Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
Catalog link: https://jainqq.org/explore/032160/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ तत्वचिंतामणी उपर मथुरानाथनी टीकाथी युक्त 920 पितारक महापुरुषो विशिष्टथयो प्रेरक : पू. पी. चन्द्रशेखरविजयजी म. साहेब गुजराती + सांस्कृत चन्द्रशेखरीया टीका sahita Page #2 -------------------------------------------------------------------------- ________________ Camer व्याप्तिपचक्र मथुरानाथनी माथुरी टीका उपर चान्द्रशेखरीया नामनी गुजराती+संस्कृत सरळ टीका : प्रेरक : पं. चन्द्रशेखरविजयजी क्र्मल प्रकाशन ट्रस्ट Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक : कमलप्रकाशनट्रस्ट जीवतलाल प्रतापशी संस्कृति भवन 2777, निशा पोळ, झवेरीवाड, रीलिफ रोड, अमदावाद-1. फोन : 25355823, 25356033 प्रेरक-परिचय : सिद्धान्तमहोदधि, सच्चारित्रचूडामणि, स्व. पूज्यपाद A. भगवंत श्रीमविजय प्रेमसूरीश्वरजी महाराजा साहेबना विनय पू.पं. श्री चन्द्रशेखरविज्यजी आवृत्ति: प्रथम संस्करण नकल : 1OOO ता. 25-2-2004, वि. सं. 2060 टाईपसेटिंग: अरिहंत ग्राफिक्स खाडिया चार रस्ता, अमदावाद. मुद्रक नप्रभात प्रिन्टींग प्रेस घीकांटा, अमदावाद. Page #4 -------------------------------------------------------------------------- ________________ सिद्धामहोदधि, सच्चारित्रचूडामणि, कर्मसाहिनिपुणर्मात पूजयपाठ आचार्यदेवेश श्रीमद्विजय प्रेमसुरीश्वरजी महाराज साहेबना पट्टालंकार न्याविशारद, वर्धमानतपोनिधि पूज्यपाद आचार्यदेवेश श्रीमद्विजय भुवनभानुसूरीश्वरजी महाराज साहेबना पट्टालंकार सिद्धादिवाकर, गीतार्थशिरोमणि पूजापाठ आचार्यदेवेश श्रीमद्विजय क्यघोषसूरी/रजी महाराज साहेङ्ना करकमलमां साकर समर्पण... Page #5 -------------------------------------------------------------------------- ________________ ङोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ प्रस्तावना बुठ्ठी थई गयेली छरीथी शाक समारी शकातुं नथी. to have शुं करवुं? एने तीक्ष्ण करानारा साधन rU5 शराण उपर ए छरीने चडावीने तीक्ष्ण करवी पडे. तीक्ष्ण बनेली ए छरी पछी शाक समारवामां अतिशय उपयोगी बने. अने एनाथी तैयार थयेल भोजन जाते य वापरीने पेट भरी शकाय अने बीजाने य वपरावीने उपकार करी शकाय. संयमीओनी प्रज्ञा मात्र स्वच्छ ज होय ए करतां तीक्ष्ण पण होय तो खूब ज उपयोगी बने. तीक्ष्ण प्रज्ञाथी शास्त्रोनी एक-एक पंक्तिमांथी अणमोल पदार्थोने शोधी शके. तात्पर्यने पकडी शके. पण जो प्रज्ञा स्थल होय तो मात्र शास्त्रो वांची शके ए महासागरनी अंदर पडेला रहस्योने - रत्नोने न पामी शके. तो संयमीओनी स्थल प्रज्ञाने तीक्ष्य बनाववा शुं करवुं ? ए बुठ्ठी छरी जेवी प्रज्ञाने तीक्ष्णतम बनावनार कोई शराण che ? eno uttara che "hA'. (navya) न्याय ए स्थूल प्रज्ञाने धारदार बनाववा माटे अतिशय उपयोगी साधन छे. न्याय ग्रन्थोमां पंक्तिओ पण अघरी अने पदार्थो पण अतिसूक्ष्म ! एक-एक शब्द उपर घणी-घणी विशाळ चर्चाओ थाय. ए विस्तारमां एक पण शब्द नकामो, वधारानो लखेलो जोवा न मळे. एक एक शब्दनी किंमत त्यां आंकवामां आवे. प्रत्येक पंक्तिओ आगळ-पाछळनी पंक्तिओ साथे चोक्कस संबंध धरावनारी होय. भणनाराओ जो अडधी-पा मिनिट पण बे-ध्यान बने तो आखो पदार्थ हाथमांथी जतो रहे. फरी महेनत करवी पडे एटली बधी एकाग्रता त्यां जोईए. विद्यार्थी अने अध्यापकना माथाओ दुःखवा मांडे एटलो बधो सखत मानसिक परिश्रम पण पडे. माटे ज न्यायग्रंथो भणावनाराओ आंगळीना वेढा उपर गणी शकाय एटला मांड मळे छे. एमां य उपर-उपरना (व्याप्तिपंचकादि) ग्रन्थो भणावनाराओने नो शोधवा जवुं पडे. आ तो जे आ भणशे एने ज अनुभव थशे के उपरनी वातो केटली बधी साची छे ? पण जो आ शराण जेवा न्याय ग्रन्थो उपर पूलप्रज्ञा रूपी बुट्टी छरी चडे अने बराबर उंडाणपूर्वक भणवा द्वारा तीक्ष्ण bane to to पछी मोटा लाभो मळवा मांडे. ए तीक्ष्ण प्रज्ञानो स्वामी बनेलो संयमी पछी जिनागमो वांचे, महोपाध्यायजी वगेरे महापुरुषोना अद्वितीय ग्रन्थो वांचे, एक-एक पंक्तिमांथी अनेक रहस्यो काढे. एनो आनंद आसमानने आंबे. हर्षना आंसुओ छलकाई जवानी प्रक्रिया सेंकडो वार बने. महापुरुषो प्रत्येना बहुमानभावना मोजाओ छळे. परिणति विशुद्ध, विशुद्धतर, विशुद्धतम बनती जाय. पोताने मळेला आ अणमोल रहस्यो सेंकडो-हजारो संयमीओने, संघना सभ्योने अने छेवटे मार्गानुसारीनी भूमिकावाळा मिथ्यात्वीओने पण एमनी योग्यता अनुसार आपतो जाय. जे मोक्षनो मार्ग पांचमां आरामां सुमसाम जेवो बनवा मांड्यो छे. जे मोक्ष मार्ग उपर चालनारा मुसाफरो घटवा मांड्या छे. ते मोक्षमार्ग उपर हजारो-लाखो आत्माओ मात्र चालता नहि, पण दोडता थई जाय. सुमसाम मोक्षमार्ग भीडथी धमधमतो बनी जाय, तीक्ष्ण बनेली छरीथी शाक समारीने ए लोको पोताना य पेट भरे. अने बीजाना य भरे. एम न्यायग्रन्थोना अभ्यासथी तीक्ष्ण बनेली प्रज्ञा द्वारा शास्त्रोना बेनमून रहस्योने तैयार करीने, प्रगट करीने ए संयमी pote to मोक्षमार्ग उपर पुरपाट दोडवा ज मांडे. ए साथे बीजा य अनेकोने दोडाववा मांडे. आ वात अत्यारे तो एकदम साची देखाई रही छे. पूज्यपाद न्यायविशारद स्वर्गस्थ आचार्यदेव श्री भुवनभानुसूरीश्वरजी म.साहेबे छठ्ठना पारणे छठ्ठ करवापूर्वक न्यायना ग्रन्थोनो अभ्यास कर्यो. पोताना शिष्यप्रशिष्योने कराव्यो. एना प्रतापे पूज्य आचार्यदेव श्री जयसुंदरसूरीश्वरजी, पूज्य A. देव श्री अभयशेखरसूरीश्वरजी, पूज्य पंन्यास श्री पुण्यरत्नमशोरत्नविजयजी+पूज्य पंन्यास श्री अजीतशेखरविजयजी, #aokadevkinanciocoooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooxxxxxxxxnofook windooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooook Page #6 -------------------------------------------------------------------------- ________________ xxxxxxxxxxxxxx************* पूज्य गणिवर्य श्री रश्मिरत्नविजयजी, पूज्य गणिवर्य श्रीमेघदर्शनविजयजी, पूज्य मुनिराज यशोविजयजी, पूज्य मुनिराज उदयवल्लभविजयजी vagere vagere aneka suvihita,विद्वान् संयमीओ तैयार थया. तेओए सूरिपुरंदर हरिभद्रसूरिजी अने महामहोपाध्याय श्री उपाध्याय यशोविजयजी म.ना अति-अणमोल, अति अघरा ग्रन्थोने अत्यंत सरळ बनावी श्रमणसंघ सामे मूक्या के भणाव्या. (A तो जेटला नामो याद आव्या ए लख्या, ए सिवाय अनेक संयमीओ छे. जेओए जैनसंघ उपर पुष्कळ उपकार कर्यो छे अने करी रह्या छे.) अने वर्षोथी जे ग्रन्थोने संयमीओ हाथमां लेता पण गभराता हता. ए ग्रन्थो आजे सेंकडो संयमीओ भाषांतरादिना सहाये वांचता थई गया. संयमजीवनमां जोम आव्युं. उत्साह वध्यो. नवी दिशाओ खूली. स्याद्वाद कल्पलता, उपदेशरहस्य, धर्मसंग्रहणी, सामाचारी प्रकरण, जैन तर्कभाषा, स्याद्वाद मंजरी, स्याद्वाद रहस्य, वादमाला, बत्रीश-बत्रीशी, अध्यात्ममतपरीक्षा, धर्मपरीक्षा, प्रतिमाशतक, षोडशक, योगविंशिका, योगशतक, योगदृष्टि समुच्चय, योगबिंदु, ललितविस्तरा.... vagere vagere सेंकडो ग्रन्थो आजे भाषांतरादि सहित श्रमणसंघ पासे विद्यमान छे. ए आपणुं प्रचंड पुण्य छे. पण आमां एवुं देखाय छे के जे जे महात्माओए आ विशिष्ट ग्रन्थोना संपादनना काम कर्या छे. लगभग ए बधाय महात्माओए प्रथम अजैन न्यायग्रन्थोनो तलस्पर्शी अभ्यास कर्यो छे. ए पण मात्र मुक्तावलि पुरतो नहि. पण आगळ वधीने दिनकरी, व्याप्ति पंचक, सिध्धान्तलक्षण वगेरे ग्रन्थोनो पण अभ्यास कर्यो छे एटले एवुं लागे छे के आ जे कल्पवृक्ष उगेलुं देखाय छे. एना मूळ तरीके अजैन न्यायग्रन्थोनो अभ्यास che. to have विचार आप्यो के शा माटे घणा संयमीओ आ न्यायग्रन्थोनो अभ्यास सरळतापूर्वक करी शके एवो प्रयत्न न करवो ? मुक्तावलि उपर पूज्यपाद आचार्यदेव श्री अभयशेखरसूरीश्वरजीए खूब ज सुंदर छणावट साथे पुस्तक बहार पाड्युं ज छे. पण शक्तिशाळी संयमीओ न्यायनो थोडोक वधु अभ्यास kare to teo पण स्व-परने घणा ज उपकारी बने. मात्र आ एक ज आशयथी 'vyAptipaMcaka'nAmanA आ एक ग्रन्थ उपर वधुमां वधु सरळ एवी संस्कृतटीका अने गुजराती विवेचन साथे आ पुस्तक बहार पाड्युं छे. आ साथे ज नजीकना ज काळमां 'सिद्धान्तलक्षण' पण बहार पडशे. ध्यानमां राखो : (1) व्याप्तिपंचक अतिकठिन ग्रन्थ छे ज. एटले 'एनी पंक्तिओ उपरथी ज पदार्थ समजवो' ए लोढाना चणा चाववा जेवुं काम छे. एमां सहायक तरीके कोईक भाषांतर, सरळ टीका के छेवटे भणाववामां होंशियार विद्यागुरुनी जरूर पडे ज. हा ! मात्र गुजराती विवेचन पण चालत. पण संयमीओ संस्कृतमां वांचे तो भाषानी दृष्टिए तेनो खूब लाभ थाय. संस्कृत वांचननो अभ्यास पण थाय. बे य टीकाओ (संस्कृत अने गुजराती) वधुमां वधु सरळ बनाववानो प्रयत्न कर्यो छे. मारा विद्यार्थी मुनिओनो अभिप्राय छे के ऽमुक्तावलि भणी चूकेला अमे विद्यागुरु विना पण आ ग्रन्थ आ बे टीकाना आधारे 90, 95% भणी-समजी शकीए छीए.' आ मारा माटे संतोषकारक बाबत हती. (2) छतां ya grantha agharo to che ja. mahenata to पडशे ज. पदार्थ न समजाय to be-त्रण-चारवार वांचवो. प्रयत्न करवो. सफळता मळशे. संस्कृतमां न समजाय तो गुजरातीमां जोवुं. गुजरातीमां न समजाय तो संस्कृतमां जोवुं. क्यांक गुजराती करतां य संस्कृतमां वधु स्पष्ट निरूपण देखाशे. (3) व्याप्तिपंचक ग्रन्थमां निरूपण करवानी शैलि क्यांक एवी छे के पहेला उत्तरपक्षरूपी पंक्ति आवे. अने पछी तेन....अवास्तम्, रूत्थजी....न क्षति:...... ए रीते लखीने एमां पूर्वपक्ष आपेलो होय. हवे खरेखर तो पहेला 0000000000000000000000000000000000000000000000 000000000000000000000000000000000000000000000000000000000000000000000000 Page #7 -------------------------------------------------------------------------- ________________ ओःओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओक् प्रश्न=पूर्वपक्ष आवे. अने पछी उत्तर आवे. एटले विवेचनमां अने संस्कृत टीकामां पहेला "प्रश्न' तरीकेनो पछी आवनारी पंकितनो पदार्थ आप्यो छे. अने पछी "उत्तर' तरीकेनो पहेला आवेली पंक्तिनो पदार्थ आप्यो छे. हवे वांचनारनी सामे तो पहेला "उत्तरनी ज पंक्ति आवे. एटले विद्यार्थी विवेचन जोवा जाय. to ene ema लागे के "A पंक्तिनो अर्थ तो अहीं देखातो नथी. आ तो तदन बीजो ज पदार्थ लागे छे.' एटले विद्यार्थीओए व्याप्तिपंचक(माथुरी)नी आगळ-पाछळ आवती पंक्तिओ जोवी अने आवी बाबतोनो ख्याल राखवो. (4) क्यांक पदार्थने सरळ बनाववा माटे "vyAptipaMcaka'nI पंक्तिने अक्षरशः खोलवाने बदले एनो भावार्थ लख्यो छे. एटले आवा केटलांक स्थानोमां व्याप्तिपंचकनी पंक्तिओनो अक्षरार्थ स्वयं करी लेवो. (6) "जे भणो ए लखीने भणो अने सांजे पाठ करो' एवी अमारी नम्र-खास सुचना छे. एनाथी पदार्थो वधु दढ वधु स्पष्ट थशे. (7) व्याप्तिपंचक मूळग्रन्थ तो मात्र पांच-छ लीटीनो ज छे. जे तत्त्वचिंतामणिग्रन्थनी पंक्तिओ रूप छे. एना उपर मथुरानाथ अने जगदीशजी ema be विद्वानोए विवेचन कर्युं छे. ए ज खरेखर व्याप्तिपंचक कहेवाय छे. एमां अहीं मथुरानाथनी "माधुरी' टीका ज लीधेली छे. एना उपर संस्कृत-गुजराती विवेचन छे. सावधान ! : अमे पहेला ज कह्युं छे के आ न्यायग्रन्थो बुठ्ठी छरीरूप स्कुल बुद्धिने तीक्ष्य बनाववा माटेना शराण जेवा छे. शराणनी किंमत शराण जेटली ज छे. छरीने तीक्ष्ण बनावनारना मनमां तो शाक समारी भोजन करवानी ज भावना रमे छे. जो शाक समारवादि काम न होत तो ए छरी के छरीने तीर्ण करनार शराणनी कोई ज किंमत रहेती नथी. जे माणस कलाको सुधी छरीने शराण उपर घस्या ज करवानुं काम करे ए लोकमां हांसीपात्र बने छे. छरी तीक्ष्ण बने एटले शराण छोडी देवानुं छे अने शाक समारवा बेसी जवानुं छे. एम जो संयमीओ बे-पांच-सात वर्ष आ वायग्रन्थो ज भण्या करे. अने अति-अणमोल आगमग्रन्थादिनुं अध्ययन न करे. अने छेवटे व्याख्यानादिमां चडी जाय तो ए योग्य नथी. अत्यारना काळमां एवुं देखाय छे के लगभग संयमीओना उपर 10/12/15 वर्षे संघादिनी अनेक जवाबदारीओ आवी जती होय छे. स्वाध्याय घटे के बंध पडे छे. न्यायग्रन्थो भणवानी महेनत जेने माटे करी छे. ए ज जो न करवामां आवे तो आ ग्रंथो भणवानो अर्थ झाझो नथी रहेतो. पण हवे आजना काळनी दृष्टिए जो 12-15 वर्षमां ज अभ्यासादि ओछा पडवाना होय के बंध पडी जवाना hoya. to have संयमीए ए रीते ज अभ्यास करवो जोईए के जेमां मुख्य ध्येय=आगमोविशिष्टग्रन्थोनुं वांचन, मनन जळवाई रहे. त्रण प्रकारना संयमीओ छे (1) मंद क्षयोपशमवाळा (2) मध्यमक्षयोपशमवाळा (3) तीव्र क्षयोपशमवाळा. एमां मंदक्षयोपशमवाळा संयमीओ मात्र मुक्तावलि भणे तो पण एकवार चाली रहे. तेमने व्याप्तिपंचकादि ग्रन्थो न करावाय ए ज सारुं. आम पण मुक्तावलि पण तेओ माटे खूब कठिन ज पडवानी. मुक्तावलिमां पण मात्र प्रत्यक्ष अने अनुमान खंड ज करावीए तो चाली रहे. अलबत्त आ संयमीओ उपाध्यायजीना ग्रन्थो लगभग नहि वांची शके. पण शुं थाय ? क्षयोपशम मंद होय तो एमां शुं करी शकाय ? पण मध्यम क्षयोपशमवाळाओए तो ओछामां ओछुं व्याप्ति-पंचक अने सिद्धान्तलक्षण सुधी करवुं जोईए. अने वधुमां वधु पण आटलुं ज करे ए उचित छे. आनाथी वधारे समय आ न्यायग्रन्थोमां काढवो ए आ काळनी दष्टिए अमने उचित लागतुं नथी. आटलो न्याय भणवानुं पण अमे नाछुटके ज कहीए छीए, केमके एना विना महापुरुषोना अमुक ग्रन्थो वांचवा शक्य ज नथी. एना रहस्यो पकडवा अति-कठिन छे. तीव्र क्षयोपशमवाळाओ पण आटलो न्याय तो करे ज. ए पछी वधु न्याय न करे ए आ काळनी दृष्टिए उचित लागे che. jaina grantho (orgonoming governoroscopeoporomocionariooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo Page #8 -------------------------------------------------------------------------- ________________ ba #ic#ogori#%%o#vscookinsoonvocuskox fotocon >> Botoxnoisonidoooooooooooooor Box www xxx xxx video cookiooooooooooo#kkuok. सेंकडो-हजारोनी संख्यामां छे. एनुं ज वांचन-परिशीलन थाय ए अत्यंत उचित छे. आ अमारो अभिप्राय छे. छतां छेवटे दरेक संयमीओए पोताना गुरुजनो अने विद्यागुरुओनी सुचना मुजब ज करवुं ए हितावह छे. फरीथी ए वात खास याद करावी दौं के आ वायग्रन्थो साधन ग्रन्थो तरीके ज छे. अमारो उद्देश संयमीओ अति-अदूभुत एवा जैनग्रन्थोने वांचता थाय, तात्पर्य पकडता थाय ए ज छे . ए माटे साधन तरीके ज आ न्याय छे. आ वात खास ध्यानमां राखवी. अंते जिनाज्ञा विरुद्ध कंई पण लखायुं होय तो त्रिविध-त्रिविध मिच्छा मि दुक्कडे ! शांतिनगर, अमदावाद - प्रेरक चैत्रसुद-12, 2060 पं. चन्द्रशेखरविजयजी Page #9 -------------------------------------------------------------------------- ________________ थाप्तिपंचक मथुरानाथनी माथरी टीका उपर चान्द्रशेखरीया नामनी गुजरातीसंस्कृत सरळ टीका : प्रेझ: पं. चन्द्रशेखरविजयजी Page #10 -------------------------------------------------------------------------- ________________ तत्त्वचिंतामणी ग्रन्थनी केटलीक पंक्तिओ + एनुं विवरण करती माथुरी टीका + e. माथुरी टीका उपर "चान्द्रशेखरीचा' नामनी संस्कृत अने गुजराती सरळ टीकाओ सहित विपंथभ तत्व चिंतामणि : ननु अनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिः । चान्द्रशेखरीयाः नव्यन्यायना प्रणेता गंगेश उपाध्यायजीए तत्वचिंतामणीग्रन्थनी रचना करी. एमां, चार डिछे. प्रत्यक्ष प्रमाण, अनुमानप्रमाण, उपमान प्रमाण अने शब्द प्रमाण. एमां जे अनुमान प्रमाण छे. तेमां पहेला अनुमिति ज्ञाननुं लक्षण अने "व्याप्तिज्ञान ए प्रमाण छे." ए साबित करतुं अनुमान तेओए आपी दीधुं che. have, teo व्याप्तिनुं निरूपण करवा मांगे छे. कोईपण एक पदार्थना निरूपण बाद बीजा पदार्थनुं निरूपण करती वखते, ए बे पदार्थो वच्चे कोईक संगति देखाडवी पडे. अहीं, तेओ उपोद्दात संगति देखाडवा मांगे छे. आ उपोद्यात संगति शी रीते आवे ? ए अंगे be mato che. e be ya mato, माथरी टीकामां बतावशे. हवे, ए संगति जणावनार मुळपंक्ति जोईए. चान्द्रशेखरीया : नव्यन्यायस्य प्रणेतारो गंगेशोपाध्यायाः तत्वचिंतामणीग्रन्थं रचितवन्तः । तस्मिन् चत्वारः खण्डाः । प्रत्यक्षप्रमाणम्, अनुमानप्रमाणम्, उपमानप्रमाणं, शाब्दप्रमाणम् c। एतेषु यद् अनुमानप्रमाणम् अस्ति, तस्मिन् पूर्वं अनुमितेः लक्षणं, "अनुमानं (व्याप्तिज्ञानं) प्रमाणम् प्रमितिकरणतावच्छेदकधर्मवत्त्वात्" इत्यनुमानम् च दर्शितवन्त: उपाध्यायाः । साम्प्रतं ते व्याप्तिनिरूपणं कर्तुं इच्छन्ति । कस्यचिदपि पदार्थस्य निरूपणानन्तरं अन्यस्मिन् पदार्थे निरूपयितव्ये, तयोः द्वयोः पदार्थयोः मध्ये संगतिः दर्शनीया भवति । अत्र तु उपाध्यायाः उपोद्घातसंगति दर्शयितुमिच्छन्ति । सा संगतिः अत्र केन प्रकारेण भवति, इति अत्र द्वे मते स्त्ः। ते द्वे अपि मते माथुरीटीकायां प्ररूपिते । साम्प्रतं तां संगति दर्शयितुकामानां उपाध्यायानां अनुमानप्रमाणग्रन्थस्थं इदं मूलवाक्यम्... / ननु..... इत्यादि। माथुरी : अनुमानप्रामाण्यन्निरूप्य व्याप्तिस्वरूपनिरूपणमारभते नन्वित्यादिना । अनुमितिहेत्वित्यस्याऽनुमाननिष्ठप्रामाण्यानुमितिहेत्वित्यर्थः । व्याप्तिज्ञाने इत्यत्र च विषयत्वं सप्तम्यर्थः, तथाचानुमाननिष्ठ-प्रामाण्यानुमितिहेतुव्याप्तिज्ञानविषयीभूता व्याप्तिः केत्यर्थः । अनुमाननिष्ठप्रामाण्यानुमिति-हेत्वित्यनेन व्याप्तेरनुमानप्रामाण्योपपादकत्वकथनादनुमानप्रामाण्यनिरूपणानन्तरं व्याप्तिनिरूपणे उपोद्घात एव सङ्गतिः सूचिता । उपपादकत्वं चात्र ज्ञापकत्वम् । चान्द्रशेखरीया : माथुरीटीकायां मूलवाक्यस्य निरूपणं करोति । अनुमानप्रामाण्यं... इत्यादि.... उपाध्यायाः "अनुमानखंडे पूर्वं अनुमानं प्रमाणम् प्रमितिकरणतावच्छेदकधर्मवत्त्वात्" इत्याकारक व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 1 Page #11 -------------------------------------------------------------------------- ________________ XXXXXXXXXX000000000 OOOOOO***XXXX अनुमाने=व्याप्तिज्ञाने प्रामाण्यं दर्शयित्वा, साम्प्रतं व्याप्ति-स्वरूपनिरूपणं कुर्वन्ति । तत्र, "अनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिः" इति मूलवाक्यस्य अयं अर्थः, अनुमानं प्रमाणम् इति आकारिका अनुमानपक्षक-प्रामाण्यसाध्यका या अनुमितिः, तस्याः हेतुः यद् व्याप्तिज्ञानम्="यत्र प्रमितिकरणतावच्छेकधर्मः तत्र प्रामाण्यम्" इत्याकारकं, तज्ज्ञाने विषयीभूता व्याप्तिः का = कीदृशी इत्य्र्थ्ः। 000000000000000000000000000 अत्र उपोद्घातसंगतिः मूलवाक्येन प्रदर्शनीया । तत्र यदि अनुमिति - इति मूलवाक्यघटक-अनुमितिपदेन पर्वतो वह्निमान्, घटः द्रव्यं.... इत्यादिकाः अनुमितयः गृह्यन्ते । तदा तादृश्यः अनुमितयः अत्र ग्रन्थे पूर्वं न निरूपिताः, अतः ताः अनुमितयः "प्रकृताः" न भवन्ति । तथा च, प्रकृत - उपपादकत्वात्मिका संगतिः न मीलति । अतो, मूलस्थ- अनुमितिपदेन, अनुमानं प्रमाणं.... इति पूर्वनिरूपिता, अतः एव प्रकृता अनुमितिः ग्राह्या । सा च अनुमितिः तदा एव भवति, यदा यत्र यत्र प्रमितिकरणतावच्छेदकधर्मः तत्र प्रामाण्यम् इति व्याप्तिज्ञानम् भवति । अर्थात् अनुमानपक्षे यद् प्रामाण्यं साध्यम् । तस्य उपपादकं = साधकं यद् व्याप्तिज्ञानम् भवति । तस्य विषयीभूता व्याप्तिः अपि प्रकृतोपपादिका भवति । प्रकृतम् च अनुमाननिष्ठप्रामाण्यम् । तस्य उपपादिका व्याप्तिः । अतो व्याप्तौ उपोद्घातसंगति: संगच्छते । एषः भावार्थः । अक्षरार्थस्तु अयम्- अनुमितेः हेतुः यद् व्याप्तिज्ञानम् तद्ज्ञान-विषयीभूता व्याप्तिः का । अर्थात् "अनुमानं प्रमाणं" इति अनुमितेः हेतुभूतस्य व्याप्तिज्ञानस्य विषया व्याप्तिः किंलक्षणा ? इति तु परमार्थः । चान्द्रशेखरीया H माथुरी टीकामां उपोद्घातसंगति दर्शाववा माटे, मूळ वाक्यनो अर्थ करे छे के अनुमानखंडमां अनुमान (व्याप्तिज्ञानं) प्रमाण प्रमितिकरणतावच्छेदकधर्मवत्वात् (व्याप्तिज्ञानत्वधर्मवत्त्वात्) ए रीते अनुमानमां प्रामाण्यने बतावीने हवे, व्याप्तिना स्वरूपनुं निरूपण शरू करे छे. अने, ए माटे ननु... ए पंक्ति लखी छे. भूजमां अनुमितिहेतु... से पंडित छे. तेमां अनुमिति तरी पर्वतो वह्निनमानू, घटः द्रव्यं, गुएआः सत्तावान् इत्यादि कोई अनुमिति न लेवी, केमके आ वाक्य उपोद्घातसंगति दर्शाववा माटे लखायेल छे. अने 'प्रद्धृतोपपाहडत्वम्' से आ संगतिनो अर्थ छे. पूर्वे के ni3पण उरेल होय, ते 'अद्भुत' तरी उडेवाय. अने तेने सिद्ध करी आपनार वस्तु ए तेनी उपपादक गणाय. हवे व्याप्तिनुं निरूपण करवा मांगे छे. माटे, व्याप्तिमां आ संगति रहेवी जोईए. व्याप्तिनी पहेला आ ग्रन्थमां पर्वतो वह्विमान्.... इत्यादि अनुमिति बतावी ज नथी. एटले, ए अनुमितिओ प्रकृत तरीके न आवे. पण अनुमानम् प्रमाणम्....e अनुमति बतावी छे. एटले, ए ज प्रकृत तरीके Ave ane A anumati to ja थाय जो प्रमाणत्व=प्रामाण्य अने प्रमितिकरणतावच्छेदकधर्म वच्चे व्याप्तिज्ञान थाय. एटले, व्याप्तिज्ञान ए प्रकृत=अनुमितिने सिद्ध करनार छे अथवा प्रकृत=अनुमाननिष्ठ प्रामाण्यने सिद्ध करनार छे. अने एटले ए व्याप्तिज्ञानना विषयभूत व्याप्ति पण प्रकृतनी उपपादक-सिद्ध करनार गणी शकाय. आ रीते, व्याप्तिमां उपोद्घात संगति मळे. भूज वायनो समास आ प्रमाणे - अनुमितेः हेतु यद् व्याप्तिज्ञानम् तस्मिन् विषयीभूता व्याप्तिः का, सातमीनो अर्थ विषयता करवानो छे, अने तेनो अन्वय व्याप्तिमां थाय. चान्द्रशेखरीया : अत्र उपपादकत्वम् न उत्पादकत्वरूपम् । यतः अनुमाने प्रामाण्यं अस्ति एव । व्याप्तिः xxxxxxxxxxxxxxx0000000000000010 XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 2 ***********DIOD XXXXXXXXXXXXXXXXXXXXXXXxxxxxxxxxxx0000000000DIO OOOOOOOO0000000000000OOOOOOO Page #12 -------------------------------------------------------------------------- ________________ OOOOOOOOOOOOOOOOOOOOOOO 00000000000000 तस्य उत्पादिका नास्ति । केवलं अनादिकालेन अनुमाने निष्ठं प्रामाण्यं सा ज्ञापयति । अतः ज्ञापकत्वरूपं उपपादकत्वम् ग्राह्यम् । चान्द्रशेखरीया : व्याप्तिमां जे "प्रकृतोपपादकत्व" छे. तेनो "प्रकृतज्ञापकत्वम्" एम अर्थ करवो. दंड ए घटनो उपपादक गणाय. एनो अर्थ ए के, दंड ए घटनो उत्पादक छे. हवे, अनुमानमां प्रामाण्यनो उपपादक व्याप्ति छे. तेमां, व्याप्ति ए कंई प्रामाण्यनी उत्पादक नथी, केमके अनुमानमां प्रामाण्य तो पहेलेथी ज हतुं. व्याप्ति तो मात्र ए प्रामाण्यनो बोध करावे छे. माटे, व्याप्ति ए प्रकृतनी उपपादक=ज्ञापक छे. तेवो अर्थ करवो. चान्द्रशेखरीया : एवं तावतू मुख्यमतं दर्शयित्वा साम्प्रतं केषाञ्चित् मतं दर्शयति केचिदित्यादि । ते हि इत्थं उपोद्घातसंगतिं कथयति अनुमानखण्डे पूर्वं यद् अनुमितिलक्षणम् "व्याप्ति-प्रकारकपक्षधर्मताज्ञानजन्यज्ञानत्वम्" अभिहितम् । तदेव प्रकृतपदेन ग्राह्यम् । तस्य उपपादिका व्याप्तिः भवति । व्याप्तिज्ञानेनैव व्याप्तिप्रकारक ज्ञानत्वरूपम् लक्षणम् ज्ञायते । यथा घटं विना घटवत् भूतलं न उपपद्यते । एवं व्याप्तिं विना व्याप्तिप्रकारकपक्षधर्मताज्ञानजन्यज्ञानत्वम् अपि न उपपद्यते । तथा, मूलवाक्यस्य अयमर्थः कर्तव्यः । I चान्द्रशेखरीया : आ प्रमाणे मुख्यमत बतावी हवे, बीजी रीते उपोद्घात संगति बतावनाराओनो मत कहे छे. "प्रकृत" तरीके पहेला मते, "अनुमाननिष्ठप्रामाण्य" हतुं. ज्यारे आ बीजा मते, आ ज अनुमान खंडमां पहेला कही गयेल अनुमितिनुं लक्षण छे. लक्षण हंमेशा स्वेतरभेदनी अनुमिति करावी आपे. जेमके सास्नावत्त्व ए गायनुं लक्षण che. to, "गौः स्वेतरभेदवती सास्नावत्त्वात्" एम, अनुमान द्वारा गायमां स्वेतरभेदनी सिद्धि थाय. एटले, अहीं पण, अनुमितिलक्षण ए स्वेतरभेदनी अनुमिति करावशे. ते आ प्रमाणे - अनुमिति: स्वेतरमेववती व्याप्तिप्रार, पक्षधर्मताज्ञाननन्यज्ञानत्त्वात् आमां, हेतु ए लक्षण छे. आना द्वारा "अनुमितिः स्वेतरभेदवती" एवी अनुमिति थई शके. मूळमां लखेला अनुमिति पदथी आ अनुमिति लेवानी छे अने तेनो हेतु व्याप्ति.... ज्ञानत्व छे. अने एमां घटक तरीके व्याप्तिप्रकारक ज्ञान छे. अने ए ज्ञानमां विषय तरीके व्याप्ति छे. आम, व्याप्तिनुं ज्ञान थाय, तो व्याप्तिप्रका2कपक्षधर्मतानुं ज्ञान थाय. अने ए थाय, तो तज्ञानजन्यज्ञानत्व हेतु मळे अने तेना द्वारा "अनुमितिः स्वेतरभेदवती" ए अनुमिति थई शके. आम, प्रकृत तरीके अनुमितिनुं लक्षण, अने तेनी उपपादक आ व्याप्ति बने. अने ए रीते तेमां उपोद्घात संगति मळे. माथुरी : केचित्तु अनुमितिपदमनुमितिनिष्ठेतरभेदानुमितिपरम्, तथाचानुमितिनिष्ठेतरभेदानुमितौ यो हेतुः प्रागुक्तव्याप्तिप्रकारक - पक्षधर्मताज्ञानजन्यज्ञानत्वरूपस्तद्धटकं यद्व्याप्तिज्ञानं तदंशे विशेषणीभूता व्याप्तिः केत्यर्थः । घटकत्वार्थकसप्तमीतत्पुरूष-समासात्, तथा च प्रागुक्तानुमितिलक्षणोपोद्घात एव सङ्गतिरनेन सूचितेत्याहुः । चान्द्रशेखरीया : लक्षणम् स्वेतरभेदानुमितिसाधकम् भवति । यथा, गो: सास्नावत्त्वम् लक्षणम् । तत्र च "गौः स्वेतरभेदवती सास्नावत्त्वात्" इति अनेन गवि स्वेतरभेदानुमितिः भवति । OOOOOOOOOO ********K xxxxxxxxxxxxxx0000000 00000000000XXXXXXXXXXX व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 7 3 XXXXXXX00000000000000000000000 Page #13 -------------------------------------------------------------------------- ________________ अत्र च व्याप्तिप्रकारकपक्षधर्मताज्ञानम् "वह्निव्याप्यधूमवान् पर्वतः" इत्यादि आकारकं, तज्ज्ञानजन्यज्ञानत्वम् अनुमितिलक्षणम् । तथा च "अनुमितिः स्वेतरभेदवती व्याप्तिप्रकारकपक्षधर्मताज्ञानजन्यज्ञानत्त्वात्" इति अनुमानम् भवति । अतः मूलस्थं अनुमितिपदं "अनुमिति: स्वेतरभेदवती" iti anumitivaackN| तस्याः हेतुः, व्याप्तिप्रकारकपक्षधर्मताज्ञानजन्यज्ञानत्वम् । तधेतौ घटकं व्याप्तिज्ञानम् । तस्मिन् विषयीभूता व्याप्तिः का.... इत्यर्थः मूलवाक्यस्य कर्तव्यः । अत्र अनुमितिहेतौ व्याप्तिज्ञानम् इति सप्तमीतत्पुरूष समासः । सप्तम्याः अर्थो घटकत्वम् । ततः "अनुमितिहेतु-घटकं यद् व्याप्तिज्ञानम्" इति अर्थो लभ्यते । एवं च प्रागुक्त-अनुमितिलक्षण-उपपादकत्वरूपः उपोद्घातो व्याप्तौ लभते । चान्द्रशेखरीयाः लक्षण ए स्वतरभेदनी अनुमितिने साधी आपनार होय छे, जेमके "सास्नायत्त्वलक्षण गायत्रपक्षमां गतरभेदनी अनुमितिने लावी आपे छे. अहीं व्याप्तिप्रकारक=पक्षधर्मताज्ञाननो आकार आ प्रमाणे छे के "वहिनव्याप्यधूमवानुं पर्वतः" अने आवा परामर्शज्ञानथी जन्य एवुं जे ज्ञान होय. ए अनुमिति कहेवाय एटले के अनुमिति=व्याप्तिप्रकारकपक्षधर्मताज्ञानजन्यज्ञान. एटले आ प्रमाणे अनुमान थई शके के अनुपतिः वेतरमेरवती व्याप्तिप्रक्षार्क्प्क्स्स्ध्र्म्ताज्ञ्यान्ज्ञ्य्ज्ञ्यान्त्त्वात् चिंतामणीमां जे अनुमिति पद . ए "अनुमिति स्वतरभेदवती' एवा आकारना ज्ञानरूप अनुमितिनी सूचक छे. तेनो हेतु=पंचमी विभक्तिथी सूचित करातो हेतु ए व्याप्तिप्रकारकपक्षधर्मताज्ञानजन्य ज्ञानत्व छे. अने ते हेतुमां घटक तरीके व्याप्तिज्ञान छे अने "e व्याप्तिज्ञानना विषयभूत एवी व्याप्ति शुं छे?" ए प्रमाणे चिंतामणीग्रन्थना वाक्यनो अर्थ करवो. अहीं "अनुमितिएती व्याप्तिज्ञान' ए प्रमाणे सप्तमी तपुरुष समास करवो. सप्तमी विभक्तिनो अर्थ घटकत्व छे तेथी "अनुमितिना हेतुमां घटक तरीके रहेलुं जे व्याप्तिज्ञान' ए अर्थ थाय. आ प्रमाणे पूर्वे कहेल अनुमितिलक्षण-उपपादकत्व रूप उपोद्दातसंगति व्याप्तिमां मळे छे. चान्द्रशेखरीया : प्रथममते अनुमितिहेतु यद् व्याप्तिज्ञानम्.... इति कर्मधारयसमासो भवति । द्वितीयमते "अनुमितिहेतौ यद् व्याप्तिज्ञानम्" इति तत्पुरूषसमासो भवति । प्रथममते "अनुमितिहेतुः अनुमितिउत्पादकं" इति अर्थः आश्रयणीयः । द्वितीयमते "अनुमितिं कर्तुं यः पञ्चमीविभक्तिप्रतिपाद्यो हेतुः उच्यते, स प्राह्यः" ति विशेष: चान्द्रशेखरीयाः पहेला मतमां अनुमितिएतु यदुं व्याप्तिज्ञानम् एम कधारयसमास छे. बीजा मतमां "अनुमितिएती यदुं व्याप्तिज्ञानम्" एम तपुरुष छे. पहेला मतमां "अनुमितिएतु=अनुमितिने उत्पन्न करनार" एवो हेतुनो अर्थ छे. बीजा मतमां अनुमिति करवा माटे, जे पांचमी विभक्तिथी हेतुप्रयोग करवामां आवे, ते हेतु" एम अर्थ करवानो छे. चान्द्रशेखरीया : प्रथममते लघुभूता व्याख्या अतो गुरुभूत-व्याख्यावति द्वितीयमते माथुरीकारस्य अस्वरसो बोध्यः । चान्द्रशेखरीया H पहेला मतमां नानी व्याख्या द्वारा ज उपोद्दातसंगति मळी जाय छे. माटे, लांबी व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 4 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ02222222222222222 Page #14 -------------------------------------------------------------------------- ________________ ORKONSIKSIOXXKOKIKEKOKHARKAKKKRKIXXXXXXXXXXXXXXXXXXXSIXSRXXSIXSONAKNOKAKKKROKSAKXXHIKHARSKSIKSIXXXRKERSXXXHIROXXXXHIKAKKAROKRKHKKKRICHIKEKAKKIKRASOKSTRIKAROOOKEKORNO कल्पनावाळा बीजा मतमां माथुरकारने अस्वरस छे. तत्वचिंतामणि : (सा व्याप्तिः) न तावद् अव्यभिचरितत्वम् । तद् हि न साध्य-अभाववदवृतित्वम् । ___ माथुरी : न तावदिति । 'tAvad'vAkyAlaGkAre / अव्यभिचरितत्वं-अव्यभिचरितत्वपदप्रतिपाद्यम् । तत्र हेतुमाह तद्धीत्यादि । हि यस्मात्, तत्-अव्यभिचरितत्वशब्दप्रतिपाद्यम्, नेति सर्वस्मिन्नेव लक्षणे सम्बध्यते, तथाच व्याप्तिर्यतः साध्याभाववदवृत्तित्वादिरूपाऽव्यभिचरितत्वशब्दप्रतिपाद्यस्वरूपा न, अतोऽव्यभिचरितत्वशब्दप्रतिपाद्यस्वरूपा नेत्यर्थः पर्यवसितः । विशेषाभावकूटस्य सामान्याभावहेतुता प्रसिद्धैवेति न नब्वयोपादानं निरर्थकम् । चान्द्रशेखरीया : तत्वचिन्तामणीग्रन्थे न तावत्.... इत्यादौ तावत्शब्दः केवलं वाक्यस्य शोभायां व्र्त्ते। तावत्शब्दप्रयोगेन तद् वाक्यं श्रवणे मधुरं भवति । अत्रेदं अवधेयम् । व्याप्तिपंचकग्रन्थः पूर्वपक्षभूतो व्र्त्ते। अत्र व्याप्तेः पञ्च लक्षणानि विस्तरतो व्याख्यातानि । तदन्ते तल्लक्षणानां दोषसहितत्वम् निरूपितम् । एवम् पूर्वपक्षे समाप्ते सति तस्य उत्तरदायको ग्रन्थः सिद्धान्तलक्षणः । अतः अत्र ग्रन्थे तु पूर्वपक्षः एव मुख्यः । तेन च प्रश्नः कृतः "व्याति: का" इति । तस्य उत्तरं केनचित् मध्यस्थेन दत्तं "अव्यभिचरितत्वम् एव व्याप्तिः" इति । एवं प्रोक्ते सति पूर्वपक्षः आह - न तावत् अव्यभिचरितत्वम् व्यातिः । यतः अव्यभिचरितत्वं इति कोऽर्थः । मध्यस्थः प्राह "साध्याभाववद्-अवृत्तित्वं अव्यभिचरितत्वम्" साध्यवद्-भिन्नसाध्याभाववद्-अवृत्तित्वम् अव्यभिचरितत्वं .... इत्यादीनि पञ्च लक्षणानि मध्यस्थेन निरूपितानि । तत्र पूर्वपक्षः प्राह - तानि पञ्चापि लक्षणानि दोषयुक्तानि । अत: व्याप्तिः अव्यभिचरितत्वपदप्रतिपाद्या न भ्व्ति। ___तथा च पूर्वपक्षकृतम् अनुमानम् इदम् । व्याप्तिः न अव्यभिचरितत्वपदप्रतिपाद्या साध्याभाववत्-अवृत्तित्वादिपंच-अव्यभिचरितत्वपदप्रतिपाद्यत्वाभावात्" यथा उपाश्रये पञ्च साधवः चातुर्मासाय स्थिताः । तत्र उत्तरदिने यदि प्रथमो द्वितीयः तृतीयः चतुर्थः पञ्चमोऽपि च साधुः तत्र न दृश्यते । तर्हि उपाश्रये साधुसामान्याभावो व्यवहियते । एवं यदि व्याप्तौ पञ्चापि अव्यभिचरितत्वरूपाणि लक्षणानि न घटन्ते । तर्हि व्याप्तौ अव्यभिचरितत्वसामान्याभावः सिध्यति एव, न तत्र कश्चिद् विवादः अस्ति । मध्यस्थ : अमे अव्यभिचरितत्वने व्याप्ति मानशुं. अर्थात् व्याप्ति ए "अव्यभिचरितत्व" ए पदथी प्रतिपाद्य छे, एम मानशुं. पूर्वपक्ष : अव्यभिचरितत्वनो तमे शुं अर्थ करशो? तमे पांच अर्थो बताववाना छो. पण, एमांथी एकपण अर्थ साचो नथी. अने एटले ज व्याप्ति ए आव्यभिचरितत्वपदथी न ओळखी शकाय. मध्यस्थ : अव्यभिचरितत्वपदना पांचेय अर्थो खोटा होय, व्याप्तिमां न घटता होय, एटले व्याप्ति ARRORNOOXXXXXXXXXXXXXXKOKAROKARIKRKAKORKoxoxoxoxoxxxOROXERIKIMERIKOKSXXXXKORXXxxxxxxxxxxxXIXXXXXXXOOKOKAROORXXIXEXSRIRIRIKRRORSKOXXXXXXXXXXXX व्यातिपंचक उपर चाखरीया नामनी सरळटीका 0 5 ORSXIKSKARORRRRRRRORAKAROKARRRRRRRRRRRRRRRRRORORRRRRRRRRRRRRRRRRRRRRRRRARIXXXXXXXXXXXXXKORXKXXXXXXXXOXOXONOMORROKAROXORRRRROORRORRRRRRRRORom Page #15 -------------------------------------------------------------------------- ________________ अव्यभिचरितत्वपदथी न ओळखाय. एवुं तमे शी रीते कही शको? पूर्वपक्ष : विशेषाभावनो कूट ए सामान्यना अभावने साधी आपनारो बने छे ए बधाने मान्य ज छे. जेमके, उपाश्रयमां चार साधु चातुर्मास माटे आव्या. हवे वहेली सवारे नं. 1 साधु (साधु विशेष) उपाश्रयमां नथी, नं. 