्यं परिपूर्ण क्षुल्लकभवग्रहणं ?, उच्यते- संघातादि. मलयगि18 इहानन्तरातीतभवचरमसमये कश्चिदौदारिकशरीरी सर्वपरिशाटं कृत्वा वनस्पतिष्वागत्य सर्वजधन्यक्षुल्लकभवग्रहणायुष्क- करणानि वृत्तौ सूत्र- मनुपाल्य पर्यन्ते सर्वपरिशाटं करोति ततः परिपूर्ण क्षुल्लकभवग्रहणमन्तरं भवति, इहानन्तरातीतभवचरमसमये सर्वपरिस्पर्शिका शाटविवक्षा व्यवहारनयमतापेक्षया, क्षुलकभवग्रहणमनुपाल्य पर्यन्ते परभवप्रथमसमये सर्वपरिशाटो निश्चयनयमतापेक्षया, तितो न कश्चिद्दोपः, अन्यथा क्षुल्लकभवग्रहणप्रथमसमयस्य पूर्वभवशाटेनावरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं परि-1
शाटान्तरं स्यात्, तथा सर्वेपन्धस्य सर्वसहातरूप उकृत्ष्टोऽन्तरकालः पूर्वकोटी तथा समयः, तथा उदधिश्च-सागरोपमाणि च त्रयस्त्रिंशत् , तथाहि-कश्चित् पूर्वभवादविग्रहेण मनुष्यभवे समागत्य प्रथमसमये सखातं कृत्वा पूर्वकोटिप्रमाणायुष्कं परिपाल्यानुत्तरसुरेषूत्पन्ना, तत्र त्रयसिंशत्सागरोपमाणि उत्कृष्टमायुष्कमनुभूय ततव्युत्वा समयदयं विग्रहे विधाय तृतीये|5|| समये औदारिकशरीरस्य सङ्घातं करोति, इह विग्रहप्रसक्तसमयद्वयमध्यादेकः प्राक्तनपूर्वकोव्यां प्रक्षिप्यते, तत्र त्रयस्त्रिंश-16 सागरोपमाणि समयाधिकपूर्वकोय्यधिकान्युत्कृष्टमौदारिकशरीरसङ्घातान्तरं लभ्यते इति, तथा चोक्तम्-"उक्कोसं तेत्तीस समयाहिय पुषकोडिसहियाई। सो सागरोवमाई अविग्गहेणेव संघायं ॥१॥काऊण पुषकोडिं धरिउ सुरजेट्ठमाउयं तत्तो। भोत्तूण इहं तइए समये संघातयंतस्स ॥२॥” सर्वपरिशाटस्य उत्कृष्टोऽन्तरकाल एष एव समयहीनः, किमुक्तं भवति -परि-15॥५६१॥ पूर्णानि यस्त्रिंशत्सागरोपमाणि सम्पूर्णा च पूर्वकोटी, तथाहि-कश्चित् संयतमनुष्यः स्वभवचरमसमये औदारिकपूर्वपरि-1 शादं कृत्वाऽनुत्तरेषु त्रयस्त्रिंशत्सागरोपमाण्यतिवाह्य पुनर्मनुप्येष्वौदारिकसर्वसङ्घातं कृत्वा पूर्वकोट्यन्ते परभवप्रथमसमये
SMECToninav
~244