________________
आगम
(४०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[२]
श्रीआव०
मलयगि०
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ १०२८-१०२९] वि० भा० गाथा [-] भाष्यं [१५७ - १६० ], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
वृत्तौ सूत्रस्पर्शका
॥ ५५९ ॥
in Educat
प्रयोगकरणं, जीवप्रयोगकरणं द्विप्रकार, मूले- मूलगुणकरणं तथा उत्तरगुणे चेति-उत्तरगुणकरणं, व्यासार्थं तु ग्रन्थकर एव वक्ष्यति, तत्राल्पवक्तव्यत्वाद जीवप्रयोगकरणमादावेवाभिधित्सुराह
जं जं निजीवाण कीरह जीवप्पओगओ तं तं । यन्नाइ रुवकम्माइ वावि अज्जीवकरणं तु ॥ १५७ ॥ (भा.) यत् यत् निर्जीवानां पदार्थानां जीवप्रयोगेण क्रियते निर्वर्त्यते तत्तद्वर्णादि कुसुम्भादीनां रूपकम्र्म्मादि कुट्टिमादी अजीवे अजीवविषयत्वाद् अजीव प्रयोगकरणमिति ॥
taruओगकरणं दुविहं मूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराई पढमम्मि ॥ १५८ ॥ (भा.) ओरालिआइआई ओहेणिअरं पओगओ जमिह । निष्फन्ना निष्फज्जह आइल्लाणं च तं तिन्हं ॥ १५९ ॥ (भा.)
औदारिकादीनि, आदिशब्दात् बैक्रियाहारकतैजसकार्म्मणशरीरपरिग्रहः, ओघेन- सामान्येन तथा इतरत् - उत्तर प्रयोगकरणं गृह्यते, तलक्षणं चेदम्-प्रयोगेण यदिह लोके मूलप्रयोगेण निष्पन्नात् तन्निष्पन्नात् निष्पद्यते तदुत्तरप्रयोगकरणं, तच्च त्रयाणामाचानां शरीराणाम्, इयमत्र भावना पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूचरकरणं तचौदारिक वैक्रियाहारकरूपाणां त्रयाणां शरीराणां, न तु तैजसकार्म्मणयोः, तयोरङ्गोपाङ्गाद्यसम्भवात् तत्रैौदारिकादीनामष्टावङ्गानि अङ्गुल्यादीनि उपाङ्गानि शेषाणि अङ्गोपाङ्गानि मूलकरणं, तानि चामूनि - सीसमुरोअर पिट्टी दो बाहू ऊरुआ य अहंगा । अंगुलिमाइ उबंगा अंगोवंगाई सेसाई ॥ १६० ॥ (भा.)
Por Private & Pul Use Only
~ 240 ~
संघातादिकरणानि
।। ५५९ ॥