2,3,4 पण नथी. तो कही शकाय के साधुसामान्यनो अभाव छे. तेम अव्यभिचरितत्वना पांच अर्थो कर्या. एमांथी एक पण अर्थ व्याप्तिमां न घटे. एटले व्याप्ति ए आव्यभिचरितत्व रूप नथी. एम मानी शकाय छे. अनुमाननो आकार आ प्रमाणे छे. "व्याप्तिः न अव्यभिचरितत्वपदप्रतिपाद्या साध्याभाववद्-अवृत्तित्वादिपंच-अव्यभिरतत्वपदप्रतिपाद्यत्वाभावात्." व्याप्ति ए साध्याभाववत् - अवृत्तित्व रूप अव्यभिचरितत्वपदथी प्रतिपाद्य नथी. व्याप्ति ए साध्यवद्रभिन्न-साध्याभाववधू अवृत्तित्वरूप अव्यभिचरितत्वपदथी प्रतिपाद्य नथी. ए रीते पांचेय प्रकारना अव्यभिचरितत्वपदथी प्रतिपाद्य नथी. छठ्ठो प्रकार छे नही. माटे व्याप्ति ए अव्यभिचरितत्वपदथी प्रतिपाद्य नथी. अर्थात अव्यभिचरितत्व रूप नथी. मूळमां जे "न" लखेलो छे. ते पांचेय लक्षणो साथे जोडवानो छे. ख्याल राखवो के, आ आखोय ग्रन्थ पूर्वपक्षरूपे छे. जेमां व्याप्तिनां पांचेय प्रकारना लक्षणोने विस्तारथी बतावी "तेओ खोटा छे." एम छेल्ले कहेवाना छे. तेनो उत्तर=साची व्याप्तिनुं लक्षण दर्शावनार ग्रन्थ ए सिद्धान्तलक्षण छे. माथुरी : अतः एव नब्वयोपादानं न निरर्थकम् । चान्द्रशेखरीया : ननु तत्वचिंतामणीग्रन्थे "न तावद् अव्यभिचरितत्वम् । तध्धि ने...." इति यद नद्वयोपादानं कृतम्, तद् निरर्थकम् । केवलं न तावत् साध्याभाववत्-अवृत्तित्वम् अव्यभिचरितत्वम् व्याप्तिः" इत्येव वक्तव्यम्." तेनैव यथार्थबोधसम्भवात् इति चेत् न, यतः पूर्वपक्षो विशेषाभावकूटेन सामान्याभावं साधयितुं इच्छति । तदर्थं अनुमानं कर्तुं इच्छति । अतः एव पूर्वपक्षो नद्वयोपादानेन तद् अनुमानं सूचितवान् तथा हि - 'व्याप्तिः न अव्यभिचरितत्वपदप्रतिपाद्या साध्याभाव वद्-अवृत्तित्वादिभिः प्रतिपाद्यत्वाभावात्' इति अनुमानम् मूलस्थवाक्येन स पूर्वपक्षः सुचितवान् । तत्र प्रथमनञ् पदेन सामान्याभावो द्वितीयनञ् पदेन च विशेषाभावकूटो निरूप्यते । अतो नद्वयोपादानं न निरर्थकम् । तदुपादानं विना एतद् अनुमानं न प्रतिपादयितुं शक्यते । / चान्द्रशेखरीया : प्रश्न : तत्वचिंतामणीमां न तावतुं साध्याभाव-अवृत्तित्व अव्यभिचरितत्वम् (व्याप्ति) एम लख्युं होत. तो य अर्थ समजाई जात के "व्याप्ति ए साध्याभावव-अवृत्तिवादि रूप = अव्यभिचरितत्व स्वरूप नथी. तो एना बदले न तावत् avyabhicaritatvam, tadhdhi na.... ema be वाक्यो करीने गौरव शा माटे कर्युं ? चान्द्रशेखरीयाः उत्तर H अमे हमणा ज कही गया के "पूर्वपक्ष ए विशेषाभाव कूट द्वारा सामान्याभावने सिद्ध करवा मांगे छे. अने एटले ज ए अनुमाननो आकार दर्शाववा ज बे "ननो उपयोग करेलो छे. "व्याप्तिमां तमाम विशेषो नथी, माटे व्याप्तिमां अव्यभिचरितत्व सामान्य पण नथी." एवो अर्थ लेवो छे व्यातिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA - 6 Page #16 -------------------------------------------------------------------------- ________________ 00000000 ane e mATe ja be 'na' lIdhA che. व्याप्तिः न अव्यभिचरितत्वपदप्रतिपाद्या साध्याभाववद.... प्रतिपाद्यत्व - अभावात् । आमां एक 'न' ए सामान्याभाव साबित करवा माटे छे. बीजो 'न' ए विशेषाभावकूट देखाडवा माटे छे. XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX0000000000XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX चान्द्रशेखरीया: सम्प्रति माथुर्यां क्रमशः पञ्चानामपि लक्षणानां निरूपणं विस्तरतः क्रियते । तत्र तावत् प्रथमलक्षणम् "साध्याभाववद्-अवृतित्वम् व्याप्तिः" इति । अत्र प्राचीनाः इमां व्युत्पत्तिं प्रतिपादयन्ति । चान्द्रशेखरीया H हवे माथुरीटीकामां क्रमशः पांचेय लक्षणोनुं विस्तारथी निरूपण करशे. एमां प्राचीनो आ प्रमाणे कहे छे. माथुरी : साध्याभाववदवृत्तित्वमिति । वृत्तम् वृत्तिः, भावे निष्ठाप्रत्ययात्, वृत्तस्याभावोऽवृत्तं वृत्त्यभाव इति यावत्, साध्याभाववतोऽवृत्तं साध्याभाववदवृत्तम् साध्याभाववद्वृत्त्यभाव इति यावत्, तद्यत्रास्ति स साध्याभाववदवृत्ती मत्वर्थीयेन्प्रत्ययात्, तस्य भावः साध्याभाववदवृत्तित्वम्, तथा च साध्याभाववद्वृत्यभाववत्त्वमिति फलितमिति प्राञ्चः । चान्द्रशेखरीया : वृत्धातोः भावे "त" प्रत्ययः अत्र अस्ति । वृत् + त+इन् ( भत्वर्थीयः) + त्व" इति विभागो बोध्यः । वृतम्+वृत्ति + वृत्तिता+वर्तनम् इति एकार्था शब्दाः । वृत् धातोः भावे "ति" लगति, तथा वृत् धातो: "त" योजयित्वा मत्वर्थीय-इन् प्रत्ययं योजयित्वा अपि "वृत्ति" इति पदं भवति । पश्चात् "ता" लगति, तदा "वृत्तिता" शब्दो भवति । वृत्तस्य=वर्तनस्य अभावः अवृत्तम् इति अव्ययीभावसमासः । साध्याभाववतः अवृत्तम् इति च षष्ठीतत्पुरुषः समासः । तत् अवृत्तम् यत्र अस्ति स साध्या .... . अवृत्ती इति मत्वर्थीय-इन् प्रत्ययः । तस्य भावः साध्या.... अवृत्तित्वम्= साध्याभाववनिरूपितवृत्तिता-a -अभावः इति व्याप्तिलक्षणस्य अवयवार्थः । चान्द्रशेखरीया H एमां "साध्याभाववद्-अवृत्तित्वम् व्याप्तिः" ए सौथी पहेलुं लक्षण छे. प्राचीनो एनो व्युत्पति अर्थ नीचे प्रमाणे kare che. chesse अवृत्विम् शब्द छे. खेभां, अ + वृत् धातु + "त'' प्रत्यय + मत्वर्थीय इन् प्रत्यय + त्व प्रत्यय खेटसुं समजी राखवुं. वृत् धातुने भाव अर्थमां "त" सागेसो छे. भेटले वृत्= रहे जे वृत् धातुने "ति" लगाओ, तो प वृत्ति=2हेवुं भे 4 अर्थ थाय. अने वृत् धातुने "त" सगाडी मत्वर्थीय इन् सगाड्या पछी पाछो "ता" लगाओ, तोय वृत्तिता=2हेवुं अर्थ थाय. खाम, वृत्त + वृत्ति + वृत्तिता से त्रय समानार्थी भावा. वृतस्य अभावः=अवृत्तम् से अव्ययीभाव समास थाय. साध्याभाववतः अवृत्तम् = वृत्ति - अभावः अर्थात् साध्याभाववथी निरूपित एवी वृत्तितानो अभाव एम अर्थ थयो. साध्याभाववद्-अवृतम् यत्र अस्ति स साध्या... अवृती" साध्याभाववाणाथी ni3पित जेवी वृत्तिताना XXXXXXXXXXXXXXXXXXXXXXXXXXXxxxxxxxxxxxxxxxxxxxxxx00000 XXXXXXXXXXXXXXXXX******** concoc0000000000000000000000000000000000000000000 व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका Page #17 -------------------------------------------------------------------------- ________________ अमावाणो" म मर्थ थाय. अने वणी "q" ॥ईमे भेटले साध्या.... सवृत्तित्प" बनी य.ठेनो ऽअर्थ "साध्याभाववाळाथी निरूपित एवी वृत्तिताना अभाववाळा पणुं." एम थाय. ज्यां वाळापणुं एवो अर्थ जणाय. त्यां वाळापणुं काढी नांखी जे अर्थ बचे ए अने ते "वाळापणुं एक ज गणाय. जेमके, घट अने घटवन्त ए एक ज गणाय. एटले साध्याभाववाळाथी निरूपित वृत्तितानो अभाव ए ज व्याप्ति बनशे. चान्द्रशेखरीया : ननु साध्याभावववति अवृत्तम् "इति सप्तमी-तत्पुरुषसमासं अनादृत्य, कथं षष्ठीतत्पुरुषः अङ्गीकृतः इति चेत् । षष्ठीविभक्तेः निरूपितता इति अर्थो भवति । स च अत्र उपयोगी । साध्याभाववत् निरूपितवृत्तिता-अभावः इति अर्थस्य आद्रियमाणत्त्वात् । तथा च तादृशार्थप्रतिपत्यर्थं षष्ठी विभक्तिः समादृता । तत्र दृष्टान्तो यथा-साध्यो वह्निः, तदभाववान् हुदः, तत्र मीनादयो वर्तन्ते, अतः तेषु वृतिता । सा वृतिता हृदनिरूपिता । तस्याः अभावो धूमे वर्तते इति लक्षणसमन्वयः । तदेतद् प्राचां मतम् । अधुना तत्खण्डनं करोति मथुरानाथः । तदसत् इत्यादिना । चान्द्रशेखरीया : प्रश्न : "साध्याभाववाळामां वृत्तितानो अभाव" एम करवाने बदले शा माटे "साध्या भाववत:" षही विमति रीने समास पोल्यो ? उत्तर : साध्याभाववतथी निरूपित एवी वृत्तिता एवो अर्थ लेवो छे माटे षष्ठी विभक्ति करी छे. पछी विमतिनो "ni3पितता" अर्थ थई za3. पारो 3 साध्य pani che. to वाइन-अमावान् मावे. मने ते हृदमां मीन vagere rahe che. एटले मीनादिमां वृत्तिता आवी. आ वृत्तिता ए हृदथी (सरोवरथी) निरूपित छे अने आवी वृत्तितानो अभाव=व्याप्ति ए धूममां छे. एम लक्षण समन्वय थई जाय. आ प्राचीनोनो मत जोयो. माथुरकार आ व्युत्पत्तिने खोटी साबित करता तेमां भुलो बतावे छे. जेनी 23मात तसत...थी 42 छे. ___ माथुरी : तदसत्, 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेतदर्थप्रतिपत्तिकर' इत्यनुशा सनविरोधात् । चान्द्रशेखरीया : प्राचीनानां इयं व्युत्पत्तिः न समीचीना । यतः इदं अनुशासनं प्रसिद्धं यदुत "न कर्मधारयात् मत्वर्थीयप्रत्ययो, बहुव्रीहिश्चेत् तदर्थप्रतिपतिकरः" इति । अस्य अयमर्थः । कर्मधारयसमासानन्तरं मत्वर्थीयप्रत्ययकरणेन यः अर्थो लभ्यते । स एव अर्थो यदि केवलं बहुव्रीहिसमासेन प्रतीयते । तर्हि बहुव्रीहिः एव कर्तव्यः लाघवात् । न तु कर्मधारयकरणानन्तरं मत्वर्थीयः, गौरवात् । यथा महत् च तत् धनं च, इति महद्धनम्, तद् यत्रास्ति स महाधनी । महाधनवान् इत्यर्थः । स एव अर्थः "महत् धनं यस्य स महाधनः" इति बहुव्रीहिणा लभ्यते । अत: महाधनीप्रयोगः न सम्यग् "महाधनः" इत्येव प्रयोगः सम्यग् । चान्द्रशेखरीया प्राचीनोनी आ व्युत्पत्ति बराबर नथी केमके एवो नियम छे के जो कर्मधारयसमास करीने पछी इन् प्रत्यय लगाडवाथी जे अर्थ थाय ए ज अर्थ कर्मधारय विना, इन् लगाड्या विना बहुव्रीहि समासथी भणी to hoya to त्यां धारयसभासथी मत्वर्थाय - प्रत्येय न. य. bha3श्वेतं च तद् अम्बरं च । श्वेताम्बरं, तद् अस्ति "श्वेताम्बरी" श्वेतवस्त्रवाणो. मी उभधारय पछी छन् प्रत्यय सामर्थ OUTU0OOOOOOOOOOOOOOOOOOOOoooooooooooooooooooooooooooooooooooooooooOOOOOOOOOOO व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 8 Page #18 -------------------------------------------------------------------------- ________________ साव्या. वे, श्वेतं अम्बरं यस्य स श्वेताम्बरः" श्वेत वस्त्रवाणो. ही सीधी जी सभास. शने 4 752नो अर्थ मेळवी लीधो. एटले श्वेताम्बरी ए प्रयोग खोटो गणाय. एम, महत् च तद्धनं च, महद्धनम्, तत् अस्ति अस्य इति महाधनी । महत् धनम् यस्य स महाधनः आयनो अर्थ में. 4 थाय छे. मेट पारय शने पछी छन् ॥ईने करेलो प्रयोग खोटो गणाय. चान्द्रशेखरीया : अत्र प्राचीनाः वदन्ति । भवतु तथा नियमः । का अस्माकं क्षतिः ? नहि अस्माभिः कर्मधारयात् मत्वर्थीयः कृतः, अपि तु षष्ठीतत्पुरुषात् मत्वर्थीयः कृतः । तथा च भवतां अनुशासनस्य अत्र न कोऽपि अवकाशः प्रतिभाति । . चान्द्रशेखरीया : प्राचीनो H तमारो नियम साचो. पण ए अहीं लागु पडतो ज नथी. केमके अमे तो साध्याभाववतः अवृतम्" एम षष्ठीतपुरुष समास कर्या पछी मवर्गीय लगाडेलो छे. पण कर्मधारय पछी मवर्गीय लगाडेलो ज नथी. तो पछी आ नियम अहीं क्यां लागु पडे ? माथुरी : तत्र कर्मधारयपदस्य बहुव्रीहीतरसमासपरत्वात् । चान्द्रशेखरीया : तत्र इदमुत्तरम् । अत्र नियमे यत् कर्मधारयपदं अस्ति । तत् बहुव्रीहिभिन्नानां सवेर्षां समासानां प्रतिपादकं दृष्टव्यम् । तथा च बहुव्रीहिभिन्नेभ्यः समासेभ्यः न मत्वर्थीयो,.... इति नियमः अभ्व्त्। भवतां च समासः षष्ठीतत्पुरुषः । ततः सोऽपि बहुव्रीहिभिन्नः एव । तेन तस्मात् मत्वर्थीयकरणे अनुशासनविरोधः स्फुटः एव । चान्द्रशेखरीया : उत्तर : आ अनुशासनमां जे "कर्मधारय" शब्द छे. एनो अर्थ "बहुव्रीहि सिवायनो कोईपण समास." एम अर्थ करवानो छे. एटले तमारो षष्ठीतपुरुष समास पण बहुव्रीहि सिवायनो होवाथी तेनाथी मत्वर्गीय करवामां आ अनुशासनने विरोध आववानो ज छे. चान्द्रशेखरीया : ननु भवद्भिः नैयायिकैः अयं अन्यायः कथं क्रियते ? अस्माकं व्युत्पत्तौ सम्यक्त्वाभावसिद्धयर्थं अनुशासनस्थस्य कर्मधारयपदस्य बहुव्रीहिभिन्नसमासे लक्षणा क्रियते तत् किं उचितं भवादृशाम् उत न इति चिन्त्यम् । चान्द्रशेखरीया प्राचीनः तमे अमारी व्युत्पत्तिने खोटी पाडवा माटे आ नियमना कर्मधारय पदनो अर्थ बदली नांखो. ए कंई योग्य न गणाय. माथुरी : तच्चाऽगुणवत्त्वमिति साधर्म्यव्याख्यानावसरे गुणप्रकाशरहस्ये दीधितिरहस्ये च स्फुटम् । चान्द्रशेखरीया : अत्र उच्यते । अस्माकं भवादृशेषु महापुरुषेषु लेशोऽपि द्वेषो नास्ति । भवन्निरूपणासत्यत्वसिध्ध्यर्थं न स अर्थः क्रियते । किन्तु स अर्थः वर्धमानोपाध्यायकृतप्रकाशनामकटीकाग्रन्थे, तत् टीकायाः रघुनाथशिरोमणिकृत-दीधितिनामकटीकाग्रन्थे च पूर्वमेव सिद्धः । तत्र विस्तरतः इदं साधितम् यदुत अस्य नियमस्य कर्मधारयपदस्य अर्थो बहुव्रीहिभिन्नसमास" इत्येव कर्तव्यः । व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका - 9 ORORSCORRXaxexcxoconocockOOOOOOOKMARKORONOORIORROROKAROKARNXXXXXOORORORORORSCORRORORSCORRHOROMORRHOKRROKKKARXXxxxxxxXXXHORSMOKOKARIKRRISEXIKe0 Page #19 -------------------------------------------------------------------------- ________________ 000000000 चान्द्रशेखरीया : उत्तर H भाई ! तमने खोटा पाडवा अमे आ अर्थ करीए छीए एवो आरोप न मुको, केमके आ अर्थ तो पहेलेथी ज महापुरुषोए सिद्ध करेलो छे. वर्धमान उपाध्याये जे प्रकाशटीका रची छे अने तेनी u52 रघुनाथशिरोमणीए जे दीद्धिति टीका रची छे. तेमां तेओए ज आ साबित करेल छे के आ नियमना कर्मधारयपदनो "बहुव्रीहिभिन्नसमास" एम अर्थ करवो. चान्द्रशेखरीया : तयोः द्वयोः ग्रन्थयोः मध्ये अयं चर्चः । द्रव्यभिन्नानां षट्पदार्थानां साधर्म्यम् "अगुणवत्वम्" उक्तम् । अस्य कोऽर्थः करणीयः इति प्रश्नः । यदि गुणस्य अभाव:, अगुणम्, तत् अस्ति यस्य स अगुणवान्, तस्य भावः, इत्येवं व्युत्पत्तिः क्रियते । तदा प्रथमक्षणीयो घटोऽपि गुणाभाववान्=अगुणवान् अस्ति एव । एवं प्रथमक्षणीयघटादिद्रव्येषु एतत्साधर्म्यस्य अतिव्याप्तिः भवति । तच्च न युक्तम् । अतः एषा व्युत्पत्तिः न स्वीकर्तव्या । किन्तु केन प्रतिबन्धकेन तस्याः स्वीकारः प्रतिबध्यते ? इति चिन्तायां सत्यां "पूर्वोक्तानुशासननिष्ठस्य कर्मधारयपदस्य बहुव्रीहिभिन्नसमासः" इति अर्थः कर्तव्यः, इति निर्णीतम् । तथा च "गुणस्य अभाव:" इति समासोऽपि बहुव्रीहिभिन्नसमासः एव । अतः तस्य मत्वर्थीय प्रत्ययो न कर्तुं शक्यते । अतः उपर्युक्ता असद्व्युत्पत्तिः निरस्ता भवति । किन्तु यदि बहुव्रीहिः तदर्थप्रतीतिकरः भवति, तदा एव मत्वर्थीयनिषेधः तस्मिन् नियमे कृतः, अतः अत्र बहुव्रीहिकरणपूर्वकं अतिव्याप्तिदोषनिरासः करणीयः । अतः स्वमतेन अगुणवत्वम् इति साधर्म्यस्य सम्यक्व्युत्पत्तिं दर्शयन्ति तस्मिन् ग्रन्थे ते महापुरुषाः । तथा हि । गुणः अस्ति अस्य इति गुणवान् । न गुणवान्=अगुणवान्, तस्य भावः अगुणवत्तत्वम् एवं प्रथमं मत्वर्थीयबहुव्रीहिकरणानन्तरं पश्चात् नञ्तत्पुरुषसमासादरणेन दोषनिरासोऽपि भवति = असम्यक्व्युत्पत्तिनिरासोऽपि भवति । यतो बहुव्रीहि समासः एव तदर्थप्रतीतिकरः अत्र अस्ति । अतो गुणस्याभाव:.... इत्यादिका व्युत्पत्तिः न भवितुं शक्या । न च तथापि "प्रथमक्षणीयो घटः गुणवान् न" इति वक्तुं शक्यत्त्वात् अगुणवत्पदेन घटादयोऽपि गृह्यन्ते एव, तथा च अतिव्याप्तिः तदवस्था एव इति वाच्यम् । घटः यदि पटः न, तदा कदापि स घटः पटो न भ्व्ति। पुस्तकं यदि पटः न तदा कदापि तत् पुस्तकं पटो न भवति । तथा च यत्र पदार्थे यस्य पदार्थस्य भेदो व्र्त्ते। स भेदो तत्र पदार्थे सर्वदा एव वर्तते । अतः भेदो व्याप्यवृत्तिः गण्यते । प्रकृते च "प्रथमक्षणीयो घटः न गुणवान्" इति अस्य गुणवद्भेदवान् इत्येव अर्थः । अत्र नञ्प्रयोगस्य भेददर्शकत्त्वात् । स एव घटो द्वितीयक्षणे "गुणवान् न= गुणवद्भेदवान्" इति वक्तुं न शक्यते । अतः द्वितीयक्षणे "स गुणवद्भेदः तस्मिन् घटे नास्ति" इति मन्तव्यम् एवं च स भेदः अव्याप्यवृत्तिः भूतः । तथा च सिद्धान्तविरोधः । न च स विरोधः इष्टः अतः तस्मिन् घटे प्रथमक्षणेऽपि "गुणवान् न," इत्यादिको व्यवहारः न कर्तव्यः । एवं च तस्मिन् घटे प्रथमक्षणेऽपि गुणवद्भेदो नास्ति एव । तथा च अगुणवत्पदेन घटादयो न ग्रहीतुं शक्याः । किन्तु गुणादिषट्पदार्थाः एव, ते पदार्थाः सर्वदा एव गुणवद्भेदवन्तः । एवं च घटादिद्रव्येषु अगुणवत्वम् साधर्म्यम् न अतिव्याप्तम् एवं च सर्वं सूपपन्नम् । चान्द्रशेखरीया H तेनी चर्चा आ प्रमाणे छे. त्यां द्रव्य' सिवायना छ पदार्थोनुं साधर्म्स "अगुणवत्वम्" *x*x*x*x*x*x00000000000000000 ***************************************** व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 7 10 xxxxxxxxxxxxxxxxxxxxxxx XXXXXXXX*********** xxxxxxxxxxxxxxxxxxxxxxXXXXXX Page #20 -------------------------------------------------------------------------- ________________ batAvela che. "A zabdano शुं अर्थ करवो?" एनी त्यां चर्चा छे. त्यां कह्युं छे के "जो गुणस्य अभाव, अगुणम् अने पछी अगुणम् अति अस्य" ए प्रमाणे मवर्गीय करीए तो घटादि द्रव्यो पण उत्पत्तिनी प्रथम क्षणे तो गुणना अभाववाळा ज छे. माटे अगुणवत्व साधर्म ए उत्पतिक्षणे रहेला घटादि द्रव्योमां अतिव्याप्त बनशे. माटे आवो व्युत्पत्ति-अर्थ न करी शकाय. पण "आवी व्युत्पत्ति अटकाववा शुं करवुं ?" एनी विचारणामां कर्युं के आ नियमना "कर्मधारय" पदनो "बहब्रीविभिन्नसमास" एम अर्थ करी देवो, जेथी "गणस अभाव:" ए समास तो अव्ययीभाव होवाथी ते पण बहुव्रीहिभिन्न ज गणाय. अने तेथी तेनाथी मवर्षीय लगाडी न शकाय. आम आ खोटी व्युत्पत्ति अटकी जाय. पण, आ व्युत्पत्ति सिवाय बीजी कोई व्युत्पत्ति द्वारा साचो अर्थ पण लाववो पडे. अने ए अर्थ बहुव्रीहि समासथी ज लाववो पडे. केमके नियममां to ema ja lakhela che ke "jo बहुव्रीहिथी तेनो अर्थ नीकळतो होय तो ज मत्वर्थाय नथी करवानो." एटले साची व्युत्पत्ति आ प्रमाणे थशे के "गुण: प्ति कर्युं ति गुणवान" आम पहेला मत्वर्गीय बहुव्रीहि करीने पछी ज गुणवान माणवान...ती माद्:, गुणवत्वम् एम समास करवो. गुण, कर्मादि छ पदार्थो "गुणवानुं" नथी ज. माटे तेओ अगुणवान गणाशे. अने तेथी तेमां अगुणवत्वम् साधर्म्स पण मळी जशे अने आ अर्थ बहुव्रीहिथी ज मळेलो होवाथी पेलो नियम पण लागु. पडता खोटी व्युत्पत्ति उडी जशे. प्रश्नः एम तो उत्पत्तिक्षणवाळो घट पण गुणवानुं नथी ज. तो अगुणवान तरीके ए पण आवशे. अने तो पछी आ साधर्ममां अतिव्याप्ति दोष तो उभो ज रहे छे. उत्तरः ना, जराक ध्यानथी सांभळजो. "उत्पतिक्षणीक पट: गुणवान " एनो अर्थ ए के "उत्पतिक्षळीयो पटः मुवमेवा" अहीं "na" e bhedane ja jaNAve che. have eka vAta to नक्की छे के जे घट पटभेदवाळो छे ए कायम माटे पटभेदवाळो ज रहे छे. जे पुस्तक पटभेदवाळुं छे ए कायम माटे पटभेदवाळुं ज रहे छे. एटले जे वस्तुमां जेनो भेद रहे ते ज वस्तुमां पछी ते भेद नीकळी जाय तेवुं न ज बने. अर्थात् भेद ए व्याप्यवत्ति छे. प्रस्तुतमां आ घटमां प्रथमक्षणे गुणवभेद छे. पण ए बीजी क्षणे गुणवभेद नथी ज रहेतो. आ रीते तो ए भेद अव्याप्यवृत्ति बनी जाय che. e to सिद्धान्तनी विरुद्ध छे. माटे ए घटमां प्रथम क्षणे पण गुणवतभेद नथी एम ज मानवुं पडे. अने एम मानीए एटले प्रथमक्षणीय धट: " गुणवा"=गुणवत्मववानुं एम न ज बोलाय. एटले तेमां गुणवत्त्वम=मुवमेवत्वम् साधर्म पण न मळे. माटे अतिव्याप्ति न आवे. चान्द्रशेखरीया : ननु यदि अयं नियमः सम्यक् स्यात् । तर्हि सर्वे ग्रन्थकाराः तदनुसारेणैव प्रयोगं कुर्युः। न च एतद् अस्ति । ग्रन्थेषु नीलोत्पलवत् सर: इत्यादि प्रयोगस्यापि दर्शनात् । अत्र "नीलं उत्पलं यस्मिन् तद् नीलोत्पलं सरः" इति बहुव्रीहिसमाससंभवेऽपि "नीलं च तद्-उत्पलं च, नीलोत्पलं तद् अस्ति अस्य इति नीलोत्पलवत् सरः" इति कर्मधारयानन्तरं मत्वर्थीयः कृत्ः। अर्थात् अस्य नियमस्य उल्लंघनं कृतम् । अतो ज्ञायते यदुत अयं नियमः न सर्वेषां अभिमतः । तथा च वयमपि यदि तं नियमं अवमत्यैव समासं कुर्मः, तदा को दोषोऽस्माकम्, न कोऽपि इति चेत् । चान्द्रशेखरीया प्रश्नः तमे आ नियम बनाव्यो. पण ग्रन्थोमां नीलोत्पलवत् सरः एवो प्रयोग पण मळे छे. त्यां "नौनं 3त्पन्न भिन् तत् नीनोनं :" एम बहुव्रीहि द्वारा पण अर्थ मळी जतो होवा व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका - 11 GoooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooAooooox9ओओओओओओओओओओओओओओओ Page #21 -------------------------------------------------------------------------- ________________ ARRICORRRRRRRRRRRRRRRORRRRRRRRRRORXXNOKOOKKROOOOOKWOMORRRRRYOOORKERARIOROMORRORRICORRRRRRRRORRROREORIARROXXXHORSREKIKEKOREKOREKKRICORRRRRRRRRRRRRRRROKAROO छतै, "नीलं च तद् उत्पलं च, इति नीलोत्पलं तत् अस्ति अस्य...." मेरीत धारय य[ 5छी भत्वाय करेल ज छे. एटले आ तमारो नियम प्रामाणिक मानी न शकाय. माथुरी : अव्ययीभावसमासोत्तरपदार्थेन समं तत्समासानिविष्टपदार्थान्तरान्वयस्याऽव्युत्पन्नत्त्वात्, यथा भूतलोपकुम्भं भूतलाऽघटमित्यादौ भूतलवृत्तिघटसमीपतदत्यन्ताभावयोरप्रतीतेः । चान्द्रशेखरीया : न, यदि पूर्वोक्तं अनुशासनं न सम्यग् इति मन्यते । तथापि अन्यो दोष: विद्यते । तथाहि अव्ययीभावसमासे विद्यमानं यत् उत्तरपदं भवति । तस्य अर्थेन सह तत्समासबहिर्भूतपदार्थस्य साक्षात् अन्वयो न भवितुं अर्हति । लोके तथैव प्रसिद्धत्त्वात् । यथा भूतले अघटम् इति अत्र भूतलस्य घटपदार्थेन सह अन्वयो न भवति । अन्यथा भूतलवृत्तिः यः घटः, तस्य अभावः इति अर्थः स्यात् । न च स इष्टः । किन्तु भूतलवृत्तिः घटाभावः इत्येव अर्थः इष्टः । एवं भूतले उपकुम्भम् इति अत्रापि "भूतलवृत्तिः यः घटः तस्य समीपम्" इति अर्थो न प्रसिद्धः । किन्तु "भूतलवृत्ति यद् घटसमीपम्" इति अर्थः इष्टः । एवं च ज्ञायते यत् अव्ययीसमासनिष्ठ-उत्तरपदार्थेन सह तत्समासबाह्यपदार्थस्य साक्षात् अन्वयो न प्रतीतः=न लोकसिद्धः । भवता च "साध्याभाववतो अवृत्तिः" इति समासः आदृतः । तत्र साध्याभाववत्पदं "अवृत्ति" इति अव्ययीभावसमासबाह्यम् अस्ति । तस्य वृत्तिपदेन अन्वयः क्रियते । अर्थात् साध्याभाववद्-निरूपिता या वृत्तिः, तस्याः अभावः" इति अर्थो निर्णीयते । स एव इष्टः, किन्तु एवं करणेन अनन्तरोक्तस्य लोकप्रसिद्धस्य नियमस्य भङ्गः आपद्यते । अतो न भवतां व्युत्पत्तिः समीचीना प्रतिभाति । चान्द्रशेखरीया : उत्तर : ए वात जवा दो. तो य बीजी आपत्ति आवे छे. एवो नियम छे के अव्ययीभावसमासमां जे उत्तरपद होय तेनी साथे ते समासनी बहारना पदार्थनो सीधो अन्वय न थई शके. मेको अनुभव छ. 6..d. (भूतले. मघटम मामा घटस्य अभावः अघटम् में अव्ययीभाव समास छे. भूतर ए आ समासनी बहारनो पदार्थ छे. समासमां a=अभाव ए पूर्वपद छे. अने घट ए उत्तरपद छे. जो भूतलनो अन्वय सीधो घट साथे करीए तो भूतल पछी सप्तमी विभक्ति छे. एटले भूतलमां वृत्ति एवो घट एम अन्वय थाय. अने पछी "तेनो अभाव" एवो अर्थ थाय. एटले के "भूतलमां रहेला घटनो अभाव छे" आम अर्थ थाय. ए ईष्ट नथी केमके खरेखर तो "भूतलमां घटाभाव छे." एम अर्थ करवानो छे. ए ज रीते मूतत्ते 35वुमन् मां पण भूतलवृत्ति एवो जे कुम्म अने तेनी पासे... एवो अर्थ नथी करवानो. पण भूतलमां वृत्ति एवी कुंभ पासेनी जग्या." एम उप शब्दार्थनी साथे ज भूतलनो सीधो अन्वय करवानो छे. हवे प्रस्तुतमां तमे "साध्याभाववतः अवत्ति" एम समास कर्यो. एमां तो, साध्याभाववतनो वृत्ति-वृत्तिता साथे ज अन्वय करवो पडे छे. "साध्याभाववथी निरूपित एवी वृत्तिता अने तेनो अभाव" आवो ज अर्थ करवानो छे. आमां तो समासनी बहार रहेला साध्याभाववत् पदार्थनो अव्ययीभावसमासना उत्तर पदार्थ=वृत्तिता साथे ज सीधो अन्वय थाय छे. जे उपर जोया प्रमाणे अमान्य छे. माटे पण तमारी व्युत्पत्ति बराबर नथी. __ चान्द्रशेखरीया : ननु प्रथमपक्षे वृत् धातौ त प्रत्ययो योजितः, पश्चात् षष्ठीतत्पुरुषं कृत्वा मत्वर्थीय इन् WORKIRONOKOKRKAXXXOXOXOXOXOROROCIRONOKAXOXOXOXOXORRORONOROXOXOXOXOXOXOXOXORRORORSCORORONOKAROOOKIROMORRRORSCORRISOROKSARKAKIROINORAKAKIROK व्यापिंचक उपर चाजशेखरीया नामनी सरळटीका - 12 KOKOKARORAKORIOMARRIORSXSKSIROHORORORORRRRROROROROHORORSRRRRRRRRRRRRORIKEKIKRRORRRRRORSCORRORRRRRRRRRRRRRRRIKEKAXXXEXIXXXSKOORXIXxxxxxxxxxm Page #22 -------------------------------------------------------------------------- ________________ CHOKKKAKKORKSRKARKHORAKHKHOKAKHRUKHKKROADI KOHRXXXXXXXXRIKONOSONAKORRRRXKHOCKIKXXXXXXXXXXXKIKOKAKKKAKKKHARKHKRKKIXXKROCKKAKKOKHARKKKRKONKIKRKORKKKRKAKKAKKARKARIORS प्रत्ययः कृतः । एवंकरणे प्रथमोक्तस्य अनुशासनस्य भंगः अभवत् । परंतु इदानी वृत् धातोः ति प्रत्ययं योजयित्वा साध्याभाववतो अवृत्तिः यत्र इति बहुव्रीहिः क्रियते । एवं च अनुशासनस्य भंगो न भवति । इष्टश्च अर्थो लभ्यते इति । यान्द्रशेयरीया : प्रश्न : यसो. ममे भधारय रीने मत्वाय 42वानुं 55 छोड 67. 555, वृत्तेः अभावः = अवृत्ति ओम अव्ययामा [ 5छी साध्याभाववतो अवृत्तिः यत्र मेम प 42 . प्रथमपक्षमा वृत् पातुने "त' 12॥ईने मत्वाय 5. औदेओ. ही तो वृत् पातुने सायो "ति' प्रत्यय 4 40 हीमो छे. एटले, मत्वर्गीय इन आवतो नथी. माटे पहेला नियमने पण कोई वांधो न आवे. माथरी : एतेन वृत्तेरभावोऽवृत्तीत्यव्ययीभावानन्तरं साध्याभाववतो-'वृत्तिर्यत्रेति बहुव्रीहिरित्यपि प्रत्युक्तम्, वृत्तौ साध्याभाववतोऽनन्वयापत्तेः । चान्द्रशेखरीया : अत्र उच्यते । यद्यपि भवदुक्ता द्वितीया व्युत्पत्तिः प्रथमानुशासनस्य विरोधिनी न भ्व्ति। तथापि अस्माभिः यः द्वितीयो नियमः उक्तः, यथा "अव्ययीभावसमासोत्तरपदार्थेन सह तत्समासबहिर्भूतस्य पदार्थस्य अन्वयो न भवति" इति । स नियमो द्वितीयव्युत्पत्तौ बाधकः भवति । यतः द्वितीयव्युत्पतौ साध्याभाववत्पदस्य अव्ययीभावसमासबर्हिभूतस्य अव्ययीभावसमासोत्तरपद-वृत्तिना सहैव अन्वयो भवति । स य द्वितीयनियमानुसारे न भविष्यति । अतः एषा द्वितीया व्युत्पत्तिः अपि न युक्ता। चान्द्रशेखरीयाः उत्तर: ए प्रथम अनुशासनमां भले वांधो न आवे. पण अमे हमणां ज बीजो नियम पण बतावी गया के "अव्ययीभावसमासना उत्तरपदनी साथे ते समासनी बहारना पदार्थनो सीधो अन्वय न थई शके." हवे तमे आ जे बीजी व्युत्पत्ति करी छे. एमां "साध्याभाववत् निरूपित एवी वृत्ति-वृत्तिता अने तेनो अभाव छे जेमां" एवो ज अर्थ करवानो छे. अने एमां साध्याभाववादनो समासना उत्तरपद(वृत्ति) साथे ज सीधो अन्वय कराय छे. एटले आ बीजा नियमनो भंग थवानी आपत्ति आवे. माटे आ बीजी व्युत्पत्ति पण योग्य नथी. आ नियमानुसारे तो वृत्ति साथे साध्याभाववत्नो अन्वय करी ज न शय. चान्द्रशेखरीया : ननु भवदुदीरितः द्वितीयो नियमः एव न युक्तः । यतः "भूतले उपकुम्भम् भूतले अघटम्" इति द्वाभ्यां दृष्टान्ताभ्यां भवता अयं नियमो निर्णीतः । न च एतद् युक्तम् । अन्यथा "यत्र वह्निः तत्र धूमः" इति महानस-चत्वर-पर्वतादिषु प्रभूतेषु स्थानेषु दर्शनात् यत्र वह्निः तत्र धूमः इत्यपि नियमः अङ्गीक्रियताम् भवता । न च क्रियते । किन्तु यत्र धूमः तत्र वह्निः इत्येव मन्यते । एवं अत्रापि यदि अमुकेषु स्थानेषु उत्तरपदार्थेन सह अन्वयो न भवति । तहि मा भूत् । किन्तु एतावता सर्वत्र स न भवति इति नियमस्य अङ्गीकारो मूर्खतासूचकः । तथा च तस्य नियमस्य असम्यक्त्वात् द्वितीया व्युत्पत्तिः समीचीना भविष्यति इति चेत् न । चान्द्रशेखरीया प्रश्नः तमारो बीजो नियम पण बराबर नथी. तमे भूतले उपकुम्भम् अने भूतले अघटम् ए बे दृष्टान्त द्वारा ए नियम बनावी दीधो. पण ए बे जग्याए भले उत्तरपद साथे अन्वय न थाय. एटले व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका - 13 ORORIXxxxxxxXXXXXXXXXXXXXXXXXXXXRIKOKAROKOKAKIKOKAROKRKIKOKARIRIKEKOROKEKOROMORRORORRKEKOKSARKARIKSXIYOXXXXXXXXXXXXXXXXXXXXKARIOMORRRRRRRRRO Page #23 -------------------------------------------------------------------------- ________________ कंई बधे न ज थाय एम तो शी रीते कहेवाय? नहीं to to, "ज्यां ज्यां वहिन त्यां त्यां धूम" एवो नियम पण बनाववो पडशे. केमके अयोगोलकादि अमुक स्थानो सिवाय तो बधे ज आवुं देखाय छे. पण जेम बेत्रण स्थाने देखाती हकीकत बधी जग्याए न जोडाय तेम तमारे पण आ बीजो नियम बनावी न शकाय. माथुरी : अव्ययीभावसमासस्याव्ययतया तेन समं समासान्तरा-'सम्भवाच्च । चान्द्रशेखरीया : भवतु नाम द्वितीयो नियमोऽपि असत् । तथापि न भवदुक्ता द्वितीया व्युत्पत्तिः समीचीना । यतः अव्ययीभावसमासः स्वयमेव "अव्ययो" गण्यते । यदि च, अव्ययीभावसमासस्य व्ययो भवति, ततः स "अव्ययः" न कथयितुं शक्यते । किन्तु सर्वेषां अव्ययीभावसमासः अव्ययत्वेनैव प्रसिध्धः, अतः अव्ययीभावसमासेन समं अन्यः समासो न भवितुमर्हति इति नियमः । तथा च, "साध्याभाववतो अवृत्तिः यत्र" इति, भवता अवृत्तिपदेन अव्ययीभावसमासात्मकेन सह साध्याभाववत्पदस्य पुनः समासः क्रिय्ते। स च अनन्तरोक्तनियमेन बाध्यते । अतो भवतां द्वितीया व्युत्पत्तिः न सम्यक् । चान्द्रशेखरीयाः उत्तर H ए बीजो नियम खोटो मानीए, तो पण वांधो आवे छे. अव्ययीभाव समास पोते पण अव्यय गणाय छे. एटले, तेमां कोईपण फेरफार थई शकतो नथी. हवे, जो ए समासनी साथे बीजो समास करो. तो, ए अव्यय रूप अव्ययीभावसमास फेरवाई गयो. तेनो व्यय थयो. ए तो ईष्ट नथी. माटे, अव्ययीभावसमास साथे बीजो कोईपण समास थई न शके. तमे तो "वृत्तः अभावः" एम अव्ययीभावसमास करी, पछी तेनी साथे साध्याभाववतनो समास करेलो छे. आ नियमानुसार ते न थई शके. माटे, बीजी व्युत्पत्ति पण खोटी छे. चान्द्रशेखरीया : ननु अयं तृतीयः नियमोऽपि न युक्तियुक्तः प्रतिभाति । "अव्ययेन समं अन्यः समासो न भवति" इति अयं तृतीयो नियमः । स च प्रत्यक्षबाधितः । यतो न, अधि, उप आदि अव्ययैः सह समासो भवति एव्। न च अव्ययेन समं अव्ययीभावसमासभिन्नसमासो न भवति इत्येव नियमः, नादिना सह तु अव्ययीभावसमास एव जायते, तथा च न नियमे प्रत्यक्षबाधः इति वाच्यम् । भूतले उपकुम्भम् भूतलोपकुम्भम् इति अत्र अव्ययस्वरूपस्य "उपकुम्भम्" इति अव्ययीभावसमासस्य भूतलेन सह सप्तमीतत्पुरुषः= अव्ययी-भावसमासभिन्नः समासो जायते एव इति चेत् न । चान्द्रशेखरीया : प्रश्न : आ त्रीजो नियम पण खोटो ज छे. केमके, जे अव्यय होय, तेनी साथे समास न थाय." ए वात ज खोटी छे. नम्, अधि, उप विगेरे अव्ययोनी साथे समास थाय ज छे. जेमके, अघटयुं, अध्यात्म, उपकुभम्. जो तमे एम कहो के "अव्ययनी साथे अव्ययीभावसमास सिवायनो समास न थाय" evo niyama che. nam vigere sAthe to अव्ययीभावसमास ज थाय छे. एटले अमारा नियमने कोई वांधो नथी आवतो." तो ए वात पण बराबर नथी. केमके, भूतले उपकुम्भम् = भूतलीपकुम्भम् अहीं upakumbha e pote avyaya ja che. ane eno भूतल साथे अव्ययीभाव समास सिवायनो ज सप्तमीतपुरूष समास थाय ज छे. एटले आ नियम पण प्रत्यक्ष बाधित ज छे. माथुरी : नजुपाध्यादिरूपाव्ययविशेषाणामेव समस्यमानत्वेन परिगणितत्त्वात् । ooooooooooooooooooooooooooxoxoxoxoxoooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 14 ङोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #24 -------------------------------------------------------------------------- ________________ RRIORRORRRRRRRORR880000058888RSORRRRRRKKKAKKKAKKKAKKKKKERSIKHORRORKERRRORRRRRRRRRRRRRRRRORKKRORRRRKAKKKKKAKKARKKIKARKIROMORRORRRRRRRRRRRRRRRRRRRR चान्द्रशेखरीया : अस्माकं अयमेव नियमो यदुत "नजुपाधि-उपकुम्भादिनां कैश्चिदेव अव्ययैः सह अन्यः अव्ययीभावः तत्पुरुषादिः वा समासो भवितुमर्हति । तद्भिन्नैः अव्ययैः सह तत्पुरुषादिसमासाः न भवन्ति" / तथा च "avRtti"rUpa-अवययीभावसमासेन अव्ययात्मकेन समं साध्याभाववत्-पदस्य षष्ठीतत्पुरुषसमासः उक्तनियमानुसारेण बाधितः । तस्मात् भवदुक्ता द्वितीया व्युत्पत्तिः न समीचीना इति सिद्ध्म्। चान्द्रशेखरीयाः उत्तर : अमारो नियम एवो छे के, नगु उप, अधि, उपकुम्भ विगेरे अमुक चोक्कस प्रकारना अव्ययो साथे ज बीजा अव्ययीभाव के तत्परूषादि समास थई शके. पण ए सिवायना कोईपण अव्ययो साथे तपुरूषादि समास थता मानेला नथी. एटले अवृत्ति साथे पण षष्ठीतपुरूष समास ए नियमविरुद्ध होवाथी ते न थई शके. माटे ए बीजी व्युत्पत्ति खोटी छे. चान्द्रशेखरीया : ननु तर्हि कया रीत्या मूलोक्तस्य व्याप्तिलक्षणस्य व्युत्पत्तिः क्रियते, इति भवान् एव तावत् प्रतिपादयतु । चान्द्रशेखरीया प्रश्नः तो कई रीते आ व्याप्तिलक्षणनी व्युत्पत्ति करवी ए तमे ज बतावो. माथुरी : वस्तुतस्तु साध्याभाववतो न वृत्तिर्यत्रेति त्रिपदव्यधिकरणबहुव्रीयुत्तरं त्व्प्र्त्य्य्ः। साध्याभाववत इत्यत्र निरूपितत्वं षष्ठ्यर्थः । अन्वयश्चास्य वृत्तौ । तथाच साध्याभावाधिकरणनिरूपितवृत्त्यभाववत्त्वम् अव्यभिचरितत्वमिति फलितम् । / चान्द्रशेखरीया : तर्हि श्रुयतामस्माकं मतं सावधानम् । साध्या-भाववतः न वृत्तिः यत्र स साध्याभाववदवृत्तिः साध्याभाववनिरूपितवृत्तिता-अभाववान् इति यावत् । अत्र साध्याभाववत्+न+वृत्तिः इति त्रीणि पदानि सन्ति । साध्याभाववत् पदं षष्ठयन्तं, अवृत्तिपदं प्रथमान्तं, तथा च अत्र पदानि समानाधिकरणानि समानविभक्तिकानि न सन्ति, अपि तु व्यधिकरणानि= भिन्नविभक्तिकानि सन्ति । अतः, अयं बहुव्रीहिसमासः त्रिपद-व्यधिकरणबहुव्रीहिसमासः परिगण्यते । अत्र षष्ठीविभक्तेः निरूपितत्वम् अर्थः, तस्य च वृत्तितायाम् अन्वयः कर्तव्यः । स च अनन्तरं एव दर्शितः । अत्र बहुव्रीहिकरणेनैव कर्मधारयसमासानन्तरं कृतस्य मत्वर्थीयप्रत्ययस्य प्राचीनोक्तस्य अर्थो लभ्यते । अतः अत्र प्राचीनोक्ता प्रथमा व्युत्पत्तिः निरस्ता भवति, इत्यपि ज्ञेयम् । चान्द्रशेखरीयाः उत्तर : साध्याभाववतः न वृत्ति यत्र एम त्रणादवाळो व्यधिकरण बहुव्रीहि करवो. अने पछी त्व प्रत्यय लगाडवो. अहीं साध्याभाववत् + अ + वृत्ति एम त्रण पद . अने साध्याभाववत् पदने षष्ठी तथा वृत्तिने प्रथम विभक्ति लागी छे. माटे आ शब्दो समानाधिकरण सरखी विभक्तिवाळा नथी. परंतु व्यधिकरण=जुदी जुदी विभक्तिवाळा छे. एटले आ त्रिपद व्यधिकरण बहुव्रीहि समास कहेवाय. अहीं जे षष्ठी विभक्ति करी छे. तेनो अर्थ निरूपतित्व थाय. अने एनो अन्यय वृत्तिमां करवानो. एटले साध्याभाववतथी निरूपित छे एवी जे वृत्तिता, तेनो अभाव छे जेमां, ते साध्याभाववतु-अवृत्ति बने. अने तेमां रहेल तादशावृत्तित्व ए व्याप्ति बने. आमां उपरना कोई ज दोष आवता नथी. ए जाते ज विचारी लेवुं. अहीं बहुव्रीहि समास द्वारा ज सौथी पहेला जे कर्मधारय+ठन द्वारा अर्थ करेलो ए अर्थ मळी जाय छे. एटले प्राचीनोनी सौप्रथम व्युत्पत्ति पण खोटी पडे छे. व्याप्तिपंचक उपर चाद्रशेखरीया नामनी सरळटीका - 15 Page #25 -------------------------------------------------------------------------- ________________ चान्द्रशेखरीया : ननु यत्र अन्येन केनापि समासेन इष्टः अर्थो लभ्यते, तत्र व्यधिकरणबहुव्रीहि: न कर्तव्यः इति नियमः । अत्र तु प्राचीनोक्त-व्युत्पत्ति-अनुसारेण इष्टः अर्थः प्राप्यते एव । तथा च अत्र भवता कृतो व्यधिकरणबहुव्रीहिसमासो न संगतः इति चेत्... चान्द्रशेखरीया : प्रश्न : एवो नियम छे के, ज्यां बीजा समास वडे ईष्ट अर्थ मळी जतो होय त्यां जो व्यधिकरण बहुव्रीहि करवामां आवे तो ए खोटो गणाय छे. हवे प्राचीनोए करेली व्युत्पत्तिथी पण आ अर्थ मळी शके छे. माटे तमे करेलो व्यधिकरण बहुव्रीहि समास खोटो गणाय. माथुरी : न च व्यधिकरणबहुव्रीहिः सर्वत्र न साधुरिति वाच्यम् । अयं हेतुः साध्याभाववदवृत्तिरित्यादौ व्यधिकरणबहुव्रीहि विना गत्यन्तराभावतोऽत्रापि व्यधिकरणबहुव्रीहे: साधुत्त्वात् । चान्द्रशेखरीया : सत्यम्, किन्तु प्राचीनोक्तायाः व्युत्पत्त्याः आदरे तु प्रभूता दोषाः भवन्ति इति प्रागेव परिभावितम् । तथा च अत्र तेषां व्युत्पत्तिः न स्वीकर्तुं शक्या । अतः अत्र अन्येन समासेन इष्टः अर्थो न लभ्यते एव । तेन अत्र व्यधिकरणबहुव्रीहिसमासस्यैव उचितं स्थानम् न तत्र कश्चित् विरोधः । न वा भवद्भिः उक्तस्य नियमस्य खण्डनम् इति अलं विस्तरेण । चान्द्रशेखरीयाः उत्तर H एकदम साची वात छे तमारी. पण आपणे पूर्वे जोई गया के प्राचीनोना मत प्रमाणे व्युत्पत्ति करवामां घणी Apatti Ave che. eTale e to करी ज न शकाय. आम अहीं बीजा समासो वडे ईष्ट अर्थ मळतो ज नथी. माटे व्यधिकरण बहुव्रीहि करवामां कोई वांधो नथी. चान्द्रशेखरीया : एवं तावत् "प्रथमलक्षणस्य व्युत्पत्तिः केन प्रकारेण कर्तव्या", इति विस्तरतो निरूप्य, साम्प्रतं अस्यैव लक्षणस्य न्यायानुसारेण सविस्तरं चर्च प्रतिपादयन्ति माथुर्यां मथुरानाथाः । चान्द्रशेखरीया: आ प्रमाणे "प्रथमलक्षणनी व्युत्पत्ति शी रीते करवी ?" एनी विस्तारथी चर्चा करी, हवे ए लक्षणमां ज विस्तृत चर्चाओ न्यायानुसारे शरू करे छे. चान्द्रशेखरीया : ननु साध्याभाववनिरूपितवृत्तितायाः अभावः एव व्याप्तिलक्षणं फलितम् । तद् च "धूमवान् वह्नः" इत्यादौ अतिव्याप्तम् । तथाहि साध्यो धूमः, तस्य अभावः धूमाभावः, तद्वत् अयोगोलकं हृदश्च, तत्र हृदनिरूपितवृत्तिता मीने-जले च वर्तते, किन्तु वह्नौ न वर्तते । अतो, वृत्तितायाः अभावः वनौ मीलितः । तथा च लक्षणसमन्वयात् अतिव्याप्तिः। यदि च साध्याभाववत्पदेन अयोगोलकं गृह्यते । तदा यद्यपि, अयोगोलकनिरूपिता वृत्तिता वह्नौ वर्तते, इति नातिव्याप्तिः । किन्तु अयोगोलकनिरूपिता वृत्तिता जलत्वं च एतद्-उभयं वह्नौ न वर्तते । तथा च उभयाभावो मीलितः । तन्मध्ये अयोगोलकनिरूपितवृत्तितायाः अपि अभावो मीलितः एव । एवं च भवति अतिव्याप्तिः इति चेत् । चान्द्रशेखरीया प्रश्न H तमारुं लक्षण अतिव्याप्तिदोषवाळुं छे. पर्वतो धूमवानुं वहने स्थळ, धूमाभाववत् =सरोवर लईए, तो तेनाथी निरूपित वृत्तितानो अभाव वनिमां छे ज. अर्थात धूमाभाववत् हृदमां वनि= हेतु न रहेलो होवाथी अहीं लक्षण समन्वय थई जतां अतिव्याप्ति आवे. धूमाभाववत् तरीके अयोगोलक व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका 0 16 000000000000x300mmamxmxmxmxsax0000ORYKORSRORORSCORRRRRRRRRRRRRORomxx200000000000000000000xxxxxxKRKIKEKRROKARXXXXxxxxxxxxxxxxx000000000000000000 Page #26 -------------------------------------------------------------------------- ________________ CRORSCORRIORXXXKAOORORSORSRXXSASOKAKKARKAKORORSCORONORKSHORORSCORORKKRIRIKEKAROKAROROREOROKOKARORORKSHORORKKRORSRIRSORINEKOREARROROKEKOKRARKROKSKIKEKOKARI लईए, तो तेनाथी निरूपित वृत्तिता जो के, वनिमां छे. पण, ए वनिमां अयोगोलकनिरूपितवृत्तिता+ जलत्व=भिय तो नथी ज. आम, वहिनमां ए रीते उभयाभाव मळे छे. अने, एटले, वृत्तितानो अभाव पण मळी जता अतिव्याप्ति आवे. __माथुरी : साध्याभावाधिकरणवृत्यभावश्च तादृशवृत्तित्वसामान्याभावो बोध्यः, तेन धूमवान् वह्नरित्यादौ धूमाभाववज्जलहूदादिवृत्त्यभावस्य धूमाभाववद्वृत्तित्वजलत्वोभयत्वावच्छिन्नाभावस्य च वह्नौ सत्त्वेऽपि न क्षतिः । ____ चान्द्रशेखरीया : न, साध्याभाववत्निरूपितायाः यत्किञ्चित्वृत्तितायाः अभावो न व्याप्तिः । किन्तु साध्याभाववत्निरूपिता: यावन्त्यः वृत्तिताः, तासां सर्वासां अभावो हेतौ व्याप्ति: उच्यते । अत्र अयमर्थः भूतले रक्तो घटो अस्ति, किन्तु श्यामो, नीलो, पीतश्च घटो नास्ति । तथा च अत्र भूतले घटस्य अभावः वर्तते । किन्तु घटसामान्यस्य अभावो न वर्तते । अपि तु श्यामघटादीनामेव अभावो वर्तते । अतः अत्र अभावनिरूपिता या घटनिष्ठा प्रतियोगिता । तस्य अवच्छेदकं घटत्वम् न भवति, किन्तु श्यामघटत्वादिकम् । अतः अत्र घटत्वावच्छिन्नप्रतियोगिताको अभावो न वर्तते । नहि रक्तघटवति भूतले कोऽपि बुधः, "घटो नास्ति" इति प्रतीतिं करोति, किन्तु "श्यामघटो नास्ति,"....