________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०२८-१०२९], विभा गाथा [-], भाष्यं [१६१-१६३], मूलं [१] | गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
KAR
प्रत
सूत्रांक
[१]
दीप अनुक्रम [२]
I शीर्षमुर उदरं पृष्ठं द्वौ वाहू द्वौ च ऊरू इत्यष्टावजानि, अङ्गल्यादीनि उपाङ्गानि, शेषाणि करपादादीनि अङ्गोपाङ्गानि । किञ्च__केसाईउवरयणं उरालविउथि उत्तरं करणं । ओरालिए विसेसो कण्णाइणट्ठसंटवणं ॥ ११ ॥ (भा.)
केशायुपरचनं-केशादिनिर्मापणसंस्कारी आदिशब्दान्नखदन्तरागादिपरिग्रहः, औदारिकवैक्रिययोरुत्तरकरणं, यथासम्भवं चेह योजना कार्या, तथा औदारिके उत्तरकरणे विशेषः, कर्णादिविनष्टसंस्थापन, न चेदमुत्तरकरणं वैक्रियादौ सम्भ
वति, विनाशाभावात् , विनष्टस्य च सर्वथा बिनाशेन संस्थापनाऽभावात् , केशायुपरचनरूपं तूत्तरकरणमाहारके न सम्भभवति, प्रयोजनाभावात् , ततो गमनागमनादिरूपं तत्तत्रावसातव्यम् , अथवेदमन्याहक त्रिविधं करणम् , तद्यथा-सङ्घात४|करणं परिशाटकरणं सातपरिशाटकरणं च, तत्राद्यानां त्रयाणां शरीराणां तैजसकार्मणरहितानां त्रिविधमप्यस्ति,
इयोस्तु चरमद्वयमेव ॥ तथा चाहHI आइल्लाणं तिण्हं संघाओ साडणं तदुभयं च । तेआकम्मे संघायसाडणं साडणा वाऽवि ॥ १६२ ॥ (भा.) 31 आद्यानां त्रयाणाम्-औदारिकवैक्रियाहारकरूपाणां शरीराणां सङ्घातः शाटनं तदुभयं च-सङ्घातपरिशाटी, तैजसकार्मणे ताच सङ्घातपरिशाटी शाटनं वापि, न तु सङ्घातोऽनादित्वात् ॥ साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराह| संघायमेगसमयं तहेव परिसाडणं उरालम्मि । संघायणपरिसाडो खुड्डागभवं तिसमऊणं ॥१६३ ॥ (भा.)
सङ्घातमिति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्य एकसामयिकत्वात् , अत्र घृतपूपो दृष्टान्तः, यथा घृतपूर्ण
~241