Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 223
________________ आगम (४०) आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१००७-१००९], विभा गाथा H], भाष्यं [१५१...], मूलं F /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक उवज्झायनमोकारो, सधपायप्पणासणो । मंगलाणं च सवेसिं, चउत्थं हवह मंगलं ॥१००७ ॥ गाथाचतुष्टयमपि सामान्येनाहन्नमस्कारवदवसेयम्, विशेषस्तु सुगम एव, इत्युक्त उपाध्यायनमस्काराधिकारःगत अथ साधुरिति कः शब्दार्थः ?, उच्यते-अभिलषितमर्थ साधयतीति साधुः, "कृवापाजी' त्यादिना उणप्रत्ययः, सच नामादिभेदाच्चतुष्पकारः, तथा चाह नार्मठवणासाह दवसाह य भावसाहू य । दबंमि लोइयादी भावंमि य संजतो साहू ॥१००८॥ नामसाधुः स्थापनासाधुः द्रव्यसाधुभोवसाधुश्च, तत्र नामस्थापनासाधू सुगमी, द्रव्यसाधुज्ञेशरीरभग्यशरीरव्यतिरिक्त लौकिकादिविविधः, तद्यथा-लौकिको डोकोत्तरः कुमावनिकश्च, तत्र यो लोके शिष्टसमाचारः घटपटादिसाधको वा स लौकिका, कुप्रवचनेषु निजनिजसमाचारसम्यकपरिपालनरतः कुप्रावचनिकश्च, तत्र यो लोके शिष्टसमाचारः घटपटादिसाधको वा स लौकिका, कुप्रवचनेषु निजनिजसमाचारसम्यक्परिपालनरतः कुप्रावचनिकः, लोकोत्तरे निहवः, अन्यथा पदार्थप्ररूपगतस्तस्य मिथ्यादृष्टित्वात् , शिथिलवतो वा वेषमात्रधारणात् , भावे विचार्यमाणे साधुः संयतः-सम्यग् जिनाज्ञापुरस्सरं ६ सकलसावद्यच्यापारादुपरतः॥ सम्पति लौकिकादिद्रव्यसाधुप्रतिपादनार्थमाह घडपडरहमाईणि साहेंता होंति वसाह य । अहवावि दबभूया ते होंती दबसाहत्ति ॥१००९॥ घटपटरथादीनि, आदिशब्दात् गृहदेवकुलादीनां कुप्रवचने निजनिजसमाचाराणां च परिग्रहः, तान् साधयन्तो भवति द्रव्यसाधवः, अभिलपितमर्थ साधयन्तीति साधवः इत्यन्वर्थघटनात्, मोक्षाङ्गताविरहतश्च द्रव्यरूपत्वात् , तत्र घटपटादि COMSASACAREERICALCANOARDCOOT अनुक्रम ... अथ साधु शब्दस्य व्याख्या एवं तेषां नमस्काराणां फलम् प्रतिपाद्यते ~223

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327