इत्यादिकामेव प्रतीतिं करोति । एवम् साध्याभाववत्पदेन हृदायोगोलक-भूतलादीनि गृह्यन्ते । तैः निरूपिताः वृत्तिताः जले, मीने, वह्नौ, घटादौ च वर्तन्ते । तत्र वह्नौ हृदादिनिरूपिता वृतिता न भवति, तथापि साध्याभाववत्-अयोगोलकनिरूपिता वृत्तिता अस्ति एव, अतो वह्नौ वृत्तित्वत्वावच्छिन्नप्रतियोगिताको वृत्तितासामान्याभावो न मीलति । तथा च न भवति अतिव्याप्तिः इति हृदयम् । इदानीं अक्षरार्थः । साध्यस्य धूमस्य अभावः इति साध्याभावः, तस्य अधिकरणम् इति साध्याभावाधिकरणम् साध्याभाववत् इति यावत् । तस्य वृत्तिताः साध्याभाववत्निरूपिताः वृतिताः । तासां अभावः । साध्याभाववनिरूपितानां समस्तानां वृत्तितानाम् अभावो अत्र ग्राह्यः । अर्थात् साध्याभावव वृत्तित्वत्वावच्छिन्नवृत्तितानां अभावो ग्राह्यः । तेन पूर्वोक्तस्थले नातिव्याप्तिः इति भावः । चान्द्रशेखरीया : उत्तरः साध्याभाववतु थी निरूपित एक-बे-पांच वृत्तितानो अभाव हेतुमां मळे, ए न चाले. पण, साध्याभाववतुथी निरूपित तमामे तमाम वृत्तितानो अभाव हेतुमां मळे. तो ज ए लक्षणसमन्वय गणवो. एटलेके, मीनवृत्तितात्वथी अवच्छिन्न के जलवृत्तितात्वथी अवच्छिन्न वृत्तितानो अभाव न चाले. पण, साध्याभाववनिरूपितवृत्तितात्वथी अवच्छिन्न वृत्तितानो अभाव ज चाले, ए ज व्याप्ति गणवी. अहीं, साध्याभाववतु-अयोगोलकनिरूपतिवृत्तिता वाहनमां to che ja. mATe, वृत्तिता सामान्यनो अभाव न मळवाथी, अतिव्याप्ति न गणाय. पंक्तिनो अर्थ आ प्रमाणे - साध्याभावना अधिकरणथी निरूपित एवी वृत्तितानो अभाव जे लेवानो छे. e, साध्याभाववनिरूपितवृत्तितावावच्छिन्न वृत्तितानो अभाव लेवानो छे. एटले, धूमाभाववत् हृदनिरूपितवृत्तितानो अभाव अने धूमाभाववत् निरूपितवृत्तितात्व + जलत्व उभयनो अभाव वहिनमां मळे, XXXIIROwooORONOMXXXXXXXXXXXSASOKORORKOKARKIXXXSSORRIOROXOOROXOXOOOOOOKORIROOOOOOOOORNKOROXOXKORXXXXXXXXXXXXXXSOKRKAKKKRKARIORRROROOOOOOOOO व्यापिंचक उपर चाजशेखरीया नामनी saraLaTIkA 0 10 CROROROKARIKSIKARRAOKEKORORRORRROROKSARKEKOKRKAKKARKARIRORSCIRCKSRIKOKARSXSIXOXOXORORIEOKOKORORSCORRKIOKOKOKOKXXXKOKAROKOKAROKRKAROKXXXKRKORAKARO80 Page #27 -------------------------------------------------------------------------- ________________ to पण, धूमाभाववत् - अयोगोलक निरूपितवृत्तिता तो वहिनमां छे ज. माटे, अतिव्याप्ति न आवे. चान्द्रशेखरीया : ननु यदा घटः संयोगेन भूतले वर्तते, तदा घटे संयोगेन भूतलनिरूपिता वृत्तिता अस्ति, इति उच्यते । एवं अत्र साध्याभाववति केन संबंधेन हेतोः वृत्तिता ग्राह्या ? इति भवता न कथितम् । ततो भवति अव्याप्तिः । तथा हि वह्निमान् धूमान् इति अत्र वह्नि-अभाववान् धूमावयवः, तत्र समवायेन धूमो वर्तते । तथा च धूमे साध्याभाववनिरूपिता वृत्तिता समवायेन मीलिता । तस्याः अभावो न मीलितः इति अव्याप्तिः भ्व्ति। चान्द्रशेखरीयाः प्रश्न H घट ए भूतलमां रहेनार che. to, घटमां वृत्तिता=वृत्ति आवी. घट ए संयोग संबंधथी रहे छे. माटे, आ वृत्तिःवृत्तिता ए संयोगसंबंधथी आवेली गणाय. अहीं, साध्याभाववमां हेतु रहे छे के नहि? ए जोवानुं छे. जो न रहे, तो तेमां वृत्तिता न आवे. अने तेथी तेमां वृत्तितानो अभाव मळे. पण, आ वृत्तिता कया संबंधथी लेवी? ए तो तमे कह्युं नथी. तो पछी, पर्वतो वनिमानुं धूमात मां वनि-अभाववत् धूमावयव मां समवायसंबंधथी धूम रहे छे. एटले, धूममां साध्याभाववत् एवा धूमावयवथी निरूपित वृत्तिता समवाय संबंधथी मळी जाय छे. पण, वृत्तितानो अभाव नथी मळतो. माटे आव्याप्ति आवी. __ माथुरी : वृत्तिश्च हेतुतावच्छेदकसंबंधेन विवक्षणीया, तेन वल्यभाववति धूमावयवे जलहूदादौ च समवायेन कालिकविशेषणतादिना च धूमस्य वृत्तावपि न क्षतिः । चान्द्रशेखरीया : अत्र उच्यते । हेतुतावच्छेदकसंबंधेनैव साध्याभाववत्निरूपिता वृत्तिता ग्राह्या । तस्याः हेतौ अभावो व्याप्तिः । पक्षे येन सम्बन्धेन हेतुः विवक्षितः । स संबंधो हेतुतावच्छेदकसंबंधः कथ्यते । अत्र पर्वते पक्षे संयोगेन धूमो विवक्षितः । अतः संयोगः एव हेतुतावच्छेदकसंबंधः अत्र अस्ति । तथा च वह्निअभाववधूमावयवे यद्यपि समवायेन धूमः अस्ति । अतः धूमे साध्याभाववनिरूपिता समवायसंबंधावच्छिन्ना वृत्तिता वर्तते । किन्तु धूमावयवे संयोगेन धूमो नास्ति, अतो धूमे धूमावयवनिरूपितायाः संयोगासंबंधावच्छिन्नायाः वृत्तितायाः अभावः एव । तथा च लक्षणसमन्वयात् न अव्याप्तिः । एवं साध्याभाववति हृदादौ धूमः कालिकसंबंधेन वर्तते । अतो धूमे साध्याभाववथृदनिरूपिता कालिकसंबंधावच्छिन्ना वृत्तिता अस्ति । किन्तु धूमे साध्याभाववथदनिरूपिता संयोगसंबंधावच्छिन्ना वृत्तिता न अस्ति । अतो न अव्याप्तिः । चान्द्रशेखरीयाः उत्तरः "साध्याभाववतमां हेतुतावच्छेदक संबंधथी हेतुनुं न होवुं" ए व्याप्ति गणवानी. अर्थात् साध्याभाववनिरूपित एवी हेतुतावच्छेदक संबंधथी वृत्तितानो हेतुमां अभाव ए ज व्याप्ति छे. वहिन-अभाववत् धूमावयवमां धूम समवायथी रहे छे. पण, हेतुतावच्छेदक संबंध तो संयोग संबंध छे. अनुमानमां पक्षमां जे संबंधथी हेतु राखीए, ए संबंध हेतुतावच्छेदकसंबंध गणाय. अहीं पर्वतमां संयोग संबंधथी धूमने राखीए छीए. एटले संयोग ज हेतुतावच्छेदक संबंध बने. हवे धूमावयवमां धूम संयोगथी तो रहेतो ज नथी. एटले, धूममां साध्याभावव-धूमावयवथी निरूपित एवी हेतुतावच्छेदकसंयोग संबंधथी अवच्छिन्न वृत्तितानो तो अभाव ज छे. माटे, लक्षण समन्वय थई जतां अव्याप्ति न आवे. चान्द्रशेखरीया : अत्र इदं अवधेयम् । भूतले घटस्य अभावः अस्ति इति वाक्यस्य अयमर्थः । यथा CanormERIROMORRONOROMORRORONORONORORONOMOTORRORON000000000RRORKERONOMOTOROACRORSMSSC0000000ROORRORRRORIORONOROMANOROSSORSRIRIKOKOxoxom व्याप्तिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 18 Page #28 -------------------------------------------------------------------------- ________________ भूतले संयोगेन घटो नास्ति । भूतले स्वरूपेण घटाभावः अस्ति । अर्थात् घटाभावस्य प्रतियोगिता घटे वर्तते, सा च संयोगावच्छिन्ना । घटाभावे भूतलनिरूपिता वृत्तिता वर्तते । स च स्वरूपसंबंधावच्छिन्ना । तथा च संयोगसंबंधावच्छिन्नप्रतियोगिताको घटाभावो स्वरुपेण भूतले वर्तते इति भावः । अयं च पदार्थः सम्यग् मनसि अवधार्यः, अन्यथा बहुषु स्थानेषु शिष्याणां स्खलना भवितुं शक्या । चान्द्रशेखरीया: एक वातनुं ध्यान राखवुं. "भूतलमां घटनो अभाव छे." एम बोलीए, तेनो अर्थ ए छे के, "भूतलमां संयोग संबंधथी घट नथी. अने भूतलमां स्वरूपसंबंधथी घटाभाव छे." अर्थात् घटाभावनी प्रतियोगिता घटमां छे. अने, तेनो अवच्छेदक संबंध संयोग छे. अने, घटाभावमां जे भूतलनिरूपितवृत्तिता छे. तेनो अवच्छेदक संबंध स्वरूप छे. आने, न्यायनी भाषामां एम कहेवाय के, "संयोगसंबंधावच्छिन्न प्रतियोगिताक एवो घटाभाव स्वरूपसंबंधथी भूतलमां छे." आ पदार्थ बराबर समजी राखवो. केमके, आनो वारंवार उपयोग आवे छे. चान्द्रशेखरीया : ननु साध्यस्य केन संबंधेन अभावः प्रतिपाद्यते, इति भवता न निरूपितम् । तथा च, वह्निमान् धूमात् इति अत्र समवायेन वह्निः वह्नि-अवयवेषु एव वर्तते । महानसादौ समवायेन वह्नः अभावो वर्तते । तथा च, साध्याभाववन्तो महानसादयः आपतिताः । तेषु च धूमस्य वृत्तिता अस्ति । अत: अव्याप्तिः इति चेत् । यान्द्रशेयरीया : प्रश्न : साध्यनो या संबंधी समाव वानो छ ? मे तो तमे युं नथी. तो पछी, "पर्वतो वनिमार् धूमात" मां वनिनो समवाय संबंधथी महानसमां, अयोगोलकमां, पर्वतमां अभाव ज छे. एटले, समवायसंबंधावच्छिन्न प्रतियोगिताक एवा साध्याभावना अधिकरण तरीके तो महान सादि पण पन्या. अने, तेमां धूम वृत्ति होवाथी सव्याप्ति भावे. ___माथुरी : साध्याभावश्च साध्यतावच्छेदकसम्वन्धावाच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताको बोध्यः । तेन वहिनमान् धूमादित्यादौ समवायादिसम्बन्धेन वहिनसामान्याभाववति संयोगसम्बन्धेन तत्तद्वह्नित्ववह्निजलत्वोभयत्वावच्छिनाभाववति च पर्वतादौ संयोगेन धूमस्य वृत्तावपि न क्षतिः । चान्द्रशेखरीया : न । साध्यतावच्छेदकसंबंधेनैव साध्यस्य अभावो ग्राह्यः । पक्षे येन संबंधेन साध्यः साध्यते, स संबंधः साध्यतावच्छेदकसंबंधः परिगण्यते । अत्र तु पर्वते संयोगेन वह्निः साध्यते । अतः संयोगः एव साध्यतावच्छेदक: अत्र । तथा च यद्यपि समवायेन वह्नः अभावो महानसादौ अस्ति । किन्तु साध्यतावच्छेदकसंबंधेन संयोगेन वह्नः महानसादौ अभावः न वर्तते । किन्तु संयोगेन वह्नि-अभाववन्तो हृदादयः एव, तेषु च धूमस्य अभावः, अतो न अव्याप्तिः । चान्द्रशेखरीया : उत्तर : साध्यतावच्छेदक संबंधथी ज साध्यनो अभाव लेवानो छे. पक्षमां जे संबंधथी साध्यने सिद्ध करता होईए, ए संबंध साध्यतावच्छेदक गणाय. अहीं, पर्वतमां संयोगथी वहिनने सिद्ध करवानो छे. तेथी, साध्यतावच्छेदक संबंध संयोग ज गणाशे. एटले, संयोगसंबंधथी वनिनो अभाव तो व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका - 19 COOKExoxommoxaxoxoxoxoxoxomxxxxoxoxommmxexxxmomoomxexexoxommmmmomamxxxcomxxxmORRRRRRORORoxsexxxROMIRRRRRIORomaxorn Page #29 -------------------------------------------------------------------------- ________________ HODIODODOOOOOOOOO महानसाद्दिमां नथी. पण, भूतसाहियां छे. अने, तेमां घूमनी अभाव 4छे भेटले, अव्याप्ति न खावे. चान्द्रशेखरीया : अथ तथापि "महानसो न पर्वतीयवह्निमान् " इति न्यायेन पर्वतीयवह्नि- अभाववान्= साध्याभाववान् महानसो भवति । यतः पर्वतीयवह्निः अपि साध्यः एव । तस्मिन् महानसे धूमस्य वृत्तित्त्वात् अव्याप्तिः । एवं "महानसो न वह्निजल - उभयवान्" इत्यपि वक्तुं शक्यते । यथा "भूतले घटो अस्ति, पटो नास्ति, तत्र भूतलं न घटपटवत्" इति कथ्यते । तथा, महानसे वह्नेः सत्त्वेऽपि महानसे वह्निजलोभयस्य अभावः एव्। तथा च एवंरीत्याऽपि वह्नि - अभाववान् महानसो मीलितः । तस्मिन् च धूमस्य वर्तमानत्त्वात् अव्याप्तिः । चान्द्रशेखरीया : प्रश्न H तो य आपत्ति आवशे. विघ्न ए साध्य छे. महानसमां संयोगथी पर्वतीयन नथी. एटले, पर्वतीयवनि=साध्यना अभाववाळा एवा महानसमां धूम वृत्ति होवाथी अव्याप्ति आवे ज छे. वणी, महानसभां पावनि - 4 - उभयनो तो अभाव 4छे. प्रेम भूतसमां घट होय, जने पर न होय, त्यारे "भूतसमां घटपटछे ?" से प्रश्नना उत्तरमा "भूतसमां घटपट नथी" खेम 4 उडेवाय. तेम, महानसभां विघ्न होवा छतां जल न होवाथी, विन-जल उभयनो तो अभाव ज छे. एटले ए रीते विनाना अभाववाळुं महानस बनी जाय. अने तेमां धूम वृत्ति होवाथी अव्याप्ति आवे. चान्द्रशेखरीया : महती प्रज्ञा भवताम् । तथापि, उतरं दीयते । यथा अनन्तरमेव साध्यतावच्छेदकसंबंधेन साध्याभावः कथितः । तथा, साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकोऽपि साध्याभावो ग्राह्यः । अत्र वह्निः साध्यः, तस्मिन् साध्यता, तदवच्छेदको धर्मो वह्नित्वम् । तथा च वह्नित्वावच्छिन्नप्रतियोगिताको वहिन - अभावः एव अत्र ग्राह्यः । महानसे पर्वतीयवह्नि - अभावो अस्ति । किन्तु तस्य प्रतियोगिता पर्वतीयवह्नित्वावच्छ्न्निआ अस्ति । शुद्धवह्नित्वावच्छिन्ना न । अतः स अभावो न गृह्यते । एवं महानसे वह्निजलोभयाभावो अस्ति । किन्तु सोऽपि उभयत्वावच्छिन्नप्रतियोगिताको अस्ति । शुद्धवह्नित्वावच्छिन्नप्रतियोगिताको न । अतः सोऽपि न साध्याभावपदेन ग्रहीतुं शक्यः । किन्तु हृदे वह्नि अभावो अस्ति । स च साध्यतावच्छेदकवह्नित्वावच्छिन्नप्रतियोगिताको एव, तथा च स एव साध्याभावपदेन ग्राह्यः । तद्वान् च हृदः, तस्मिन् संयोगेन धूमस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः । इदानीं अक्षरार्थः । साध्याभावश्च = वह्न्यादि - अभावश्च 'साध्यतावच्छेदकसंयोगादिसंबंधावच्छिन्ना साध्यतावच्छेदकवह्नित्वादिधर्मावच्छिन्ना या वह्न्यादिसाध्यनिष्ठप्रतियोगिता' तादृशप्रतियोगिताको बोध्यः । तेन, समवायसंबंधेन वह्निसामान्याभाववति महानसादौ संयोगेन धूमस्य वृत्तित्वेऽपि संयोगसंबंधेन तत्-तत्वह्निअभाववति वह्निजलोभयाभाववति वा महानसादौ संयोगेन धूमस्य वृत्तित्वेऽपि न अव्याप्तिः । यथा च न भवति अव्याप्तिः, तथा अनन्तरं एंव प्रतिपादितम् । चान्द्रशेखरीया : उत्तर H जेम, साध्यतावच्छेदकसंबंधावच्छिन्न प्रतियोगिताक एवो साध्याभाव कह्यो. तेम हवे, साध्यतावच्छेदक धर्मावच्छिन्न प्रतियोगिताक एवो ज अभाव लेवानो छे, एम जाणवुं. तमे, महानसमां संयोगथी पर्वतीयविनानो अभाव लीधो. एटले, पर्वतीयवनिमां प्रतियोगिता आवी. आ प्रतियोगिता संयोगसंबंधावच्छिन्न छे, अने पर्वतीयवह्नित्वथी अवच्छिन्न छे. पण, अहीं साध्यतावच्छेदकधर्म तो वह्नित्व व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 70 20 XXXXXXXXXXXXXXXX Xxxxxxxxxxxxx*****************xxxxxxxxxxx Page #30 -------------------------------------------------------------------------- ________________ ROHORSKRRRRRRRORRRRROOTOORAKORORSCKOOKIKKIKSOCKERIKSIKKKRKERSIKSIKKKAKERSIRSIKERSIRRORSCORRAKASKRRORRRRORSRKKAKKORAOKARRRRRRRROROOOKSAROKSONSOORORORSCORRORSCIATIKRISRO ja che. एटले, आ पर्वतीयवहिन अभाव ए साध्यतावच्छेदकधर्म थी अवच्छिन्न प्रतियोगितावाळो नथी. माटे, मेन वाय. मेम, महानसमा पाइन-4ओमयनी अमाव दीपो. तो, मेनी प्रतियोगिता पाल्न्-491उभयमां आवी. अने, ए वहिन-जलोभयत्वथी अवच्छिन्न छे. पण, वहिनत्वथी अवच्छिन्न तो नथी ज. एटले, आ अभाव पण लेवाय नही. पण, वनिनो अभाव लईए, तो एनी वनिमां रहेली प्रतियोगिता ए वनित्वथी अवच्छिन्न ज छे. एटले, आ अभाव ए साध्यतावच्छेदक धर्मावच्छिन्नप्रतियोगिताक गणाय. 55, भासमा महानसमा तो भगतो 4 नथी. उभ, "भडानसे. पर्वतीयवाइन: नास्ति' सेम मले बोलाय. पण, "महानसे वहुनः नास्ति." एम तो बोली ज न शकाय. एटले, हवे वनित्नावच्छिन्नवनिना अभाववाळो तो ह्रदादि ज आवशे. अने, तेमां तो धूमनी वृत्तिता न होवाथी अव्याप्ति न आवे. चान्द्रशेखरीया : एषः चर्चः तावत् मुक्तावल्यादौ पठितः एव शिष्यैः । मुख्यग्रन्थस्तु सम्प्रति प्रार्भ्य्ते। तस्मात् सावधानीभूय श्रूयताम् न तु अन्तरा मनश्चञ्चलता कार्या । अतिगहनत्त्वात् कथयिष्यमाणपदार्थानाम् । चान्द्रशेखरीया अत्यार सुधीनी व्याप्तिचर्चा तो, मुक्तावलिमां पण आवी गई हती. खरी चर्चा हवे शरू थशे. माथुरी : ननु तथापि गुणत्ववान् ज्ञानत्वाद्, सत्तावान् जातेरित्यादौ विषयित्वाव्याप्यत्वादिसम्बन्धेन तादृशसाध्याभाववति ज्ञानादौ ज्ञानत्वजात्यादेर्वर्तमानत्त्वादव्याप्तिः । चान्द्रशेखरीया : अहो, भूयान् परिश्रमः कृतो भवता अव्याप्त्यादिदोषनिवारणाय । तथापि, अव्याप्तिदोषो विद्यमान एव । तथा हि 'ज्ञानम् गुणत्ववान् ज्ञानत्त्वात्' इति अत्र समवायेन साध्यं समवायेन च हेतुः विवक्षितः । यत्र ज्ञानत्वम् तत्र समवायेन गुणत्वं अस्ति एव । अतो अयं सद्धेतुः । इदं तु ध्येयम् भवता साध्यतावच्छेदकसंबंधेन अभावो ग्राह्यः इति उक्तम् । किन्तु स अभावः केन संबंधेन ग्राह्यः इति नोक्तम् । अतः एव अत्र स्थाने अव्याप्तिअवकाशः । गुणत्वम् समवायेन साध्यम्, अतो समवायेन गुणत्वाभावो ग्राह्यः । अथ घटे समवायेन गुणत्वम् नास्ति । घटः समवायेन गुणत्वाभाववान् इति ज्ञानम् । अस्य ज्ञानस्य विषयाः घटः, समवायेन गुणत्वाभाव: इत्यादयः । ज्ञानम् विषयी । अतः समवायेन गुणत्वाभावः विषयितासंबंधेन ज्ञाने वर्तते । यथा हि पदार्थाः पुस्तके प्रतिपादकतासंबंधेन वर्तन्ते । पुस्तकं पदार्थेषु प्रतिपाद्यतासंबंधेन वर्तते । एवं समवायेन गुणत्वाभावरूपो विषय: विषयिणि ज्ञाने विषयितासंबंधेन वर्तते । तथा च साध्यतावच्छेदकसमवायसंबंधेन गुणत्वाभाववत् ज्ञानम् । तस्मिन् ज्ञानत्वहेतोः वृत्तित्त्वात् अव्याप्तिः । ___एवं, घटः सत्तावान् जातेः इति अत्रापि अव्याप्तिः । तथा हि-सत्ताजाति: साध्यम् । साध्यतावच्छेदक संबंधः समवायः । समवायेन सत्तायाः अभावः अव्याप्यत्वसंबंधेन घटादौ वर्तते । अव्याप्यत्वं नाम स्वाभाववद्-वृत्तित्वम् । स्वं =सत्ता-अभावः, तस्य अभावः सत्ता-अभावाभावः सत्ता, तद्वान् भूतलम्, तस्मिन् वृत्तिः घटः, तथा च स्वं सत्ता-अभावः स्वाभाववद्-वृत्तित्वात्मकेन अव्याप्यत्वसंबंधेन घटादौ व्र्त्ते। अतः साध्याभाववान् घटो भूतः । तस्मिन् घटत्व-द्रव्यत्त्वादिजातीनाम् हेतुरूपाणाम् सत्त्वात् भवति अव्याप्तिः। WORKSOORIORRORSCORRRRRORRRRRRRRORROROOKERRORIORRRRRRRRRRRORNIARRIAOORN00000000000RRORRRRRIORSOOOOOKSKSORRRORRRRRRRRRORRIOROSOKRRIORSXXXRARKIROKSCORROD व्यातिपंचक उपर चाजोखरीया नामनी सरळटीका - 21 EXAXERRAOORNKAROORKERRORKSHORORAKSONOMORRORSOROROROMORNIROERRORORSCORRRRRRRRRRRRRRRRRRRRRORRASOKRISRRIORORRHOOXOXOXOXOXOXOKSoxxxxsxsxxxORSMOKINS Page #31 -------------------------------------------------------------------------- ________________ माथुर्यां एतदेवोक्तम् । चान्द्रशेखरीया : प्रश्न : तमारा आटला खुलासा पछी पण, आपत्ति आवे छे. ते आ प्रमाणे "ज्ञानम् गुणत्ववानुं ज्ञानता" अहीं आव्याप्ति आवशे. तमे "साध्यनो साध्यतावच्छेदकसंबंधथी अभाव लेवो." एम तो कह्युं. पण, साध्यतावच्छेदक संबंधथी साध्यनो लीधेलो अभाव कया संबंधथी लेवो ए तो कह्युं ज नथी. अहीं, साध्यता वच्छेदक संबंध समवाय छे. हवे, 1 टे समवायेन मुळवं नाप्ति आ प्रमाणे ज्ञान थयुं. आनो अर्थ ए के, धट: समवायेन मुखत्वाकाववानुं आ ज्ञान ए विषयी छे. अने, आ ज्ञाननो विषय घट, समवायेन गुणत्वाभाव बने छे. A, समवायेन गुणत्वाभाव ए विषयितासंबंधथी ज्ञानमां रही जाय. केमके, एवो नियम छे के, "रहेनार माटे राखनार कोण? ए प्रश्ननो जे जवाब आवे, तेने - लगाडीए, एटले रहेनारो ए संबंधथी राखनारमां रहे." जेमके, पदार्थो माटे पुस्तक ए प्रतिपादक che. to, पदार्थो ए प्रतिपादक्ता संबंधथी पुस्तकमां रहे. पुस्तक माटे पदार्थो प्रतिपाद्य che. to, pustaka e प्रतिपाद्यता संबंधथी पदार्थमां रहे. एम, समवायेन गुणत्वाभाव माटे आ ज्ञान ए विषयी छे. एटले, आ समवायेन गुणत्वाभाव ए विषयिता संबंधथी ज्ञानमां रही जाय. अहीं, साध्यतावच्छेदक समवाय संबंध छे. अने, ते समवायसंबंधथी ज साधनो-गुणत्वनो अभाव विषयिता संबंधथी ज्ञानमां रह्यो छे. अने, ए ज्ञानमां ज्ञानत्व होवाथी अव्याप्ति आवे. ए ज प्रमाणे, सत्तावानुं जातेः ए स्थळे पण अव्याप्ति आवशे. साध्यतावच्छेदक समवायसंबंध छे. हवे, समवायसंबंधथी सत्तानो अभाव ए अव्याप्यत्वसंबंधथी घटादिमां रही जाय छे. ते आ प्रमाणे - अव्याप्यत्व = स्व-अभाववद्रवृत्तित्वम् जेने राखवानो छे, एने स्व पदथी लेवानो. आपणे, सत्ता-अभावने राखवो che. to, स्वसत्ता-अभाव, तेनो अभावकसत्ता, ते वाळुं भूतल. अने, तेमां वृत्ति घट. आम, सत्ता-अभाव ए स्व-अभाववद्रवृत्तित्व संबंधथी घटमां रही जशे. अने, ए घटमां तो घटत्वादिजातिओ रहे ज छे. एटले, सत्ताअभाववतु-घटादिमां जाति=हेतु वृत्ति होवाथी अव्याप्तिदोष आवे. माथुरी : न च साध्याभावाधिकरणत्वमभावीयविशेषणताविशेष-सम्बन्धेन विवक्षितमिति वीम् । चान्द्रशेखरीया : ननु साध्याभावस्य अधिकरणता अभावीय-विशेषणतासंबंधेन=स्वरुपसंबंधेन ग्राह्या । अर्थात् साध्याभावः स्वरुपसंबंधेन यत्र वर्तते, स एव साध्याभाववान् ग्राह्यः, न अन्यः । तथा च, प्रथमानुमाने गुणत्वस्य अभावः स्वरुपेण द्रव्यादौ एव । न तु ज्ञाने । ज्ञाने गुणत्वस्य समवायेन वृत्तित्त्वात् । अतो, गुणत्वाभाववत् द्रव्यम्, तस्मिन् ज्ञानत्वस्य हेतोः अवृतित्त्वात् न अव्याप्तिः । एवं, समवायेन सत्तायाः अभावः स्वरुपसंबंधेन सामान्यादौ एव । न तु घटादौ, घटादौ समवायेन सत्तायाः सत्त्वात् । तथा च सत्ता-अभाववान् सामान्यादि । तेष च जातेः समवायेन अवृत्तित्त्वात् न तत्रापि अव्याप्तिः इति चेत् । चान्द्रशेखरीया : उत्तर : अमे कहेशुं के, साध्याभावनी अधिकरणता अभावीय-विशेषणताविशेष= स्वरूपसंबंधथी ज लेवानी छे. अर्थात् साध्याभाव स्वरूपसंबंधथी ज्यां रहे, ते ज साध्याभाववतु तरीके लेवो. व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 22 मोनोम्म्म्म्म्म्म्म्म्म्म् Page #32 -------------------------------------------------------------------------- ________________ Xx0000000 समवायेन गुणत्वाभाव के समवायेन सत्ता-अभाव ए स्वरूप संबंधथी ज्ञानमां के घटादिमां मळवानो ज नथी. केमके, ज्ञानमां समवायथी गुणत्व छे. घटादिमां समवायथी सत्ता छे. एटले, पहेला अनुमानमां, गुणत्वाभावनुं स्वरूपथी अधिकरण द्रव्यादि बनशे. अने, तेमां ज्ञानत्व अवृत्ति होवाथी लक्षण घटी जशे. बीजामां, सत्ताना अभावनुं स्वरूप संबंधथी अधिकरण सामान्यादि बनशे. अने, तेमां जाति वृत्ति न होवाथी, त्यां पण लक्षण घटी जशे. माथुरी : तथासति घटत्वात्यन्ताभाववान् घटान्योन्याभाववान् वा पटत्वादित्यादौ साध्याभावस्य घटत्वादेर्विशेषणताविशेषसम्बन्धेनाधिकरणस्याऽप्रसिद्ध्याऽव्याप्तिरिति चेत् । चान्द्रशेखरीया : न । यदि साध्याभावः स्वरुपसंबंधेन यत्र वर्तते, स एव साध्याभाववत्पदेन ग्राह्यः इति आग्रहः, तदा तु अन्यस्थाने अव्याप्तिः । तथा हि "पटः घटत्वाभाववान् पटत्त्वात्" "पटः घटभेदवान् पटत्त्वात्" अत्र प्रथमानुमाने, घटत्वाभावः साध्यम्, तस्य अभावः = घटात्वाभावाभावः=घटत्वम् । भावपदार्थस्यः यः अभावः, तस्य अभावो भावरुपो गण्यते । तथा च साध्याभावः=घटत्वम्, तत् तु स्वरुपसंबंधेन कुत्रापि न व्र्त्ते। अतः, साध्याभाववतः अप्रसिद्धिः । अतो अव्याप्तिः । द्वितीयानुमाने तु घटभेदः = साध्यः, तस्याभावः घटभेदाभावः = घटत्वरुपो मन्यते । तथा च, अत्रापि, घटभेदाभावस्य घटत्वरुपस्य स्वरुपसंबंधेन कुत्रापि वृत्तिता नास्ति । अतो अत्रापि अव्याप्तिः भवति इति चेत् । चान्द्रशेखरीया : प्रश्न : जो स्वरूपसंबंधनो निवेश करशो, तो बीजा स्थाने अव्याप्ति आवशे. "पटः घटत्वाभाववानुं पटत्त्वात्" "पटः घटभेदवान् पटत्वात्' आ बे य स्थाने अव्याप्ति आवशे. केमके, पहेला अनुमानमां घटत्वाभाव साध्य छे. तेनो अभाव=घटत्वाभावाभाव. अने, घटत्वाभावाभाव तो घटत्व स्वरूप 4 छे. }भडे, भावना अभावनी अलाव से भाव 4 हेवाय भेटले, साध्याभाव = घटत्व. अने, आ घटत्व तो, स्वरूपसंबंधथी क्यांय रहेतुं ज नथी. माटे, साध्याभाववत् ज न मळवाथी लक्षण न घटता, अव्याप्ति जावे. बीजा अनुमानमां घटभेद साध्य छे. घटभेदनो अभाव ए घटत्व स्वरूप मानेलो छे. एटले साध्याभाव=घटत्व ज बन्युं. अने, तेथी ते घटत्व स्वरूपथी क्यांय रहेतुं न होवाथी, अहीं पण, साध्याभाववत् न मळता अव्याप्ति दोष आवे. माथुरी : न अत्यन्तभावान्योन्याभावयोरत्यन्ताभावस्य सप्तम-पदार्थस्वरूपत्त्वात् । चान्द्रशेखरीया : अत्रोच्यते । अत्यन्ताभावस्य यो अभाव:, स न घटत्वादि प्रतियोगिस्वरुपः । अपि तु तद्भिन्नः सप्तम-अभावपदार्थरुपः एव । तथा च अभावस्य स्वरुपसंबंधेन वृत्तित्त्वात्, घटत्वाभावाभावस्य स्वरुपसंबंधेन अधिकरणं घटः, तस्मिन् पटत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः । 00000000000000 000000000000000XXXXXXXXXXXXXXXXX व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 0 23 xxxxxxxxxxxxxxxxxxxxx cooooooooOOOOOOOOOOOOOOOOO Page #33 -------------------------------------------------------------------------- ________________ CARRORESORRIORSKASORRRRRRRORAKSOKSOKRICSKSOKSORKKRIKSIKSOROSARKSOKXSKROORXRRRIORSXXXSIREOX8X60050X8XROKERARSOMEOXXXSKSIKKAKKRKRKKARKIKHASKSIKARXKSIKSOKARIORAKSROKARORAKAS एवं घटभेदस्य यो अभावः, सोऽपि न घटत्वस्वरुपः, अपि तु घटभेदाभावरुपः एव । तस्य च स्वरुपसंबंधेन अधिकरणं घटः । तस्मिन् पटत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः । घटे घटत्वाभावो नास्ति, इति प्रतीत्या घटे घटत्वाभावाभावः स्वरुपेण संभवति । एवं "घटे घटभेदो नास्ति" इति प्रतीत्या घटे घटभेदाभावः स्वरुपेण संभवति । चान्द्रशेखरीया : उत्तर : अत्यन्त-अभावनो अभाव अने भेदनो अभाव अने प्रतियोगि स्वरूप नथी मानता. पण, जुदो सातमो पदार्थ ज मानीए छीए. एटले, घटत्वाभावनो अभाव ए घटत्व रूप नथी. पण, सातमो अभावपदार्थ ज छे. अने, तेथी तेनुं स्वरूपसंबंधथी अधिकरण घट बनशे. अने, तेमां पटत्व नथी, माटे लक्षणसमन्वय थई जाय. ए रीते, घटभेदनो अभाव पण घटत्वस्वरूप नथी पण, घटभेदभाव स्वरूप ज छे. अने, तेनुं स्वरूप संबंधथी अधिकरण घट बने. तेमां पटवनो अभाव होवाथी, लक्षणसमन्वय थई जाय. चान्द्रशेखरीया : ननु भवान् तावत् अभावाभावं अभावात्मकं निरुपितवान् । किन्तु मणिकाराः केवलान्वयिग्रन्थेषु "घटादि-अत्यन्ताभावस्य अभावो घटदिस्वरुपः, घटादिभेदस्य अभावो घटत्वादिस्वरुपः" इति निरुपितवान् । दीधितिकारोऽपि सिद्धान्तलक्षणे अभावत्वं घट-घटाभावादिषु निरुपितवान् । तथा च न अभावाभावः सप्तमपदार्थरुपो मन्तव्यो उचितः । चान्द्रशेखरीया : प्रश्न : तमे अभावना अभावने जुदो मान्यो. पण, मणिकार तो केवलान्वयिग्रन्थमां अत्यन्ताभावना अभावने प्रतियोगि स्वरूप अने भेदना अभावने प्रतियोगितावच्छेदक स्वरूप माने छे. सिद्धान्तलक्षणमां पण दीधितिकारे, अभावत्वने भाव+अभाव बेयमां रहेनारुं मान्युं छे. एटले, अभावाभावने जुदो मानवानो मत योग्य नथी. माथुरी : अत्यन्ताभावान्योन्याभावयोरत्यन्ताभावस्य प्रतियोग्यादिस्वरूपत्वनये तु साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकसाध्याभाववृत्तिसाध्यसामान्यीयप्रतियोगितावच्छेदकसम्बन्धेन साध्याभावाधिकरणत्वं वक्तव्यम् । वृत्यन्तं प्रतियोगिताविशेषणम् । तादृशसम्बन्धश्च वह्निमान् धूमादित्यादिभावसाध्यकस्थले विशेषणताविशेष एव । घटत्वात्यन्ताभाववान् पटत्वादित्याद्यभावसाध्यकस्थले तु स्म्वायादिरेव्। ___ चान्द्रशेखरीया : यदि भावाभावाभाव: भावरुपो मन्यते, अर्थात् घटत्वाभावाभावः यदि घटत्वरुपः इस्स्त्त्ः। तदा अव्याप्तिवारणाय इत्थं परिष्कारः कर्तव्यः । ___ साध्यतावच्छेदकसंबंधावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्न-प्रतियोगिताकसाध्याभाववृत्ति-साध्यसामान्यीयप्रतियोगितावच्छेदकसंबंधेन ___ साध्यतावच्छेदक-संबंधावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताक-साध्याभावस्य यद अधिकरणम् तन्निरुपितवृत्तितायाः हेतौ अभावः एव व्याप्तिः । ___ अस्यायमर्थः । साध्यातवच्छेदकसंबंधावच्छिन्न-साध्यता-वच्छेदकधर्मावच्छिन्न (साध्यनिष्ठ) OROKRONAROKSARKARSARKIKSARKARISONOTIRSAIKOKOKIOKSATTIKOKSRONORSRONTRIOTIONORORORROOXOXOROXXROMKOCKERAKORORSXSXORSCITORXXOXOXOSSIROKAR व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 24 Page #34 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXXXXXXXXXXG प्रतियोगिताको यः साध्याभाव:, तस्मिन् वृत्तिः या साध्याभावाभावनिरुपिता अर्थात् साध्यसामान्यनिरुपिता प्रतियोगिता, तस्याः अवच्छेदकः यः संबंध:, तेन संबंधेन साध्यतावच्छेदक-संबंधावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्न प्रतियोगिताकः अभावः यत्र वर्तते, तस्मिन् हेतोः अवृत्तित्वम् व्याप्तिः । न च अत्र साध्यतावच्छेदकसंबंधावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगितायाः सकृत् एव ग्रहणमुचितम् किं पुनरुक्त्या इति शङ्कयम् अग्रे तस्याः प्रयोजनं वक्ष्यते । अत्र दृष्टान्तद्वारा लक्षणसमन्वयः क्रियताम् । यथा पर्वतो वह्निमान् धूमात् । अत्र साध्यतावच्छेदकसंबंधः संयोगः, धर्मः च वह्नित्वम् । तथा च संयोगावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगिताको यः वहिन - अभाव:, तस्य स्वरुपेण अभाव:, वहिन - अभावाभाव:, वहिनरुपः । तस्य प्रतियोगिता वह्नि-अभावे वर्तते । सा प्रतियोगिता वह्नि - अभावाभावात्मकेन वह्निरुपेण साध्येन निरुपिता । तथा च तादृशप्रतियोगितावच्छेदक संबंध: अत्र स्वरुपः तेन वह्नि - अभावो भूतलादौ वर्तते । तत्र च धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः । ............... XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX पटः घटत्वाभाववान् पटत्त्वात् इति अत्र, समवायावच्छ्न्निप्रतियोगिताको घटत्वाभावः स्वरुपेण साध्यः, तथा च साध्यतावच्छेदक संबंध: स्वरुपः, धर्मो घटत्वाभावत्वम् । तथा च स्वरुपसंबंधावच्छिन्नघटत्वाभावत्वावच्छिन्नप्रतियोगिताको यः घटत्वाभावाभावः घटत्वरुपो साध्याभाव: / तस्य अभावो घटत्वाभावात्मको घटत्वाभावाभावाभावः भवति । तस्य प्रतियोगिता घटत्वे वर्तते । सा प्रतियोगिता घटत्वाभावेन साध्येन निरुपिताः । एवं च मीलिता यथोक्तप्रतियोगिता । अस्याः प्रतियोगितायाः अवच्छेदक संबंध: समवायः एव । यतो घटत्वस्य समवायेनैव अभावः अत्र साध्यरुपो वर्तते । अतः साध्याभावस्य घटत्वरुपस्य समवायेनैव अभावो गृह्यते । येन घटत्वनिष्ठा प्रतियोगिता साध्येन निरुपिता भवति । तथा च तादृशप्रतियोगितावच्छेदकः समवायः भवति । तेन संबंधेन स्वरुपसंबंधावच्छिन्नघटत्वाभावत्वावच्छिन्नप्रतियोगिताकस्य घटत्वाभावाभावस्य घटत्वरुपस्य अधिकरणं घटः, तस्मिन् पटत्वस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः । यदि च, साध्याभावस्य घटत्वस्य कालिकादिना अभावो गृह्यते, तदा स साध्यात्मको न भवति । तथा च तत्र घटत्वनिष्ठा प्रतियोगिता साध्यनिरुपिता न मीलति । अतः समवायेनैव घटत्वस्य अभावो गृहीतः इति ध्येयम् । अत्र इदं स्वमनसि स्थिरीकर्तव्यम् । घटत्वाभावः=साध्यम् XXXXXXXXXXXXXXXXXXXXXXXX 0000000000XXXXXXG व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 7 25 xxxxxxxxxxxxxxxxxxxxxxxxxx 0000000000000xxxxxxx Page #35 -------------------------------------------------------------------------- ________________ घटत्वाभावाभावः साध्याभावः=घटत्वं घटत्वाभावाभावाभावः घटत्वाभावः साध्याभावाभावः साध्यम् । चान्द्रशेखरीया : उत्तर : जो घटात्वाभावाभावने घटत्वरूप ज मानवो होय, अने घटभेदभावने घटत्वरूप ज मानवो होय तो, पछी तमे आपेला बे अनुमानमां अव्याप्ति आवती अटकाववा अमे परिष्कार करशुं. साध्यतावच्छेदकसंबंधावच्छिन्न अने साध्यता वच्छेदक धर्मावच्छिन्न एवी जे साध्यमां रहेली प्रतियोगिता. तेनो निरूपक एवो जे साध्याभाव. ते साध्याभावमां आवती अने साध्यसामान्यथी निरूपित एवी छे साध्याभावाभावनी प्रतियोगिता, ते प्रतियोगितानो अवच्छेदकसंबंध जे मळे, ते संबंधथी साध्यता वच्छेदक संबंध+धर्मावच्छिन्नप्रतियोगिताक एवो साध्याभाव ज्यां रहे, ते ज साध्याभाववत् तरीके लेवुं. पर्वतो वहिनमानुं धूमात् मां लक्षणसमन्वय करीए. अहीं साध्यतावच्छेदकसंबंध संयोग che, ane sA.a.dharma vanitva che. to, संयोगावच्छिन्नवहिनत्वावच्छिन्न प्रतियोगिताक एवो वहिन-अभाव ए साध्याभाव तरीके आवशे. आ वहिन-अभावनो स्वरूपसंबंधथी अभाव लईए. तो, वहिन-अभावमां प्रतियोगिता आवी. आ प्रतियोगिता वहिन-अभावाभाव=वहिन-साध्यथी निरूपित छे ज. एटले, आ प्रतियोगितानो अवछेदक संबंध स्वरूप मळे. एटले, वनि-अभावनुं स्वरूपथी अधिकरण ह्रद बने. अने, तेमां धूमनी वृत्तिता न होवाथी लक्षण समन्वय थई जाय. पटः घटवाभाववानुं पटवातुं अहीं, समवायसंबंधथी घटत्वनो अभाव ए स्वरूपसंबंधथी पटमां सिद्ध करवानो छे. एटले, साध्यतावच्छेदक संबंध स्वरूप छे. अने, धर्म घटवाभावत्व छे. स्वरूपावच्छिन्न-घटवाभावत्नावच्छिन्न प्रतियोगिताक, घटवाभावाभावसाध्याभाव=घटत्व मळे. हवे, तेनो समवाय संबंधथी अभाव=घटवाभाव थाय. अने, तेनी प्रतियोगिता घटत्वमां-साध्याभावमां आवी. अने, ए प्रतियोगिता साध्यथी=घटवाभावथी ज निरूपित छे. आ प्रतियोगितानो अवच्छेदक समवायसंबंध मळ्यो छे. केमके, अहीं घटत्वनो समवायथी ज अभाव लीधो छे. आ समवायथी साध्याभाव=घटवाभावाभाव= घटत्वनुं अधिकरण घट बने. अने, तेमां पटवहेतुं न होवाथी अव्याप्ति न आवे. लक्षण घटी जाय छे. घटवाभाव = साध्य. घटवाभावाभाव = घटत्व = साध्याभाव. घटवाभावाभावाभाव = घटताभाव = साध्याभावाभाव= साध्य. आ बराबर ध्यानमां राखवुं. चान्द्रशेखरीया : ननु अत्र परिष्कारे साध्यसामान्यीयप्रतियोगिता= यावत्साध्यनिरुपितप्रतियोगिता किमर्थं गृह्यते । केवलं "साध्यनिरुपितप्रतियोगिता" इत्येव वक्तव्यम् । किं प्रयोजनं सामान्यपदोपादाने इति तु न सम्यग् अवबुध्यामो वयम् इति चेत् । चान्द्रशेखरीयाः शंकाः तमे प्रतियोगिता साध्य सामान्यथी निरूपित लीधी छे. एटले के, जेटला साध्य होय, ते तमामथी