Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 241
________________ आगम (४०) आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०२८-१०२९], विभा गाथा [-], भाष्यं [१६१-१६३], मूलं [१] | गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: KAR प्रत सूत्रांक [१] दीप अनुक्रम [२] I शीर्षमुर उदरं पृष्ठं द्वौ वाहू द्वौ च ऊरू इत्यष्टावजानि, अङ्गल्यादीनि उपाङ्गानि, शेषाणि करपादादीनि अङ्गोपाङ्गानि । किञ्च__केसाईउवरयणं उरालविउथि उत्तरं करणं । ओरालिए विसेसो कण्णाइणट्ठसंटवणं ॥ ११ ॥ (भा.) केशायुपरचनं-केशादिनिर्मापणसंस्कारी आदिशब्दान्नखदन्तरागादिपरिग्रहः, औदारिकवैक्रिययोरुत्तरकरणं, यथासम्भवं चेह योजना कार्या, तथा औदारिके उत्तरकरणे विशेषः, कर्णादिविनष्टसंस्थापन, न चेदमुत्तरकरणं वैक्रियादौ सम्भ वति, विनाशाभावात् , विनष्टस्य च सर्वथा बिनाशेन संस्थापनाऽभावात् , केशायुपरचनरूपं तूत्तरकरणमाहारके न सम्भभवति, प्रयोजनाभावात् , ततो गमनागमनादिरूपं तत्तत्रावसातव्यम् , अथवेदमन्याहक त्रिविधं करणम् , तद्यथा-सङ्घात४|करणं परिशाटकरणं सातपरिशाटकरणं च, तत्राद्यानां त्रयाणां शरीराणां तैजसकार्मणरहितानां त्रिविधमप्यस्ति, इयोस्तु चरमद्वयमेव ॥ तथा चाहHI आइल्लाणं तिण्हं संघाओ साडणं तदुभयं च । तेआकम्मे संघायसाडणं साडणा वाऽवि ॥ १६२ ॥ (भा.) 31 आद्यानां त्रयाणाम्-औदारिकवैक्रियाहारकरूपाणां शरीराणां सङ्घातः शाटनं तदुभयं च-सङ्घातपरिशाटी, तैजसकार्मणे ताच सङ्घातपरिशाटी शाटनं वापि, न तु सङ्घातोऽनादित्वात् ॥ साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराह| संघायमेगसमयं तहेव परिसाडणं उरालम्मि । संघायणपरिसाडो खुड्डागभवं तिसमऊणं ॥१६३ ॥ (भा.) सङ्घातमिति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्य एकसामयिकत्वात् , अत्र घृतपूपो दृष्टान्तः, यथा घृतपूर्ण ~241

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327