निरूपित प्रतियोगिता ज लेवानी. एम, तमे कह्युं छे. पण, एम लखवानुं शुं प्रयोजन छे? साध्य सामान्य निरूपित न कहेता, मात्र "साध्यनिरूपित" एटलुं ज लखीए, तो शुं वांधो ? गोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ व्यापिचक उपर चाजशेखरीया नामनी सरळटीका 0 26 गर्मोनिअउस्नोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #36 -------------------------------------------------------------------------- ________________ OORXKOROHORICORRRROORKAKKKKKKRAKAKKORRRRORSCORRESKRSSORROKSKRKHASKHASOKSOK3065 माथुरी : समवायविषयित्वादिसम्बन्धेन प्रमेयादिसाध्यके ज्ञानत्वादिहेतौ साध्यतावच्छेदकसमवायादिसम्बन्धावच्छिन्नप्रमेयाद्यभावस्य कालिकादिसम्बन्धेन योऽभावः सोऽपि प्रमेयतया साध्यान्तर्गतस्तदीयप्रतियोगितावच्छेदककालिकादिसम्बन्धेन साध्याभावाधिकरणे ज्ञाने ज्ञानत्वादेर्वृत्तेरव्याप्तिवारणाय सामान्यपदोपादानम् । चान्द्रशेखरीया : अत्रोच्यते । यदि च साध्यसामान्यनिरुपितप्रतियोगितां विहाय केवलं साध्यनिरुपितप्रतियोगिता एव लक्षणघटकत्वेन गृह्यते । तर्हि भवति अव्याप्तिः । तथा हि - "ज्ञानम् (समवायेन विषयितया वा) प्रमेयवान् ज्ञानत्त्वात्" अत्र ज्ञाने गुणत्वं सत्ता इत्यादयः पदार्थाः समवायेन सर्वदैव वर्तन्ते । एवं सर्वस्मिन् ज्ञाने विषयः विषयितासंबंधेन वर्तते । तथा च यत्र ज्ञानत्वम् तत्र समवायेन विषयितया वा प्रमेयम् इति व्याप्तिः समीचीना अस्ति । अतो अत्र लक्षणसमन्वयः कर्तव्यः । किन्तु सामान्यपदानुपादाने न भवति समन्वयः । ___ तथा हि - अत्र साध्यतावच्छेदकसंबंधः समवायः, धर्मः च प्रमेयत्वम् । तथा च समवायावच्छिनप्रमेयत्वावच्छिनप्रतियोगिताकः प्रमेयाभावः एव साध्याभावः । स च विशेषादिषु वर्तते । यतो विशेषादिषु कश्चिदपि पदार्थः समवायेन नास्ति । अतः तत्र समवायेन प्रमेयसामान्याभावः अस्ति । तस्य कालिकेन अभावः, न प्रमेयात्मकप्रतियोगिरुपः । यतो अभावस्य स्वरुपेण अभावः एव प्रतियोगिरुपो मन्यते । अभावस्य कालिकेन अभावः स्वतन्त्रो मन्यते । तथा च प्रमेयाभावस्य कालिकेन अभावः प्रमेयसामान्यात्मकप्रतियोगिरुपो न भवति । किन्तु तथापि सर्वे पदार्था प्रमेयाः एव । अतः प्रमेयाभावाभावोऽपि स्वतंत्रः प्रमेयः एव । तस्य प्रतियोगी प्रमेयाभावः साध्याभावः, तस्मिन् प्रतियोगिता । सा च प्रमेयाभावाभावात्मकेन प्रमेयविशेषेण निरुपिता एव । अर्थात् यत्किञ्चित्साध्यनिरुपिता भवति । प्रमेयाभावाभावोऽपि प्रमेयत्वेन साध्यभूतः एव । अस्याः प्रतियोगितायाः अवच्छेदकः संबंधः कालिकः, तेन कालिकेन संबंधेन विशेषादिवृत्ति-प्रमेयाभावस्य ज्ञानादौ वृत्तित्त्वात, ज्ञानम् तादशप्रतियोगितावच्छेदककालिकसंबंधेन प्रमेयाभाववत भवति । तस्मिन जानत्वस्य वृत्तित्त्वात् अव्याप्तिः भवति । ___सामान्यपदोपादाने न भवति अव्याप्तिः । यतः प्रमेयाभावनिष्ठाप्रतियोगिता प्रमेयाभावाभावात्मकेन यत्किञ्चित्प्रमेयरुपेण निरुपिता अनन्तरं गृहीता । तथा च सा प्रतियोगिता साध्यसामान्यनिरुपिता न भवति । अतः सा न गृह्यते । यदि च प्रमेयाभावस्य स्वरुपेण अभावो गृह्यते । तदा स अभावः प्रमेयसामान्यात्मकप्रतियोगिरुपो भवति । अतः तन्निरुपिता प्रतियोगिता प्रमेयसामान्यनिरुपिता मीलति । तत्प्रयोगिताअवच्छेदकसंबंधश्च अत्र स्वरुपः, तेन स्वरुपेण संबंधेन प्रमेयाभावस्य अधिकरणं सामान्यविशेषादयः एव । तस्मिन् च ज्ञानत्वस्य अवृत्तित्त्वात् न अव्याप्तिः । एवं साध्यतावच्छेदकविषयितासंबंधं गृहीत्वाऽपि निरुक्तरीत्या स्वयं चिन्तनीयम् । केवलं एतावत् चेतसि ध्यातव्यम् यदुत अभावस्य कालिकेन अभावः प्रतियोगिरुपो न, किन्तु अभावस्य स्वरुपेणैव अभावो प्रतियोगिरुपः इति सूक्ष्मधिया अवधार्यताम् । व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 20. ONOMIRRORAMMARKORRRRORRRRRRR000000000000000ROORKEKORESARIORRRROREMONOKROOMARRRRRRRRRRRRRORRORKSTORRORAREKOROKOOOKIKIRIRIKIMERKom Page #37 -------------------------------------------------------------------------- ________________ *x*x*x*x*x*x*x*x*0 चान्द्रशेखरीया H उत्तर H जो, साध्य सामान्य निरूपितप्रतियोगिता... एम न लईए, तो अव्याप्ति आवे. ते आ प्रमाणे ज्ञानम् प्रमेयवत् ज्ञानत्वात् अहीं, ज्ञानमां ज्ञानत्व, गुणत्व, सत्ता विगेरे घणा बधा प्रमेयो, समवायथी रहेला ज छे. एटले, आ स्थळ साचुं छे. एम ज्ञानमां विषयिता संबंधथी घटादिप्रमेयो पण रहेला ज छे. एटले, यत्र ज्ञानत्वम् तत्र समवायेन । विषयितासंबंधेन प्रमेयम् आ व्याप्ति to sAcI ja che. पण, लक्षण घटतुं नथी. ते आ प्रमाणे. साध्यातावच्छेदक समवायावच्छिन्न - प्रमेयत्वावच्छिन्न प्रतियोगिताक एवो प्रमेयाभाव ए साध्याभाव बने. ख्याल राखवो के, आम तो दरेक वस्तुमां कोईने कोई prameya to rahe ja che. मात्र, सामान्य-विशेषादिमां समवायथी कोई प्रमेय रहेतुं नथी. एटले, सामान्यादिमां आ साध्याभाव=प्रमेयाभाव मळे. हवे, प्रमेयाभावनो कालिकसंबंधथी अभाव लईए, तो आ अभाव ए प्रतियोगिस्वरूप नथी बनतो. केमके, अभावनो स्वरूपथी ज अभाव प्रतियोगिस्वरूप बने. प्रमेयाभावनो स्वरूपथी अभाव ए प्रमेयसामान्यरूप= प्रतियोगिरूप बने एम मानेल छे. पण, अभावनो कालिकथी अभाव ए जुदो ज मानेल छे. जेमके, घटाभावनो ए स्वरूपथी अभाव घटस्वरूप छे. पण, घटाभावनो कालिकथी अभाव तो स्वतंत्र जुदो, अभावरूप ज छे. घटरूप नथी. अहीं, पण प्रमेयाभावनो कालिकथी अभाव ए प्रमेयसामान्यरूप तो नहीं बने. पण, तो य आ अभाव पोते पण eka prameya to che ja. जगत्नी तमाम वस्तुओ प्रमेय छे. एटले, प्रमेयाभावमां प्रमेयाभावाभावरूप स्वतंत्र प्रमेयनिरूपित प्रतियोगिता आवी गई. अर्थात् प्रमेयाभावाभाव नामनुं जे एक साध्य छे. तेनाथी निरूपित प्रतियोगिता मळी. अने, ते प्रतियोगितानो अवच्छेदक तो अहीं कालिक संबंध ज बनवानो छे. एटले, हवे समवायावच्छिन्न प्रमेयावच्छिन्न प्रतियोगिताक एवो सामान्यमां रहेलो जे प्रमेयाभाव छे. ते आ कालिकसंबंधथी ज्ञानमां रही जाय. अने, ते ज्ञानमां ज्ञानत्व होवाथी अव्याप्ति आवे. XXXXXX पण, साध्यसामान्यनिरूपित प्रतियोगिता लईए, तो वांधो न आवे. केमके, समवायावच्छिन्न प्रमेयाभावनो कालिकसंबंधथी अभाव ए स्वतंत्र प्रमेय छे. एटले प्रमेय सामान्य तरीके ते न लेवाय. परंतु, प्रमेयाभावनो स्वरूपसंबंधथी अभाव लईए, तो, ए प्रतियोगिस्वरूप=प्रमेयसामान्यरूप बनी जाय छे. एटले, प्रमेयाभावनो स्वरूपथी अभाव लईए, तो ज प्रमेयाभावमां रहेली प्रतियोगिता ए प्रमेयसामान्य=साध्यसामान्यथी निरूपित मळे. अने, आ प्रतियोगितानो अवच्छेदक तो स्वरूप ज छे. अने, स्वरूपसंबंधथी तो समवायावच्छिन्न प्रतियोगिताक प्रमेयाभाव मात्र विशेषादिमां ज रहे. ज्ञानमां न रहे अने, ए विशेषमां तो, ज्ञानत्व न रहेतुं होवाथी अव्याप्ति न आवे. ए रीते, साध्यतावच्छेदक तरीके विषयितासंबंध लईने पण upa2 मुजब समजी लेवुं. चान्द्रशेखरीया : अथ माथुर्यां यद् साध्यसामान्यीयपदम् लक्षणघटकत्वेन उक्तम् । तस्य कोऽर्थः इति श्वेत् । चान्द्रशेखरीया : आमां "साध्यसामान्यीय" पदनो शुं अर्थ करवो ? माथुरी : साध्यसामान्यीयत्वं च यावत्साध्यनिरूपितत्वं स्वानिरूपकसाध्यकभिन्नत्वमिति यावत् । चन्द्रशेखरीया: श्रुणु । साध्यसामान्यीयपदम् प्रतियोगिताविशेषणम् । तथा च " यावत्साध्यनिरुपिता" XXXXXXXXXXXXXXXX व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 7 28 xxxxxxxxxxxxxxx Xxxxxxxxxxxxxxxxxxxxxxx xxxxxxxxxxxxxxxxxxXXXXX Page #38 -------------------------------------------------------------------------- ________________ CRORKKREKKIRAKSHIRKORAKSORRRRRRRRRROCOMSXSOXXXSARKSXSOKSIKSONOKRKONKANOOKRXXX0 iti साध्यसामान्यीयपदस्य अर्थो ज्ञेयः । चान्द्रशेखरीया : प्रश्न : यावत्साध्यनिरूपितत्वम् ए साध्य सामान्यीयपदनो अर्थ छे. अर्थात् यावत्साध्यनि3पिता प्रतियोगिता... मे प्रमाणो अर्थ 42वो. ___चान्द्रशेखरीया : ननु यावत्त्वम् अपेक्षाबुद्धिविषयत्वरुपम्, अपेक्षाबुद्धिनां च आनन्त्यात् यावत्पदघटितं लक्षणं गौरवास्पदं भवति । तथा च न यावत्साध्यनिरुपिता... इति अर्थः सम्यग् । इति चेत् । चान्द्रशेखरीया यावत्व ए अपेक्षाबुद्धिविषयता स्वरूप छे. अने अपेक्षाबुद्धि अनंती होवाथी यावतशब्द घटित लक्षणमां तो घणुं गौरव आवे छे. माथुरी : स्व-अनिरुपकसाध्यकभिन्नत्वम् इति यावत् । चान्द्रशेखरीया : तर्हि स्व-अनिरुपकसाध्यकभिन्नत्वम् इत्येव साध्यसामान्यीयपदस्य अर्थः अस्तु । तथा च साध्याभाववृत्तिः या स्व-अनिरुपक-साध्यकभिन्ना प्रतियोगिता, तस्याः अवच्छेदकसंबंधेन साध्याभावाधिकरणम् ग्राह्यम् । यस्याः प्रतियोगितायाः निरुपकः साध्यो भवति, सा स्वनिरुपकसाध्यका कथ्यते । स्वं प्रतियोगिता, तस्याः निरुपक: साध्यः यस्याः, सा स्वपदग्राह्या प्रतियोगिता । सा प्रतियोगिता स्वानिरुपकसाध्यका नास्ति । अतः तादृशी प्रतियोगिता स्वानिरुपकसाध्यकभिन्ना भवति । यस्याः प्रतियोगितायाः निरुपक: साध्यो न भवति, सा एव स्व-अनिरुपकसाध्यका कथ्यते । यथा वह्निमान् धूमात् इति अत्र वह्निअभावनिष्ठा या वह्नि-अभावाभावेन वह्निरुपेण साध्येन निरुपिता प्रतियोगिता, सा स्वनिरुपकसाध्यका अस्ति, अर्थात् स्व-अनिरुपकसाध्यकभिन्ना अस्ति । घटनिष्ठा या प्रतियोगिता घटाभावनिरुपिता । सा तु वह्निरुपसाध्येन अनिरुपिता । अतः सा प्रतियोगिता एव अत्र स्वानिरुपकसाध्यका मीलति । तद्भिन्ना तु वह्नि-अभावनिष्ठा उपरि गृहीता प्रतियोगिता । तस्याः अवच्छेदकेन स्वरुपेण वह्नि-अभावाधिकरणम् हृदादि । तस्मिन् धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः । चान्द्रशेखरीया ? तो पछी साध्यसामान्यीय स्वानिरूपक-साध्यभिन्ना एवो अर्थ करवो. स्व शब्दथी प्रतियोगिता लेवानी छे. जे प्रतियोगितानो निरुपक साध्य बनशे, ते प्रतियोगिताओ स्वनिरुपक साध्यक कहेवाशे. जे प्रतियोगिताओनो निरूपक साध्य नही बने. ते प्रतियोगिताओ स्व-अनिरुप,साध्यक कहेवाशे. अने तेथी जे प्रतियोगिताओनो निरुपक साध्य बनशे, ए प्रतियोगिताओ तो स्व-अनिरुपकसाध्यकथी भिन्न ज गणाशे. साध्याभावमां आवी ज प्रतियोगिता लेवानी छे. जेमके वनिमानुं धूमात् स्थळे, वहिन-अभावमां जे वहिन-अभावाभावनी प्रतियोगिता che. teno nirupaka to vahina ja che. एटले आ प्रतियोगिता स्वनिरूपसाध्यक छे. अर्थात् स्व-अनिरुपक साध्यक नथी. एटले स्व-अनिरूपक-साध्यकभिन्न छे. अने तेथी लक्षण समन्वय थई जाय. चान्द्रशेखरीया : ननु तर्हि स्व-अनिरुपक-साध्यकभिन्नत्वम्" इति अत्र नद्वयोपादानं व्यर्थम् एव, यतः स्वनिरुपक-साध्यकत्वम् इत्येव अर्थः सम्यग् । तावता एव इष्टार्थस्य सिद्धत्त्वात् । यतो या प्रतियोगिता स्वानिरुपकसाध्यकभिन्ना सा एव स्वनिरुपक-साध्यका, न च तत्र कश्चित् भेदो दृश्यते इति चेत् । __यान्द्रशेयरीया : प्रश्न : तमे मात्र "स्वनि354 साध्य" मेटो 4 अर्थ रोने ! "स्व-मनि254 ORAKOOLaxmomorrowoxxxxARKARXXXXOXORNXXKOKAROOMORRO W 00000000000RROROXOXOXOXOXOXORKOOKIOKOKSIXIOMORRONOMORRONORomxmomm ओ m व्याप्तिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 29 cxcoxcxcxoxoxxxommmmxmomxOMSRONOURASOKSATREARRORomxoxonexxx850888ONOMSXSANKRRORIXSIXEKORKocomoxoxoxoxoxoxoxoxo0OCOMORROWooooom Page #39 -------------------------------------------------------------------------- ________________ साध्यकभिन्ना" ema be अभावथी घटित मोटुं लक्षण बनाववामां तो गौरव छे. चान्द्रशेखरीया : न, ज्ञानम् समवायेन प्रमेयवान् ज्ञानत्त्वात् इति अत्र प्रमेयाभावस्य कालिकेन यः अभावः, सोऽपि प्रमेयविशेषरुपतया साध्यान्तर्गत: एव । तथा च अत्र प्रमेयाभावनिष्ठायाः प्रतियोगितायाः निरुपक: प्रमेयाभावाभावात्मकः प्रमेयो भवति । तेन इयं प्रतियोगिता स्वनिरुपकसाध्यका भवति । तत्प्रतियोगितावच्छेदक: कालिकसंबंधः । एवं भवति पूर्ववत् अव्याप्तिः । चान्द्रशेखरीया उत्तर : तो पछी, "ज्ञानम् समवायेन प्रमेयवानुं ज्ञानतंतु आमां अव्याप्ति आवे. केमके प्रमेयाभावनो कालिकथी अभाव ए पण प्रमेयविशेष होवाथी साध्यनो अंश ज गणाय. एटले प्रमेयाभावमां आवेली प्रतियोगिता ए साध्यनिरूपित छे. अर्थात् आ प्रतियोगिता ए स्वनिरुपकसाव्यक छे. माटे आ प्रतियोगिता लेवाशे. तेनो अवच्छेदक कालिक छे. अने तेथी पूर्ववत् अव्याप्ति आवशे. चान्द्रशेखरीया : ननु यदि स्वनिरुपकताव्याप्यसाध्यतावच्छेदककत्वम् प्रतियोगिताविशेषणं क्रियते, तदा न भवति भवदुक्तो दोषः । यतः, प्रमेयाभावस्य कालिकेन यः अभावः, स स्वतन्त्रः एकः प्रमेयविशेषः, तस्मिन् एव प्रमेयाभावनिष्ठप्रतियोगितायाः निरुपकता अस्ति । साध्यता-वच्छेदकप्रमेयत्वम् च सर्वपदार्थेषु वर्तते । तथा च यत्र प्रमेयत्वम् तत्र तादृशनिरुपकता न मीलति । अतः अत्र प्रतियोगिता(स्व)निरुपकताव्याप्यसाध्यतावच्छेदको न मीलति । तथा च न तत्प्रतियोगितामादाय अव्याप्तिकथनावकाशः भवताम् । किन्तु प्रमेयाभावस्य स्वरुपेण अभावः प्रमेयसामान्यात्मकः, तस्मिन् प्रमेयाभावनिष्ठप्रतियोगितायाः निरुपकता अस्ति, तथा च इयं निरुपकता सर्वस्मिन् प्रमेये अस्ति, प्रमेयत्वं अपि सर्वस्मिन् प्रमेये । एवं प्रतियोगितानिरुपकताव्याप्यसाध्यतावच्छेदको मीलति । तेन इयमेव प्रतियोगिता ग्रहीतुम् शक्या । तस्याः न स्वानिरुपकसाध्यकभिन्नत्वम् प्रतियोगिताविशेषणमुचितम् इति चेत् । चान्द्रशेखरीया : प्रश्न : "स्वनिरुपकताव्याख्रसाध्यतावच्छेदकक" एवो अर्थ करीए तो तमे आपेली आपत्ति दूर थई जाय छे. केमके प्रमेयाभावमां रहेली प्रतियोगितानो निरुपक तो प्रमेयाभावाभाव स्वतंत्र एक ज प्रमेय छे. तेमां निरुपक्ता छे. अने साध्यतावच्छेदक prayatna che. to "yatra prameyatvam tatra प्रतियोगितानिरूपक्ता" ए वात तो खोटी ज छे. आ निरुपक्ता मात्र प्रमेयाभावाभाव नामना एक ज पदार्थमां छे. अने प्रमेयत्व तो घटादि तमाममां छे. एटले अहीं निरुपक्ताने व्याप्य साध्यतावच्छेदक ना मळवाथी अहीं आ प्रतियोगिता न लेवाय. पण प्रमेयाभावनो स्वरूपथी अभाव ए प्रमेय सामान्य रूप छे. अने एटले तेनी जे प्रतियोगिता प्रमेयाभावमां छे. तेनो निरूपक प्रमेय सामान्य बने. एटले निरूपक्ता तमाम प्रमेयोमां आवे. एटले हवे प्रमेयत्व ए निरुपताने व्याप्य मळे. एटले आ प्रतियोगिता ए "स्वनिरुपक्ता व्याप्यसाध्यतावच्छेदकक" मळी जाय छे. अने तेनो अवच्छेदक स्वरूप होवाथी पूर्ववत् लक्षण समन्वय थई शके छे. चान्द्रशेखरीया : न, एवं सति भवतां लक्षणमेव गौरवदोषदुषितम् व्याप्यादिशब्दघटितत्त्वात् । तथा च अस्मदुक्तविशेषणं एव समीचीनं प्रतिभाति । / चान्द्रशेखरीयाः उत्तर H तमारो अर्थ मानीए, to e to व्याप्यादि शब्दोथी घटित होवाथी गौरव दोष व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 30 मिमोस्मोपोएत्र्य्नोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ ओ ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओम् Page #40 -------------------------------------------------------------------------- ________________ XXXXXXXX000000000000000 खावे. भाटे से उचित नथी. चान्द्रशेखरीया : ननु तथापि भवद्भिः कथिते अर्थे दोषः । तथा हि स्वानिरुपकसाध्यकभिन्नत्वं भवता प्रतियोगिताविशेषणं कथितम् । तथा च प्रमेयाभावस्य यः कालिकेन अभाव:, सोऽपि साध्यान्तर्गतः एव । तथा च प्रमेयाभावनिष्ठा प्रतियोगिता प्रमेयाभावाभावात्मकेन साध्येन निरुपिता । तेन सा प्रतियोगिता अपि स्वनिरुपकसाध्यका एव, स्व-अनिरुपकसाध्यकभिन्ना एव । तस्याः अवच्छेदक: कालिकः इति भवति पूर्ववत् अव्याप्तिः । इति चेत् । चान्द्रशेखरीया H प्रश्न H तमारा लक्षणमां पण वांधो to che ja. "sva-aniruparka साध्यकभिन्न" विशेषण तमे लो छो. हवे प्रमेयाभावनो कालिकथी अभाव लईए तो पण प्रमेयाभावमां रहेली प्रतियोगिता ए प्रमेयाभावाभावरूप प्रमेयथी=साध्यथी निरूपित ज छे. एटले स्व-अनिरूपक साध्यथी भिन्न तरीके आ प्रतियोगिता पण लेवाय. एनो अवच्छेदक कालिक मळे. एटले पूर्ववत् अव्याप्ति आवे. चान्द्रशेखरीया : न, स्वानिरुपकयावत्साध्यकभिन्नत्वम् एव विशेषणम् । निरुक्तप्रतियोगिता न यावत्साध्यनिरुपिता इति सा स्वानिरुपकयावत् साध्यभिन्ना न भवति । तथा च न भवति अव्याप्तिः । यान्द्रशेजरीया : अभे स्व-ani3पड यावत्-साध्य भिन्न" विशेषण आपशु. चान्दशेखरीया : ननु असंगतमिदम् । पूर्वमेव यावत्पदनिवेशस्य गौरवं दृष्टवा भवता यावत्साध्यनिरुपितत्वम् विशेषणम् परिहृतम् । साम्प्रतं तदेव यावत्पदं गृह्यते । तर्हि तत् प्रथमविशेषणमेव श्रेयः । नञ्द्वय-अघटिततया लघुभूतत्त्वात् । न च तस्मिन् विशेषणे परिगृह्यमाणे कश्चिदपि दोषः प्रादुर्भवति । चान्द्रशेखरीया H प्रश्न H आ तो तमे पाछो यावत् padano niveza karyo. to to पछी "यावत् साध्यनिरूपितत्व" लक्षण ज शुं खोटुं ? आ तो मोटुं गौरव तमने ज आवे छे. चान्द्रशेखरीया : सत्यम्, वस्तुतस्तु न यावत्साध्यनिरुपितत्वविशेषणे गौरवं दृष्ट्वा अन्यः प्रकारः समादृतः । किन्तु किदृशी प्रतियोगिता ग्राह्या इति अत्र अन्वयमुखेन उत्तरदानाय यावत्साध्यनिरुपितत्वम् उक्तम् । यथा यावत्साध्यनिरुपिता एव प्रतियोगिता ग्राह्या । व्यतिरेकमुखेन प्रत्युत्तरदानाय स्वानिरुपकयावत्साध्यकभिन्नत्वम् विशेषणम् उक्तम् । यथा या प्रतियोगिता यावत्साध्यनिरुपिता न भवति सा नैव ग्राह्या इति उचितं मे प्रतिभाति । अत्रत्यं तत्वं तु नैयायिक श्रेष्ठैरेव परिभावनीयम् इति अलं विस्तरेण । चान्द्रशेखरीया : उत्तर H तमारी वात साची छे. खरी वात एम लागे छे के यावत्साध्यनिरूपितत्वनो व्यतिरेक द्वारा अर्थ बताववा माटे ज "स्वानिरूपक-यावत्-साध्यक-भिन्नत्यं" अर्थ करेलो छे. अर्थात् जे प्रतियोगितानो यावत्साध्य निरूपक होय ते ज लेवानी. एम अन्वय-व्यतिरेकथी निरूपण करवा mATe ja A be artha करवा उचित लागे छे. चान्द्रशेखरीया : ननु अत्र प्रतियोगितायाः अवच्छेदकाः संबंधाः स्वरुप- समवाय- कालिकादयः अनेके मलन्ति । ते च अननुगताः । अतः इदं लक्षणं अनन्तस्वरुपादिसंबंधघटितं भवति । तथा च व्याप्तिनिष्ठा या अनुमितिकारणता तस्याः अवच्छेदकः यः व्याप्तित्वधर्मः । स अनंतसंबंधघटिततया गुरुभूतः, गुरुधर्मश्च अवच्छेदको न भवितुमर्हति । तथा च कारणतावच्छेदकधर्मे गौरवज्ञानस्य कारणताज्ञान- प्रतिबंधकत्त्वात्, XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX xxxxxxxxxxxxxxxxxx xxxx*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*000000000DOOOOOOOOOX व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 0 31 xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx000000000000000 Page #41 -------------------------------------------------------------------------- ________________ व्याप्तित्वधर्मे गौरवज्ञानं व्याप्तौ अनुमितिकारणताज्ञानं प्रति प्रतिबंधकं भविष्यति । तेन व्याप्तिः अनुमिति प्रति कारणं एव न सिध्यति इति चेत् ? / चान्द्रशेखरीया: आ प्रतियोगिताना विच्छेदक तो कोईक ठेकाणे स्वरूप, क्यांक समवाय, क्यांक कालिक एम जुदा जुदा बनशे. ए बधा anugata to che ja नही. तो आवा अनंता संबंधोनो व्याप्तिलक्षणमां प्रवेश करशो तो व्याप्तिमां जे अनुमितिकारणता छे. एनो अवच्छेदकधर्म आ बधा संबंधोथी घटित बनवाथी गुरुभुत बनी जशे. अने गुरुधर्म अवच्छेदक न बनवाथी व्याप्तिमां कारणतानो बोध पण थई नही शके. कारणतावच्छेदक धर्ममां गौरवनुं ज्ञान ए कारणताना ज्ञान प्रत्ये प्रतिबंधक मानेलुं छे. माथुरी : अस्यैकोक्तिमात्रपरतया गौरवस्याऽदोषत्त्वात् । चान्द्रशेखरीया : न, तादृशानां समस्तानां संबंधानाम् तादृशप्रतियोगितावच्छेदकत्वेन अनुगमः संभवति, अतः न ते अननुगताः । अवच्छेदकेषु अनुगमकधर्मविरहस्य एव दोषरुपत्वात् तथा च न व्याप्तौ अनुमितिकारणताग्रहः प्रतिबध्येत । चन्द्रशेखरीया : उत्तर : अहीं तमाम संबंधोमां तादशप्रतियोगितावच्छेदकत्व नामनो eka anugata dharma to che ja. ane e धर्मथी ए बधा संबंधो अनुगत बनी जता होवाथी आ व्याप्तित्वधर्म ए गौरववाळो बनतो नथी. . माथुरी : अनुमितिकारणतावच्छेदके च भावसाध्यकस्थले अभावीयविशेषताविशेषेण साध्याभावाधिकरणत्वम्, अभावसाध्यकस्थले च यथायथं समवायादिसम्बन्धेन साध्याभावाधिकरणत्वमुपादेयम्, साध्यसाधनभेदेन कार्यकारणभावभेदात् । चान्द्रशेखरीया : तथा च यत्र वहिन्यादिरुपं भावसाध्यम्, तत्र तादृशप्रतियोगितावच्छेदकः संबंधः स्वरुपः यत्र च घटत्वाभावादिरूपं अभावात्मकं साध्यम्, तत्र च साध्याभावनिष्ठप्रतियोगितावच्छेदकसंबंधः समवायादिः, तेन तेन संबंधेन तत्र तत्र साध्याभावाधिकरणत्वम् लक्षणघटकं भवति । अर्थात् अनुमितिकारणतावच्छेदकं यद् व्याप्तित्वम्, तस्मिन् भावसाध्यके स्वरूपादिना साध्याभावाधिकरणत्वम्, अभावसाध्यके च समवायादिना साध्याभावाधिकरणत्वम् घटकं भवति । चान्द्रशेखरीया : आम ज्यां अनुमानमां वहिन विगेरे भावपदार्थो साध्य हशे. त्यां तो साध्याभावमां रहेली प्रतियोगितानो अवच्छेदक स्वरूप संबंध मळशे. अने ते संबंधथी साध्याभावनुं अधिकरण लेवानुं रहेशे. ज्यां घटवाभावादिरूप अभावात्मक साध्य हशे. त्यां साध्याभावमां रहेली प्रतियोगितानो अवच्छेदक समवायादि बनशे. अने ते संबंधथी साध्याभावनुं अधिकरण लेवानुं रहेशे. व्याप्तित्व ए अनुमितिकारणताअवच्छेदक छे. एटले माथुरीमां कह्युं के "e अवच्छेदकमां bhAvasAdhyakaWle स्वरूपथी साध्याभावाधिकरणत्व अने अभावसाध्यकस्थले समवायादिथी साध्याभावाधिकरणत्व घटक तरीके आवशे." बाकी उपर मुजबनो ज अर्थ छे. चान्द्रशेखरीया : ननु एवं भिन्नभिन्नसंबंधानां व्याप्तिघटकतया, व्याप्तिः अपि अनन्तरुपा भविष्यति, OXOXSKSKSAIKSXIASKIXOXOXOXORMONOKRORKORORSCORRORORSCORAKORORSROORKORORAKAKIROKSXSKORORSCIROMORRORORORORONIROMOKAROHORORNORORRRRRROROROO व्यातिपंचक उपर चाद्रशेखीया नामनी सरळ टीका 0 32 CROOKSXSXKSKSXXXHORORORSMOKSHOROROKARTOONSORTAIKOKARIRIKARIXXXSXSXXXXCONOR N ORORSCONORORSROKARISONIORORSCORRRORSAKASKSXOKSROXOASONOMORRIAOM Page #42 -------------------------------------------------------------------------- ________________ तथा च व्याप्ति-ज्ञान-अनुमित्योः कार्यकारणभावोऽपि न एको भवितुम् अर्हति, अपि तु सोऽपि अनन्तरुपो भविष्यति इति चेत् । चान्द्रशेखरीया : प्रश्न : आ रीते संबंधो बदलाता तो लक्षण पण बदलाई जशे. अने तो पछी कार्यकारणभाव पण बदलाशे. चान्द्रशेखरीया : इष्टापत्तेः, साध्यभेदेन कार्यकारणभावभेदस्य अस्माभिः स्वीकारात् न काचित् क्षतिः । चान्द्रशेखरीया : उत्तर : साध्यना भेदथी का.का. भावनो भेद मानेलो ज होवाथी तमारी वात अमने मान्य ज छे. माथुरी : न च तथाचि घटान्योन्याभाववान् पटत्वादित्यत्रान्योन्याभावसाध्यकस्थले घटत्वादिरूपसाध्याभावे न साध्यप्रतियोगित्वं न वा समवायादिसम्बन्धस्तदवच्छेदकस्तादात्म्यस्यैव तदवच्छेदकत्वादित्यव्याप्ति-स्तदवस्थैवेति वाच्यम् । चान्द्रशेखरीया : ननु तथापि पटः घटभेदवान् पटत्त्वात् इति अत्राव्याप्तिः । भेदस्य प्रतियोगिता तादात्म्यसंबंधावच्छिनैव भवति । तथा च अत्र तादात्म्यसंबंधावच्छिनप्रतियोगिताको घटभेदः स्वरुपेण साध्य्ः। तस्याभावो घटभेदाभावो घटत्वरुपः, तस्मिन्= साध्याभावे घटत्वे घटत्वाभावनिरुपिता प्रतियोगिता अस्ति । किन्तु सा प्रतियोगिता घटभेदात्मकसाध्यनिरूपिता नास्ति । तथा च अत्र साध्यनिरुपितप्रतियोगितायाः अप्रसिद्धेः, लक्षणसमन्वयस्य असंभवात् भवति अव्याप्तिः इति चेत् । यान्द्रशेषशया : प्रश्न : तो 59, "52: घटवान् 5त्वात्" मही तो सव्याप्ति भाव 4. मेहनी प्रतियोगिता हंमेशा तादात्मथी ज अवच्छिन्न होय. एटले अहीं तादाभ्यावच्छिन्नप्रतियोगिताक घटभेद ए स्वरूपथी साध्य छे. तेनो अभाव=घटभेदभाव घटत्व रूप मानेलो छे. अने तेनो अभाव तो घटवाभाव रूप ज बनशे. आम साध्याभावमांस्घटत्वमां तो घटवाभावनिरूपित प्रतियोगिता आवी. घटवाभाव ए साध्य नथी. माटे आ प्रतियोगिता ए साध्यनिरूपित न बनता ते लई ज न शकाय. __चान्द्रशेखरीया : न, घटभेदो घटं मुक्त्वा सर्वस्मिन् स्थाने वर्तते । घटत्वाभावोऽपि घटं मुक्त्वा सर्वस्मिन् स्थाने वर्तते । तथा च द्वयोः अधिकरणानि समसङ्ख्याकानि । तेन तौ द्वौ अपि एकीभूतौ एव । तथा च घटत्वे साध्याभावात्मके या घटत्वाभावनिरुपिता प्रतियोगिता, सा घटत्वाभावात्मकेन घटभेदेन साध्येन निरुपिता एव । तथा च साध्यनिरुपितप्रतियोगिता न अप्रसिद्धा, किन्तु प्रसिद्धैव इति न अव्याप्तिः। चाद्रशेखरीया : उत्तर : ज्यां घटभेद होय त्यां अवश्य घटवाभाव होय ज छे. घटभेद घट सिवाय तमाममां छे. अने घटवाभाव पण घट सिवाय तमाममां छे. आम बेयना अधिकरणो समान होवाथी be ya eka ja che. एटले घटवाभाव ए घटभेद रूप ज छे. अने एटले घटत्वमां रहेली प्रतियोगिता ए घटभेदथी निरूपित ज गणाय. अर्थात् साध्यनिरूपित प्रतियोगिता मळी जतां अव्याप्ति न आवे. चान्द्रशेखरीया : ननु अनुचितम् तयोः एकत्वप्रतिपादनम्, यतो घटभेदस्य प्रतियोगिता तादात्म्येन अवच्छिन्ना । पटे घटस्य तादात्म्येन अभावः एव घटभेदो कथ्यते । घटत्वाभावस्य प्रतियोगिता तु व्याप्तिपंथ पर यान्द्रशेजरीया नामनी सरटीसि.33 RoxomorroKamororeKONOROKKRAKOOOOKIOKRRIORORORORRRRRRRRRRRRRRORIKOKAROKARKARKIKRRORSROKARKKEKOROSORRRRRRRIXXRIKXXXKAKKKAKKKAKURRRRRORKKRKOKAROO Page #43 -------------------------------------------------------------------------- ________________ समवायावच्छिन्ना । पटे घटत्वस्य समवायेन अभावः एव घटत्वाभावो गण्यते । एवं च प्रतियोगितावच्छेदकसंबंधभेदेन तौ द्वौ अपि भिन्नौ एव । तेन घटत्वे साध्याभावे निष्ठा प्रतियोगिता न साध्यनिरुपिता अतो अव्याप्तिः तदवस्थैव इति चेत् । चान्द्रशेखरीया : प्रश्न : ना, घटभेद अने घटवाभावने एक न मनाय. केमके घटभेदनी प्रतियोगिता तादाभ्यथी अवच्छिन्न छे. घटवाभावनी प्रतियोगिता समवायथी अवच्छिन्न छे. एटले, बेयनी प्रतियोगिताना अवच्छेदक जुदा होवाथी, ते बंने एक न मनाय. माटे आव्याप्ति आवे. माथुरी : अत्यन्ताभावाभावस्य प्रतियोगिरूपत्वेन घटभेदस्य घटभेदात्यन्ताभावत्वावच्छिन्नप्रतियोगिताकाभावरूपतया घटभेदात्यन्ताभावरूपस्य घटभेदप्रतियोगितावच्छेदकीभूतघटत्वस्यापि समवायसम्बन्धेन घटभेदप्रतियोगित्त्वात् । चान्द्रशेखरीया : न, कस्यचिदपि पदार्थस्य यो अत्यन्ताभावः, तस्य यः अत्यन्ताभावः, स पदार्थरूप: एव इति भवतामपि अभिमतम् । तथा च घटाभावाभावो यथा घटरूपः, एवं घटभेद-अभाव-अभावोऽपि घटभेदरुपः अस्ति । तस्य च प्रतियोगी घटभेदाभावो भवति । स च घटत्वरुपः अभिप्रेतः । एवं च घटभेदाभावे साध्याभावे घटत्वात्मके घटभेदाभावाभावरूपेण घटभेदेन निरुपिता प्रतियोगिता मीलिता । अर्थात् साध्यनिरुपिता प्रतियोगिता मीलिता इति न भवति अव्याप्तिः । घटभेदस्य द्वौ प्रतियोगिनौ । तादात्म्येन घटः समवायेन च घटत्वम् । (घटभेद साध्य घटभेदाभाव साध्याभाव घटभेदाभावाभाव घटभेद साध्य) चान्द्रशेखरीया : उत्तर : कोईपण वस्तुना अत्यन्ताभावनो अत्यन्ताभाव ए ते वस्तु स्वरूप ja che. e to mAnya ja che. mATe, घटभेदना अभावनो अभाव ए पण घटभेदस्वरूप ज मानवो पडे. एटले, घटभेदाभावाभाव= घटभेद, अने, तेनो प्रतियोगी=घटभेदाभावक घटत्व बने. आम, घटत्व जेम घटाभावनो प्रतियोगी छे, तेम घटभेदनो प्रतियोगी पण बनी जशे. आम, घटभेदना बे प्रतियोगी छे. तादास्पेन घट, अने समवायेन घटत्व. आ रीते, घटत्वमां आवेली प्रतियोगिता ए साध्यनिरूपित मळी जता अव्याप्ति न सावे. माथुरी : न चाऽन्यत्रात्यन्ताभावाभावस्य प्रतियोगिरूपत्वेऽपि घटभेदात्यन्ताभावत्वावच्छिन्नाभावो न घटादिभेदस्वरूपः किन्तु तत्प्रतियोगितावच्छेदकीभूतघटत्वात्यन्ताभावस्वरूप एवेति सिद्धान्त इति वाच्यम् । / चान्द्रशेखरीया : ननु अन्येषां सर्वेषाम् पदार्थानाम् अत्यन्ताभावस्य अत्यन्ताभावो भवतु त्त्प्दार्थ्स्व्रूप्ः। यथा घटाभावाभावो घटरूपः । किन्तु भेदाभावाभावो न भेदस्वरूपो अस्माकं अभिमतः । तथा च व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 34 ARORSCORRRRRRRRRRRRRRRRRORSKRRITIRSARIORITEOROKARORATORSRONORTAIKRIORORSARKOKARIORRRORSCORRECRORORSKRKIXIXSEXKOKARoxoxoxROORON comxxxxx Page #44 -------------------------------------------------------------------------- ________________ घटभेदाभावाभावो न घटभेदरूपः, अपि तु घटभेदनिरुपिता या घटनिष्ठा प्रतियोगिता, तस्याः अवच्छेदको यो घटत्वात्मको धर्मः, तदभावरूपः एव । अर्थात् घटभेदाभावाभावो घटत्वाभावः एव, न घटभेदः इति अस्माकं अभिमतं । एवं च घटत्वे साध्याभावे न घटभेदेन साध्येन निरूपिता प्रतियोगिता । एवं च तादृशप्रतियोगितायाः अप्रसिद्धः अव्याप्तिः भवति इति चेत् । / चान्द्रशेखरीयाः शंका : बीजा तमाम पदार्थोना अभावोनो अभाव ए पदार्थ स्वरूप भले बने. पण, भेदना अभावनो अभाव ए तो भेद स्वरूप न ज बने. ए तो भेदनिरूपितप्रतियोगिताना अवच्छेदकघटत्वादिना अभाव स्वरूप ज बने. घटभेदनो प्रतियोगि, घट, तेमां रहेली प्रतियोगितानो अवच्छेदक घटत्व बने. एटले घटभेदभावाभाव ए घटभेद स्वरूप नथी पण घटताभाव स्वरूप ज छे. अने, माटे घटत्वमां साध्यनिरूपित प्रतियोगिता न मळेवाथी पूर्ववत् अव्याप्ति आवे. ___ माथुरी : यथाहि घटत्वावच्छिनघटवत्ताग्रहे घटात्यन्ताभावस्याग्रहाद् घटात्यन्ताभावाभावव्यवहाराच्च घटात्यन्ताभावाभावो घटस्वरूपस्तथा घटभेदवत्ताग्रहे घटभेदात्यन्ताभावाऽग्रहाद् घटभेदात्यन्ताभावाभावव्यवहाराच्च घटभेद एव तदत्यन्ताभावत्वावच्छिन्नप्रतियोगिताकाभाव इति तत्सिद्धान्तो न युक्तिसह इति । / विनिगमकाभावेऽपि घटत्वत्वावच्छिन्नप्रतियोगिताकाभाववद् घटभेदस्यापि घटभेदात्यन्ताभावाभावत्वसिद्धेरप्रत्यूहत्वाच्च । अत एव तादृशसिद्धान्तो नोपाध्यायसम्मतः । अत एव च 'अभावविरहात्मत्वं वस्तुनः प्रतियोगिता' इत्याचार्याः । अन्यथा घटभेदात्यन्ताभावप्रतियोगिनि घटभेदे तल्लक्षणाव्याप्तेः अन्योन्याभावप्रतियोगितावच्छेदकघटत्वात्यन्ताभावे तल्लक्षणस्यातिव्याप्त्यापत्तेश्च । न चैवं घटत्वत्वावच्छिन्नप्रतियोगिताकघटत्वात्यन्ताभावस्यापि घटभेदस्वरूपत्वापत्तिरिति वाच्यम् । तदत्यन्ताभावत्वावच्छिनप्रतियोगिताकाभावस्यैव तत्स्वरूपत्वाभ्युपगमात्तद्वत्ताग्रहे तादृशतदत्यन्ताभावाभावस्यैव व्यवहारात् । उपाध्यायैर्घटत्वत्वावच्छिनप्रतियोगिताकघटत्वात्यन्ताभावस्यापि घटभेदस्वरूपत्वाभ्युपगमाच्च । ___ चान्द्रशेखरीया : न, घटाभावाभावस्य ज्ञानं घटाभावज्ञानस्य प्रतिबंधं करोति, इति नियमः । अर्थात् घटाभावाभावज्ञानं कारणं, घटाभावज्ञानप्रतिबंध: कार्यम् । यत्र भूतले घटज्ञानं जायते, तत्रापि घटाभावज्ञानप्रतिबंधः भवति । यदि घटो घटाभावाभावात् भिन्नो मन्यते, तर्हि अत्र घटाभावाभावज्ञानं कारणं नास्ति, तथाऽपि घटाभावज्ञानप्रतिबंधः कार्यं अस्ति इति व्यतिरेकव्यभिचारः । तस्य निवारणार्थं घटाभावाभावो घटात्मको मन्यते । एवं च घटज्ञानं घटाभावाभावज्ञानरूपं एव । अर्थात् अत्र कारणं अस्ति, तेन घटाभावज्ञानप्रतिबंधरूपं कार्य भवति । अतो अत्र न व्यतिरेकव्यभिचारः । तथा घटभेदाभावाभावज्ञानं कारणं, घटभेदाभावज्ञानप्रतिबंधः कार्यम् । यत्र पटे घटभेदज्ञानं जातम् तत्र व्यातिपंचक उपर चार्जशोखरीया नामनी सरळटीका 0 35 ARRAONKOKARINEEREMONSKORORKOROTIKOKHREASKSIKOKANERNARRIORRORIORRRRRRRRRR88888888888888KRAMIKRKEKORORSCRIKOKAKKARKIARREARRIORSRIORSROKAROKKAKKARO Page #45 -------------------------------------------------------------------------- ________________ ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ घटभेदाभावज्ञानप्रतिबंधः भ्व्ति। यदि घटभेदाभावाभावात् घटभेदो भिन्नो मन्यते, तहि अत्र घटभेदाभावाभावज्ञानं कारणं नास्ति, किन्तु घटभेदाभावज्ञानप्रतिबंधः कार्यम् भवति । एवं च व्यतिरेकव्यभिचारः । तस्य निवारणार्थं घटभेदो घटभेदाभावाभावात्मको मन्तव्यः एव । तथा च अत्र घटभेदज्ञानं घटभेदाभावाभावज्ञानरूपं कारणं अस्ति एव, अतो न कारणासत्वे कार्यसत्त्वात्मको व्यभिचारः । चान्द्रशेखरीयाः उत्तर H घटाभावाभावनुं ज्ञान ए घटाभावना ज्ञान प्रत्ये प्रतिबंधक बने छे. अर्थात् घटाभावाभावनुं ज्ञान प्रतिबंधक छे, अने घटाभावनुं ज्ञान प्रतिबध्ध छे. हवे, ज्यारे, भूतल उपर घटनुं ज्ञान थाय छे. त्यारे, घटाभावना ज्ञाननो प्रतिबंध थाय छे. जो, घटने घटाभावाभाव रूप न मानीए, तो अहीं घटाभावाभावना ज्ञानरूप प्रतिबंधक हाजर न होवा छतां, घटाभावना ज्ञाननो प्रतिबंध रूप कार्य थाय छे. माटे, व्यतिरेक व्यभिचार आवे. ए माटे, ज घटने घटाभावाभावरूप मानेल छे. एटले, अहीं घटज्ञान ए घटाभावाभावना ज्ञान रूप छे. अर्थात् प्रतिबंधक हाजर होवाथी घटाभावज्ञाननो प्रतिबंध थाय. एटले, व्यभिचार न आवे. तो ए ज रीते, घटभेदभावाभावनुं ज्ञान ए घटभेदाभावना ज्ञाननो प्रतिबंध करनार छे. हवे, ज्यां पटादिमां घटभेदनुं ज्ञान थाय छे. त्यां पण, घटभेदाभावना ज्ञाननो प्रतिबंध तो थाय ज छे. हवे, अहीं जो घटभेदने घटभेदभावाभाव रूप न मानीए, तो, घटभेदभावाभावनुं ज्ञान रूप प्रतिबंधक हाजर न होवा छतां, घटभेदभावना ज्ञाननो प्रतिबंध थवा रूप कार्य थाय छे. माटे, व्यभिचार आवे. ए निवारवा माटे, घटभेदने घटभेदभावाभाव रूप मानवो ज जोईए. एटले, अहीं घटभेदज्ञान to che ja. mATe, घटभेदभावाभावनुं ज्ञान पण हाजर ज गणावाथी, घटभेदभावना ज्ञाननो प्रतिबंध थाय, तेमां व्यभिचार दोष न आवे. आ रीते, घटभेदभावाभाव अने घटभेद एक ज छे एम सिद्ध थाय छे. चान्द्रशेखरीया : ननु न युक्तम् भवतां कथनं यतो घटत्वज्ञानमपि घटाभावज्ञानप्रतिबंधं करोति । तथा च, अत्र घटाभावाभावज्ञानाभावे घटाभावज्ञानप्रतिबंधात्मकं कार्य भूतम् । एवं च व्यतिरेकव्यभिचारः । तद्वारणाय घटत्वम् घटाभावाभावरूपं अंगीकरणीयम् । न च भवतां तदिष्टं । अतो न तादृशः कार्यकारणभावो घटभेदस्य घटभेदाभावाभावात्मकत्वं साधयितुं समर्थः इति चेत् । / द्रशेखरीया : शंका : आ वात बराबर नथी. केमके आम तो घटत्वज्ञान ए पण घटाभावज्ञानने थवा देतुं नथी. तो तमारा मते तो अहीं घटाभावाभावज्ञानने हाजर करवा माटे, घटत्वने घटाभावाभाव रूप ज मानवुं पडशे. ए तो तमने य ईष्ट नथी. माटे उपरनी दलील बराबर नथी. ___ चान्द्रशेखरीया : न, यदा घटत्वादिज्ञानं भवति, तदा प्रथमतः एव न स्टाभावाभावस्य व्यवहारो भ्व्ति। किन्तु घटज्ञानं घटाभावाभावज्ञानं च भवति । तदैव तत्र घटाभावाभावस्य व्यवहारो भवति । एवं एकव्यवहारप्रयोजकत्वेन घटो घटाभावाभावः एकरूपः सिध्यति । न तु घटत्वं घटाभावाभावरूपं भवता आपादयितुं शक्यम् । यतो घटत्वज्ञानं न तादृशव्यवहारप्रयोजकं । किन्तु घटज्ञानप्रयोजकं एव । पश्चात् तद् घटज्ञानं एव घटाभावाभावव्यवहारप्रयोजकं भवति । __ एवं यत्र घटभेदज्ञानं घटभेदाभावाभावज्ञानं च यदा भवति, तदा तत्र घटभेदाभावाभावस्य व्यवहारो भ्व्ति। ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 36 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #46 -------------------------------------------------------------------------- ________________ एवं एकव्यवहारप्रयोजकत्त्वात् घटभेदो घटभेदाभावाभावोऽपि च एक एव मन्तव्यः । चान्द्रशेखरीया : उत्तर H घटत्वज्ञान ज्यारे थाय त्यारे त्यां घटाभावाभावनो व्यवहार नथी थतो. पण घटज्ञान के घटाभावाभावज्ञान थया पछी ज घटाभावाभावनो व्यवहार थाय che. eTale A be ज्ञान एक सरखा व्यवहारने लावी आपनार होवाथी, तेमना विषयभूत घट+घटाभावाभाव एक बनी शके. पण, तेवो व्यवहार न लावी आपनार घटत्वज्ञाननो विषय घटत्व ए छूटादि रूप बनवानी आपत्ति न आपी शकाय. एम घटभेदज्ञान अने घटभेदाभावाभावज्ञान ए घटभेदभावाभावनो व्यवहार लावी आपे छे. माटे ए बेय ज्ञानना विषयो घटभेद+घटभेदाभावाभाव ए एक ज सिद्ध थाय छे. आम, घटभेदना अभावनो अभाव घटभेदरूप सिद्ध थाय ज छे. माटे "घटभेद सिवायना पदार्थोना ज अभावनो अभाव तत्पदार्थ स्वरूप मानवो." ए तमारो सिद्धान्त बराबर नथी. चान्द्रशेखरीया : अत्रायमाशयः । घटाभावाभावज्ञानं घटाभावाभावव्यवहारस्य कारणम् । यदा घटज्ञानं भवति, तदापि स व्यवहारो भवति । तेन यदि घटः घटाभावाभावरूपो न मन्यते, तर्हि अत्र घटाभावाभावज्ञानात्मककारणाभावेऽपि घटाभावाभावव्यवहारात्मकस्य कार्यस्य सत्त्वात् व्यतिरेकव्यभिचारो भवति । तन्निवारणार्थं घटो घटाभावाभावरुपो मन्तव्यः । घटत्वज्ञानं तु न साक्षात् घटाभावाभावव्यवहारकारणम् । अपि तु घटत्वज्ञानस्य पश्चात् घटज्ञानं भवति, तदेव च व्यवहारकारणम् । अतो घटत्वस्य घटाभावाभावरूपात्मकत्वम् न आपादयितु शक्यम् भवता । चान्द्रशेखरीया : उत्तर : आशय ए छे के, घटाभावाभावनुं ज्ञान ए घटाभावाभावना व्यवहारनुं कारण छे. हवे, ज्यां घटज्ञान थाय छे, त्यां पण ते व्यवहार तो थाय छे. घटवादिना ज्ञान वखते ते व्यवहार नथी थतो. घटत्वज्ञान बाद घटज्ञान थया बाद ज ते व्यवहार थाय छे. एटले अहीं जो घटाभावाभावने घटरूप न मानीए, तो घटाभावाभावज्ञान= कारण नथी, अने कार्य थाय छे. माटे, व्यतिरेक व्यभिचार आवे. ए निवारवा घट+घटाभावाभावने एक मानी लईए. तो पूर्ववत व्यभिचार नीकळी जाय. घटत्वज्ञान पोते स्वतंत्रपणे ते व्यवहारनुं कारण नथी बनतुं. एटले, घटत्वने घटाभावाभाव रूप मानवानी आपत्ति न आवे. आ ज रीते, घटभेदने घटभेदाभावाभाव rU5 मानवो ज पडे. चान्द्रशेखरीया : ननु न वयं "घटभेदज्ञानं घटभेदाभावाभावव्यवहारकारणं" इति स्वीकुर्मः । अपि तु घटभेदाभावाभावज्ञानं एव तादृशव्यवहारकारणं अभिमन्यामहे । तथा च घटभेदज्ञानकाले तादृशो व्यवहारः एव न भवति येन व्यतिरेकव्यभिचारादि-अवकाशो भवेत् । एवं च न घटभेदो घटभेदाभावाभावात्मकः सिध्यति इति चेत् । चान्द्रशेखरीया : शंका H अमे घटभेदज्ञानने घटभेदभावाभावना व्यवहारनुं कारण मानता ज नथी. ज्यारे, घटभेदभावाभावनुं ज्ञान थाय, त्यारे ज घटभेदभावाभावनो व्यवहार थाय. एटले घटभेदने घटभेदभावाभाव रूप सिद्ध करी शकातो नथी. ___ चान्द्रशेखरीया : तथापि, घटाभावाभावाभावो घटाभावरूपो अस्ति, इति भवताऽपि अङ्गीकृतम् । किन्तु घटभेदाभावाभावो घटभेदरूपो नास्ति, इति न कोऽपि विनिगमकः अस्ति । अतो विनिगमकाभावेन ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका 0 30 चोम्मोन्सोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #47 -------------------------------------------------------------------------- ________________ घटभेदाभावाभावोऽपि घटभेदरूपः सिध्यति एव । चन्द्रशेखरीया : उत्तर : ए वात जवा दो. तमे, घटाभावाभावाभावने घटाभाव स्वरूप मानो छो. पण . घटभेदभावाभावने घटभेद स्वरूप नहि मानवामां तमारी पासे कोई yukti to che ja nahi. एटले घटाभावाभावाभाव ए घटाभाव स्वरूप बने. पण, घटभेदभावाभाव ए घटभेद स्वरूप न बने." एमां कोई vinigamaka to che ja nahi. ane, माटे तुल्ययुक्तिथी घटाभेदाभावाभाव पण घटभेद स्वरूप सिद्ध थई 14 छे. चान्द्रशेखरीया : अतः एव भेदाभावाभावो न भेदस्वरूपः इति भवतां सिध्धान्तो न उपाध्यायानां sNmtH। यज्ञपति-उपाध्यायाः हि भेदाभावाभावं भेदरूपं एव प्रतिपन्नाः । तथा च न युक्तो भवताम् सिध्धान्त्ः। चान्द्रशेखरीया : उत्तर H आ ज कारणसर, भेदना अभावनो अभाव भेद स्वरूप न मानवो. एवो, तमारो सिद्धान्त, यज्ञपति उपाध्यायने पण संमत नथी. एटले, ए सिद्धान्त खोटो छे, ए साबित थाय छे. चान्द्रशेखरीया : एवं घटभेदो घटभेदाभावाभावात्मकः सिद्धः । तेन "घटभेदवान् पटत्त्वात्" इति अत्र न अव्याप्तिः । यतो, घटभेदाभावे साध्याभावात्मके घटत्वे घटभेदाभावाभावेन घटभेदात्मकेन साध्येन निरूपिता प्रतियोगिता अस्ति । तत्प्रतियोगितायाः अवच्छेदक: समवायः । यतो घटत्वं समवायेन वर्तते । तथा च साध्याभावस्य घटभेदाभावस्य घटत्वरूपस्य समवायेन अधिकरणं घटः, तस्मिन् पटत्वस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः । चान्द्रशेखरीया : उत्तर : आम, घटभेद अने घटभेदभावाभाव ए एक ज सिद्ध थता, घटभेदवानुं पटवातु ए स्थले, घटभेदभावाभावनी= घटभेदनी=साध्यनी प्रतियोगिता घटभेदभाव=घटत्वमां आवशे. अने, ए साध्यनिरूपित मळी जशे. ए प्रतियोगितानो अवच्छेदक समवाय छे. एटले, घटभेदभाव= साध्याभाव=घटत्वनुं समवायथी अधिकरण घट बनशे. अने, त्यां पटव अवृत्ति होवाथी लक्षण घटी जतां अव्याप्ति न आवे. चान्द्रशेखरीया : भेदाभावाभावो भेदरूपः इत्येव सम्यक् । अत एव उदयनाचार्योऽपि प्रतियोगिलक्षणम् "स्वाभावाभावात्मकत्वम्" इति कृतवान् । यः प्रतियोगित्वेन विवक्षितः स स्वपदेन ग्राह्यः । यथा घटाभावस्य प्रतियोगी घटः, तस्मिन् घटाभावाभावात्मकत्वं प्रतियोगिलक्षणं घटते । यदि भवतां मतं स्वीक्रियते, तदा घटभेदे प्रतियोगिलक्षणस्य अव्याप्तिः स्यात् । यतो घटभेदाभावस्य प्रतियोगी घटभेदः । तस्मिन् स्वाभावा-भावात्मकत्वं लक्षणं ग्राह्यम् । स च भवन्मते न मीलति । घटभेदाभावाभावो भवन्मते न घटभेदरूपः । किन्तु घटत्वाभावरूपः । तथा च घटभेदाभावाभावात्मकत्वं लक्षणं घटभेदे अव्याप्तम् । एवं च अतिव्याप्तिरपि । स्यात् घटभेदात्मकप्रतियोगिनः यत् लक्षणम्, तत् तु घटत्वाभावे वर्तते । भवता घटभेदाभावाभावात्मकत्वं घटत्वाभावे स्वीक्रियते । अतः तत् लक्षणम् अतिव्याप्तम् भवति । अत एव न युष्माकं मतं न्याय्यम् । यान्द्रशेपरीया : उत्तर : "मेहमावाभाव से me35 छ." मेवात साया छ. अने, माटे 4 यनाया व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 38 ORRRIOROROKARIRITYAARIOROKROKARIINXXKARARIATRIKARRAIMEROIRRORSRIRIRITERNORAKOOoxxORREKAROKAROROMORRORSXSKONKARISORRORRRORORORORSCORRRRRRRRRRRI Page #48 -------------------------------------------------------------------------- ________________ प्रतियोगीनुं लक्षण आ प्रमाणे बनावेल छे के, "स्वायत्ताभावाभावात्मकत्वम् प्रतियोगित्वम्" घटाभावनो प्रतियोगी घट bane che. to, तेमां घटाभावाभावत्मकत्व" रहेलुं छे. माटे, तेमां प्रतियोगीनुं लक्षण जाय छे. जो, भेदभावाभावने भेट स्वरूप न मानो, तो घटभेदभावना प्रतियोगी घटभेदमां उपरनुं प्रतियोगिलक्षण अव्याप्त बनशे. केमके, तमे तो घटभेदभावाभावने घटभेदरूप मानता नथी. एटले, धटभेदमां ए "स्वाभावाभावात्मकत्व" न मळता, प्रतियोगिलक्षण अव्याप्त बनशे. अने, घटभेदभावनो प्रतियोगी घटभेद छे. घटत्वाभाव नथी. अने, तमे घटभेदभावाभावने घटवाभाव रूप मानो छो. एटले, स्वाभावाभावात्मकत्व रूप घटभेदात्मकप्रतियोगीनुं लक्षण तो घटवाभावमां अतिव्याप्त बनशे. आम, तमारा प्रमाणे तो आचार्यना लक्षणमां बे य दोषो आवशे. चान्द्रशेखरीया : ननु यदि घटभेदाभावाभावो घटभेदरूपो मन्यते, तदा महत् कष्टं । यतो, घटभेदाभावो घटत्वरूप: सर्वेषां अभिमतः । तथा च घटभेदाभावस्य घटत्वरुपस्य यो अभावः, स घटत्वाभावो भवति । स एव इदानीं घटभेदरुपो भवति । एवं च घटत्वाभावो घटभेदश्च एकीभूतौ मन्तव्यौ । न च तदिष्टम् । इति चेत्। चान्द्रशेखरीया प्रश्नः जो घटभेदभावाभाव घटभेदरूप मानीए, तो वांधो आवे. केमके, घटभेदभाव ए घटत्वरूप che. e to, बधाने मान्य छे. एटले, घटभेदभावनो=घटत्वनो अभाव ए घटत्वाभाव तो गणाशे ज. अने, हवे ते घटभेद पण गणाशे. आम, घटताभाव अने घटभेद एक मानवानी आपत्ति आवशे. चान्द्रशेखरीया : न, उपाध्यायमतानुसारेण अस्माभिः पूर्वमेव उक्तम् । यद् घटत्वाभावस्य घटभेदस्य च अधिकरणानां समानत्त्वात् तौ द्वौ न परस्परं भिन्नौ, किन्तु एकीभूतौ एव । तथा च युष्मदुदीरिता आपत्तिः अस्माकं इस्स्त्ताप्तीभूता। अत्र आचार्यमतानुसारेण इदमुत्तरं । तस्य तस्य वस्तुनः अत्यन्ताभावस्य अत्यन्ताभावः तद्-तद् वस्तुरूप: एव । न तु तद्वस्तुभिन्नात्मकः । यथा घटाभावाभावो घटरूपः । एवं च घटभेदाभावाभावो घटभेद-रूप: एव, न घटत्वाभावरूपः । यतो अत्र घटभेदस्यैव अत्यन्ताभावस्य अत्यन्ताभावो गृह्यते, न घटत्वाभावस्य । अस्य नियमस्य उत्पादकं बीजं तु इदं - यदा घटभेदज्ञानं भवति । तदा घटभेदाभावाभावस्यैव व्यवहारो भवति, न घटत्वाभावस्य । यदि तु घटभेदः घटत्वाभावः च अभिन्नौ भवेतां, तदा घटभेदज्ञाने घटभेदाभावाभावव्यवहारवत् घटत्वाभावव्यवहारोऽपि स्यात् । न च भवति । तस्मात् न घटभेदो घटत्वाभावरूपः । एवं च यद्यपि घटभेदाभावो घटत्वरूपो अभिमतः, तथापि घटभेदाभावस्य अभावो घटत्वाभावरूपो न मन्तव्यः । अन्यथा घटभेदेन सह घटत्वाभावस्य एक्यं स्यात् । न च तद् इष्टम् । तयोः एक्यस्य निवारणार्थं एव निरुक्तनियमः कृतः । उपाध्याय आचार्याः घटभेदाभाव-अभाव घटभेदाभाव-अभाव घटत्व-अभाव मात्र घटत्व घटभेद में 4 छ. घटभेद अने घटभेद एक छे. (मही सुधी उपाध्यायैः.....घटभेदस्वरूपत्वस्य अभ्युपगमात् च.... पनि पुर थयु.) व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका 0 39 Page #49 -------------------------------------------------------------------------- ________________ चन्द्रशेखरीया : उत्तर : अमे आगळ ज कही गया छीए के, घटत्वाभाव अने घटभेदना अधिकरणो समान होवाथी te be eka ja che." e amane मान्य छे. जो के, ए वात उपाध्यायना मते हती. अमे ए बेने जदा पाडवा माटे एम कहेशुं के ते ते वस्तुना अत्यन्ताभावनो अत्यन्ताभाव ते ते वस्तु स्वरूप ज बने. केमके ते ते वस्तुनुं ज्ञान थाय, त्यारे ते वस्तुना अत्यन्ताभावना अत्यन्ताभावनो ज व्यवहार थाय छे. घटनुं ज्ञान थाय, त्यारे घटाभावाभावनो ज व्यवहार थाय. एटले घटभेदात्मक वस्तुना अभावनो अभाव ए घटभेद रूप ज बनशे, केमके घटभेदनुं ज्ञान थाय, त्यारे घटभेदाभावाभावनो ज व्यवहार थाय छे. त्यां घटवाभावनो व्यवहार थतो नथी. अने माटे ज घटभेदाभावाभाव ए घटवाभाव रूप नही बने. भले घटभेदाभाव=घटत्व गणाय. पण घटभेदाभावाभाव=घटवाभाव तो न ज गणाय. एमां उपरनो नियम प्रतिबंधक बने छे. माथुरी : न चैवं साध्यसामान्यीयप्रतियोगितावच्छेदकसम्बन्धेनैव साध्याभावाधिकरणत्वं विवक्ष्यताम् । किं साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकसाध्याभाववृत्तित्वस्य प्रतियोगिताविशेषणत्वेनेति वाच्यम् । चान्द्रशेखरीया : ननु साध्यतावच्छेदकसंबंधावच्छिन्नसाध्यातावच्छेदकधर्मावच्छिन्नप्रतियोगिताकसाध्याभाववृत्तियावत्साध्य-निरुपितप्रतियोगितावच्छेदकसंबंधेन साध्यतावच्छेदकसंबंधावच्छिन्न साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताक-साध्याभावस्य अधिकरणम् ग्राह्यम्" इति तावत् भवता उक्तम् । तत्र केवलं "साध्याभाववृत्तियावत्साध्यनिरुपित-प्रतियोगितावच्छेदकसंबंधेन साध्यतावच्छेदकसंबंधधर्मावच्छिनप्रतियोगिताक-अभावस्य अधिकरणं ग्राह्यम्, प्रतियोगितावच्छेदकसंबंधघटके साध्यतावच्छेदकसंबंधादि-अवच्छिनत्वनिरूपणं व्यर्थम् । प्रतियोगिता-अवच्छेदकसंबंधेन तादृशसाध्याभावाधिकरणं" इत्येव वक्तव्यम् किं पुनः साध्यतावच्छेदकसंबंधावच्छिन्नत्वस्य द्वितीयवारं ग्रहणं क्रियते, इति न सम्यग् अवबुध्यामः रूति वेत् ' चान्द्रशेखरीया: प्रश्नः बधा खुलासा थई गया. पण, तमे जे लक्षण बनाव्युं. एमां बे वार साध्यतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताकसाव्याभावनो निवेश करेलो छे. ते आ प्रमाणे-साध्यतावच्छेदकसंबंध+ धर्मावच्छिन्नप्रतियोगितादसाध्याभाववृत्तियावतु साध्यनिरूपित प्रतियोगितावच्छेदकसंबंधेन साध्यतावच्छेदकसंबंधधर्मावच्छिन्न प्रतियोगिताक-साध्याभावस्य अधिकरणे ग्राह्यम् एम तमे कह्युं छे. आमां, प्रतियोगितावच्छेदक संबंध शोधवा माटेना वाक्यमां पण , sA.a संबंध-धर्मावच्छिन्नप्रतियोगिताक लखेल छे अने ते पछी "साध्याभावाधिकरण" लेवामां पण, एनो निवेश करेल छे. एना करता तो मात्र साध्याभावनिष्ठयावसाध्यनिरूपित प्रतियोगितावच्छेदक-संबंधथी तादशसाध्याभावनुं अधिकरण लेवुं. एम ज कही दईए, तो शुं वांधो? गौरव शा माटे करो छो ? __ माथुरी : कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वप्रकारकप्रमा-विशेष्यत्वाभावस्य विशेषणताविशेषेण साध्यत्वे आत्मत्वादिहेतावव्याप्त्यापत्तेः, कालिकसम्बन्धावच्छिन्नसाध्याभावस्य विशेषणताविशेषसम्बन्धेन योऽभावस्तस्यापि साध्यरूपतया कालिकसम्बन्ध व्याप्तिपंचक उपर चाद्रशेखरीया नामनी सरळटीका 0 40 मोनोर्मोनिओन्मोओओओओओओओओओओओओओ ओओओओओओओओओ m म्म्म्म्म्म्म्म्म् Page #50 -------------------------------------------------------------------------- ________________ वद्विशेषणताविशेषोऽपि साध्यीयप्रतियोगितावच्छेदकसम्बन्धस्तेन सम्बन्धेनात्मत्वप्रकारकप्रमाविशेष्यत्वरूपसाध्याभाववति आत्मनि हेतोरात्मत्वस्य वृतेः । चान्द्रशेखरीया : न, भवतामयमाशयः यद् साध्याभाववृत्ति-यावत्साध्यनिरुपित-प्रतियोगितावच्छेदक संबंधेन साध्यतावच्छेदकसंबंध धर्मावच्छिन्नप्रतियोगिताक-साध्याभावस्य अधिकरणे हेतोः अवृत्तित्वम् व्याप्तिः इति वक्तव्यम् । परंतु एवंकरणे "आत्मा आत्मत्वप्रकारक-प्रमाविशेष्यता-अभाववान् आत्मत्त्वात्" इति हेतौ अव्याप्तिः भवति । "आत्मा सुखवान्" इति ज्ञानम् आत्मत्वप्रकारकप्रमा कथ्यते । तस्य विशेष्यः आत्मा, तस्मिन् विशेष्यता वर्तते, विशेष्यता च न जातिः, अत: सा आत्मनि स्वरूपसंबंधेन वर्तते । किन्तु सा विशेष्यता आत्मनि कालिकेन न वर्तते । यतो नित्ये पदार्थे कालिकेन न कोऽपि पदार्थः वसति । तथा च आत्मनि तादृशविशेष्यतायाः कालिकेन अभावः वर्तते । स च अभावो आत्मनि स्वरुपेण वर्तते । अत: साध्यतावच्छेदकसंबंधः स्वरुपः । अयं हेतुः सद्धेतुः । तथापि भवदुक्तन्यायेन अत्र व्याप्तिलक्षणं अव्याप्त्म्। तथाहि तादृशविशेष्यताऽभावस्य कालिकेन अभाव: साध्याभावरूपः । स च न तादृशविशेष्यतारूपः, किन्तु भिन्नः विशेष्यता-अभावाभावरूपः एव । तस्य स्वरुपेण अभावो, विशेष्यता-अभावाभावाभावरूपो विशेष्यताअभावरुपो साध्यरूपो भविष्यति । यतो अभावस्य स्वरूपेण अभाव: प्रतियोगिरूपो भवति, न कालिकेन । एवं च विशेष्यता-अभावाभावनिष्ठा प्रतियोगिता साध्यनिरुपिता भवति । तत्प्रतियोगिता-अवच्छेदकः स्वरूपः, स्वरूपसंबंधेन च विशेष्यता-अभाव-अभावः साध्याभावरूपो विशेष्यतात्मको आत्मनि वर्तते एव । तत्र च आत्मनि हेतोः वृत्तित्वात् अव्याप्तिः । किन्तु यदि साध्यतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताक-साध्याभाववृत्तियावत्साध्यनिरूपितप्रतियोगितावच्छेदकसंबंधेन..... अवृतित्वम् व्याप्तिः इति उच्यते, तदा न भवति अव्याप्तिः । तथाहि । ___ अत्र विशेष्यता-अभावः साध्यः । तस्मिन् साध्यता । तदवच्छेदक: स्वरूपसंबंधः । तथा च विशेष्यताअभावस्य कालिकेन अभावो न ग्रहीतुं शक्यः । किन्तु साध्यतावच्छेदकस्वरूपेणैव विशेष्यता-अभावस्य अभाव: गृह्यते । स च विशेष्यतारूपो भवति । तथा च अत्र साध्याभावो विशेष्यतारूपो मीलति । न पूर्ववत् विशेष्यता-अभावाभावरूपः । अथ विशेष्यतायाः यदि स्वरूपेण अभावो गृह्यते । तदा स साध्यरूपो न भवति । यतो विशेष्यतायाः कालिकेन अभावः साध्यः । एवं च विशेष्यतानिष्ठप्रतियोगिता साध्यनिरुपिता न भवति, यदि विशेष्यतायाः स्वरूपेण अभावो गृह्यते । यदा च विशेष्यतायाः कालिकेन अभावो गृह्यते, तदैव स साध्यरूपो भवति । तथा च विशेष्यतानिष्ठप्रतियोगिता विशेष्यताभावेन-साध्यरूपेण निरूपिता मीलति । तत्प्रतियोगितावच्छेदकस्तु कालिकः, तेन कालिकेन विशेष्यता-अभाव-अभावः साध्याभावो विशेष्यतारूपो न आत्मनि वर्तते, अपि तु अनित्ये घटादौ वर्तते । तस्मिन् आत्मत्वहेतोः अवृत्तित्त्वात् भवति लक्षणसमन्वयः । यान्द्रशेयरीया : उत्त2 : "मात्मा "अहं सुखवान् आत्मा" इत्याहि आत्मत्वा24-प्रमाविशेष्यतायाः कालिकसंबंधेन अभाववानुं आत्मत्वा" आ अनुमानमां अव्याप्ति आवे. आ ज्ञान आत्म-प्रकारक प्रमा छे. COORORSROKARORNKIXxxxxxxxxORORAKORAKOROKRRISKKRKRKIOKRKARXXOOKSOOOOOOKSKOKSKIOKOOROMORRORORORAKIKONKARXXXKOKAKKKOREARRORKOROLORXOXOXxxxxx व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 41 CHAKORORAKOROORKKARRORRRRRRRROORKKRKARIKONKRKERXXXXXCORRORSCORRISORCARRORROROMORRORIRIRIKOIROHOROKOKAKIKOKOORXXXXXXXXNOKRANKORORORSCORROcxoxomxom Page #51 -------------------------------------------------------------------------- ________________ wowoodontisinooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo teno विशेष्य आत्मा बने छे. एटले, आत्मामां विशेष्यता रहे छे. विशेष्यता ए जाति न होवाथी. स्वरूपसंबंधथी आत्मामां रहे. पण, एवो नियम छे के, नित्यवस्तुओमां कालिकसंबंधथी कंईपण वस्तु रहेती नथी. एटले, आ विशेष्यता पण कालिकसंबंधथी तो आत्मामां नथी ज रहेती. एटले, कालिकावच्छिन्नप्रतियोगिताक एवो तादेशविशेष्यता अभाव ए स्वरूपसंबंधथी आत्मामां साध्य छे. आ स्थान साचुं छे. पण, तमारा कहेवा प्रमाणे करीए, तो एमां अव्याप्ति आवे. तमे "साध्याभाववृत्ति-यावतु साध्यनिरूपित प्रतियोगितावच्छेदकसंबंधेन साध्यतावच्छेदकसंबंधधर्मावच्छिन्नप्रतियोगिताक साध्याभावाधिकरण" ए रीते अर्थ करवा मांगो छो. अहीं, आत्मतृप्रकारकप्रमाविशेष्यतानो कालिकसंबंधावच्छिन्न-प्रतियोगिताक अभाव ए स्वरूपसंबंधथी आत्मामां सिद्ध करवानो छे. एटले, साणता-अवच्छेदक संबंध स्वरूप बनशे. अने धर्म तादशविशेष्यताअभावत्व बनशे. - हवे, तमे कोईपण संबंधथी साध्याभाव लेवानो kahyo che. to आत्मतृप्रकारकविशेष्यता-अभावनो कालिकथी अभाव लईए. ए साध्याभाव बने. अने तेमां प्रतियोगिता लाववा माटे तादशविशेष्यता-अभावाभावनो स्वरूपथी अभाव लईए. स्वरूपथी अभाव ए प्रतियोगिरूप बनी शकतो होवाथी, विशेष्यताअभाव-अभाव-अभाव ए विशेष्यता-अभावःसाध्यरूप बनशे. अने तेथी विशेष्यता-अभाव-अभावमां आवेली प्रतियोगिता ए साध्यनिरूपित बनशे. अने ते प्रतियोगितानो अवच्छेदक तो स्वरूप बनशे. हवे, कालिकावच्छिन्नप्रतियोगिताक एवा तादशविशेष्यता-अभावनो स्वरूपसंबंधावच्छिन्न प्रतियोगिताक अभाव ए साध्याभाव बनशे. अने ए तादशविशेष्यता-अभाव-अभाव ए तादशविशेष्यतारूप ज बनशे. अने तेनुं स्वरूपसंबंधथी अधिकरण आत्मा बनी जता अव्याप्ति आवशे. पण जो साध्यतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताक साध्याभाववृत्ति यावत् साध्यनिरूपित प्रतियोगितावरच्छेदक संबंध... लेवो. एम, कहीए तो आ आपत्ति न आवे, केमके अहीं सा.अव. तो स्वरूपसंबंध ज छे. एटले, स्वरूपथी विशेष्यता-अभावनो अभाव ए तो विशेष्यता रूप ज बनशे. एटले, अहीं साध्याभाव=विशेष्यता आवी. हवे एनो जो स्वरूपथी अभाव लईए, तो ए विशेष्यता-अभाव साध्य न बने, केमके साध्य तो विशेष्यतानो कालिकथी अभाव छे. एटले, विशेष्यतानो स्वरूपथी अभाव न लेवाय. एम लईए तो विशेष्यतामां=साध्याभावमां आवेली प्रतियोगिता साध्यनिरूपित न बने. एटले, विशेष्यतानो साध्याभावनो कालिकथी ज अभाव लेवो. ए साध्य बनी जतां विशेष्यतामां आवेली प्रतियोगिता ए साध्यनिरूपित बनी जशे. अने आ प्रतियोगितानो avacchedaka to kAlika ja che. eTale have कालिकथी साध्याभावाधिकरण लेवानुं रहेशे. एटले आत्मतृप्रकारकप्रमाविशेष्यतानो कालिकथी अभावरूप जे साध्य छे. तेनो स्वरूपथी अभाव=तादशविशेष्यता=साध्याभाव ए कालिकथी तो आत्मामां रहेवानो नथी. पण, घटादिमां ज रहेशे. अने तेमां तो आत्मत्वोतु नथी ज रहेतो. माटे, अव्याप्ति न आवे. आम बेय बाजुए अवच्छेदकसंबंधनो निवेश आवश्यक छे. ___ चान्द्रशेखरीया : ननु घट: तादात्म्येन घटवान् घटत्त्वात् इति अत्र अव्याप्तिः । यतः साध्यतावच्छेदकतादात्म्यसंबंधेन घटाभावो घटभेदः एव । तस्य अभावो घटभेदाभावो घटत्वरूपः । तथा च व्यातिपंचक उपर चाकरोबरीया नामनी सरळटीका 0 42 गमन्होओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओम् Page #52 -------------------------------------------------------------------------- ________________ 000000000000000000RRRROCOMORROMORRORKKKKRRRRRRIORONOXXXKROORKKHARANXXXXXKOKXXXROOROR808508308885ORKKEKHAKKKKKKROKOOKSKRONSOXXXRKHANIXXXKARKINNAROKENRICEKKKERKMRAYAK घटभेदनिष्ठा प्रतियोगिता घटत्वनिरूपिता भवति, न घटेन साध्येन निरूपिता इति अत्र साध्यनिरूपितप्रतियोगितायाः अप्रसिद्धत्त्वात् अव्याप्तिः इति चेत् । यान्द्रशेयरीया : प्रश्न : 'घ2: भ्येन घटवान् घटत्वात्' मा स्थणे अव्याप्ति माशे. 33, मही, साध्यतावच्छेदकसंबंध तादाभ्य छे. अने, ते संबंधथी घटनो अभाव ए घटभेद ज गणाय. अने ते घटभेदनो अभाव लईए, त्यारे घटभेदमां प्रतियोगिता आवे. पण घटभेदभाव तो घटत्वरूप छे. घटरूप नथी. एटले आ प्रतियोगिता ए साध्य=घटथी निरूपित न बनता अहीं साध्यनिरूपित प्रतियोगितानी अप्रसिद्धि थवाथी भव्याप्ति माशे. माथुरी : प्रतियोगितावच्छेदकवत्प्रतियोग्यपि अन्योन्याभावाभावः, तेन तादात्म्येन साध्यतायां साध्याभाववृत्तिसाध्यसामान्यीयप्रतियोगित्वस्य नाप्रसिद्धिः । ___ चान्द्रशेखरीया : न, यथा घटभेदस्य प्रतियोगिनि वर्तमानायाः प्रतियोगितायाः अवच्छेदकं घटत्वं घटभेदाभावरूपम् । तथैव प्रतियोगी घटोऽपि घटभेदाभावरूपः एव । एवं च घटभेदनिष्ठा प्रतियोगिता घटभेदाभावेन-घटेन-साध्येन निरूपिता एव । एवं न साध्यनिरूपितप्रतियोगितायाः अप्रसिद्धिः । तथा च न भवति अव्याप्तिः । चान्द्रशेखरीयाः उत्तर: घटभेदनो प्रतियोगी घट छे. अने तेमां रहेली प्रतियोगितानो अवच्छेदक घटत्व छे. आ ज घटव ए घटभेदभाव रूप मानेलो che. to e रीते घट पण घटभेदभाव रूप ज छे. माटे घटभेदमां=साध्याभावमां आवेली प्रतियोगिता ए घटभेदाभावथी= घटथी= साध्यथी निरूपित होवाथी अव्याप्ति न आवे. माथुरी : इत्थं चात्यन्ताभावत्वनिरूपितत्वेनाऽपि साध्यसामान्यीय प्रतियोगिता विशेषणीया, अन्यथा घटान्योन्याभाववान् घटत्वत्वादि-त्यादावव्याप्तेः, तादात्म्यसम्बन्धस्यापि साध्याभाववृत्तिसाध्यीयप्रतियोगितावच्छेदकत्त्वात् । __ चान्द्रशेखरीया : ननु तथापि "घटत्वं घटभेदवान् घटत्वत्त्वात्" इति अत्र सद्धेतौ अव्याप्तिः । तथाहि-घटभेदाभावः साध्याभावरूपो घटात्मकोऽपि भवतां अभिमतः । तस्य भेदो, घटभेदरूपः साध्यः एव । तथा च घटे साध्याभावरूपे निष्ठा प्रतियोगिता साध्यनिरूपिता मीलिता । तत्प्रतियोगितावच्छेदकतादात्म्यसंबंधेन साध्याभावस्य घटभेदाभावरूपस्य घटत्वात्मकस्य घटत्वे सत्त्वात्, तत्र च घटत्वत्वस्य वृत्तित्त्वात् भवति अव्याप्तिः । भेदस्य प्रतियोगिता तादात्म्यावच्छिन्ना एव भवति इति तु प्रसिद्धमेव इति चेत् । यान्द्रशेयरीया : प्रश्न : "घटत्वं घटवान् घटत्वत्वान्" म अव्याप्ति माशे. उभ, घटत्वत्व घटत्वजातिमां रहे, अने तेमां घटभेद रहेवानो ja che. mATe, A sthaLa sAcuM che. परंतु, घटभेदभाव= साध्याभाव ए तमे घटरूप पण मान्यो छे. एटले, तेनो भेद ए घटभेद बनशे. अने, तेथी घटमां आवेली प्रतियोगिता ए घटभेदथी = साध्यथी निरूपित बनशे. अने आ प्रतियोगितानो अवच्छेदक तो, तादाभ्य ज छे. अने, घटभेदभाव=साध्याभाव=घटत्व ए तादाभ्यथी तो घटत्वमां रहे ज छे. अने, तेमां घटतृत्व हेतु व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 43. Page #53 -------------------------------------------------------------------------- ________________ 00000 पण रहेतो होवाथी अव्याप्ति आवशे. 00000000000000000000000000000000000000 चान्द्रशेखरीया : न, साध्याभाववृत्तिप्रतियोगिता साध्यनिरुपिता अत्यन्ताभावनिरुपिता चैव ग्राह्या । न अन्या । घटभेदाभावस्य घटरूपस्य भेदो यद्यपि साध्यरूपो अस्ति, तथापि स अत्यन्ताभावरूपो नास्ति । तथा च घटभेदाभावे घटात्मके निष्ठा प्रतियोगिता यद्यपि साध्यनिरूपिता भवति, किन्तु अत्यन्ताभावनिरूपिता न भवति । अतः सा न ग्रहीतुं शक्या । किन्तु घटभेदाभावस्य घटात्मकस्य घटत्वात्मकस्य वा समवायेन अत्यन्ताभावो ग्राह्यः । घटभेदाभावाभावो घटभेदरूपो अभिमतः एव । तथा च असौ अभावः साध्यरूपोऽपि भवति, अत्यन्ताभावरूपोऽपि च भवति । तथा च घटभेदाभावे घटरूपे घटत्वरूपे वा निष्ठा प्रतियोगिता घटभेदाभावाभावेन घटभेदात्मकेन साध्येन निरूपिताऽपि च भवति, घटभेदाभावाभावात्मकेन अत्यन्ताभावेन निरुपिताऽपि भवति । तस्याः प्रतियोगितायाः अवच्छेदकः समवायः । यतो घटत्वं घटो वा समवायेन घटे कपालादौ वा भवति, तथा च घटभेदाभावे घटरूपे घटत्वरूपे वा निष्ठायाः प्रतियोगितायाः अवच्छेदकः समवायः, तेन संबंधेन घटभेदाभावस्य घटरूपस्य घटत्वरूपस्य वा कपाले घटे वा वृत्तित्त्वात्, तत्र च घटत्वत्वहेतोः अवृत्तित्त्वात् भवति लक्षणसमन्वयः । यद्यपि घटस्य संयोगेनाऽपि अभावो मीलति । तथापि, प्रतियोगितावच्छेदकसंबंधो यदि संयोगः गृह्यते, तदा संयोगेन घटभेदाभावस्य घटात्मकस्य भूतले वृत्तित्त्वात्, तत्र च घटत्वत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः भवति । चान्द्रशेखरीया : उत्तर H साध्याभावनिष्ठप्रतियोगिता ए अत्यन्ताभावात्मक साध्यथी निरूपित ज होवी जोईए. भेदथी निरूपित न होवी जोईए. एवुं अमे आ लक्षणमां उमेरशुं. एटले घटभेदाभावनो भेद ए घटभेद स्वरूप छे. अने तेथी घटभेदाभावमां=घटमां रहेली प्रतियोगिता घटभेदथी निरूपित छे. माटे ते न लेवाय. पण घटभेदाभावनो अत्यन्नाभाव ज लेवानो. अने ए पण घटभेद स्वरूप to che ja. Ama घटभेदाभावमां आवेली प्रतियोगिता ए अत्यन्ताभावथी निरूपित पण बनशे. अने घटभेदात्मक साध्यथी निरूपित पण बनशे. एटले आ प्रतियोगिता लई शकाशे. अने घटभेदाभावनो समवायथी ज अत्यन्ताभाव लीधो होवाथी अहीं प्रतियोगितावच्छेदक संबंध समवाय बनशे. केमके घटभेदाभाव ए घटत्वरूप ja che. ane, e to समवायथी ज रहे. एटले अहीं समवायथी घटभेदाभाव=घटत्व=साध्याभावनुं अधिकरण घट बनशे. अने तेमां घटत्वत्व न रहेतुं होवाथी अव्याप्ति न आवे. चान्द्रशेखरीया : ननु "घटभेदो घटभेदाभावाभावरूपः" इति अत्र विवादो अस्ति । तथा च 'घटभेदवान् पटत्वात्' इति स्थले व्याप्तिः अपि विवादग्रस्ता । यतो घटभेदाभावे घटभेदाभावाभावनिरूपिता प्रतियोगिता, साध्यनिरूपिता विवादग्रस्ता । अतः सर्वेषां अभिमतं एव लक्षणं उच्यताम् इति चेत् । चान्द्रशेखरीया H प्रश्न H एक वात तो नक्की के, "घटभेद ए घटभेदाभावाभाव स्वरूप छे.' एमां विवाद to che ja. ane jo ghaTabheda e ghaTabhedAbhAvAbhAva na hoya. to to "पटः घटभेदवान् paTatvAt'mAM अव्याप्ति आवे ज. केमके त्यां घटभेदाभावमां घटभेदाभावाभावनिरूपितप्रतियोगिता मळे. घटभेद=साध्यथी निरूपित प्रतियोगिता तो न ज मळे. एटले अव्याप्ति आवे. एटले, जेमां विवाद न होय, एवुं व्याप्तिलक्षण आपवुं 0xxxxxxxxxxxxxxxxxxxXXXOOX XXXXXXXXXXXXXXXIODIK व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 0 44 Dn XXXXXXXXXXXXXXXDDDDD00000000000000*x*x*x*x* Page #54 -------------------------------------------------------------------------- ________________ CROOKERHROORKKHOROROKKRKAKHIROINORMONOKSORXKIKOKHORORKSORROKARSORRROORXXXKKKRKKREXXKHASOKHARKOKHOCKRORRORISORRORKOKAKKKROORKERSORRHOKORKKKAKKOROHOROORKKRREKKKHKAMXXKOKAROKAR e ja yogya che. माथुरी : यद्वा साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्याभाववृत्ति-साध्यसामान्यीयनिरुक्तप्रतियोगित्वतदवच्छेदकत्वान्यतरावच्छेदकसम्बन्धेनैव साध्याभावाधिकरणत्वं विवक्षणीयम् । वृत्त्यन्तमन्यतरविशेषणम् । ___ एवं च घटान्योन्याभाववान् पटत्वादित्यादौ साध्याभावस्य घटत्वादेः साध्यीयप्रतियोगित्वविरहेऽपि न क्षतिः, तादृशान्यतरस्य साध्यीय-प्रतियोगितावच्छेदकत्वस्यैव तत्र सत्त्वात् । चान्द्रशखेरीया : साध्यताच्छेक-संबंधावच्छिन्ना-साध्यतावच्छेदक धर्मावच्छिन्नप्रतियोगिताकसाध्याभाववृत्ति-साध्यसामान्यीयप्रतियोगिता-तादृशप्रतियोगितावच्छेदकतान्यतर-अवच्छेदकसंबंधेन साध्यतावच्छेदकसंबंधावच्छिन्नसाध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताक-साध्याभावाधिकरणे हेतोः अवृत्तित्वम् इति अत्र सर्वाभिमतं परिष्कृतं लक्षणम् । ___ अस्यायमर्थः, साध्याभाववृत्तिः या यावत्साध्यनिरुपिता प्रतियोगिता या वा तादृशप्रतियोगितावच्छेदकता, तदन्यतरस्याः अवच्छेदको यः संबंधः, तेन संबंधेन यत् साध्याभावाधिकरणं, तस्मिन् हेतोः अवृत्तित्वम् व्याप्तिः। ___ "वह्निमान् धूमात्" इति अत्र वह्नि-अभावनिष्ठा वह्निनिरूपिता प्रतियोगिता मीलति । तस्याः अवच्छेदक: स्वरूपः । तेन संबंधेन वह्नि-अभावाधिकरणे भूतलादौ धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः । "पट: घटभेदवान् पटत्त्वात्" इति अत्र घटभेदाभावे घटत्वरुपे या घटभेदाभावाभावनिरुपिता प्रतियोगिता, सा साध्यनिरुपिता न भवति । यतो अत्र कल्पे घटभेदाभावाभावो न घटभेदात्मकः साध्यरूपो अभिमतः । अत: इयं प्रतियोगिता न गृह्यते । किन्तु या घटभेदस्य प्रतियोगिता घटनिष्ठा घटभेदात्मकसाध्यनिरूपिता । तस्याः अवच्छेदको धर्मो घटत्वम् । तस्मिन् अवच्छेदकता । तदवच्छेदकतायाः अवच्छेदकसंबंधः समवायः । यतो घटत्वम् समवायेनैव घटे स्थितः सन् प्रतियोगितावच्छेदको भवति । तथा च, तादृशप्रतियोगितावच्छेदकतावच्छेदकः समवायः, तेन संबंधेन घटभेदाभावस्य घटत्वस्य अधिकरणं ghttH। tasmin पटत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः । चान्द्रशेखरीया : उत्तर : साध्यतावच्छेदकसंबंधावच्छिन्न साध्याभाववृत्ति-साध्यसामान्यीयप्रतियोगितातादेश प्रतियोगितावच्छेदक्ता-अन्यतर-अवच्छेदकसंबंधेन साध्यता वच्छेदकसंबंधावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्न प्रतियोगिताक-साध्याभावाधिकरणे हतोः अवृत्तित्वम् व्याति. आ प्रमाणे लक्षण करवुं. बीजुं बधुं स्पष्ट छे. मात्र, साध्याभावमां वृत्ति एवी यावत् साध्यनिरूपितप्रतियोगितानो अवच्छेदक संबंध अथवा तो, ए यावत साध्यनिरूपित-प्रतियोगितावच्छेदकमां रहेली अवच्छेदक्तानो अवच्छेदक संबंध, जे मळे. ए संबंधथी निरुक्तसाधाभावाधिकरण लेवुं. "पर्वतो वह्निमानुं dhUmA"mAM, वहिन-अभावमां रहेली साध्यनिरूपित प्रतियोगितानो अवच्छेदक संबंध ORRRRRRXOXXXXXXXXXXKARWIKIKRXXXXXSIXIOMORRONOOROKKROMORRRRRORIANKARIOMORROORKIRIRIKAXXCORRESKOKAKKKRKAROKARIXXXRKARIXXKAKIKOKAKKAKKARXXXKARISKRIT व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 45 WORKoxoxoxxxxxxxxxKRKOKNOKARKIKHARKARIKSOKORAKAROMORRORAKoxxxxxoxxxORROROORKERNXXXRKESAROKKOKARSIONSOOONOROXxxxxxxxxxxxxKRAYARORAKoxoxwomexxxxi Page #55 -------------------------------------------------------------------------- ________________ स्वरूप मळे. अने, ते संबंधथी वहिन-अभावना अधिकरण ह्रदादिमां धूम अवृत्ति होवाथी लक्षण समन्वय थई य छे. पटः घटमेदवानुं पटवात् स्थळे, घटभेदभाव छे. अने, घटभेदभावाभाव ए घटभेद रूप न मानीए, एटले ए घटत्वमां साध्यनिरूपित प्रतियोगिता नथी आवती. पण, घटभेद संबंधी घटमां रहेली प्रतियोगिता साध्यनिरूपित बनी गई. अने, ए प्रतियोगितानो अवच्छेदकधर्म घटत्व बनशे. अने, घटत्व समवायथी घटमां रहेतो होवाथी, घटत्वमां रहेली अवच्छेदक्तानो अवच्छेदक संबंध समवाय बनशे. अने, ए संबंधथी घटभेदभाव=घटत्वनुं अधिकरण घट बनशे. तेमां पटव न रहेतुं होवाथी अव्याप्ति नहीं आवे. चान्द्रशेखरीया : ननु तादृशप्रतियोगितावच्छेदकसंबंधस्य निवेशो निरर्थकः प्रतिभाति । यतो, घटभेदाभावे घटरूपे, घटभेदनिरुपिता प्रतियोगिता यदि मीलति । तदा तत्प्रतियोगितावच्छेदकः तादात्म्यसंबंधः एव गृह्यताम् । तेन संबंधेन घटभेदाभावस्य घटरूपस्य घटत्वरूपस्य वा घटे घटत्वे एव वा सत्वात्, तत्र च पटत्वस्य अवृत्तित्त्वात् न भवति अव्याप्तिः इति चेत् चान्द्रशेखरीया : प्रश्न : आमां तादेशप्रतियोगितावच्छेदक्तावच्छेदक संबंधनो निवेश करवानी ज जरूर नथी. केमके, घटभेदाभाव=घट लईने. तेमां रहेली प्रतियोगिता घटभेदथी निरूपित मानी लईए. अने प्रतियोगितानो ज अवच्छेदक संबंध लईए, तोय कंई वांधो न आवे. केमके, ते संबंध तादाभ्य बने. अने तव ए घट/घटत्वमां ज रहेशे. अने, त्यां पटव न होवाथी अव्याप्ति आववानी ज नथी. तो पछी, प्रतियोगितावच्छेदकता-अवच्छेदक संबंध सुधी जवानुं शुं प्रयोजन ? __चान्द्रशेखरीया : न, अविचार्यैव, भवता अयमुपालम्भो दीयते अस्माकं । यतः पूर्वमुक्तमेव यद्, "घटभेदाभावाभावो न घटभेदरूपः" इति मतमनुसृत्यैव एषः द्वितीयः कल्पो आद्रीयते । तथा च यदि घटभेदाभावाभावो घटभेदरूपो न भवति, तर्हि घटभेदाभावे घटात्मके कथं साध्यनिरूपिता प्रतियोगिता भवति । इदमपि अवधार्यम् यत् "घटभेदाभावो घटरूपोऽपि नास्ति, इत्यपि स्वीकृत्य एतत् लक्षणं क्रियते । तथा च नूतनलक्षणे द्वौ विकल्पौ स्तः । साध्याभाववृत्ति-यावत्साध्यनिरूपितप्रतियोगिता, केवलं च यावत्साध्यनिरूपिता प्रतियोगिता । अत्र घटभेदाभावे घटत्वात्मके न साध्यनिरुपिता प्रतियोगिता । अतः न सा गृह्यते, किन्तु यो घटभेदोऽस्ति । तस्याः घटनिष्ठा प्रतियोगिता तु साध्यनिरूपिता एव । सा प्रतियोगिता साध्याभावनिष्ठा नास्ति । तथा च यावत्साध्यनिरूपितायाः तस्याः प्रतियोगितायाः अवच्छेदकं घटत्वम् । तस्मिन् अवच्छेदकता । तस्याः अवच्छेदकः समवायः । तेन समवायेन घटभेदाभावृस्य घटत्वस्य अधिकरणं घटः । तस्मिन् पटत्वस्य अवृत्तित्त्वात् न अव्याप्तिः । ___ यत्तु भवता उक्तम् यद् - घटभेदाभावे-घटे घटभेदाभावभेदेन-घटभेदरूपेन साध्येन निरूपिता प्रतियोगिता.... इत्यादि । तद् असत् यतो, "घटभेदाभावो न घटरूपो" इति मतमनुसृत्यैव अयं द्वितीयः कल्प: आदृतः । तथा च न काचित् क्षतिः इति अलं अतिविस्तरेण । चान्द्रशेखरीयाः उत्तर H तमे समजवामां भूल करी छे. अमे पहेला ज कही गया के, घटभेदभाव-अभाव ए घटभेदरूप नथी ए मते ज आ लक्षण चाले छे. एटले, तमे जे घटभेदभावने घट मानी लई तेमां घटभेदनी व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका 0 46 Page #56 -------------------------------------------------------------------------- ________________ प्रतियोगिता लीधी ए योग्य नथी. ख्याल राखवो के, घटभेदभावाभाव घटभेद रूप न होवाथी, घटभेदभावमां साध्यनिरूपितप्रतियोगिता आववानी ज नथी. एटले ज बे विकल्पो आ प्रमाणे थशे ( साध्याभाववत्ति एवी साध्यनिरूपितप्रतियोगिता अथवा मात्र साध्यनिरूपित-प्रतियोगिता... बीजा विकल्पनी प्रतियोगिता ए साध्याभाववृत्ति तरीके लेवानी नथी, केमके ए मळती ज नथी. हवे आ स्थले, घटभेदनी घटमां रहेली प्रतियोगिता ए साध्यनिरूपित to che ja. bhale e प्रतियोगिता साध्याभावमां वृत्ति न होय. अने ए प्रतियोगितानो अवच्छेदक एवो घटत्वधर्म छे. अने तेमां आवेली अवच्छेदकतानो अवच्छेदक संबंध समवाय ज लेवो पडे. एटले तादात्म संबंध लेवानी तमारी वात ज खोटी छे. घटभेदभाव घटरूप नथी. ए मतने स्वीकारीने आ लक्षण चाले छे. माथुरी : न च तथापि कपिसंयोगी एतद्वक्षत्वादित्याद्यव्याप्यवृत्तिसाध्यकसद्धेतावव्याप्तिरिति वाच्यम् । ___चान्द्रशेखरीया : ननु "कपिसंयोगवान् एतवृक्षत्त्वात्" इति सद्धेतौ अव्याप्तिः । यतो, निरुक्तान्यतरावच्छेदकस्वरूपसंबंधेन साध्याभावस्य कपिसंयोगाभावात्मकस्य एतवृक्षे मूले, वृत्तित्त्वात् तत्र च एतवृक्षत्वस्य सत्त्वात् इति चेत् चान्द्रशेखरीया: प्रश्न : "कपिसंयोगवानुं एतव्रुक्षता" आ साचा हेतुमां अव्याप्ति आवशे. केमके अहीं कपिसंयोगाभावमां रहेली प्रतियोगितानो अवच्छेदक स्वरूपसंबंधथी कपिसंयोगभाव ए मूलावच्छेदन वृक्षमां रही जवाथी अव्याप्ति आवशे, केमके ए वृक्षमां हेतु पण रहेलो ज छे. माथुरी : निरुक्तसाध्याभावत्वविशिष्टनिरूपिता या निरूक्तसंसर्गकनिरवच्छिन्नाधिकरणता तदाश्रयाऽवृत्तित्वस्य विवक्षितत्त्वात् । चान्द्रशेखरीया : न, निरुक्तसाध्याभावत्वविशिष्टनिरूपिता या निरुक्त्स्ण्ब्ण्ध्स्ण्स्र्ग्क्निर्व्च्छिन्नाधिक्र्न्न्ता। तदाश्रय-अवृत्तित्वम् व्याप्तिः । / अस्यार्थः साध्यतावच्छेदकसंबंध-धर्मावच्छिन्नप्रतियोगिताकः यः साध्याभावः । तस्मिन् यत् साध्याभावत्वम् । तद्विशिष्टः स एव साध्याभावः । तेन निरूपिता, अधिकरणता ग्राह्या । यः अन्यतरावच्छेदकसंबंधः गृहीतः । स एव निरुक्तसंबंधः । तेन संबंधेन साध्याभावो यत्र वर्तते । तस्मिन् अधिकरणता आगता । तथा च निरुक्तसंबंधः एव संसर्गः (संबंध:) यस्याः सा निरुक्तसंबंधसंसर्गका । सा चासौ निरविच्छनाअधिकरणता, इति अर्थः । तथा च कपिसंयोगाभावत्वविशिष्टकपिसंयोग-अभावनिरुपिता निरुक्तस्वरूपसंबंधसंसर्गका अधिकरणता यद्यपि वृक्षे अस्ति । तथाऽपि स अभावो मूलावच्छेदेनैव वर्तते । शाखायां तु कपिसंयोगोऽस्ति । अतः सा अधिकरणता मूलावच्छिन्ना न तु निरवच्छिन्ना, तेन सा अधिकरणता न गृह्यते । किन्तु कपिसंयोगाभावो गुणादौ सर्वथा वर्तते । अतः तादृशनिरवच्छिनाधिकरणतायाः आश्रयो गुणः । तस्मिन् एतवृक्षत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः । OKORORSKRKxxxxxxxxxxxKOKAROKSIKKKARXKOKRRYKAROKKKKKKKAKAKARIKEKAXOXOKAROKEKOKSKRKIKEKOREASKIOKAKKAKKARIKEKOROKXXXXXXXXXXXXXXXXXXXXXXXXXXXKORAKAR व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 40 Page #57 -------------------------------------------------------------------------- ________________ XXXXXXXXXX00 चान्द्रशेखरीया : उत्तर H साध्याभावने राखवानो संबंध कयो लेवो, एनी विस्तारथी चर्चा करी. सार ए ज के, ज्यां भावात्मक साध्य होय, त्यां स्वरूपसंबंधथी ज साध्याभावनुं अधिकरण लेवुं. अने, अभावात्मकसाध्य होय, त्यां उपर मुजब शोधीने, समवायादि द्वारा साध्याभावनुं अधिकरण लेवुं. एटले, हवे, वारंवार एनी चर्चा-लखाण नहीं लईए. अहीं, कपिसंयोगाभावने स्वरूपनी राखवानो छे. ए जेमां रहेशे तेमां अधिकरणता आवशे. ए कपिसंयोगाभाव आपणे शोधेला संबंधथी रहेशे. माटे, "निरुक्तसंबंध ए ज ज्यां संबंध तरीके छे," एवी आ अधिकरणता गणाशे. अने, आ अधिकरणता ए निरवच्छिन्न लेवानी छे. अर्थात् जे अधिकरणमां संपुर्ण व्यापीने साध्याभाव रहे, ते ज अधिकरणनी अधिकरणता लेवानी छे. अने, ए अधिकरणता मात्र साध्याभावथी निरूपित नथी लेवानी. पण, साध्याभावत्वविशिष्टथी निरूपित लेवानी छे. अर्थात् निरुक्तसाध्याभावत्वविशिष्टनिरूपिता या निरुक्तसंबंधसंसगंक-निरवच्छिन्नाधिकरणता, तदाश्रयावृत्तित्वम् व्याप्तिः एम लक्षण बनशे. कपिसंयोगाभावत्वविशिष्ट कपिसंयोगाभावथी निरूपित अधिकरणता वृक्षमां छे. पण, ए मूलावच्छेदेन छे. शाखा upa2 कपिसंयोगाभाव नथी. एटले, आ अधिकरणता निरवच्छिन्न नथी. मूलावच्छिन्न छे. माटे, ते न लेवाय. पण, गुणादिमां संपूर्णपणे कपिसंयोगाभाव छे. माटे, गुणमां रहेली ते अधिकरणता निरवच्छिन्न मळे छे. अने, तेना आश्रय ते गुणमां एतवृक्षत्व न रहेतुं होवाथी लक्षण समन्वय थई जाय छे. माथुरी : गुणकर्मान्यत्वविशिष्टसत्ताऽभाववान् गुणत्वादित्यादौ सत्तात्मकसाध्याभावाधिकरणत्वस्य गुणादिवृत्तित्वेऽपि साध्याभावत्वविशिष्टनिरूपिताधिकरणाद्यवृत्तित्वान्नाव्याप्तिः । चान्द्रशेखरीया : यदि साध्याभावत्वविशिष्टसाध्याभावनिरूपित.... इत्यादि मुक्त्वा केवलं साध्याभावनिरूपित.....इत्येव उच्यते, तदा गुणः विशिष्टसता - अभाववान् गुणत्त्वात् इति अत्र अव्याप्तिः भवति । तथाहि विशिष्टसता - अभावाभावः साध्याभावो विशिष्टसत्तारूपः, स च शुद्धसत्तायाः अभिन्नः । तथा च शुद्धसत्ता एव साध्याभावरूपा । तन्निरूपिता, तादृशाधिकरणता गुणादौ अपि भवति । तस्मिन् गुणत्वस्य वृत्तित्वात् अव्याप्तिः । किन्तु यदि साध्याभावत्वविशिष्टनिरूपिता.... इति उच्यते । तर्हि न भवति दोषः । तथाहि-साध्याभावो वि. सत्तात्मकः । तस्मिन् साध्याभावत्वं वि. सत्तात्वं तथा च साध्याभावत्वविशिष्टः साध्याभावः वि.सत्तात्वविशिष्टा वि. सत्ता एव । न शुद्धसत्ता । तथा च वि. सत्तानिरुपिता तादृशाधिकरणता द्रव्ये एव न तु गुणादौ, तत्र च द्रव्ये गुणत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः भवति । चान्द्रशेखरीया : अहीं साध्याभावनिरूपित.... एम कहेवाने बदले सौध्याभावत्वविशिष्टनिरूपित एम जे कह्युं छे. तेनुं कारण ए के, जो साध्याभावनिरूपित..." एटलुं ज लखे. तो, गुणः विशिष्टसत्ता अभाववान् गुणत्वात् एमां अव्याप्ति आवे. केमके, विशिष्टसत्ताना अभावनो अभाव ए विशिष्टसत्तारूप छे. अने, वि.सत्ता+शुद्धसत्ता एक ज छे. ए शुद्धसत्ता=साध्याभावथी निरूपित अधिकरणता गुणमां छे. अने, तेमां गुणत्व तो रहेलुं छे. माटे, अव्याप्ति आवे. पण, साध्याभावत्वविशिष्ट साध्याभाव लेवाथी वांधो न आवे. केमके, साध्याभाव=वि.सत्ता-अभावाभाव= वि.सत्ता छे. अने, वि.सत्तात्व ए साध्याभावत्व बनशे. एटले, वि.सत्तात्वथी विशिष्ट तो विशिष्टसत्ता ज XXXXXXXXXXXXXXXXXXXXXXXXXXX 0000000000000000000000000000 व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका XXXXXXXXXXDHODOX0000000 48 KOTDOOR.0000000 Page #58 -------------------------------------------------------------------------- ________________ बने. शुद्ध सत्ता न बने. अने, ते वि.सत्ताथी निरूपित तादशाधिकरणता द्रव्यमां ज छे. अने द्रव्यमां गुणत्व न रहेलुं होवाथी अव्याप्ति न आवे. ___ माथुरी : न चैवं कपिसंयोगाभाववान् सत्त्वादित्यादौ निरवच्छिन्नसाध्याभावाधिकरणाऽप्रसिद्ध्याऽव्याप्तिरिति वाच्यम् । चान्द्रशेखरीया : ननु "कपिसंयोगाभाववान् सत्त्वात्" इत्यादौ अव्याप्तिः भवति । तथा हि कपिसंयोगाभावाभाव: कपिसंयोगः, तन्निरूपिता काऽपि अधिकरणता निरवच्छिन्ना न प्रसिद्धा । तथा च अत्र कपिसंयोगत्वविशिष्टकपिसंयोगेन साध्याभावात्मकेन निरुपिता अधिकरणता न प्रसिद्धा । अतो भवति अव्याप्तिः। __ अत्र गुणादिषु सर्वथा कपिसंयोगाभावो वर्तते एव । यत्रापि वृक्षादौ द्रव्ये कपिसंयोगो वर्तते, तत्रापि मूलावच्छेदेन कपिसंयोगाभावो वर्तते एव । अतः कपिसंयोगाभावः केवलान्वयी अस्ति, अतः एव यत्र सत्ता तत्र कपिसंयोगाभाव इति अयं सद्धेतुः अस्ति इति ज्ञेयम् इति चेत् । / चान्द्रशेखरीया: प्रश्नः कपिसंयोगाभाववानुं सत्वातुमां अव्याप्ति आवशे. संयोग अव्याप्यवृत्ति होवाथी, जे द्रव्यमां कपिसंयोग हशे, ते द्रव्यमां पण कपिसंयोगाभाव तो होवानो ज छे. अने, ए सिवायना तमाम पदार्थोमां तो कपिसंयोगाभाव छे ज, एटले, आ साध्य केवलान्वयी गणाशे. एटले, ज्यां सत्ता छे, त्यां सर्वत्र कपिसंयोगाभाव होवाथी आ स्थान साचुं छे. पण, हवे अव्याप्ति आवशे. केमके, कपिसंयोगाभावाभाव= साध्याभाव=कपिसंयोग मळशे. अने, ते तो क्यांय पण अमुक भागमां ज रहेवानुं छे. एटले, आनी अधिकरणता, शाखादि-अवच्छिन्न ज मळवानी. एटले ज, आनी निरवच्छिन्न अधिकरणता प्रसिद्ध ज न डोवाथी, अव्याप्ति आवशे. माथुरी : केवलान्वयिन्यभावादित्यनेन ग्रन्थकृतैवाऽस्य दोषस्य वक्ष्यमाणत्त्वात् । चान्द्रशेखरीया : न, "अस्मिन्ननुमाने पञ्चापि व्याप्तिलक्षणानि अव्याप्तानि भवन्ति" इति ग्रन्थकृता एव अग्रे वक्ष्यते, अत एव सर्वदोषविशुद्धं सिद्धान्तलक्षणं कृतम् । तथा च अत्र अव्याप्तिः अस्माकं अभिमता एव्। चान्द्रशेखरीयाः उत्तर : तमे जे अनुमान आपेल छे. एमां तो, व्याप्तिना पांचेय लक्षणो अव्यात बने ज छे. अने, ए वात आगळ ग्रन्थकार कहेवाना ज छे. अने, माटे ज आ बधा लक्षणो खोटा पडवाथी नवुं सिद्धान्तलक्षण बनावेल छे. एटले, अहीं दोष आवे छे, ए अमे स्वीकारीए ज छीए. माथुरी : न च तथापि कपिसंयोगिभिन्नं गुणत्वादित्यादौ निरवच्छिन्न-साध्याभावाधिकरणत्वाप्रसिद्ध्याऽव्याप्तिः, अन्योन्याभावस्य व्याप्यवृत्तित्वनियमवादिनये तस्य केवलान्वय्यनन्तर्गतत्वादिति वाच्यम् । चान्द्रशेखरीया : ननु "गुणः कपिसंयोगवत्भेदवान् गुणत्त्वात्" इति अत्र अव्याप्तिः संयोगः द्रव्ये एव वर्तते, गुणः कपिसंयोगवान् न भवति । अतो गुणे तादृशभेदो वर्तते एव, तथा च अयं सद्धेतुः । किन्तु WOROKAROAROKARISHOROROKKAKKARAYORORSCORRRORSCORICKSROKTRIKOKAKKASKORORSROROORKERSKARORORSKAROKAKKARXOXONOMORROROKEKOKSAIKOKORAKORORSHIKAROKRATION व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका 0 49 apeecxcxcxoxommmxexexxxARKOKARORORSCOREKORORORSxcxoxoxoxxxommmxSKOREKOKARKoreXOKEKSKEKOKSHORORSRIRIKSHIKSXSXSXSKSXOXxxsexexen Page #59 -------------------------------------------------------------------------- ________________ यथा घटत्ववत्घटभेदाभावो घटत्वरूपः । तथा कपिसंयोगवत्भेदाभावोऽपि कपिसंयोगरूपः साध्याभावात्मको भवति । तन्निरूपिता निरवच्छिन्ना प्रतियोगिता-अधिकरणता तु अप्रसिद्धा अतो अव्याप्तिः । चान्द्रशेखरीया : प्रश्न : तो पण "गुणः कपिसंयोगवमेदवानुं गुणत्वातुं' अहीं आव्याप्ति आवशे. पिसंयोगवा तो द्रव्यो 4 बने. भेटले, गुम मा साध्य 22वान 4. भाटे, सायुं स्थान छे. 55, मही, कपिसंयोगवभेद-साध्यनो अभाव ए कपिसंयोगरूप छे. जेम, (घटत्ववतु) घटभेदनो अभाव घटव रूप छे. तेम, कपिसंयोगवभेदनो अभाव पण कपिसंयोगरूप ज छे. अने, तेनाथी निरूपित एवी निरवच्छिन्न अधिकरणता प्रसिद्ध न होवाथी अव्याप्ति आवशे. चान्द्रशेखरीया : अत्राव्याप्तिः अस्माकं इष्टा एव । यान्द्रशेपशया : उत्तर : म अव्यानि मावे, मे सामने मान्य छे. चान्द्रशेखरीया : ननु ग्रन्थकारस्य केवलान्वयिसाध्यके अनुमाने एव पञ्चानामपि लक्षणानां अव्याप्तिः अभिमता । अन्यत्रानुमाने तु अस्य लक्षणस्य अव्याप्तिः ग्रन्थकारस्य नाभिमता । अत्र कपिसंयोगवत्भेद: न केवलान्वयी । यतो भेदः व्याप्यवृत्तिः मन्यते । यदि "शाखावच्छेदेन कपिसंयोगवान् वृक्षः मूलावच्छेदेन कपिसंयोगवान् न" इति रीत्या वृक्षे मूलावच्छेदेन कपिसंयोगवत्भेदः स्वीक्रियते । तर्हि तत्र शाखावच्छेदेन तु कपिसंयोगस्य विद्यमानत्त्वात् तत्र कपिसंयोगवत्भेदो न वर्तते । अतो भेदः अव्याप्यवृत्तिः मन्तव्य: स्यात् । न च तद् इष्टम्, अतो वृक्षादौ कपिसंयोगवति कपिसंयोगवत्भेद नास्ति एव, तथा च इदं साध्यं न केवलान्वयी, अतो अत्र अव्याप्तिनिरास: केनापि प्रकारेण करणीयः इति चेत् । चान्द्रशेखरीया प्रश्नः ना. तमने तो केवलान्वयिसाध्यवाळा अनुमानमां ज अव्याप्ति मान्य छे. ग्रन्थकार पण आगळ एवा अनुमानमां ज अव्याप्ति आपे छे. अहीं, कपिसंयोगवभेद ए तो व्याप्यवृत्ति मानेलो छे. एटले ज, जे वृक्षादि कपिसंयोगवाळा छे. तेमां, कपिसंयोगवभेद रहेतो नथी. जो, मानीए तो मूलावच्छेदन कपिसंयोगवभेद अने शाखावच्छेदन कपिसंयोगवर्मेदाभाव मानवो पडे, अने तो पछी भेद ए अव्याप्यवृत्ति बने. भाटे, ते न मनाय. माम, मामे सर्वत्र न 2डेतो हाथी, qaqyI नथी. अने, मेटले मही अव्याप्ति दूर करवी ज पडे. माथुरी : अन्योन्याभावस्य व्याप्यवृत्तितानियमवादिनयेऽन्योन्याभावान्तरात्यन्ताभावस्य प्रतियोगितावच्छेदकस्वरूपत्वेऽपि अव्याप्यवृत्ति-मदन्योन्याभावाभावस्य व्याप्यवृत्तिस्वरूपस्यातिरिक्तस्याभ्युपगमात्, तच्चाग्रे स्फुटीभविष्यति । . चान्द्रशेखरीया : अत्रोच्यते । भेदो व्याप्यवृत्तिः इति मते अव्याप्यवृत्तिवत्-भेदस्य अभावो अतिरिक्तो व्याप्यवृत्तिः मन्यते । न तु अव्याप्यवृत्तिपदार्थरूपः । अन्येषां भेदानां अभावः एव प्रतियोगितावच्छेदकरूप: मन्यते । कपिसंयोगस्तु अव्याप्यवृत्तिः । अतः कपिसंयोगवत्भेदस्य अभावः न कपिसंयोगरूपः । किन्तु कपिसंयोगवत्भेदाभावरूपो व्याप्यवृत्तिः एव । स च कपिसंयोगाधिकरणे वृक्षादौ व्याप्यवृत्तिः । अतः कपिसंयोगवत्भेदाभावेन साध्याभावात्मकेन निरूपिता निरवच्छिना अधिकरणता वृक्षादौ । तत्र च गुणत्वस्य व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका 0 50 Page #60 -------------------------------------------------------------------------- ________________ XXXXXXXXXXX अवृत्तित्त्वात् लक्षणसमन्वयः । अत्र कल्पे घटभेदाभावः प्रतियोगितावच्छेदकघटत्वरूपो भविष्यति । किन्तु कपिसंयोगवत्भेदाभावो न कपिसंयोगरूपः इति अवधार्यम् । चान्द्रशेखरीया : उत्तर : "भेद ए व्याप्यवृत्ति छे" ए मत अनुसारे अव्याप्यवृत्तिपदार्थवाळाना भेदनो अभाव तद्दन जुदो ज मनायेलो छे. अने ए व्याप्यवृत्ति मनायेलो छे. अने, ए सिवायना भेदोनो अत्यन्ताभाव ए ज प्रतियोगी रूप मनायेलो छे. कपिसंयोग अव्याप्यवृत्ति छे. एटले, कपिसंयोगवभेदनो अभाव e judo ja che, कपिसंयोग रूप नथी. अने, ए कपिसंयोगवभेदाभाव व्याप्यवृत्ति छे. आ अभाव कपिसंयोगवाळा वृक्षादिमां संपूर्ण व्यापीने रहेशे. एटले, आनाथी निरूपित एवी निरवच्छिन्ना अधिकरणता वृक्षमां मळशे. अने, तेमां गुणत्व हेतु न रहेतो होवाथी अव्याप्ति न आवे. आ मते, घटभेदाभावादि घटत्व रूप बनी शकशे. पण, कपिसंयोगपभेदाभाव ए कपिसंयोग रूप नही बने, ए मुख्यवात छे. अने, ए वात आगळ स्पष्ट करशुं. माथुरी : ननु तथापि समवायादिना गगनादिहेतुके इदं वह्निमद् गगनादित्यादावतिव्याप्तिः, वह्नयभाववति हेतुतावच्छेदकसमवायसम्बन्धेन गगनादेरवृत्तेः । न च तल्लक्ष्यमेव हेतुतावच्छेदकसम्बन्धेन पक्षधर्मत्वाभावाच्चाऽसद्धेतुत्वव्यवहार इति वाच्यम् । तत्रापि व्याप्तिभ्रमे - णैवानुमितेरनुभवसिद्धत्त्वात्, अन्यथा धूमवान् वह्नेरित्यादेरपि लक्ष्यत्वस्य सुवचत्त्वात् । एवं द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वादित्यादावव्याप्तिः, विशिष्टसत्त्वस्य केवलसत्त्वानतिरिक्ततया द्रव्यत्वाभाववत्यपि गुणादौ तस्य वृत्तेः । गुणे गुणकर्मान्यत्व - विशिष्टसत्तेति प्रतीतेः सर्वजनसिद्धत्त्वात् । एवं सत्तावान् द्रव्यत्वादित्यादावव्याप्तिश्च, सत्ताभाववति सामान्यादौ हेतुताववच्छेदक - समवायसम्बन्धेन वृत्तेरप्रसिद्धेरिति चेत् । चान्द्रशेखरीया : ननु पूर्वमुक्तं साध्याभावाधिकरणे हेतुतावच्छेदकसंबंधेन हेतोः अवृत्तित्वम् व्याप्तिः । किन्तु 'इदं वह्निमत् समवायेन गगनात्' इति अत्र अतिव्याप्तं भवति । यतो गगनं समवायेन कुत्रापि न भवति । तथा च साध्याभावाधिकरणे गगनस्य समवायेन वृत्तित्वाभावात् लक्षणसमन्वयात् असत्स्थाने अतिव्याप्तिः भवति इति चेत् चान्द्रशेखरीया : प्रश्न H आपणे आगळ जोई गया के, साध्याभावाधिकरणमां हेतुतावच्छेदकसंबंधथी हेतुनी अवृत्तिता ए व्याप्ति छे. पण, तो पछी "इदं विघ्नमत् समवायेन गगना" आ स्थळे अतिव्याप्ति आवशे. केमके, विघ्न-अभाववत् तरीके भूतलादि मळे. पण आकाश ए समवायसंबंधथी क्यांय रहेतुं ज न होवाथी भूतलादिमां तेनी समवाय संबंधथी वृत्तिता नथी. एटले लक्षण समन्वय थई जतां अतिक्षुप्ति आवे. चान्द्रशेखरीया : न इष्टापत्तेः । अत्र व्याप्तिलक्षणस्य समन्वयः अस्माकं अभिमतः एव । चान्द्रशेखरीया H उत्तर H आने अमे व्याप्ति माटे साचुं स्थान ज मानीए छीए. एटले, लक्षणसमन्वय थाय, ते ईष्टापत्ति छे. चान्द्रशेखरीया : ननु तर्हि अयं सद्धेतुः मन्तव्यः । न च लोके तस्य हेतो: सध्धेतुत्वेन गणना अस्ति। *x*x*x*x*x*x*x*x* व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 51 XxxxxxxxxxxxXXXXXXXXXXXX xxxxxx00000000000000000000000000000 Page #61 -------------------------------------------------------------------------- ________________ ORORSORRORRORRO8508506KISSAROKSIKOKSOCKNORORSCROCHIKSROOKERSONSORORSCSROOKIOKSOKSIKOKOO008308880000000000ROORSROORSARSORRONOCOMORRORORISORRRRRORORSCOREOXXXSRXORRORSCRIKRICORNIRO ततः न अत्र इष्टापत्तिः कथयितुं शक्या इति चेत् । चान्द्रशेखरीया प्रश्न : तो पछी, आ हेतु असत् छे, एम नहीं कहेवाय. ज्यारे, आ हेतु असत् हेतु तरीके ज गणाय छे. माटे, आमां लक्षण जाय, ते इजापत्ति न गणाय. चान्द्रशेखरीया : न, यथा हि हुदो वह्निमान् घूमात् अत्र व्याप्तिलक्षणस्य समन्वयो भवति, किन्तु घूमस्य पक्षे वृत्तित्वाभावात्, स्वरूपासिद्धिदोषेन अत्र हेतुः असन् गण्यते । तथा अत्रापि व्याप्तिलक्षणस्य समन्वयः इष्टः, किन्तु गगनस्य पक्षे वृत्तित्वाभावात् स्वरूपासिद्धिदोषेन अत्र हेतुः गगनं असत् व्यवहियते, अतो न अतिव्याप्तिदोषः । चान्द्रशेखरीयाः उत्तर H हदो वहिनमानुं धूमा, एमां व्याप्ति साची होवाथी, व्याप्तिलक्षण तो घटे ज छे. छतां, हेतु पक्षमां न रहेतो होवाथी स्वरूपासिद्धि दोषने कारणे ते हेतु असत् गणाय छे. तेम अहीं पण, गगनमां व्याप्तिलक्षण घटी जाय, ते ईष्ट ज छे. छतां, गगन ए पक्षमां न रहेतो होवाथी, स्वरूपासिद्धि दोषने कारणे ते असत् गणाय छे. ___ चान्द्रशेखरीया : ननु हृदो वह्निमान् धूमात् इति अत्र यदापि हुदे धूमस्य भ्रमो भवति । तदा अनुमितिः भवति, तत्र व्याप्तिज्ञानं तु प्रमा एव भवति । किन्तु इदं वह्निमत् समवायेन गगनात् इति अत्र यदा अनुमितिः भवति । तदा तत्र व्याप्तिभ्रमेणैव अनुमितिः भवति, इति सर्वानुभवसिद्धम् । यदि च अत्र लक्षणसमन्वयः इष्टः अभिमन्यते । तर्हि अत्र व्याप्तिज्ञानं प्रमैव मन्तव्यम् । यतो, व्याप्ति-अभाववति व्याप्तिज्ञानं भ्रमः, गगने यदि व्याप्तिः अस्ति, तर्हि व्याप्तिमति गगने व्याप्तिज्ञानं न भ्रमः, किन्तु प्रमा । न च एतद् इष्टम् । अतो अत्र अतिव्याप्तिः एव मन्तव्या । यदि च व्याप्तिभ्रमे सति अपि इदं स्थानं व्याप्तिलक्षणस्य लक्ष्यं इष्यते । तदा "धूमवान् वह्नः" इति अत्रापि व्याप्तिभ्रमः भवति । तर्हि अत्रापि व्याप्तिलक्षणस्य समन्वयः इष्टः मन्तव्यः स्यात् तदभावे च अव्याप्तिः भवता मन्तव्या स्यात् इति असमञ्जसं स्यात् । अतो यत्र व्याप्तिभ्रमः, तत्र लक्षणसमन्वये अतिव्याप्तिः एव मन्तव्या । न तु इष्टापतिः । चान्द्रशेखरीया प्रश्नः ना, आ स्थळे ज्यारे पण अनुमिति थाय छे. त्यारे, व्याप्तिना भ्रमथी ज अनुमिति थाय छे, एम अनुभवसिद्ध छे. हृदो वहिनमानुं धूमातमां व्याप्तिज्ञान to sAcuM ja che. पण, इद वहिनमतु समवायेन गगनात् मां तो व्याप्तिभ्रमथी ज अनुमिति मानेली छे. जो, अहीं व्याप्ति साची होत. तो पछी व्याप्तिनो भ्रम न गणाय. माटे ज, आ स्थळे व्यामि साची नथी एम ज मानवुं पडे. अने एटले लक्षण जाय, तो अतिव्याप्ति गणाय. बाकी, ज्यां व्याप्तिनो भ्रम होय त्यां पण तमे साची अति मानी लक्षणसमन्वयने ईष्ट गणवाना हो तो पछी ज्यां धूमवानुं वक्नः स्थळे पण व्याप्तिनो भ्रम ज थाय छे. त्यां पण साची व्याप्ति मानवी 5.शे. मने त्यां सक्ष. समन्वय 42वो 5.शे. त्यै तो यतो नथी. तो, त्यां भव्याप्ति होष गावो 5शे. भाटे, आ गगनहेतुक स्थळे अतिव्याप्ति ज मानवी पडे. चान्द्रशेखरीया : एवं द्रव्यं विशिष्टसत्त्वात् इति अत्र अव्याप्तिः । यतो द्रव्यत्वाभावाधिकरणे गुणे शुद्धसत्ता वर्तते । शुद्धसत्ता विशिष्टसत्ता एकैव । अतो विशिष्टसत्तायाः साध्याभावाधिकरणे वृत्तित्त्वात् अव्याप्तिः। "गुणे गुणकर्मभेदविशिष्टसत्ता" इति प्रतीते: सर्वप्रसिद्धत्त्वात् विशिष्टसत्ताऽपि गुणे वर्तते । RSORROORKERRORMOONARRORORSCOORXXXXXXXXROMORRORAKORas oomxxORROORKORAKORORSCORORORSCOOKIKOMARRRRORSOKARIXIRON व्याप्तिचक उपर चाखरीया नामनी सरळटीका 0 52 000000000000000000000RRORORSCORRRO00ORORSRORSCORR8000000048XORORSCORORORSCORRORORSCORO000000000RRRORRORERARIATIRECERRORIERRORSRIXXXIKIM Page #62 -------------------------------------------------------------------------- ________________ 00000000000000000ODOOD 00000000XXXXXXXXXXXX यान्द्रशेषरीया : प्रश्न : मे रीते, "द्रव्यं विशिष्टसत्वात्" सहीं सव्याप्ति भावशे. प्रेमडे, विशिष्टसत्ता अने शुद्धसत्ता एक ज छे. एटले, द्रव्यत्वाभावाधिकरण एवा गुणमां शुद्धसत्ता रहेली छे. अने, ते वि.सत्ताथी अभिन्न छे. एटले, वि.सत्ता ए साध्याभावाधिकरणमां वृत्ति होवाथी अव्याप्ति आवे. चान्द्रशेखरीया : एवं सत्तावान् द्रव्यत्त्वात् इति अत्र अव्याप्तिः । सत्ता - अभावाधिकरणे सामान्यविशेषादौ हेतुतावच्छेदकसमवायसंबंधेन न कोऽपि वर्तते, अतोऽत्र साध्याभावाधिकरणनिरूपिता हेतुतावच्छेदकसंबंधावच्छिन्नवृत्तिता एव अप्रसिद्धा, अतो लक्षणसमन्वयस्य असंभवात् अव्याप्तिः इति चेत् । यान्द्रशेजरीया : उत्तर : से प्रभाशे सत्तावान् द्रव्यत्वात् मां सव्याप्ति भावशे. उभडे, स्त्ताअभावाधिकरण सामान्य-विशेष छे. तेमां हेतुतावच्छेदकसंबंधथी समवायथी कोई रहेतुं नथी. माटे, अहीं, साध्याभावाधिकरणथी निरूपित एवी हेतुतावच्छेदकसंबंधावच्छिन्न वृत्तिता ज प्रसिद्ध न होवाथी, लक्षण समन्वय न थता अव्याप्ति आवे. माथुरी न हेतुतावच्छेदकावच्छिन्नहेत्वधिकरणतानिरूपितहेतुतावच्छेदकसम्बन्धाव च्छिन्नाधेयताप्रतियोगिकविशेषणताविशेषसम्बन्धेन निरुक्तसाध्याभावत्वविशिष्टनिरूपितनिरुक्तसंसर्गकनिरवच्छिन्नाधिकरणता श्रयवृत्तित्वसामान्याभावस्य विवक्षितत्त्वात् । वृत्तित्वं च न हेतुतावच्छेदकसम्बन्धेन विवक्षणीयम् । अस्ति च सत्तावान्द्रव्यत्वादित्यादौ सत्ताभावाधिकरणताश्रयवृत्तित्वस्य हेतुतावच्छेदक-समवायसम्बन्धावच्छिन्नाधेयताप्रतियोगिकविशेषणताविशेषसम्बन्धेन सामान्याभावो द्रव्यत्वादौ । समवायसम्बन्धावच्छिन्नाधेयताप्रतियोगिकविशेषणताविशेषसम्बन्धावच्छिन्नप्रतियोगिताकसत्ताभावाधिकरणताश्रयवृत्तित्वा भावस्य व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताका भावतया संयोगसम्बन्धावच्छिन्नगुणाभावादेखि केवलान्वयित्त्वात् । द्रव्यं सत्त्वादित्यादौ च द्रव्यत्वाभावाधिकरणगुणादिवृत्तित्वस्यैव समवायसम्बन्धावच्छिन्नाधेयताप्रतियोगिकविशेषणताविशेषसम्बन्धेन सत्तायां सत्त्वान्नातिव्याप्तिः । द्रव्यं विशिष्टसत्त्वादित्यादावव्याप्तिवारणाय निरूपितान्तमाघेयता - विशेषणम् । चान्द्रशेखरीया : अत्र उच्यते । हेतुतावच्छेदकधर्मावच्छिन्नहेतु (निरूपित) अधिकरणता निरूपित हेतुताअवच्छेदकसंबंधावच्छिन्नवृत्तिताप्रतियोगिक- विशेषणताविशेषसंबंधेन निरुक्तसाध्य - अभावत्वविशिष्टनिरूपितनिरूक्तसंबंधसंसर्गकनिरवच्छिन्नाधिकरणता श्रय (निरूपित) वृत्तित्वसामान्याभावो हेतौ व्याप्तिः इति भवदुक्तदोषरहितं निर्दोषं लक्षणम् । प्रथमं तावत् अस्य अर्थो निरूप्यते । हेतुतावच्छदको यो धर्म:, तेन अवच्छिन्नः विशिष्टः यः हेतुः, तस्य या अधिकरणता, अर्थात् तेन निरूपिता व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 70 53 XXX*XX**X**X*XX00000000000000000XXXX 000000000000EOODOO000000000ODXDCO Page #63 -------------------------------------------------------------------------- ________________ xxxxxxxxxx yA अधिकरणता, तया निरूपिता हेतुतावच्छेदकसंबंधावच्छिन्ना या हेतुनिष्ठा वृत्तिता, सा वृत्तिता प्रतियोगिनी यस्य तादृशः तादृशवृत्तिताप्रतियोगिको यः विशेषणताविशेषसंबंध: स्वरूपसंबंधापरनामा, तेन संबंधेन साध्याभावाधिकरणताश्रयनिरूपितवृत्तितासामान्यस्य हेतौ अभावः व्याप्तिः । अत्र वृत्तिता स्वरूपसंबंधेन हेतौ वर्तते । अतो अयं संबंध: हेतु - अनुयोगिकः तादृशवृत्तिताप्रतियोगिकः च व्यवह्रियते । साध्याभावाधिकरणं च इत्थं साध्यतावच्छेदकधर्मावच्छिन्न-साध्यतावच्छेदकसंबंधावच्छिन्न प्रतियोगिताको यः साध्याभाव:, तस्मिन् यत् साध्याभावात्वं; तत्साध्याभावत्वविशिष्टः यः साध्याभाव:, तेन निरुपिता निरुक्तसंबंधसंसर्गका निरवच्छिन्ना या अधिकरणता, तस्याः यः आश्रय:, तेन निरूपिताः यावन्त्यः वृत्तिताः, तासां सर्वाषां निरुक्तहेतुतावच्छेदकसंबंधावच्छिन्नवृत्तिताप्रतियोगिकसंबंधेन हेतौ अभावः व्याप्तिः । अथ दृष्टान्तः पर्वतो वह्निमान् धूमात् इति अत्र धूमत्वावच्छिन्नधूमस्य अधिकरणता महानसादौ वर्तते । तया अधिकरणतया निरूपिता संयोगसंबंधाच्छिन्ना वृत्तिता धूमे । अत्र संयोगः हेतुतावच्छेदकः इति प्रतीतमेव । तथा च अत्र संयोगसंबंधावच्छिन्नवृत्तिता वर्तते । सा वृत्तिता स्वरूपेण वर्तते । अतः संयोगावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपसंबंध: मीलितः । तेन संबंधेन साध्याभावाधिकरणनिरूपितवृतितासामान्यस्य अभावो धूमे यदि मीलति तदा लक्षणसमन्वयः । 1 - स च इत्थं मीलति - वह्नि - अभावत्वविशिष्टः वह्नि - अभाव:, तेन निरुपिता निरुक्तस्वरूपसंबंधसंसर्गका निरवच्छिन्ना अधिकरणता भूतलादौ । तेन निरूपिता संयोगावच्छिन्ना वृत्तिता घटादौ वर्तते । धूमो न भूतले संयोगेन वर्तते । अतो, अत्र संयोगावच्छिन्ना वृत्तिता न धूमनिष्ठा मीलति । भूतले कालिकेन धूमो वर्तते । अतो धूमे कालिकावच्छिन्ना वृत्तिता प्रसिद्धा । किन्तु महानसनिरूपिता संयोगावच्छिन्ना वृत्तिता धूमे वर्तते । तस्याः इयं कालिकावच्छिन्ना वृत्तिता भिन्ना । अतः संयोगावच्छिन्नवृत्तिता येन स्वरूपेण वर्तते, तेन स्वरूपेण कालिकावच्छिन्नवृत्तिता न धूमे । तथा च संयोगावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपेण संयोगावच्छिन्नघटादि निष्ठवृत्तिता- कालिकावच्छिन्नधूमादिनिष्ठवृत्तितादिनां सर्वासां वृत्तितानां अभावो धूमे अस्ति । तथा च लक्षणसमन्वयः भवति । 44 'धूमवान् वह्नेः" इति अत्र वह्निनिरूपिता अधिकरणता अयोगोलक - महानसादिनिष्ठा । तन्निरूपिता हेतुतावच्छेदकसंयोगावच्छिन्ना आधेयता=वृत्तिता वह्नौ अस्ति । तथा च अत्र संयोगावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपसंबंधेन सा वृत्तिता वनौ वर्तते । अथ धूमाभावनिरूपिता तादृशी अधिकरणता, भूतलादौ अयोगोलके च । तत्र भूतलादिनिरूपिता वृत्तिता यद्यपि वह्नौ न वर्तते । तथा पि अयोगोलकनिरूपिता संयोगावच्छिन्नवृत्तिता वह्नौ अस्ति । तथा च या हेत्वधिकरणनिरूपिता संयोगावच्छिन्नवृत्तिता वह्नौ मीलिता । सा एव साध्याभावाधिकरणनिरूपिता XXXXXXXXXXXXXXXXXXXXX व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 7 54 xxxxxxxxxxxxx0000000000000000000000000 0000000000000000 DOOOOOOOOOOOOOOX0000000000000000 Page #64 -------------------------------------------------------------------------- ________________ संयोगावच्छिन्नवृत्तिता वह्नौ मीलिता । अतो, अस्याः वृत्तितायाः संयोगावच्छिनवृत्तिताप्रतियोगिकस्वरूपसंबंधेन वह्नौ वृत्तित्वात्, वृत्तितासामान्याभावो न मीलति । तथा च न अतिव्याप्तिः । "इदं वह्निमत् समवायेन गगनात्" इति अत्र गगनत्वावच्छिन्नगगननिरूपित-अधिकरणतायाः एव अप्रसिद्धत्त्वात् न लक्षणसमन्वयः, तेन न भवति अतिव्याप्तिः । "सत्तावान् द्रव्यत्त्वात्" इति अत्र द्रव्यत्वत्वाच्छिन्नद्रव्यत्वनिरूपिता या द्रव्यनिष्ठा अधिकरणता, तन्निरूपिता समवायावच्छिना वृत्तिता द्रव्यत्वे वर्तते । तथा च अत्र समवायावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपसंबंधेन तादृशी वृत्तिता द्रव्यत्वे हेतौ व्र्त्ते। अथ सत्ता-अभावत्वविशिष्ट-सत्ता-अभावनिरूपिता तादृशी निरवच्छिन्ना अधिकरणता सामान्यादौ । पूर्वं साध्याभावाधिकरणे हेतुतावच्छेदकसंबंधेन वृत्तिता विवक्षिता । अतः एव सत्ता-अभावाधिकरणे हेतुतावच्छेदकसमवायेन वृत्तितायाः अप्रसिद्धत्त्वात् अव्याप्तिः आगता । किन्तु सम्प्रति "साध्याभावाधिकरणे हेतुतावच्छेदकसंबंधेनैव वृत्तिता ग्राह्या" इति न नियमः । केनापि संबंधेन गृह्यताम् न काचित् क्षतिः । तथा च सामान्ये स्वरूपसंबंधेन सामान्यत्वादि वर्तते । अतः, सामान्यनिरूपिता स्वरूपावच्छिन्ना वृत्तिता सामान्यत्वादौ प्रसिद्धा । सा च न समवायावच्छिन्नवृत्तितारूपा, किन्तु तद्भिन्ना एव । अतः इयं स्वरूपावच्छिन्नवृत्तिता स्वरूपावच्छिन्नवृत्तिताप्रतियोगिकसंबंधेनैव, सामान्यत्वादौ वर्तते । एवं च यथा गुणः संयोगेन कुत्रापि नास्ति, अतः संयोगावच्छिन्नप्रतियोगिताको गुणाभावः सर्वत्र वर्तते । एवम् स्वरूपावच्छिन्नवृत्तिता समवायावच्छिन्नवृत्तिताप्रतियोगिकसंबंधेन कुत्रापि नास्ति, अत: तादृशवृत्तिता-अभावः केवलान्वयी । तेन तादृशवृत्तिता-अभावो द्रव्यत्वे हेतौ वर्तते एव । अतो भवति लक्षणसमन्वयः । तथा च न अव्याप्तिः । "घट: द्रव्यं सत्त्वात्" इति अत्र सत्तात्वावच्छिन्नसत्ताधिकरणता द्रव्य-गुण-कर्मादौ । तदधिकरणता-निरूपिता समवायावच्छिन्नवृत्तिता तादृशसमवायावच्छिनवृत्तिता-प्रतियोगिकस्वरूपसंबंधेन सत्तायां व्र्त्ते। ___ तथा द्रव्यात्वाभावनिरूपिता तादृशी अधिकरणता गुणादौ । तस्मिन् गुणे सत्ता समवायेन वर्तते । अतो गुणनिरूपिता समवायावच्छिन्ना वृत्तिता सत्तायां मीलिता । तथा च हेत्वधिकरणनिरूपिता साध्याभावाधिकरणनिरूपिता एका एव वृत्तिता सत्तायां मीलिता । एवं च समवायावच्छिन्न-वृत्तिताप्रतियोगिकस्वरूपसंबंधेन समवायावच्छिन्नायाः साध्याभावाधिकरणगुणनिरूपितायाः वृत्तितायाः सत्तायां सत्त्वात् न भवति अतिव्याप्तिः। "द्रव्यं विशिष्टसत्त्वात्" इति अत्र विशिष्टसत्तात्वावच्छिन्ना विशिष्टसत्ता एव, न तु शुद्धसत्ता । तथा च तादृश्याः विशिष्टसत्तायाः अधिकरणता द्रव्ये एव । तदधिकरणतानिरूपिता समवायावच्छिन्ना वृत्तिता तादृशसमवायावच्छित्रवृत्तिताप्रतियोगिक व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 55 OHORROROOMIKOKAROKKARKIOKEKOKAROKORARKARKIRRRORIRRRRRRRRRRRORORRORROREKKARKIRRORRRIORRRRRIORAKSROKAROORXXXKARKKRKSRXXXKICKASOKRKXKAKNOMORRORS Page #65 -------------------------------------------------------------------------- ________________ स्वरूपसंबंधेन विशिष्टसत्तायां वर्तते । तथा द्रव्यत्वाभावनिरूपिता तादृशी निरवच्छिन्ना अधिकरणता गुणादौ । तन्निरूपिता वृत्तिता यद्यपि शुद्धसत्तायां वर्तते । सा वृत्तिता समवायावच्छिन्नाऽपि अस्ति । तथापि द्रव्यनिरूपितवृत्तिता गुणनिरूपितवृत्तिताभिन्ना एव । अत्र हेत्वधिकरणनिरूपिता वृत्तिता तु द्रव्यनिरूपिता समवायावच्छिन्ना । तथाच गुणनिरूपितवृत्तिता न द्रव्यनिरूपितसमवायावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपसंबंधेन कुत्रापि वर्तते । गुणनिरूपिता वृत्तिता शुद्धसतायां शुद्धसत्ता-अभिन्नविशिष्टसत्तायां वर्तते । तथापि सा वृत्तिता द्रव्यनिरूपितसमवायावच्छिन्नवृत्तिताप्रतियोगिक-स्वरूपसंबंधेन न वर्तते । किन्तु गुणनिरूपितसमवायावच्छिन्नवृत्तिता-प्रतियोगिकस्वरूपसंबंधेन वर्तते । अतो गुणनिरूपितसमवायावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपसंबंधेन तस्याः वृत्तितायाः अभावो विशिष्टसत्तायां मीलितः । अतो न अव्याप्तिः । निष्कर्षस्तु एतावानेव, यदुत हेत्वधिकरणनिरूपिता यत्संबंधावच्छिन्ना वृत्तिता हेतौ वर्तते, साध्याभावाधिकरणनिरूपिता तत्संबंधावच्छिन्ना एव वृत्तिता यदि हेतौ मीलति, तदा अव्याप्तिः । अत्र साध्याभावाधिकरणं हेत्वधिकरणं एव ग्राह्यम् । अन्यत् न इति तु सूक्ष्मधिया विभाव्यताम् । साम्प्रतं अतिगूढस्य अस्य लक्षणस्य सम्यग्पदार्थबोधनाय केषाञ्चित् पदानां पदकृत्यं क्रियते । येन तस्य तस्य पदस्य अत्र लक्षणे निवेशे प्रयोजनं अपि ज्ञायते । चान्द्रशेखरीया : हेतुसावच्छेदकावच्छिन्नहे-धिकरणतानिरूपित-हेतुसावच्छेदकसंबंधावच्छिन्नआधेयताविशेषणताविशेषसंबंधन निरुक्तसाधाभावत्वविशिष्टनिरूपितनिरुक्तसंबंधसंसर्गक निरवच्छिनाधिकरणताश्रयवृत्तित्वसामान्याभावः व्यातिः आनो अर्थ करीए. हेतुतावच्छेदकधर्मथी विशिष्ट जे हेतु होय, ते हेतुथी निरूपित एवी अधिकरणता लेवानी. एनाथी निरूपित एवी हेतुतावच्छेदक संबंधावच्छिन्न आधेयता=वृत्तिता लेवानी. आ वृत्तिता जे संबंधथी रहे ते वृत्तिताप्रतियोगिक संबंध कहेवाशे. हवे, पहेला जे साध्यतावरच्छेदक धर्म-संबंधावच्छिन्न प्रतियोगिताक साध्याभाव कह्यो छे. तेमां साध्याभावत्व रहेशे. अने, तेनाथी विशिष्ट एवो ते साध्याभाव बनशे. तेनाथी निरूपित एवो साध्याभावने राखवानो जे संबंध शोध्यो होय ते संबंध-संसर्गक एवी निरवच्छिन्न-अधिकरणता लेवानी. अने ते अधिकरणतावाळो जे होय. तेनाथी निरूपित एवी वृत्तिता ए उपरना हेतुतावच्छेदकसंबंधावच्छिन्नवृत्तिताप्रतियोगिक संबंधथी हेतुमां न रहे ते व्याप्ति गणाय. अहीं, तमामे तमाम वृत्तितानो अभाव हेतुमां लेवानो छे, ए ख्याल राखवो. पर्वतो वनिमानुं धूमात्र हेतुतावच्छेदकधर्म धूमत्व छे. ए धूमत्वथी अवच्छिन्न-विशिष्ट धूम छे. ए धूमनी अधिकरणता=धूमथी निरूपित अधिकरणता महान सादिमां आवशे. केमके, धूम महानसमां रहेलो छे. हवे, महानसमां जे अधिकरणता आवी. तेनाथी निरूपित आधेयता=वृत्तिता धूममां छे. धूम ए संयोगथी महानसमां छे. माटे, धूममां आवेली वृत्तिता ए हेतुतावच्छेदकसंयोगसंबंधावच्छिन्न पण छे. आ वृत्तिता धूममां तो विशेषणताविशेष व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 56 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #66 -------------------------------------------------------------------------- ________________ ङोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ00000000000 संबंधथी रहेशे. वृत्तिता रहेनार छे, धूम राखनार छे. एटले, आ स्वरूप संबंध ए धूम-अनुयोगिक अने हेतुतावच्छेदकसंयोगसंबंधावच्छिन्नवृत्तिताप्रतियोगिक गणाशे. हवे, आ तादशवृत्तिता-प्रतियोगिक स्वरूप संबंधथी नीचे कहेवाती जे वृत्तिता मळे. तेवा ज प्रकारनी वृत्तिता जो साध्याभावाधिकरणथी निरूपित मळे. तो ए बंने एक ज थई जाय. अने, तेथी ए बे य वृत्तिता जो धूममां रहेती होय, तो ते एक ज संबंधथी रही जाय. अने, तो अव्याप्ति आवे. अहीं, निरुक्त साध्याभाववैविशिष्ट तरीके वहिन अभाव आवशे. अने, ते वनि-अभावथी निरूपित एवी निरुक्त-स्वरूप संबंध-संसर्गक एवी निरवच्छिन्न अधिकरणता भूतलादिमां आवशे. अने, ते अधिकरणतानो आश्रय भूतलादि बनशे. भूतलमां संयोगथी घट छे. पण धूम नथी. एटले, भूतलनिरूपित एवी संयोगावच्छिन्न वृत्तिता मळे खरी. पण, ए तो घटमां ज छे, धूममां नथी. अने, भूतलमां कालिकसंबंधथी धूम रहे छे. एटले, धूममां भूतलनिरूपित एवी कालिकसंबंधावच्छिन्नवृत्तिता छे. पण, उपर तो आपणे, हेवधिकरणता-निरूपित-हेतुतावच्छेदकसंयोग संबंधावच्छिन्नवृत्तिता ज मेळवी छे. आ कालिकावच्छिन्नवृत्तिता अने संयोगावच्छिन्नवृत्तिता बेय धूममां रहेवा छतां बेय एक न होवाथी जुदा जुदा संबंधथी ज धूममां रहेशे. एटले, संयोगावच्छिन्न-वृत्तिताप्रतियोगिक स्वरूपसंबंधथी धूममां कालिकावच्छिन्नवृत्तिता तो नहीं ज रहे. ए वृत्तिता तो कालिकावच्छिन्न-वृत्तिताप्रतियोगिक संबंधथी ज धूममां रहेवानी. आम, संयोगावच्छिन्नवृत्तिता प्रतियोगिक स्वरूपसंबंधथी तो, धूममां साध्याभावाधिकरण निरूपित तमामवृत्तितानो अभाव मळी ज जाय. माटे, लक्षण समन्वय थई जशे. धूमवानुं व" मां, वनित्नावच्छिन्नवनिनुं अधिकरण अयोगोलक बने. तेनाथी निरूपित एवी संयोगावच्छिन्नवृत्तिता वनिमां छे ज. - हवे, धूमाभावनिरूपित-निरवच्छिन्नाधिकरणतानो आश्रय तो भूतल अयोगोलकादि बधा ज बने. एमां, भूतलादि निरूपित संयोगावच्छिन्नवृत्तिता तो वहिनमां मळवानी नथी ज. पण अयोगोलकनिरूपित संयोगावच्छिन्नवृत्तिता ए वनिमां मळे. आम बेय वृत्तिता एक ज मळी. अने बे य वहिनमां रहेनारी मळी. एटले संयोगावच्छिन्नवृत्तिताप्रतियोगिक संबंधथी ज साध्याभाव-अधिकरण-अयोगोलक निरूपित संयोगावच्छिन्नवृत्तिता ए वहिनामां रही जता, वृत्तिता-सामान्यनो अभाव न मळता, अतिव्याप्ति न आवे. "इदं वनिमतु समवायेन गगनातु" अहीं, हेतुतावच्छेदक गगनवावच्छिन्नगगननी अधिकरणता ज अप्रसिद्ध होवाथी लक्षणसमन्वय ज न थता अतिव्याप्ति न आवे. "सतावान् द्रव्यता" मां हेतुतावच्छेदक द्रव्यत्वत्नावच्छिन्न द्रव्यत्वनी अधिकरणता द्रव्यमां आवशे. अने, तेनाथी निरूपित हेतुतावच्छेदकसमवाय संबंधावच्छिन्नवृत्तिता द्रव्यमां मळशे. ए वृत्तिता ए स्वरूपसंबंधथी द्रव्यत्वमां रहेशे. आम, अहीं समवायावच्छिन्न वृत्तिताप्रतियोगिक स्वरूपसंबंध मळ्यो. ए संबंधथी, साध्याभावाधिकरण निरूपितवृत्तिता सामान्यनो द्रव्यत्वमां अभाव राखवानो छे. हवे, सत्ता-अभावत्वथी निरूपित एवी निरुक्तस्वरूप-संबंधसंसर्गक-निरवच्छिन्नाधिकरणता सामान्य विशेषादिमां आवशे. पहेला आपणे साध्याभावाधिकरणमां हेतुसावच्छेदकसंबंधथी वृत्तिता लीधेली हती. अने, ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ व्याप्तिपंचक उपर चाद्रशेखरीया नामनी सरळटीका 0 Page #67 -------------------------------------------------------------------------- ________________ एटले, अहीं तो सामान्यादिमां कोई समवायथी रहेतुं ज न होवाथी तादशवृत्तिता ज अप्रसिद्ध बनवाथी अव्याप्ति आवेली. पण, हवे हेतुसावच्छेदकसंबंधथी ज वृत्तिता लेवानी नथी. कोईपण संबंधथी लई शकाय. एटले, साध्याभावाधिकरण बनेला सामान्य-विशेषादिमां सामान्यत्व-विशेषत्व-भावत्वादिधर्मो स्वरूपसंबंधथी तो रहेला ज छे. एटले, सामान्य निरूपित एवी स्वरूपावच्छिन्नवृत्तिता आ सामान्यत्वादि धर्मोमां Avaze. have, upara to समावायवच्छिन्नवृत्तिता छे. अहीं स्वरूपावच्छिन्नवृत्तिता छे. एटले, आ तमामवृत्तिताओ ए समवायावच्छिन्नवृत्तिताप्रतियोगिताक-स्वरूपसंबंधथी द्रव्यत्वमां रहेवानी ज नथी. आम पण, ए स्वरूपावच्छिन्नवृत्तिता ए मात्र स्वरूपावच्छिन्नवृत्तिता-प्रतियोगिक स्वरूप संबंधथी ज भावत्वादिमां रहे छे. बीजा कोईपण संबंधथी ए क्यांय रहेवानी ज नथी. एटले, जेम गुण ए संयोगथी क्यांय न रहे, माटे संयोग संबंधावच्छिन्नप्रतियोगिताक-गुणाभाव ए बधे ज रहेवाथी केवलान्वयि बने. एम, आ स्वरूपावच्छिन्नवृत्तिता ए समवायावच्छिन्नवृत्तिना प्रतियोगिक स्वरूपथी क्यांय न रहेती होवाथी आ संबंधथी ए वृत्तितानो अभाव केवलान्वयी होवाथी ए द्रव्यत्व हेतुमां पण मळशे ज. एटले, लक्षण घटी जतां अव्याप्ति न आवे. "पटः व्यं सर्वात्" अहीं, सत्तात्वावच्छिन्नसत्तानी अधिकरणता गुणादिमां पण आवे. तेनाथी निरूपित समवायावच्छिन्नवृत्तिता सत्तामां छे. एटले, अहीं समवायावच्छिन्न वृत्तिता-प्रतियोगिक स्वरूपसंबंध मळ्यो. हवे, द्रव्यवाभाववैविशिष्ट द्रव्यत्वाभाव निरूपित निरवच्छिन्ना अधिकरणता गुणादिमां छे. अने, ते गुणथी निरूपित समवायावच्छिन्नवृत्तिता सप्ताहेतुमां छे. आम, उपर-नीचे एक ज वृत्तिता मळी. एटले, समवायावच्छिन्नवृत्तिता ए तादृशवृत्तिताप्रतियोगिताक संबंधथी सत्तामां रही जता, वृत्तिसामान्यनो अभाव न मळे. एटले, अतिव्याप्ति न आवे. द्रव्य विशिष्टता" अहीं, वि. सत्तावावच्छिन्न विशिष्टसत्ता ज बने. शुद्धसत्ता न बने. अने, तेनी अधिकरणता मात्र द्रव्यमां ज आवे. अने, तेनाथी निरूपित समवायावच्छिन्नवृत्तिता वि.सत्तामां छे ज. आम, अहीं समवायावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपसंबंध मळ्यो. हवे, द्रव्यत्वाभावनिरूपित निरवच्छिन्ना अधिकरणता गुणादिमां आवशे. त्यां शुद्ध सत्ता रहेली छे. एटले, शुद्धसत्तामां गुणादिनिरूपित एवी समवायावच्छिन्नवृत्तिता मळी खरी. परंतु उपर जे वृत्तिता छे. ए मात्र वि.सत्तामां ज रहेनारी छे. एटले, उपरनी अने आ वृत्तिता बे य जुदी पडशे. अने माटे ज, आ वृत्तिता ए द्रव्यनिरूपितसमवायावच्छिन्नवृत्तिताप्रतियोगिकसंबंधथी वि.सत्तामां नहेवाथी लक्षण समन्वय थई जाय छे. हवे, केटलाक पदोनुं पदकृत्य जोईए. जेथी, आ लक्षण स्पष्ट समजाय. चान्द्रशेखरीया : यदि हेतौ हेतुतावच्छेदकधर्मावच्छिन्नत्वं न दीयते, तदा दव्यं विशिष्टसत्त्वात् इति अत्र वि.सत्ता शुद्धसत्ता-अभिन्ना । तथा च विशिष्टसत्तायाः अधिकरणं गुणोऽपि भवति । तन्निरूपिता समवायावच्छिना वृत्तिता शुद्धसत्तायां वि.सत्तायां च वर्तते । यतो विशिष्टसत्ता शुद्धसत्ता-अभिन्ना वर्तते । तथा व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 58 Page #68 -------------------------------------------------------------------------- ________________ द्रव्यत्वाभावाधिकरणं गुणः । तेन निरूपिता वृत्तिताऽपि पूर्वोक्तरीत्यैव वि.सत्तायां वर्तते । तथा च अव्याप्तिः। इदं अत्र अवधेयम् । यत्र हेत्वधिकरणं साध्याभावाधिकरणं च एकमेव मीलति, tatra na bhavati lkssnnsmnvyH| yatra ca हेत्वधिकरणं साध्याभावाधिकरणम् न भवति, तदा भवति लक्षणसमन्वयः इत्येव अस्य ग्रन्थस्य सार्ः। तथा च हेत्वधिकरणं गुणः एव साध्याभावाधिकरणं । अतः अव्याप्तिः । / किन्तु हेतुतावच्छेदकधर्मावच्छिनत्वस्य निवेशे तु तादृश वि.सत्तात्व-अवच्छिन्नवि.सत्तायाः अधिकरणं द्रव्यमेव । तच्च द्रव्यं न निरुक्तसाध्याभावाधिकरणम् । अतो न अव्याप्तिः । यदि हेतुनिष्ठवृत्तितायां हेतुतावच्छेदकसंबंधावच्छिनत्वं न निवेश्यते तदा 'वह्निमान् धूमात्' इति अत्र धूमाभावाधिकरणं धूमावयवः, तेन निरूपिता समवायावच्छिना वृत्तिता धूमे वर्तते । तथा वह्नि-अभावाधिकरणं अपि धूमावयवः तथा च हेत्वधिकरणमेव साध्याभावाधिकरणं मीलितं । अतः अव्याप्तिः । किन्तु हेतुतावच्छेदकसंबंधावच्छिन्नत्वस्य वृत्तितायां निवेशे न अव्याप्तिः । यतः संयोगावच्छिन्नवृत्तिता एव गृह्यते । तथा च धूमस्य अधिकरणं धूमावयवः न गृह्यते । यतो धूमावयवनिरूपिता संयोगावच्छिना वृत्तिता धूमे नास्ति । अतो महानसादिः एव हेत्वधिकरणं गृह्यते । स च न साध्याभावाधिकरणं इति लक्षणसमन्वयः । यदि साध्याभावे साध्याभावत्वविशिष्टत्वं न निवेश्यते । तदा 'गुण: विशिष्टसत्ता-अभाववान गुणत्त्वात्' इति अत्र विशिष्टसत्ता-अभावस्य अभावो विशिष्टसत्तारूप: शुद्धसत्ता-अभिन्नः । तनिरूपिता तादृशी अधिकरणता गुणेऽपि वर्तते । स एव गुणो हेत्वधिकरणं अस्ति । अतः अव्याप्तिः । किन्तु साध्याभावत्वविशिष्टत्वस्य निवेशे, वि.सत्ता-अभाव-अभावत्वं वि.सत्तात्वरूपं । तेन अवच्छिन्ना वि.सत्ता एव । न शुद्धसत्ता । तथा च वि.सत्तानिरूपिता तादृशी अधिकरणता द्रव्ये । न तु गुणादौ । एवं च हेत्वधिकरणं गुणः न साध्याभावाधिकरणं । अतो न अव्याप्तिः । ___ अत्र लक्षणे निरुक्तसंबंधसंसर्गक....इत्यादि । तस्यार्थः साध्याभाववृत्तिसाध्यीयप्रतियोगितातत्प्रतियोगितावच्छेदकतान्यतरावच्छेदकसंबंधः एव निरुक्तसंबंधेन ग्राह्यः । तत् च पूर्वं विस्तरतः चर्चितम् । अतो न इह पुनः वितन्यते । अधिकरणतायां निरवच्छिन्नत्वस्य अप्रवेशे, 'कपिसंयोगवान् एतवृक्षत्त्वात्' इति अत्र हेत्वधिकरणं एतवृक्षः । कपिसंयोगाभावाधिकरणं अपि मूलावच्छेदेन एतवृक्षः, तथा च हेत्वधिकरणं एव साध्याभावाधिकरणं अतः अव्याप्तिः । किन्तु निरवच्छिन्नत्वस्य प्रवेशे.न दोषः । यतः कपिसंयोगाभावस्य निरवच्छिन्ना अधिकरणता गुणादौ एव, न शाखावच्छेदेन कपिसंयोगवति एतवृक्षे । तथा च हेत्वधिकरणं न साध्याभावाधिकरणं । अतो न अव्याप्तिः। ___ यदि सामान्यपदं न प्रक्षिप्यते । तदा धूमवान् वह्नः इति अत्र वह्नः अधिकरणं अयोगोलकादि । धूमाभावस्य अधिकरणं भूतलादि । तत्र भूतलनिरूपितवृत्तितायाः वह्नौ अभावात् लक्षणसमन्वयः । तथा च womox ONORORIEOMORRRRRRRRORoRAROKAROOOOOOOOOOODomommmmmmmmmmmxxxommoonxxxomoROOOOORoomrommommm व्यापिंचक उपर चाजशेखरीया नामनी सरळटीका 0 59 commomxxxKAKAKIRNORKORORSRIRIRIORKORIARROROKAKIROMOTORORRRORORORoROMORROREMORRO RomxxR000RROROKarorompoornoxoxoxommm Page #69 -------------------------------------------------------------------------- ________________ अतिव्याप्तिः । किन्तु सामान्यपदे प्रक्षिप्ते न दोषः । तथा हि । धूमाभाव-अधिकरणता अयोगोलकेऽपि अस्ति। तथा च हेत्वधिकरणं अयोगोलकं एव साध्याभावाधिकरणं । तन्निरुपितवृत्तितायाः वह्नौ सत्त्वात् नातिव्याप्तिः। साध्याभावाधिकरणे हेतुतावच्छेदकसंबंधेन वृत्तितायाः निवेशे प्राक् सत्तावान् द्रव्यत्त्वात् इति अत्र अव्याप्ति: दृष्टा । अत्र च कल्पे 'साध्याभावाधिकरणे हेतुतावच्छेदकसंबंधेनैव वृत्तिता ग्राह्या' इति न नियमः कृत्ः। किन्तु केनापि संबंधेन ग्राह्या । तथा च तत्र न अव्याप्तिः इति प्राक् भावितमेव । न इह पुनः पिष्टपेषणं कर्तुं utshe। - चाद्रशेखरीयाः जो "हेतुतावच्छेदकधर्मावच्छिन्न" एम न लखीए तो, द्रव्य विशिष्टसन्धातु मां, अव्याप्ति आवे. केमके वि.सत्ता ए शुद्धसत्ताथी अभिन्न छे. एटले, वि.सत्तानुं अधिकरण गुण पण बने. अने तेथी गुणनिरूपितसमवायावच्छिन्नवृत्तिता वि.सत्तामां आवे. अने साध्याभावाधिकरणगुण निरूपतिसमवायावच्छिन्नवृत्तिता पण शु.सत्ता-अभिन्न वि.सत्तामां आवे. आम बे य वृत्तिता एक ज मळी. एटले तादशवृत्तिताप्रतियोगिक संबंधथी साध्याभावाधिकरण-निरूपितवृत्तिता वि.सत्तामां रही जतां अव्याप्ति आवे. पण, हेतुतावच्छेदकधर्म....नो निवेश करीए. तो ते धर्म वि. सत्तात्व बने. तेनाथी अवच्छिन्न विशिष्टसत्तानुं अधिकरण द्रव्य ज बने. एटले उपर द्रव्यनिरूपित समवायावच्छिन्न वृत्तिता मळे. नीचे गुणनिरूपित बने. ए बे य वृत्तिता जुदी होवाथी पूर्वे जोया प्रमाणे अव्याप्ति न आवे. हेतुतावच्छेदकसंबंधावच्छिन्नवृत्तिता" न कहीए तो "वनिमानुं धूमा" ए स्थळे धूमाधिकरणधूमावयवमां समवायथी धूम छे. एटले धूममां समवायावच्छिन्नवृत्तिता आवी. अने, वनि-अभावाधिकरण पण धूमावयव मळे. अने तेनाथी निरूपित समवायावच्छिन्नवृत्तिता धूममां आवी. आम बेय वृत्तिता एक ज मळी जता साध्याभावाधिकरणनिरूपित-तादशवृत्तिता ए हत्यधिकरणनिरूपिततादशवृत्तिताप्रतियोगिकसंबंधथी धूममां रही जवाथी अव्याप्ति आवे. पण "हेतुतावच्छेदकसंबंधावच्छिन्न"--मुकीए, एटले हेत्वकिरणनिरूपित-संयोगावच्छिन्नवृत्तिता ज लेवी पडे. एटले ए महानसादिनिरूपित-संयोगावच्छिन्नवृत्तिता ज लेवाय. एटले साध्याभावाधिकरणनिरूपितवृत्तिता जुदी पडी जवाथी अव्याप्ति न आवे. साध्याभावत्वविशिष्ट निरूपित... ने बदले मात्र साध्याभाव-निरूपित le. to "गुणः विशिष्टसत्ताअभाववानुं guNatvAtu'mAM अव्याप्ति आवे. गुणत्वमां गुणनिरूपितसमवायावच्छिन्न-वृत्तिता छे. अने, वि ए वि.सत्ता बनशे. ए शु.सत्ताथी abhinna che. zu.सत्तानी अधिकरणता गुणमां छे. एटले तेनाथी अभिन्न एवी वि.सत्तानिरूपित-अधिकरणती गुणमां पण आवशे. अने ए गुणनिरूपितसमवायावच्छिन्नवृत्तिता गुणत्वमां मळे छे. आम हत्यधिकरणनिरूपित समवायावच्छिन्नवृत्तिता अने साध्याभाव-अधिकरण-निरूपित-समवायावच्छिन्नवृत्तिता ए बेय एक ज बनी जवाथी ए वृत्तिता गुणत्वमां रही जता अव्याप्ति आवे. पण साध्याभाववैविशिष्ट निरूपित... मुकीए तो वि.सत्तात्व ए ज अहीं साध्याभावत्व रूप छे. अने तेनाथी विशिष्ट तो वि.सत्ता ज बने. अने तेनाथी निरूपित अधिकरणता मात्र द्रव्यमां ज आवे. अने ते द्रव्यनिरूपितसमवायावच्छिन्नवृत्तिता तो गुणत्व हेतुमां छे ज नहि. माटे आव्याप्ति न आवे. taoooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooximonooooooooooooooo व्यातिपंचक उपर चाजोखरीया नामनी सरळटीका 0 0 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओम् Page #70 -------------------------------------------------------------------------- ________________ निरुक्तसंबंध तो साध्याभाववृत्ति-साध्वसामान्यीयप्रतियोगिता-तत्वतियोगितावच्छेदकतान्यतरावच्छेदक संबंध लेवानो छे. एनी आगळ चर्चा करी ज गया छीए. एटले जोवानी जरूर नथी रहेती. निरवच्छिन्न शब्द न मुकीए तो "कपिसंयोगवानुं एतवृक्ष-आत्' मां एतवृक्षत्वमां वृक्षनिरूपितस्वरूपावच्छिन्नवृत्तिता छे. अने कपिसंयोगाभाव-निरूपित-अधिकरणता ते ज वृक्षमां मूलावच्छेदेन छे. अने ए वृक्षनिरूपितस्वरूपावच्छिन्नवृत्तिता पण एतवृक्षत्वमां che. Ama be ya वृत्तिता एक ज मळी जतां एतवृत्वमां तादशवृत्तिताप्रतियोगिकस्वरूपसंबंधथी साध्याभावाधिकरणनिरूपितवृत्तिता रही जाय. माटे अव्याप्ति आवे. पण, निरवच्छिन्न अधिकरणता लईए. एटले कपिसंयोगाभावनी निरवच्छिन्ना अधिकरणता गुणादिमां ज मळे. अने तेमां तो एतवृत्व रहेवानुं ज नथी. एटले गुणादिनिरूपितवृत्तितानो तादशसंबधथी एतवृक्षत्वमां अभाव मळी जतां लक्षण समन्वय थई जाय छे. अहीं साध्याभावाधिकरणमां कोईपण संबंधथी वृत्तिता लेवानी छे. हेतुतावच्छेदक संबंधथी नही. ए वात आगळ करी ज गया छीए. आम आनो बराबर अर्थ घटी जाय छे. आनो सार ए ज के ज्यां आ लक्षण प्रमाणे हत्यधिकरण अने साध्याभावाधिकरण एक ज मळे त्यां लक्षण समन्वय नहीं थाय. ज्यां हत्यधिकरण ए साध्याभावाधिकरण नहीं ज मळे. त्यां लक्षण समन्वय थशे. वृत्तिता सामान्याभावमां सामान्य" शब्द न लखे. तो, धूमवानुं वः' मां अव्याप्ति आवे. केमके वनिमां हत्यधिकरण-अयोगोलकादि निरूपित-संयोगावच्छिन्नवृत्तिता छे. धूमाभावाधिकरण तरीके भूतल-अयोगोलकादि पण मळे छे. तेमां भूतलनिरूपितवृत्तितानो हृदमां अभाव मळी जतां लक्षण समन्वय थई जाय. माटे अतिव्याप्ति आवे. सामान्य पद मुकीए एटले धूमाभावाधिकरण-अयोगोलक-निरूपितसंयोगावच्छिन्नवृत्तिता पण लेवी पडे. अने तेनो तो वहिनमां तादेशसंबंधथी अभाव नथी ज. एटले अतिव्याप्ति न आवे. ___ माथुरी : वस्तुतस्तु एतल्लक्षणकर्तृमते विशिष्टसत्त्वं विशिष्टनिरूपिताधारतासम्बन्धेनैव द्रव्यत्वव्याप्यं, न तु समवायसम्बन्धेन । तथाच प्रतियोगिकानिरूपितान्तमाघेयताविशेषणमनुपादेयमेव । तदुपादाने च हेतुत्वाच्छेदकभेदेन कार्यकारणभावभेदापत्तेः । हेतुतावच्छेदकसम्बन्धेन सम्बन्धित्वे सतीत्यनेनापि विशेषणाद् वह्निमान् गगनादित्यादौ नातिव्याप्तिः । ननु तथाप्युभयत्वमुभयत्रैव पर्याप्तं, नत्वेकडेति सिद्धान्तादरे घटत्ववान् घटपटोभयत्वादित्यादौ पर्याप्तिसम्बन्धेन हेतुतायामतिव्याप्तिः । घटत्वाभाववति हेतुतावच्छेदकपर्याप्त्याख्यसम्बन्धेन हेतोरवृत्तेः । घटो न घटपटोभयमितिवद् घटत्वाभाववान्न घटपटोभयमिति प्रतीतेरिति चेन्न । तादृशसिद्धान्तादरे हेतुतावच्छेदकसम्बन्धेन साध्यसमानाधिकरणत्वे सतीत्यनेनापि ओन्मोओओओओओर् m nonsorrow न्सोर्रोनोम्य्मोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका - 1 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #71 -------------------------------------------------------------------------- ________________ 00000000000 विशेषणीयत्वात् । अत एव 'निविशतां वा वृत्तिमत्वं साध्यसामानाधिकरण्यं वेति' केवलान्वयिग्रन्थे दीधितिकृतः । तद्विशेषणाद्वह्निमान् गगनादित्यादौ नातिव्याप्तिः । GOODOOOOOOO चान्द्रशेखरीया : हेतुतावच्छेदकधर्मावच्छिन्नत्वविशेषणस्य निवेशो 'द्रव्यं विशिष्टसत्त्वात्' इति अत्र अव्याप्तिवारणाय कृतः । अत्र समवायः हेतुतावच्छेदकसंबंधः, किन्तु यदि विशिष्टनिरूपिताधारतासंबंधो हेतुतावच्छेदकत्वेन गृह्यते । तदा तादृशधर्मावच्छिन्नत्वविशेषणस्य अनिवेशेऽपि न दोषः । तथा हि । विशिष्टः अत्र विशिष्टसत्तात्वावच्छिन्ना विशिष्टसत्ता । तया निरूपिता आधारता द्रव्ये एव । तथा च अनेन संबंधेन सा वि. सत्ता द्रव्ये एव वर्तते । अतो द्रव्यनिरूपिता विशिष्टनिरूपिताधारतासंबंधावच्छिन्ना वृत्तिता वि. सत्तायां वर्तते । अथ द्रव्यत्वाभावाधिकरणं तु गुणादि । तेन निरूपिता वृत्तिता यद्यपि विशिष्टसत्तायां शुद्धसत्ताऽभिन्नायां समवायेन वर्तते । तथापि, विशिष्टसत्ता विशिष्टनिरूपिताधारतासंबंधेन गुणे न वर्तते । अतः तादृशसंबंधावच्छिन्ना वृत्तिता न मीलति । अतो न अव्याप्तिः । चान्द्रशेखरीया H उत्तर H द्रव्यं विशिष्टसत्वात्मां अव्याप्ति न आवे, ए माटे हेतुतावच्छेदकधर्मावच्छिन्ननो निवेश करेलो. पण, त्यां जो विशिष्टसत्ताने समवायथी हेतु मानवाने बदले विशिष्ट निरूपित-आधारता संबंधथी हेतु मानीखे, तो अर्ध वांधो न जावे. पछी हेतुतावच्छे अवछिन्न मुडवानी 432 न पडे. मात्र, हेतुतावच्छे संबंधावच्छिन्नवृत्तिताप्रतियोगिङसंबंध... सईओ, तो य वांधो न खावे. विशिष्ट = वि. सत्तात्ववाळी वि.सत्ता, तेनाथी निरूपित एवी आधारता तो द्रव्यमां ज छे. एटले, द्रव्यनिरूपित एवी विशिष्टसत्तानिरूपित-आधारता संबंधावच्छिन्तवृतिता वि.सत्तामां छे. नीचे, द्रव्यत्वाभावाधिकरणगुण बने. अने, तेनाथी निरूपितवृत्तिता समवायथी शु.सत्ता अने वि.सत्ता ए बेयमां मळे. पण, वि.सत्तामां गुणनिरूपितवृत्तिता विशिष्टसत्तानिरूपित-आधारतासंबंधथी मळवानी नथी. केमके, वि.सत्ता ए संबंधथी गुणमां रहेती ज नथी. एटले, बेय वृत्तिता जुदी पडी जवाथी अव्याप्ति न आवे. चान्द्रशेखरीया : ननु विशिष्टनिरूपिताधारतायाः हेतुतावच्छेदकसंबंधत्वकल्पने गौरवम्, तेन लाघवात् समवायः एव हेतुतावच्छेदको युक्तः । अव्याप्तिनिरासाय च हेतुतावच्छेदकधर्मावच्छिन्नत्वम् विशेषणम् देयम् इति युक्तं प्रतिभाति इति चेत् । चान्द्रशेखरीया : प्रश्न : पण, आवो लांबो संबंध हेतुतावच्छेदक मानवो, एना करता पेलो समवाय ज मानवो शुं खोटो. अने, पेलुं विशेषण आपीने अव्याप्ति दूर करवी. चान्द्रशेखरीया : न हेतुताव्छेदकधर्माः घटत्व- धूमत्व - विशिष्टसत्तीत्वादिरूपाः अनेके, तेषां निवेशे लक्षणभेदाः । तेन व्याप्तिभेदाः । तथा च व्याप्तिज्ञान - अनुमित्योः प्रभूताः कार्यकारणभावाः मन्तव्याः आपद्येरन् । तद्गौरवनिरासाय यथोक्तमेव उचितम् । यान्द्रशेजरीया : उत्तर : ओ रीते मानीओ, तो हेतुतावच्छे69 धूमत्व, वि.सत्तात्व विगेरे भने भणे. अने एटले व्याप्तिलक्षणो पण जुदा जुदा पडे. अने, तो पछी व्याप्तिज्ञान+अनुमिति वच्चे अनेक कार्य-कारणभाव मानवानी आपत्ति आवे. चान्द्रशेखरीया : ननु तर्हि 'हेतुतावच्छेदकसंबंधावच्छिन्नवृत्तिताप्रतियोगिकसंबंधेननिरुक्त 0000000000000 व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA । ra 0xxxxxxxxxxxxxx00000000000000000000000OOOOO 0:00:00:00:00:00:00:0000000000000000000 S000000000000000000000000000000000000000000000000000000000 Page #72 -------------------------------------------------------------------------- ________________ साध्याभावाधिकरणनिरूपित-वृत्तितायाः हेतौ अभाव: व्याप्तिः' इति फलितम् । तथा च अतिव्याप्तिः भवति, इदं वह्निमन् गगनात् इत्यादौ । तथा हि । वह्नि-अभावाधिकरणे भूतलादौ गगनं समवायेन न वर्तते । अतो, गगने भूतलनिरूपिता समवायावच्छिन्नवृत्तिता न भवति एव । तथा च गगने साध्याभावाधिकरणनिरूपित समवायावच्छिनवृत्तितायाः तादृशप्रतियोगिकसंबंधेन अवृत्तित्त्वात् लक्षणसमन्वयः । तथा च अतिव्याप्तिः । इति चेत् । चान्द्रशेखरीया प्रश्नः जो हेतुतावच्छेदक धर्मावच्छिन्ननी अधिकरणतानो निवेश न करो. तो, समवायेन वनिमतुं गगनामां समवायवच्छिन्नवृत्तिताप्रतियोगिकसंबंधथी साध्याभावाधिकरणनिरूपितवृत्तिता गगनमां न रहेवाथी लक्षण समन्वय थता अतिव्याप्ति आवशे. वहिन-अभावाधिकरण भतलादि छे. तेमां समवायथी गगन नथी. माटे, गगनमां समवायावच्छिन्नवृत्तिता नथी. एटले, तादश-प्रतियोगिक संबंधथी साध्याभावाधिकरणनिरूपितसमवायावच्छिन्नत्तिता गगनमां न रहेवाथी अतिव्याप्ति आवे. चान्द्रशेखरीया : न, लक्षणे "हेतुतावच्छेदेकसंबंधेन संबंधित्वे सति" इति विशेषणं निवेशनीयम् । संबंधित्वम् नाम क्वचित् वृत्तित्वम् । गगनं तु समवायेन न क्वचित् वर्तते । अतो गगने वृत्तिता-अभावे सत्वेऽपि हेतुतावच्छेदकसंबंधेन वृत्तित्वाभावात् न अतिव्याप्तिः । यान्द्रशेमरीया : उत्तर : थे. मतिव्याप्ति निवारा, "हेतुताछेसंबधेन संबपित्वे सति" विशेषण मुकशुं." संबंधि होवुं एटले क्यांक रहेवुं गगन ए समवायथी क्यांय रहेतो न होवाथी, तेमां हेतुतावच्छेदकसंबंधेन संबंधित्व नथी. माटे, अतिव्याप्ति न आवे.' चान्द्रशेखरीया : ननु तथापि 'उभयत्वं पर्याप्तिसंबंधेन उभये एव वर्तते, न तु एकस्मिन्' इति सिद्धान्तादरे 'पट: घटत्ववान् घटत्ववत्-घटत्वाभाववत्-उभयत्त्वात्' इति अनुमाने अतिव्याप्तिः । घटत्ववान् घटः, घटत्वाभाववान् पटः, अतो घटत्ववत्-घटत्वाभाववतुभयत्वं पर्याप्ति संबंधेन घटपटयोः वर्तते । किन्तु तत्र पटे घटत्वं नास्ति, अतो अयं असद्धेतुः । अथ घटत्वाभावाधिकरणे पटे पर्याप्तिसंबंधेन उभयत्वं नास्ति । तथा च साध्याभावाधिकरणनिरूपिता पर्याप्तिसंबंधावच्छिन्ना वृत्तिता उभयत्वे न वर्तते । अतो लक्षणसमन्वयात् अतिव्याप्तिः । घटत्वाभाववान् पट: न घटत्ववत्-घटत्वाभाववद-उभयम् इति प्रतीतेः, पटे उभयत्वाभावः प्रतीतः एव इति चेत् । चान्द्रशेखरीया प्रश्नः तो पण, उभयत्व ए उभयमां ज पर्याप्तिसंबंधथी रहे, एकमां पर्याप्तिसंबंधथी न ज रहे. ए सिद्धान्त प्रमाणे "पटः घटववानु घटत्ववत तदभाव-वत-उभयत्वात' आ स्थानमां अतिव्याप्ति आवशे. घटववानुं घट छे. घटवाभाववानुं पट छे. एटले, आ उभयत्व ए घट-पटमां पर्याप्ति संबंधथी रहे. 59l, ओर्मि भाडोय, त्या घटत्व होय 4 मे नथी. 58i 424 नथी. भाटे, स्थान मोटुं छे. परंतु, साध्याभावाधिकरण पट बनशे. अने, पटमां पर्याप्ति संबंधथी तो ए उभयत्व न ज रहे. केमके, उभयत्व पर्याप्तिसंबंधथी तो घट-पट बेमां ज रहे. मात्र, पटमां न रहे. आम, पटनिरूपितपर्याप्ति संबंधावच्छिन्नवृत्तिता तो, उभयवहेतुमां न मळवाथी लक्षणसमन्वय थई जतां अतिव्याप्ति आवे. चान्द्रशेखरीया : न, एवं तर्हि हेतुतावच्छेदकसंबंधेन संबंधित्वविशेषणं त्यक्त्वा हेतुतावच्छेदकसंबंधेन व्यातिपंचक उपर चाजशेखरीया नामनी saraLaTIkA - 3 Page #73 -------------------------------------------------------------------------- ________________ 0000000000000000krocxxxxxxxxxxxxx0oooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo साध्यसमानाधिकरणत्वम् विशेषणम् देयम् । उभयत्वं हेतुतावच्छेदकपर्याप्तिसंबंधेन घट-पटादौ वर्तते । अतः तस्मिन् संबंधित्वम् अस्ति । किन्तु उभयत्वम् पर्याप्तिसंबंधेन केवले घटे न वर्तते । अत: उभयत्वं पर्याप्तिसंबंधेन घटत्वसमानाधिकरणं न भवितुमर्हति । अतः तस्मिन् लक्षणस्य अगमनात् न अतिव्याप्तिः । दीधितिकाराणामपि इदं विशेषणं इष्टमेव, तैः अतः एव केवलान्वयिग्रन्थे उक्तम् यदुत "हेतुतावच्छेदकसंबंधेन वृत्तिमत्वं संबंधित्वम् साध्यसमानाधिकरणत्वं वा विशेषणं देयम्" तत्र तैः संबंधित्वं विशेषणं उक्त्वा पश्चात् उभयत्वहेतुकानुमाने अतिव्याप्तिः दृष्टा । अतः एव, साध्यसामानाधिकरणत्वम् इति द्वितीयं विशेषणम् दत्तम् । अतो अस्मनिरूपणं दोषरहितम् । चान्द्रशेखरीया : तो पछी, हेतुतावच्छेदकसंबंधेन संबंधित्वे सति. ए मुकवाने बदले "तुतावच्छेदकसंबंधेन साध्यसमानाधिकरणत्वे सति' एम लेवुं. साध्यसामानाधिकरणत्व एटले साध्यवतमां वृत्तित्वम्. हवे साध्य घटत्व छे. घटत्ववाळा घटमां आ उभयत्व ए हेतुतावच्छेदकपर्यातिसंबंधथी रहेतुं ज नथी. माटे ते उभयत्व ए पर्यामि संबंधथी साणसामानाधिकरण न बने. ए उभयत्व तो समवाय संबंधथी ज केवल घटमां रही शके. पर्याप्तिसंबंधथी नहीं. एटले अतिव्याप्ति न आवे. आ ज कारणसर दीधितिकारे पण कह्युं छे के, "हेतुतावच्छेदक संबंधेन संबंधित्व विशेषण मुको. अथवा तो, हेतुतावच्छेदकसंबंधेन साध्यसमानाधिकरणत्व विशेषण मुको. अहीं पहेलो विकल्प आव्या पछी तमे बतावेला स्थानमां अतिव्याप्ति आवती जोईने ज एमणे बीजो विकल्प मुक्यो छे. एटले अमारी आ वात योग्य ज छे. चान्द्रशेखरीया : अत्र प्रथमं लक्षणं समाप्तम् । तस्य च अय्माकार्ः। हेतुतावच्छेदकसंबंधावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपसंबंधेन साध्यतावच्छेदकधर्मावच्छिन्नसाध्यतावच्छेदकसंबंधावच्छिन्नप्रतियगिताक-साध्यभावत्वविशिष्टनिरूपिता या साध्यतावच्छेदकधर्मावच्छिन्नसाध्यतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताकसाध्याभाववृत्तियावत्-साध्यनिरूपितप्रतियोगिताप्रतियोगितावच्छेदकता-अन्यतर-अवच्छेदकसंबंध(निरुक्तसंबंध)संसर्गका निरवच्छिन्ना-अधिकरणता । तदधिकरणतानिरूपितवृत्तितासामान्याभाववत्वे सति हेतुतावच्छेदकसंबंधेन साध्यसमानाधिकरणत्वम् व्याप्तिः इति फलितोऽर्थः । "तादृशप्रतियोगिकस्वरूपसंबंधेन" इति प्रारंभिकपदस्य "वृत्तिता-सामान्याभाववत्वे सति" इति दूरवर्तिपदेन सह अन्वयः करणीयः । चान्द्रशेखरीयाः उत्तर H अहीं प्रथम लक्षण पूरुं थाय छे. तेनो आकार आ प्रमाणे छे के हेतुतावच्छेदकसंबंधावच्छिन्नवृत्तिताप्रतियोगिक संबंधेन साध्यतावच्छेदकसंबंधावच्छिन्न-साध्यतावच्छेदक धर्मावच्छिन्न प्रतियोगिताक साध्याभावत्वविशिष्ट साध्याभाव निरूपिता या साध्यातवच्छेदक संबंधावच्छिन्नसाध्यतावच्छेदकधर्मावच्छिन्न प्रतियोगिताक साध्याभाववृत्ति यावतु साध्यनिरूपित प्रतियोगिताप्रतियोगितावच्छेदकतान्यतर संबंध (निरुक्तसंबंध) संसर्गका निरवच्छिन्नाअधिकरणता, तदधिकरणतावत् निरूपित वृत्तिता सामान्यस्य अभाववत्वे सति हेतुतावच्छेदक संबंधन साध्यसमानाधिकरणत्वम् व्याप्ति अहीं "तादशप्रतियोगिकस्वरूपसंबंधन" ए शरूआतमां रहेला पदनो अन्वय छेक छेल्ले ".....वृत्तिता सामान्यभाव ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ व्यातिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA - 64 mortartoonsorrow ronunornarrow ronounnnnnnnnnn n nnnnnnnnnnnnovaroonam Page #74 -------------------------------------------------------------------------- ________________ pattve सात" त्यो 42वो. ___ माथुरी : केचित्तु निरुक्तसाध्याभावत्वविशिष्टनिरूपिता या विशेषणतासम्बन्धेन यथोक्तसम्बन्धेन वा निरविच्छिन्नाधिकरणता तदाश्रयव्यक्त्यवर्तमानं हेतुतावच्छेदकसम्बन्धावच्छिन्नयद्धर्मावच्छिन्नाधिकरणत्वसामान्यं तद्धर्मवत्वं विवक्षितम् । धूमवान् वढेरित्यादौ पर्वतनिष्ठवह्नयधिकरणताव्यक्तेधूमाभावाधिकरणाऽवृत्तित्वेऽपि अयोगोलकनिष्ठवल्यधिकरणताव्यक्तेरतथात्वान्नातिव्याप्तिरित्याहुः । / चान्द्रशेखरीया : अत्र केचित् प्रथमलक्षणं इत्थं व्याचक्षते । निरुक्तसाध्याभावत्वविशिष्टनिरूपिता या विशेषणताविशेषसंबंधेन निरुक्तसंबंधेन वा निरवच्छिन्ना अधिकरणता । तदाश्रये वृत्तित्वाभाववत् हेतुतावच्छेदकसंबंधावच्छिन्नयधर्मावच्छिनहेतु-अधिकरणता सामान्यम् । तद्धर्मवत्त्वम् व्याप्तिः । / ___ 'वहिनमान् धूमात्' इति अत्र वह्नि-अभावनिरूपिता स्वरूपसंबंधेन निरवच्छिन्ना अधिकरणता, भूतलादौ । तस्मिन् संयोगावच्छिन्नधूमत्वावच्छिनधूमाधिकरणतासामान्यं न वर्तते । वृत्तिताभाववान् इत्यर्थः । तथा च तळूमत्वधर्मवत्वम् धूमे अस्ति इति लक्षणसमन्वयः । ___"धूमवान् वहनेः" इति अत्र धूमाभावनिरूपिता स्वरूपसंबंधेन निरवच्छिन्ना अधिकरणता अयोगोलकेपि वर्तते । तत्र संयोगावच्छिन्न-वह्नित्वावच्छिन्न-वह्नि-अधिकरणताऽपि वर्तते । यद्यपि, महानसादावपि तादृशी वह्निअधिकरणता अस्ति । तस्याः अधिकरणतायाः तु अयोगोलके अभावः एव । किन्तु तादृशी वह्नि-अधिकरणता अयोगोलकनिष्ठाऽपि अस्ति । तस्याः अधिकरणतायाः धूमाभाववति गोलके अभावो नास्ति, अतो अधिकरणतासामान्यं न अयोगोलके वृत्तिता-अभाववत् मीलति । अतो न अतिव्याप्तिः । एवं अन्यत्रापि यथासंभवं एतत्लक्षणं उह्यम् । पूर्वं बहुशः निरूपितत्वात् नेह प्रतन्यते । चान्द्रशेखरीया : केटलांको आ प्रमाणे पहेलुं लक्षण माने छे. निरुक्तसाध्याभावत्वविशिष्टनिरूपिता या विशेषणताविशे पसंबंधेन यथोक्तसंबंधेन वा निरवच्छिन्नाधिकरणता, सदाश्रयव्यक्ति-अवृत्ति (वृत्तिता अभाववाळा) हेतुतावच्छेदक संबंधावच्छिन्नयधर्मावच्छिन्नाधिकरणत्वसामान्यम् तद्धर्मवत्वम् व्याप्तिः वनिमानुं dhUmAtu'mAM वहिन-अभावत्वविशिष्ट वहिन अभावथी निरूपित एवी स्वरूपसंबंधेन निरवच्छिन्ना अधिकरणता भूतलादिमां छे. अने, ते भूतलमां संयोगावच्छिन्न धूमतावच्छिन्नाधिकरणता नथी ज रहेती. माटे, लक्षण समन्वय थई जाय. धूमवानुं वहनेः' मां धूमाभावत्वविशिष्ट धूमाभावथी निरूपित एवी स्वरूपसंबंधथी निरवच्छिन्ना अधिकरणता तो भूतल-अयोगोलणादिमां पण छे. तेमां, भूतलादिमां तो वनितावच्छिन्नाधिकरणतानो अभाव मळी जाय छे. पण, अयोगोलकमां वनित्वावच्छिन्नाधिकरणता रहेली होवाथी तेनो अभाव नथी व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 5 Page #75 -------------------------------------------------------------------------- ________________ CONTRAKARRAOKARSIKARAOKSAKAKAKKASORROREAKKARKKHORTAIKOKARORAKERSONAKERSONSORRORICROCKSKIOKSORROKAKKKAKKKAKKIKKOKAKKKHOKKRKKSIKSOREKOKAKKKKKAKKKKKRKOORXXXKAREKAS मळतो. एटले, निरवच्छिन्नाधिकरणताना आश्रयमां हेतु-अधिकरणता सामान्यनो अभाव न मळवाथी अतिव्याप्ति न आवे. माथुरी : अन्ये तु हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुतावच्छेदकावच्छिन्नास्वाधिकरणताश्रयवृत्ति यन्निरवच्छिन्नाधिकरणत्वं । तदवृत्तिनिरुक्तसाध्याभावत्वविशिष्टनिरूपितयथोक्तसम्बन्धावच्छिनाधिकरणतात्वकत्वमिति विशेषणविशेष्यभावव्यत्यासे तात्पर्यम्, स्वपदं हेतुपरम्, इत्थं च कपिसंयोगाभाववान् सत्त्वात् कपिसंयोगिभिन्नं गुणत्वादित्यादावपि नाव्याप्तिरित्याहुरिति संक्षेपः । / चान्द्रशेखरीया : अथ अन्ये तु प्रथमलक्षणं इत्थं व्याचक्षन्ते । हेतुतावच्छेदकसंबंधावच्छिन्न-हेतुतावच्छेदकधर्मावच्छिन्नहेतु(स्व)-अधिकरणता-आश्रयवृत्तिः या निरवच्छिन्ना अधिकरणता । तस्यां अधिकरणतायां अवृत्ति यत् निरुक्तसाध्याभावत्वविशिष्टनिरूपितयथोक्तसंबंधावच्छिन्नाधिकरणत्वम् । तस्य निरुपके हेतौ, तादृशाधिकरणतात्वकत्वम् व्याप्तिः । "पर्वतो वह्निमान् धूमात्' इति अत्र संयोगावच्छिन्न-धूमत्वावच्छिन्न-धूमस्य अधिकरणतायाः आश्रयो महानसादिः । तस्मिन् वृत्तिमती निरवच्छिना अधिकरणता वढ्यादेः । तस्यां अधिकरणतायां वह्नि-अभावत्वविशिष्टवह्नि-अभावनिरूपित-स्वरूपसंबंधावच्छिन्नाधिकरणतात्वं नास्ति । अतः तादृशाधिकरणतात्वकत्वं धूमे वर्तते । इति लक्षणसमन्वयः । / 'धूमवान् वहनेः' इति अत्र संयोगावच्छिन्न-वह्नित्वावच्छिन्नवह्निः अधिकरणतायाः आश्रयो अयोगोलकोऽपि वर्तते, अतो लक्षणसमन्वयाभावात् नातिव्याप्तिः । ___ अत्र केवलं हेतु-अधिकरणतायां अवृत्तिः इत्यादि एव वक्तव्यम् किं हेतु-अधिकरणताश्रयवृत्तिअधिकरणता....इत्यादि विवक्षणेन इति न शक्यम् यतो, हेत्वधिकरणताश्रयवृत्ति-अधिकरणता न हेतोः ग्राह्याः । अपि तु यस्य कस्यापि । अर्थात् यदि साध्याभावस्य अधिकरणता मीलति । तर्हि सापि गृह्यते । अतो अत्र प्रथमद्वितीययोः अधिकरणतयोः भिन्नतया न पुनरुक्तिः । तत्त्वं अनन्तरं एव स्कुटीभविष्यति । __'केचित् तु' कल्पे साध्याभावत्वविशिष्टनिरूपिताधिकरणता विशेषणघटकीभूता आसीत् । हेत्वधिकरणता विशेष्यघटकीभूता । 'अन्ये तु' कल्पे हेत्वधिकरणता विशेषणघटकीभूता आसीत्, साध्याभावाधिकरणता विशेष्यघटकीभूता आसीत्, इति अनयोः लक्षणयोः मध्ये विशेषः अस्ति । न केवलं एतावदेव । अपि तु 'केचित्तु' कल्पे 'कपिसंयोगाभाववान् सत्त्वात्' इति अत्र केवलान्वयिसाध्यकेलक्षणसमन्वयाभावात् अव्याप्तिः अस्ति । अत्र कल्पे साऽपि निरस्ता । तथा हि समवायावच्छिनसत्तात्वावच्छिन्नसत्तायाः अधिकरणता द्रव्य-गुण-कर्मषु । तत्र गुणे कपिसंयोगाभावाभावस्य कपिसंयोगस्य अधिकरणता एव नास्ति, किन्तु कपिसंयोगाभावादीनां निरवच्छिन्ना अधिकरणता अस्ति। कपिसंयोगवति वृक्षादौ च यद्यपि कपिसंयोगाभावाभावस्य-कपिसंयोगस्य शाखावच्छेदेन अधिकरणता अस्ति। conommeORONOKOKOREAKIROKKAKKARIORSONAamacROMORROncommonomONORMONOARKE0000000000000000000000RROROSORRORAKAKKARKEKORocoremRRIOR व्यातिपंचक उपर चालोखरीया नामनी सरळ टीका क coommonomRIAOROROKARIRIKARAOKERMSROOMORRORSRORSCORSRORORSCORROROROMORRRRRRRRRORORSRORSRARORISARORORSRIRARIRIROMORRKEKORAKARORRORO80 Page #76 -------------------------------------------------------------------------- ________________ गोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओर्मओनरिएवेमेन्त्स् तथापि, सा शाखावच्छिन्ना । न तु निरवच्छिन्ना । अतः सा न गृह्यते, किन्तु वृक्षे वृक्षत्वादीनां निरवच्छिन्ना अधिकरणता गृह्यते । अथ च कपिसंयोगाभावाभावत्वविशिष्टेन कपिसंयोगेन साध्याभावात्मकेन निरूपिता अधिकरणता गुणादौ तु नास्ति एव, वृक्षादौ तु शाखावच्छिना अस्ति । तथा च गुणादिनिष्ठायां गुणत्वादिनिरूपित निरवच्छिन्नाधिकरणतायां कपिसंयोग-निरूपिताधिकरणतात्वं नास्ति । एवं वृक्षादिनिष्ठायां वृक्षत्वादि निरूपिताधिकरणतायां कपिसंयोगनिरूपिताधिकरणतात्वं नास्ति एव । यतो निरवच्छिनाधिकरणतायां साविच्छन अधिकरणतात्वं न वर्तते एव । तथा च अत्र लक्षणसमन्वयात् नाव्याप्तिः । एवं इति अत्रापि अव्याप्तिवारणं स्वयमेव अभ्युह्यम् । इत्थं तावत् प्रथमलक्षणं विस्तरतो निरूपितम् अथ द्वितीयं लक्षणं आरभ्यते । चाद्रशेखरीया : बीजाओ वळी आ प्रमाणे कहे छे के, "हेतता वच्छेदकसंबंधावच्छिन हेतुताअवच्छेदकधर्मावच्छिन्न हेतु (स्व) अधिकरणताश्रयवृत्ति यनिरवच्छिन्नाधिकरणता, तत्तिनिरुक्तसाध्या भावत्वविशिष्ट निरूपित थोक्त संबंधावच्छिन्नाधिकरणतात्वकत्वम्" व्याप्ति आनो अर्थ समजवो पडशे. हेतुना अधिकरणमां अधिकरणता आवी. ते अधिकरणतावाळुं ते अधिकरण बन्युं. तेमां जे निरवच्छिन्नाधिकरणता छे. तेमां निरुक्त साध्याभाववैविशिष्टथी निरूपित थोक्त संबंधावच्छिन्न अधिकरणतत्व न रहेवुं जोईए. तो, ए अधिकरणतत्वनो निरुपक हेतु तादशाधिकरणतात्वक बने. तेमां, तादशाधिकरणतात्वकत्व आवे. वनिमानुं धूमातुमां संयोगावच्छिन्न-धूमवावच्छिन्न धूमनी अधिकरणतानो आश्रय महानसादि बनशे. तेमां रहेली निरवच्छिन्न अधिकरणता ते धूमनी छे ज. हवे, ते महानसमां वहिन-अभाव निरूपित एवी तादश-अधिकरणता नथी. एटले, ए निरवच्छिन्न अधिकरणतामां साध्याभाववैविशिष्टनिरूपितयथोक्तसंबंधावच्छिन्न अधिकरणतात ए रहेतुं नथी. अने, आ अधिकरणतात्वनो निरूपक धूम छे. माटे, धूममां अधिकरणतात्वकत्व रही जतां लक्षण समन्वय थई जाय. धूमवानुं वहुनेः मां वहिन-अधिकरणताश्रय-अयोगोलकमां वृत्ति निरवच्छिन्नाधिकरणतामां धूमाभावनिरूपित निरुक्त-अधिकरणतत्व रहेलुं छे. अवृत्ति नथी. माटे, लक्षण समन्वय न थता अतिव्याप्ति न आवे. चित" अने आ "a" मतमां एटलो फर्क छे के, "कचितमतमां साध्याभावनी निरवच्छिन्नाधिकरणता ए विशेषणघटक हती. अने, हे-धिकरणता ए विशेष्यघटक हती. ज्यारे "अन्य मतमां हत्यधिकरणता विशेषणघटक छे. अने साध्याभावाधिकरणता ए विशेष्यघटक che. Ama be ya मां विशेषण-विशेष्यभावनी अदला-बदली थयेली छे. ए उपरांत महत्वनी वात to e che ke, A "anya मतमां कपिसंयोगाभाववानुं सत्वातु के कपिसंयोगिभेदवार् गुणत्वात् ए बेयमां पण अव्याप्ति आवती नथी. ते आ प्रमाणे-कपिसंयोगाभाववानुं सत्वामां, हेतुसावच्छेदक समवायसंबंधावच्छिन्न सत्तावावच्छिन्न एवी सत्तानी अधिकरणता द्रव्यादि त्रणमां छे. ते द्रव्यादि त्रणमां कपिसंयोगवानुं वृक्ष पण आवे. अने, गुणादि पण आवे. एमां, वृक्षमां गोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ व्यातिपंचक उपर चारशोखीया नामनी saraLaTIkA 0 0 ooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooormswaroop Page #77 -------------------------------------------------------------------------- ________________ kapisaMyogAbhAvanI niravacchinna adhikaraNatA to che ja नही. एटले, गुणादिमां रहेली एवी ज निरवच्छिन्न अधिकरणता लेवानी छे. हवे, कपिसंयोगाभावाभाव-कपिसंयोगथी निरूपित एवी अधिकरणता तो ते गुणादिमां नथी. एटले गुणमां रहेली निरवच्छिन्न अधिकरणतामां साध्याभावनिरूपित अधिकरणतत्व आवतुं नथी. एटलेके, निरवच्छिन्नाधिकरणतामां अवृत्ति एवुं साध्याभाव-निरूपिताधिकरणतत्व मळी जाय छे. अने, तेनो निरूपक सत्ता बनी जता, तेमां तादश-अधिकरणतात्वकत्व आवी जाय. एटले, अव्याप्ति न आवे. जो के, सत्ताधिकरणताना आश्रय एवा वृक्षमां पण वृक्षत्वादिजातिनी निरवच्छिन्नाधिकरणता छे ज. अने कपिसंयोगाभावाभाव=कपिसंयोग निरूपित अधिकरणता पण छे ज. पण, ए बे अधिकरणता जुदी होवाथी, वृक्षत्पादिनी निरवच्छिन्नाधिकरणतामां कपिसंयोगनिरूपित-अधिकरणतत्व रहेतुं नथी, माटे ए रीते पण लक्षण समन्वय तो थई ज जाय छे. अहीं, ख्याल राखवो के, हेतुनां अधिकरणताना आश्रयमां पाछी जे अधिकरणता लेवानी छे. ए साध्याभावनी मळे छे के नहीं ? ए ज जोवानुं छे. जो ए निरवच्छिन्न अधिकरणता साध्याभावनी होय, तो ते अधिकरणतामां साध्याभावाधिकरणतत्व मळी जतां लक्षण समन्वय न थाय. एटले, अहीं, "हेतुअधिकरणताश्रयवृत्ति-अधिकरणता" एम लखवाने बदले सीधुं हतु-अधिकरणतामां... एम केम न लख्युं? एवो प्रश्न न करवो. केमके, बे य अधिकरणताओ जुदी जुदी लेवानी छे. कपिसंयोगिभिन्न गुणत्यामां पण, गुणत्वाधिकरणगुणमां कपिसंयोगवतभेद रहेलो होवाथी, तादश भेदभावनी निरवच्छिन्न अधिकरणता न मळे. पण, गुणत्वादिनी ज निरवच्छिन्नाधिकरणता मळे. अने, तेमां तो कपिसंयोगवर्मेदाभाव(कपिसंयोग)निरूपिताधिकरणतत्व अवृत्ति ज होवाथी लक्षण समन्वय थई जाय छे. आम, आ त्रीजा मतमां ए विशेषता che ke, A be स्थळोमां पण अव्यापि आवती नथी. पूर्वना बे य मतोमां, कपिसंयोगाभाववाळा स्थळे तो अव्याप्ति आवती ज हती. आम, मतांतरो सहित अहीं प्रथम लक्षण पुरुं थयुं. माथुरी : लक्षणान्तरमाह साध्यवद्भिन्नेति । साध्यवद्भिन्नो यः साध्याभाववान् तदवृत्तित्वमर्थः, कपिसंयोगी एतदक्षत्वादित्याद्यव्याप्यवृत्तिसाध्यकाऽव्याप्तिवारणाय साध्यवद्भिन्नेति साध्याभाववतो विशेषणमिति प्राञ्चः । चान्द्रशेखरीया : मूलोक्तं प्रथमं लक्षणं 'कपिसंयोगवान् एतवृक्षत्वात्' इति अत्र अव्याप्तम् मूले कपिसंयोगाभाववति वृक्षे एतवृक्षत्वस्य सत्वात्, अतो द्वितीयं लक्षणमाह साध्यवभिन्नसाध्याभाववदवृत्तित्वम् इति । चान्द्रशेखरीया : मूळमां लखेलुं प्रथम लक्षण तो अव्याखवृत्ति एवा कपिसंयोगादि साध्य स्थळे अव्याप्त बने छे. "वृक्षः कपिसंयोगवानुं एतदवृक्ष-आतु" मां कपिसंयोगाभाववत् तरीके मूलावच्छेदेन वृक्ष छे. अने, तेमां कपिसंयोगत्व हेतु रहेलो होवाथी अव्याप्ति आवे छे. एटले, हवे बीजुं लक्षण कहे छे. ___ चान्द्रशेखरीया : अत्र प्राञ्चः यदि 'साध्यवभिन्नं' इति नोच्यते । तदा साध्याभाववति वृक्षे एतवृक्षत्वस्य सत्त्वात् अव्याप्तिः । अतः साध्यवभिन्नत्वम् साध्याभाववतो विशेषणम् । तथा च वृक्षः व्यातिपंचक उपर चार्जशोखरीया नामनी सरळटीका - 8 ओरिओसनोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ w Page #78 -------------------------------------------------------------------------- ________________ साध्यवभिन्नो न । अतः साध्यवत्भिन्ने साध्याभाववति च भूतलादौ एतवृक्षत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः । चान्द्रशेखरीया साध्यवभिन्न एवो जे साध्याभाववानुं होय, तेमां हेतुनी अवृत्तिता ए व्याप्ति छे. वृक्ष ए कपिसंयोगवभिन्न नथी. माटे, भूतलादि ज साध्यवभिन्न एवा साध्याभाववत् तरीके लेवाशे. अने, तेमां एतद्गक्षत्व न रहेल होवाथी लक्षण घटी जाय. जो, साध्यवभिन्न न मुके, तो वृक्ष साध्याभाववत् बने. अने, तेमां हेतु रहेलो होवाथी अव्याप्ति आवे. ___ माथुरी : तदसत् । साध्याभाववदित्यस्य व्यर्थतापत्तेः, साध्यवद्भिन्नावृत्तित्वमित्यस्यैव सम्यक्त्वात् । नव्यास्तु साध्यवद्भिने साध्याभावः, साध्यवद्भिन्नसाध्याभावस्तद्वदवृत्तित्वमिति सप्तमीतत्पुरुषोत्तरं मतुप्प्रत्ययः, तथाच साध्यवद्भिन्नवृत्तिर्यः साध्याभावस्तद्वदवृत्तित्वमर्थः । ___ एवं च साध्यवद्भिन्नवृत्तीत्यनुक्तौ संयोगी द्रव्यत्वादित्यादावव्याप्तिः, संयोगाभाववति द्रव्ये द्रव्यत्वस्य वृत्तेः, तदुपादाने च संयोगवद्भिनवृत्तिः संयोगाभावो गुणादिवृत्तिः संयोगाभाव एव, अधिकरणभेदेनाऽभावभेदात् तद्वदवृत्तित्वान्नाव्याप्तिः । चान्द्रशेखरीया : तत् असत् । एवं सति साध्याभाववत् इति पदं व्यर्थं स्यात् । यतः साध्यवत्भिन्ने भूतलादौ एतवृक्षत्वस्य अवृत्तित्त्वात् एव लक्षणसमन्वयः । न तत्र साध्याभाववत्पदस्य आवश्यकता । तथा च मूलोक्तं लक्षणं असंगतं स्यात् । चान्द्रशेखरीया: प्राचीनोनी आ व्युत्पत्ति बराबर नथी. केमके, आ अर्थ करीए तो पछी साध्यभाववत ए पद व्यर्थ ज बनी जाय. साध्यवभिन्न तरीके भूतलादि आवे, अने तेमां एतवृक्षत्व न होवाथी लक्षणसमन्वय थाय. एटले, साणाभाववत् पद नकामुं बने. चान्द्रशेखरीया : अस्माकं नव्यानां मते तु साध्यवत्भिन्ने यः साध्याभावः तद्वान् यः, तस्मिन् अवृत्तित्वम् इत्यर्थः । तथा च सप्तमीतत्पुरुषोत्तरं मतुप्प्रत्ययकरणेन व्युत्पत्तिः स्वीकरणीया । एवं च साध्यवभिन्नवृत्तिसाध्याभाववत्-अवृत्तित्वम् इति फलितोऽर्थः । अत्र "साध्यवभिन्नवृत्ति" इति अनुक्तौ, संयोगी द्रव्यत्त्वात् इति अत्र अव्याप्तिः । यतः द्रव्यमपि तत्तद्देशावच्छेदेन संयोगाभाववत् अस्ति एव । तथा च साध्याभाववत् द्रव्यं अपि । तस्मिन् द्रव्यत्वस्य वृत्तित्त्वात् अव्याप्तिः । किन्तु साध्यवभिन्नवृत्तित्वविशेषणे प्रोक्ते नाव्याप्तिः । साध्यवभिन्नं न द्रव्यं । किन्तु गुणादयः । तस्मिन् वृत्तिः यः संयोगाभावः । तद्वान् स गुणः एव । तस्मिन् च द्रव्यत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः । न च साध्यवभिन्ने गुणे वृत्तिः यः संयोगाभावः स एव वृक्षादिद्रव्ये वर्तते । अधिकरणभेदेनाऽपि अभावस्य एकत्वाङ्गीकारात्, तथा च तादृशसंयोगाभाववान् वृक्षः, तस्मिन् द्रव्यत्वस्य वृत्तित्त्वात् अव्याप्तिः इति वाच्यम् अत्र कल्पे अधिकरणभेदेन अभावस्य भिन्नत्वात् न दोषः । अर्थात् गुणवृत्तिः साध्याभावो द्रव्यवृत्ति CRORNKIROMORRORORORIORRRORORSCORORORSKIRIROMORRORNORINKIRKOKORORAKORORSCOROTIKRICORORONITORIAYAROIROMKIRAKSHARIRIKOKIRONICIROORKERAKRKAROKAR व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका - 69 POORRROROROKOMORROROKEKORxORRRRRRRRRROROROKRKERSORORRORAKommoxxxxxoxoROMORRORRKSHORORSCOREASARKARKARKOREAKERAKRRRRRRRRXXXXXXXRINKIXXXXKISIS Page #79 -------------------------------------------------------------------------- ________________ साध्याभावात् भिन्नः एव । तथा च साध्यवभिन्ने गुणादौ वृत्तिः यः साध्याभावो तद्वात् न द्रव्यं । किन्तु गुणादयः । तस्मिन् च द्रव्यत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः । चान्द्रशेखरीया : नव्यो : माटे "साध्यवतुभिने य, साध्धाभावः, तद्वान यः, तस्मिनुं अवृत्तित्वम्' ए प्रमाणे ज व्युत्पत्ति करवी. अर्थात् सप्तमीतपुरूष समास करी पछी वत् प्रत्यय लगाडीने समास करवानो छे. मानो, अर्थ में थाय 3, साध्यवभिन्नवृत्ति: य: साध्यामाः, तवत्-मवृत्तित्व मेम मर्थ थशे. वे जो साध्यवत् भिन्नवृत्ति न मुकीए. तो, "संयोगी द्रव्यतातुमां अव्याप्ति आवशे. केमके, कोईपण द्रव्य कोईपण संयोगनुं निरवच्छिन्न अधिकरण न बने. एटले, दरेक द्रव्यो तत्तरवच्छेदन संयोगाभाववानुं तो बनवाना ज छे. अने तेओमां द्रव्यत्व रहेलुं होवाथी अव्याप्ति आवे. परंतु साध्यवभिनवृत्ति एम मुकीए. एटले, आ संयोगाभाव ए साध्यवभिन्नमां वृत्ति नथी. केमके, आ संयोगाभाव द्रव्यमां रहेलो लीधेलो छे. अने, ते द्रव्य तो साध्यवत् छे ज. साध्यवभिन्न नथी. एटले, आ संयोगाभाव ए साध्यवभिन्नवृत्ति तरीके न लई शकाय. माटे, साध्यवभिन्न तरीके गुणादि ज लेवाय, अने तेमां रहेलो संयोगाभाव ए द्रव्यमां तो न ज रहे. एटले, ए संयोगाभाववत् तरीके ते गुणादि ज आवे. अने, तेमां हेतु न होवाथी लक्षण समन्वय थाय. प्रश्न: गुणमां रहेलो संयोगाभाव ए ज द्रव्यमां रहेलो छे. एटले, साध्यवभिन्नगुणमां वृत्ति एवो जे संयोगाभाव छे, ए ज संयोगाभाववाळो द्रव्यमां छे. अने तेमां द्रव्यत्व होवाथी अव्याप्ति आवे. उत्तर : अधिकरणभेदथी अभावो जुदा मानेला छे. एटले साध्यवभिन्न एवा गुणमां रहेलो संयोगाभाव ए गुणमां ज रहे. ते द्रव्यमां न रहे. द्रव्यमां रहेलो संयोगाभाव taddana judo che. Ama, te संयोगाभाववत तरीके तो गुण ज आवे. तेमां द्रव्यत्व न होवाथी लक्षण घटी जाय छे. माथुरी : न च तथापि साध्यवद्भिन्नाऽवृत्तित्वमित्येवाऽस्तु किं साध्याभाव-वदित्यनेनेति वाच्यम् । यथोक्तलक्षणे तस्याऽप्रवेशेन वैयर्थ्याभावात्, तस्यापि लक्षणान्तरत्वात् । ___चान्द्रशेखरीया : ननु तर्हि प्राग्वत् साध्याभाववत् इति पदं व्यर्थमेव । साध्यवभिन्नं गुणादि, तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् साध्याभाववत्पदं विनाऽपि लक्षणसमन्वयः । अयमत्राशयः । __स्वसमानाधिकरण-साध्यव्याप्यतावच्छेदकधर्मान्तरघटित-स्ववत्वम् हेतौ व्यर्थत्वम् । "वह्निमान नीलधूमात्" इति अत्र स्वं-हेतुतावच्छेदकत्वेन अभिमतो नीलधूमत्वं धर्मः । तत्समानाधिकरणं धूमत्वं । तद् धूमत्वं वह्निनिरूपितव्याप्यतावच्छेदकं नीलधूमत्वभिन्नमेव । तथा च स्वसमानाधिकरणप्रकृतसाध्यव्याप्यतावच्छेदकधर्मान्तरं अत्र धूमत्वं । तेन घटितम् नीलधूमत्वम् । तदेव स्वं । तद्वान् नीलधूमो व्यर्थः इति कथ्यते । __एवम् अत्र व्याप्तिलक्षणं स्वेतरभेदानुमितौ हेतुः भवति । तथाहि-व्याप्तिः स्वेतरभेदवती साध्यवभिन्नवृत्ति-साध्याभाववद्-अवृत्तित्त्वात् । अत्र हेतुतावच्छेदकं तादृशावृत्तित्वत्वं एव स्वं, अत्र च "साध्याभाववत्" इति पदं विनापि व्याप्तिलक्षणं निर्दोष भवति । अतो, अयं हेतुः व्यर्थः । अर्थात् स्वं तादृशावृत्तित्वत्वम्, तद्घटितं इदं स्वं, तद्वान् अयं हेतुः । तथा च अयं हेतुः व्यर्थः इति प्रतिभाति इति चेत् अविचार्यैव भवता दोषारोपणं क्रियते । यतो भवदुक्तदोषो प्राचीनमते आगच्छति । तथाहि-तेषां मते ORNHRIKANAIKOMARGAOLORowwwxxARRENORRECENKSROASKARNAIAOMIRemomxoxoMEANIROKARNAOoxexexxxxxxxxxxxxxxxxxxxxcxoxommoxerxxxxxxxxxxxxm व्यातिपंचक उपर चार्जशोखीया नामनी सरळटीका 0 00 oxoxoxomxxxxxxxxxxxxXXXDROXEXORAKOOROMORRORRRORoomkarRIKRRORIXxxxmoxomonommoxoxoKOR580000ROMORRHORRORKONKAKRRIORYKRKARIROMOTION Page #80 -------------------------------------------------------------------------- ________________ 000000000COMCCCC00000000000 साध्यवत्भिन्नः यः साध्याभाववान् तद्-अवृत्तित्वम् इति व्युत्पत्तिः । एवं च कर्मधारयसमासादरणे, यः साध्याभाववान् स एव साध्यवत्भिन्नः । तथा च अवृत्तित्वम् यथा साध्याभाववत् = संयुक्तं, एवं साध्यवत्भिन्नसंयुक्तं अपि भवति । एवं च अत्र लक्षणे साध्यवत्भिन्न- अवृत्तित्वम् घटकं अस्ति । तदेव च साध्यव्याप्यतावच्छेदकधर्मान्तरं अपि अस्ति । तद्घटितं च इदं साध्यवत्भिन्न- साध्याभाववत् - अवृत्तित्वत्वं स्वं । तद्वान् अयं हेतुः इति स व्यर्थ: संपद्यते । किन्तु अस्माकं मते नेयमापत्तिः । यतः, साध्यवत्भन्नवृत्तिः यः साध्याभाव:, तद्वान् यः, तस्मिन् अवृत्तित्वम् इति व्युत्पतिः अस्माभिः आदृता । अत्र च न कर्मधारयसमासः अतो अत्र अवृत्तित्वम् न साध्यवत्भिन्नेन सह संयोज्यते । अबो, अत्र साध्यवत्भिन्न- अवृत्तित्वम् न घटकं तथा च यद्यपि साध्यवत्भिन्नावृत्तित्वत्वम् यद्यपि साध्यव्याप्यतावच्छेदकधर्मान्तरं अस्ति । तथापि न तद्घटितं अस्मदभिमतं साध्यवत्भिन्नवृत्ति-साध्याभाववत् अवृत्तित्वत्वम् । अतो न अयं हेतुः व्यर्थः आपादयितुं शक्यते । चान्द्रशेखरीया : prazna H to to पछी "साध्याभाववत्' शब्द मुकवानी जरूर ज नथी. केमके, साध्यवत् भिन्न तरीके गुणादि ज आवशे. अने, तेमां द्रव्यत्व न होवाथी, ए रीते ज लक्षण समन्वय थई जाय छे. आशय ए के, कोईपण लक्षण स्वेतरभेदनी अनुमिति करावी आवे. ए अनुमितिमां ए लक्षण हेतु तरीके बने. अने, स्वसमानाधिकरण. प्रकृतसाध्य व्याप्यतावच्छेदकधर्मान्तरथी घटित एवो हेतुतावच्छेदक धर्म व्यर्थ तरीके गणाय छे. ते धर्मवाळो हेतु पण व्यर्थ बने. जेमके, विह्वमान् नीलधूमान् अहीं, नीलधूमत्व ए हेतुतावच्छेदक छे. ए स्वथी लेवुं. हवे, धूमत्व ए पण निसाध्यनी व्याप्यतानो अवच्छेदक बने ज छे. अने, धूमत्व ए नीलधूमत्वने समानाधिकरण पण छे. अने ए ज मत्व ए नीलधूमत्वमां घटक तरीके छे. आम, नीलधूमत्व ए स्व-समानाधिकरण अने विनव्याप्यतावच्छेदक एवा धूमत्वनामना धर्मान्तरथी घटित छे. अने, तेथी ते नीलधूमत्ववाळो नीलधूम हेतु व्यर्थ गणाय छे. तेम, अहीं साध्यवभिन्नवृत्ति साध्याभावव-अवृत्तित्व ए व्याप्तिनुं लक्षण छे. एटले, व्याप्तीतर भेदनी अनुमितिमां आ लक्षण हेतु बने. पण, एमां साध्याभाववत् न लखे, तो पण चाले छे. एटले, आ लक्षण=हेतु व्यर्थ बनी जाय छे. उत्तर H साध्यवत्.... अवृतित्वत्व ए हेतुतावच्छेदक छे. अने ए स्वेतरभेदनी व्याप्यतानो अवच्छेदक अहीं लीधो che. to बीजी बाजु स्वेतरभेदव्याप्य तरीके साध्यवत् भिन्न-अवृत्तित्व पण मळे छे. एटले, साध्यवत् भिन्न-अवृत्तित्वत्व ए पण स्वेतरभेद व्याप्यतावच्छेदक बने छे. आ बेय धर्मो समानाधिकरण पण छे. पण, साध्यवभिन्नवृत्ति-साध्याभाववत् अवृत्तित्वत्वमां साध्यवत्-भिन्न-अवृत्तित्वत्व ए घटक तरीके छे ज नही. एटले, ए स्वसमानाधिकरण-व्याप्यतावच्छेदक धर्मान्तर-साध्यवभिन्न-अवृतित्वत्वथी घटित न होवाथी व्यर्थ बनतुं नथी. ख्याल राखवो के, प्राचीनोए साध्यवभिन्नो यः साध्याभाववान् तद् अवृत्तित्वम् एम समास करेलो. हवे, आ कर्मधारय कर्यो होवाथी जे साध्याभाववान् छे, ए ज साध्यवभिन्न गणाय. अने तेथी साध्याभाववत्-अवृत्तित्व जेम आमां घटक छे. तेम, साध्यवभिन्नावृत्तित्वम् पण आमां घटक बने छे. ओओओओओओओओओओओओओओओ ***************XXXXO व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 7 01 XXXXXXXXXXXXXXXX000000 OOOOOOOOOOOOOO Page #81 -------------------------------------------------------------------------- ________________ ORAKORORSCRIORAKOORAKSIKARKKRIORSKSIKKKRKIRAKSKIKEKOROKARAOKIKRRAIMERAROKARKRIORRORORSCOOKERSORRORRORERAKORSONAKSAROKAROKRKERSOKARIKSIKXKAKKKKKRRARIKRIORICORRIOR eTale, emanA mate to, साध्यवभिन्न-साध्याभावव-अवृत्तित्त्व ए साध्यवभिन्न-अवृत्तित्व नामना "साध्यव्याप्यतावच्छेदकधर्मान्तरथी घटित होवाथी एमने मान्य लक्षण खोटुं पडे. व्यर्थ गणाय. पण, नव्योना मते, साध्यवभिन्नमां वृत्ति एवो साध्याभाव लीधो छे, अने ते साध्याभाववमां अवृत्तित्व लीधेल छे. एटले, आमां साध्यवभिन्न-अवृत्तित्व घटक तरीके नथी बनतुं. अने एटले ज, अमारा मते, साध्यवभिन्न-वृत्ति-साध्याभावव-अवृत्तित्व ए स्व-सामानाधिकरण-साध्यप्याप्यतावच्छेदक धर्मान्तरथी घटित न होवाथी ए व्यर्थ न बने. चान्द्रशेखरीया : ननु मा भवतु लक्षणं व्यर्थं । तथापि साध्यवत्-भिन्नावृत्तित्वलक्षणे उक्ते लाघवं तु भवति एव । तत्कि तत् परित्यज्य इदं उच्यते इति चेत् । तत् अपि स्वतन्त्रं पंचमलक्षणरूपं कथयिष्यमाणमेव, इति न दोषः । एकस्यापि वस्तुनो गुरुलघुभूतानि प्रभूतानि लक्षणानि भवन्ति एव । तत्र लघु एकमेव लक्षणं वक्तव्यं इति आग्रहस्तु नोचितः इति भावः । चान्द्रशेखरीया : भले, आ लक्षण व्यर्थ रूपे न बने. तो पण, साध्ववत् भिन्न-अवृत्तित्व ए लक्षण करवाथी लाघव तो प्राप्त थाय ja che. to e ja kahone ? उत्तरः ए पण स्वतंत्र पांचमा लक्षण तरीके कहेवाना ज छीए. एक ज वस्तुना नाना मोटा घणा लक्षणो होई शके छे. माथुरी : न च तथापि साध्यवद्भिन्नवृत्तिर्यस्तद्वदवृत्तित्वमित्येवास्तु किं साध्याभावपदेनेति वाच्यम् । तादृशद्रव्यत्वादिमवृत्तित्वादसम्भवापत्तेः । साध्याभावेत्यत्र साध्यपदमप्यत एव, द्रव्यत्वादेरपि द्रव्यत्वाभावाभावत्त्वात्, भावरूपाऽभावस्य चाऽधिकरणभेदेन भेदाभावात् । / चान्द्रशेखरीया : ननु तथापि साध्यवभिन्नवृत्ति-साध्याभाववत्-अवृत्तित्वम् इति अत्र "साध्याभाव" पदं निरर्थकम् । केवलं साध्यवभिन्नवृत्ति-वत्-अवृत्तित्वम् इत्येव लक्षणं सम्यग् । 'वह्निमान् धूमात्' इति अत्र वह्निमत्भिन्ने भूतलादौ वृत्तिः धूमाभावादिः । तद्वत् भूतलं । तस्मिन् धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः । एवं 'संयोगी द्रव्यत्त्वात्' इति अत्रापि संयोगवभिन्ने गुणे वृत्तिः गुणत्वं संयोगाभावो वा। तद्वान् गुणः । तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् नाव्याप्तिः इति चेत् न भूतले वह्नि-अभाववत् द्रव्यत्वमपि वर्तते । तद्वान् च महानसादिः । तस्मिन् धूमस्य वृत्तित्त्वात् अव्याप्तिः । एवं संयोगवद्भिन्ने गुणे सत्ता व्र्त्ते। तद्वान् च द्रव्यं । तस्मिन् द्रव्यत्वस्य वृत्तित्त्वात् अव्याप्तिः । / न च तथापि साध्यवभिन्नवृत्ति-अभाववत्-अवृत्तित्वम् इत्येव वक्तव्यं । साध्यपदं न निवेश्यम् । भूतले वर्तमानं द्रव्यत्वं न अभावरूपं । अत: स न गृह्यते । किन्तु धूमादि-अभावः एव । तद्वत् च तद् भूत्ल्ण्। तस्मिन् धूमस्य अभावात् लक्षणसमन्वयः । एवं गुणेऽपि सत्ता न गृह्यते । किन्तु द्रव्यत्वादि-अभावः एव । तद्वान् गुणः एव । तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् नाव्याप्तिः इति वाच्यम् द्रव्यत्वाभावाभावोऽपि द्रव्यत्वं एव । तथा च भूतले अभावत्वेन द्रव्यत्वाभावाभावो गृह्ते । स च द्रव्यत्वं । तद्वान् च महानसादिः । तस्मिन् धूमस्य वृत्तित्त्वात् अव्याप्तिः । एवं गुणे अभावत्वेन सत्ता-अभाव-अभावो गृह्यते । स च सत्तारूप: / तद्वान् OMORRORORRONORORNKORORRORORRRRRRORORSROORKSHORORSCORORSRRIORORSRIORARSRORSATIRSATIRIAORARIORSHIROMORRRRROKARIRIRIKAKAROTIKAKIRORNKIROKARIRIKOM व्यातिपंचक उपर चाजोखीया नामनी सरळटीका 0 02 OMORRORORAKAKARIRIKEKORRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRORORRRRRRRRRRIORNKIOKARAKOORRIOROMORRORIORORIROMORRomam Page #82 -------------------------------------------------------------------------- ________________ ओओओओओओ0000 3000000000000000ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ द्रव्यं । तस्मिन् द्रव्यत्वस्य वृत्तित्त्वात् अव्याप्तिः । अत: केवलं अभावपदं न युक्तिमत् । ननु भवतां कापि वाक्चातुरी । यद् अनन्तरं एव अधिकरणभेदेन अभावभेदं उक्त्वा इदानीं गुणवृत्तिसत्ताभावाभावः एव द्रव्येऽपि स्थाप्यते । यदि हि अधिकरणभेदेन अभावो भिन्नः । तर्हि गुणवृत्ति सत्ता-अभावाभावो द्रव्ये न वर्तते । किन्तु गुणे एव । तस्मिन् च द्रव्यत्वस्य अवृत्तित्त्वात् न अव्याप्तिः इति चेत् तर्हि अविमृश्यैव असदारोपकरणम् । यतः अस्माभिः अभावरूपो अभावः एव अधिकरणभेदेन भिन्नः कथितः । भावरूपो द्रव्यत्वाभावाभावादिस्तु न अधिकरणभेदेन भिन्नः । गुणवृत्तिसत्ताभावाभावस्तु भावरूपः सत्तात्मकः एव । अतः स एव द्रव्येऽपि व्र्त्ते। तथा च गुणवृत्तिसत्ता-अभावाभाववत् द्रव्यमपि । तस्मिन् द्रव्यत्वस्य वृत्तित्त्वात् अव्याप्तिनदी दुस्तरा एव । एवं वह्निमभिन्ने भूतलादौ वृत्तिः द्रव्यत्वाभावाभावो द्रव्यत्वरूपः । तद्वान् महानसादिः, तस्मिन् धूमस्य वृत्तित्त्वात् अव्याप्तिः । अत: साध्यवभिन्नवृत्ति-साध्याभाववत्-अवृत्तित्वम् इत्येव लक्षणं सम्यक् । वह्निमभिन्नभूतलादिवृत्ति-साध्याभावो वह्नि-अभावः । तद्वान् भूतलमेव, तस्मिन् धूमस्य अवृत्तित्त्वात् lkssnnsmnvyH। संयोगी द्रव्यत्त्वात् इति अत्र च संयोगवभिन्ने गुणे वृत्तिः साध्याभावः संयोगाभावः । तद्वान् गुणः एव । तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः । इत्थं सर्वं सूपपन्नम् । चान्द्रशेखरीया: प्रश्नः तो पण, साध्यवभिन्नवृत्ति-मद्रावृत्तित्वम् एम कहो, तोय चाले. "साध्याभाव" ए पद मुकवानी जरूर नथी. "संयोगी द्रव्यता" एमां संयोगवतथी भिन्न तरीके गुण, अने तेमां वृत्ति एवो संयोगाभाव. अने, ए वाळो ते गुण ज बनशे. अने, तेमां तो द्रव्यत्व हेतु अवृत्ति होवाथी लक्षण समन्वय थई जाय. उत्तर H अरे भाई ! साध्यवत भिन्नगुणमां वृत्ति तरीके to sattA vagere paNa che. ane te वाळा द्रव्यमां द्रव्यत्व रहेतुं होवाथी अव्याप्ति आवे. प्रश्न: "साध्यवत् अन्यवृत्ति-अभाव-वत् अवृत्ति' एम कहो, तो उपर वांधो न आवे. "संयोगी द्रव्यतात' मां तो, साध्यवभिन्न-गुणमां वृत्ति एवो अभाव तरीके तो द्रव्यवाभाव अने संयोगाभावादि ज आवे. सत्तादि न लेवाय. अने, ते वाळा तो गुणादि ज छे. अने, तेमां द्रव्यत्व न होवाथी लक्षण घटे. "वहिनमानुं dhUmAt'mAM पण, साध्यवभिन्न एवा भूतलादिमां वृत्ति एवो अभाव तो धूमाभावादि ज लेवाय. द्रव्यत्व ए अभाव न होवाथी ते न लेवाय. अने, ते धूमाभाववानुं तरीके तो भूतल-हृदादि ज आवे. तेमां धूम न होवाथी लक्षण घटे. उत्तर : तमारी भुल छे. गुणमां सत्ता-अभाव-अभाव रहेलो ज छे. एटले, अभाव तरीके आ अभाव पण लेवाय. अने ए तो सत्तारूप ज छे. अने तेवाळा द्रव्यमां हेतु द्रव्यत्व होवाथी अव्याप्ति आवे. वहिनमान् धूमाल्यां... भूतलमां द्रव्यत्वाभावाभाव-द्रव्यत्व छे ज. एटले, अभाव तरीके आ अभाव लेवाय. अने, ते अभाववाळो तो महान सादि पण बने ज. केमके, महानसमां द्रव्यत्वाभावाभाव-द्रव्यत्व छे. ज. अने, तेमां, वहिन होवाथी अव्याप्ति आवे. प्रश्न : तमे तो अधिकरणभेदथी अभाव judo mAnelo che. to, भूतलमां रहेलो द्रव्यवाभावाभाव अने महानसमां रहेलो द्रव्यवाभावाभाव जुदा ja che. to, भूतलवृत्ति-द्रव्यवाभावाभाववाळो भूतल ज बनवानो. महानस न बने. अने, एटले भूतलमां तो वहिन न होवाथी अव्याप्ति न आवे. ए रीते, "संयोगी satvAtu'mAM ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 03 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #83 -------------------------------------------------------------------------- ________________ ओओओओओओओ पण समजी लेवुं. उत्तर H भावरूप जे अभाव छे, ए अधिक2णभेदथी judo judo नथी मानेलो. एटले, द्रव्यत्वाभावाभाव ए तो द्रव्यत्वरूप होवाथी, ते भूतल+महानसमां एक ज छे. अने, तेथी भूतलवृत्ति-द्रव्यत्वाभावाभाववाळो तो महानस पण बने. अने, तेमां विघ्न होवाथी अव्याप्ति आवे. एटले ज, "साध्य" पद मुकवुं पण जरूरी बने छे. एटले, साध्यवभिन्न एवा गुणमां वृत्ति संयोगाभाव ज लेवाय. अने ते भावरूप न होवाथी, द्रव्यमां रहेला संयोगाभावथी जुदा छे. अने, माटे, गुणवृत्ति संयोगाभाववाळा तरीके गुण ज आवे. अने, तेमां तो द्रव्यत्व न होवाथी अव्याप्ति न आवे. ए रीते, भूतलवृत्ति-एवो विघ्न-अभाव ज लेवानो. अने, ते अभाववाळुं ते ज भूतल बने. तेमां धूम न होवाथी त्यां पण लक्षण घटी जाय छे. माथुरी : ननु तथापि घटत्वघटाऽऽकाशसंयोगान्यतराभाववान् गगनत्वादित्यादौ घटाऽनधिकरणदेशावच्छेदेन घटाकाशसंयोगाऽभावस्य गगने सत्त्वात्सद्धेतुतयाऽव्याप्तिः । साध्यवद्भिन्ने घटे वर्तमानस्य साध्याभावस्य घटाकाशसंयोगरूपस्य गगनेऽपि सत्त्वात्तत्र च देतोवृत्तः । चान्द्रशेखरीया : ननु 'घटाकाशसंयोग घटत्वान्यतराभाववान् गगनत्त्वात्' इति अत्र अव्याप्तिः भविष्यति । अत्र च अन्यतरं नाम द्वयोः पदार्थयोः मध्ये किञ्चिदपि एकम् । अत्र गगने घटत्वं नास्ति । तथा यत्र देशे घटो नास्ति, तद्देशावच्छेदेन गगने घटाकाशसंयोगोऽपि नास्ति । अतो गगने अन्यतरयोः मध्ये एकस्याऽपि अवृत्तित्त्वात् गगने अन्यतराभावो अस्ति एव । तथा च इदं सत् स्थानम् । किन्तु अव्याप्तिः भवति । तथाहि घटे तावत् घटत्वं अस्ति एव । अतो घटे अन्यतरं अस्ति, अतो घटः अन्यतराभाववान् नास्ति । तथा च पटादयः एव अन्यतराभाववन्तः साध्यवन्तो गृह्यन्ते । तद्भिन्नो घटः । तस्मिन् अन्यतराभावाभावः साध्याभावरूपो घटाकाशसंयोग-घटत्वान्यतरात्मको अस्ति । तदेव अन्यतरं गगने घटदेशावच्छेदेन वर्तते । तथा च तादृशसाध्याभाववत् गगनं । तस्मिन् गगनत्वस्य वृत्तित्त्वात् अव्याप्तिः । SOCKPOROOOOOOOooooooo00000000000000000000000000000000000000000000008981008 100000000000 चान्द्रशेखरीया : घटाकाशसंयोग-घटत्वान्यतराभाववानुं गगनत्वात् अहीं अव्याप्ति आवशे. अन्यतर=बेमांथी एक. गगनमां घटाकाशसंयोग+घटत्व ए बेमांथी कोईपण एक छे ? एनो उत्तर आपवो होय तो गगनमां घटत्व तो नथी ज. अने जे भागमां घट नथी ते देशावच्छेदेन ए गगनमां घटाकाशसंयोग पण नथी. आम ए गगनमां बेमांथी एक पण नथी. माटे, अन्यतरनो अभाव मळी जाय छे. आम, आ स्थान साचुं छे. पण छतां अहीं घटमां घटत्व तो सुतरां छे. एटले अन्यतरवाळो घट बनी जाय छे. घट ए अन्यतरना अभाववाळो नथी. पण, पटादि ज आ साध्यवाळा बने छे. अने तेनाथी भिन्न एवो घट मळे. अने तेमां वृत्ति एवो साध्याभाव=तादशान्यतराभावाभाव= घटाकाशसंयोगघटत्वान्यतर मळे अने ते अन्यत ए गगनमां घटदेशावच्छेदेन रहे छे, केमके घटदेशावच्छेदन आकाशमां घटकाशसंयोग होवाथी, अन्यतरवान् तरीके गगन मळे. अने तेमां गगनत्व वृत्ति होवाथी अव्याप्ति आवे छे. माथुरी : न च साध्यवद्भिन्नवृत्तित्वविशिष्टसाध्याभाववत्त्वं विवक्षितमिति वाच्यम् । xxxxxxxxxxxxxxxOOK Xxxxxxxxxxxxxxxxxxxxxx COXXXXXXXXX0000000000000000000 00000000000 व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 7 04 OOOOOOOOOOOOOOOOOOOOOOOOOOO Page #84 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXXXXXXXXXXXXXXX *********XXX साध्याभावपदवैर्थ्यापत्तेः, साध्यवद्भिन्नवृत्तित्वविशिष्ट - वदवृत्तित्वस्यैव सम्यक्त्वात् इति चेत् । ऋ चान्द्रशेखरीया : अत्र मध्यस्थः प्राह साध्यवद्भिन्नवृत्तित्वविशिष्टो यः साध्याभावः । तद्वान् यो भवति । तस्मिन् हेतोरवृत्तित्वमेव व्याप्तिः । अत्र घटः साध्यवद्भिन्नः । तस्मिन्घटे यो वर्तते । तस्मिन्वर्तमाना या वृत्तिता । तद्विशिष्टः अन्यतरस्तु घटे एव भवति । न तु गगनादौ । ततश्च अन्यतरात्मको यः साध्याभावः । तस्य घटे एव वर्तमानत्त्वात्, साध्याभाववान् घट एव गृह्यते । तत्र च घटे हेतुः नास्तीति नाव्याप्तिः इति । 1 ननु एवं सति साध्याभावपदं निरर्थकम् । यतो अत्र साध्यवत्भिन्नः घटः । तस्मिन् वृत्तित्वविशिष्टं घटत्वं सत्ता द्रव्यत्वं वा तस्मिन्नेव घटे वर्तते । न तु अन्यस्मिन् । तथा च घटवृत्तित्वविशिष्टः द्रव्यत्वादिः घटे एव तस्मिन् घटे गगनत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः इति साध्याभावपदस्य निरर्थकत्वम् । एवं वह्निमान् धूमात्, संयोगी द्रव्यत्त्वात् इत्यादौ अपि, साध्याभावपदं विनापि लक्षणसमन्वयः । तथा हि वह्निमत् भिन्नं भूतलादि । तस्मिन् वृत्तित्वविशिष्टं द्रव्यत्वं भूतलादौ एव । तथा च, साध्यवत्भिन्नवृत्तिमत् भूतलादि । तस्मिन् धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः । एवं च संयोगवत्भिन्नगुणादिवृत्तित्वविशिष्टसत्तादि गुणादौ एव । तथा च तादृशसत्तावान् गुणः । तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् अव्याप्तिः निरवकाशा एव इति न साध्यवत्भिन्नवृत्तित्वविशिष्टत्वं साध्याभावे विशेषणं निवेशनीयम् इति चेत् । चान्द्रशेखरीया H मध्यस्थ : साध्यवभिन्नवृत्तित्वविशिष्ट जे साध्याभाव होय, ते वाळो जे बने, तेमां हेतुनी अवृत्तिताने ज व्याप्ति कहिशुं. अहीं घट ए साध्यवभिन्न छे. ते घटमां वृत्तित्वथी विशिष्ट एवो अन्यतर तो घटमां ज रहेवानो. ए गगनादिमां क्यांय न रहे. एटले ए अन्यतर=साध्याभाव तो घटमां ज रहेवाथी, साध्याभाववत् तरीके घट ज आवशे अने तेमां हेतु अवृत्ति होवाथी अव्याप्ति na Ave. prazna : to to पछी साध्याभावपद लखवानी जरूर ज न रहे. साध्यवभिन्नवृत्तित्वविशिष्टवदवृत्तित्व" आटलुं लक्षण करे, तो य वांधो न आवे. विद्नमा धूमामां पण, विघ्नमभिन्न एवा भूतलमां वृत्तित्वथी विशिष्ट एवुं द्रव्यत्व पण, ते भूतलमां ज रहे. एटले ते विशिष्टवत् तरीके भूतल ज आवे. ते तेमां हेतु अवृत्ति ज होवाथी लक्षण घटी जाय. एम, 'संयोगी dravyatvAt'mAM पण, साध्यवभिन्नवृत्तित्वथी विशिष्ट एवी सत्ता तो गुणमां ज रहे अने तेमां द्रव्यत्व हेतु न रहेवाथी लक्षण घटी जाय छे. अहीं पण साध्यवत् भिन्न तरीके घट छे अने ते घटवृत्तित्वथी विशिष्ट एवुं अन्यतर तो ते घटमां ज रहे. अने तेथी अन्यतरवान् तरीके घट ज आवे. अने तेमां तो गगनत्व अवृत्ति होवाथी लक्षण समन्वय थई जाय. माथुरी : न, अभावाऽभावस्याऽतिरिक्ततामतेनैतल्लक्षणकरणात्, तथाचाऽधिकरणभेदेनाऽभावभेदात् साध्यवद्भिन्ने घटे वर्तमानस्य साध्याभावस्य प्रतियोगिव्यधिकरणस्य प्रतियोगिमति गगनेऽसत्त्वादव्याप्तेरभावात् । चान्द्रशेखरीया : न निवेशनीयम् तर्हि साध्यवत्भिन्नवृत्तित्व - विशिष्टत्वम् साध्याभावे विशेषणम् । तथापि XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX XXXXXXXXXXX(r) व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 0 5 000000000000000000xxxxxxxxx xxxxxxxxxxxxxxxxxxxxxxxxxxxxx00 0000000000000DXXXXXX Page #85 -------------------------------------------------------------------------- ________________ CCXXERRORROKRICORRRRRRIOROCERRRRRORSCORRRORERAKSHARIREOROSORRORERROCTORRRRRROKHORORSCORRORERSONERSORRRRRRRROREIKEKEKORRRRORAKSKIKRICKKARKERRARIKKARKONKAKKARO na अव्याप्तिः । यतो अभावाभावो न प्रतियोगिरूपः अपि तु अतिरिक्तः इति मतेनैव एतत्लक्षणं क्रियते । तथा च तादृशान्यतराभावाभावो न अन्यतररूपः । किन्तु अतिरिक्तः, प्रतियोगि-अधिकरण-अवृत्तिश्च । तथा च साध्यवभिन्ने घटे वृतिः यः अन्यतराभावाभावः, सः तादृशान्यतराभाववति गगने न वर्तते । एवमपि अधिकरणभेदेन अभावस्य भिन्नत्त्वात् घटाधिकरणे वृत्तिः तादृशान्यतराभावाभावः घटे एव वर्तते । तथा च साध्यवभिन्नवृत्ति-साध्याभाववान् घटः एव । तस्मिन् गगनत्वस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः इति नाव्याप्तिः । न वा साध्याभावादिपदानां वैयर्थ्यम् इति निर्विघ्नः पन्थाः अस्माकम् । चान्द्रशेखरीया: उत्तर : अभावनो अभाव ए प्रतियोगितारूप नथी पण judo ja che. e मतानुसारे ज आ लक्षण करेल छे. एटले साध्यवभिन्नवृत्ति-साध्याभावव-अवृत्तित्वम् आज लक्षण राखशुं. छतां कोई वांधो नहीं आवे. घटाकाशसंयोग-घटत्व-अन्यतराभाववानुं पटादि बने, तेनाथी भिन्न घट बने. तेमां रहेलो तादशान्यतराभावाभाव e judo ja che. तादशान्यतर रूप नथी. अने अधिकरणभेदथी अभाव जुदो मानेलो होवाथी आ अन्यतराभावाभाव ए तो घटमां ज रहेशे. आकाशादिमां न रहे. अने आम पण आ अभाव ए प्रतियोगिव्यधिकरण ज मानेलो छे. एटले प्रतियोगी ज्यां रहेशे, त्यां आ अभाव न ज रहे. एटले, तादशान्यतराभाव=प्रतियोगी गगनमां छे. माटे, अन्यतराभावाभाव ए गगनमां नथी ज रहेतो. एटले, साध्यवभिन्नवृत्ति-साध्याभाववान् तरीके गगन न आवे. पण, घट ज आवे. अने तेमां गगनत्व न होवाथी अव्याप्ति न आवे. ___ माथुरी : न चैवं साध्याभावेत्यत्र साध्यपदवैय्यर्थ्यमभावाऽभावस्याऽतिरिक्तत्वेन द्रव्यत्वादेरभावत्वाभावात् साध्वद्भिन्नवृत्तिघटाभावादेस्तु हेतुमत्यसत्त्वादधिकरणभेदेनाऽभावभेदादिति वाच्यम् । चान्द्रशेखरीया : ननु तर्हि साध्याभाव इति अत्र साध्यपदं व्यर्थम् । यतो भवता एव उक्तम् यदुत अभावाभावो न प्रतियोगिरूपः, किन्तु भिन्न्ः। अधिकरणभेदेन अभावभेदश्च । तथा च 'वह्निमान् धूमात्' इति अत्र साध्यवभिन्ने भूतले यः द्रव्यत्वाभावाभावः । स न द्रव्यत्वरूपः, किन्तु अतिरिक्तः । अधिकरणभेदेन अभावभेदाच्च स द्रव्यत्वाभावाभावः, भूतले एव वर्तते । न तु महानसादौ । तथा च, साध्यवभिन्नवृत्ति अभाववत् भूतलं एव । तस्मिन् धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः इति चेत् । यान्द्रशेयरीया : प्रश्न : तो 5छी, साध्यामा...म साध्य56 मे व्यर्थ नवानी सापत्ति माशे. म आगळ ज वाहनमानुं धूमामां साध्यवभिन्न एवा भूतलादि मळे अने तेमां तो द्रव्यत्वाभावाभाव e to tame judo ja kahyo che. एटले, ए अभाव द्रव्यत्वरूप बनवानो नथी. अने अभाव अधिकरणभेदथी जुदो होवाथी, भूतलादिमां रहेलो द्रव्यत्वाभावाभाव ए महान सादिमां रहेवानो नथी. एटले, साध्यवभिन्नवृत्तिअभाववत् तरीके महानसादि आववाना ज नथी. पण ए भूतलादि ज आवशे अने तेमां तो धूम अवृत्ति ज होवाथी लक्षण घटी जाय छे. माथुरी : यत्र प्रतियोगिसमानाधिकरणत्वप्रतियोगिव्यधिकरणत्वलक्षणविरुद्धधर्माध्या ORORORORSRORORORSCORORSCORRORRRRRORORORSC000000XOKORORSCOOxoxxx8880500000000000RRORSXOXORORROXEXO X OKRKARIRIKRKEKIXXXXXXXXXCICIARRRORRRROR व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका 0 06 CORRRORORROSORROROSORRRRRIOSORRORSCORRORISORROROSORRORORRIORNOOROSORRORORRORSCORORORONORORORRRRRORISORRRORKOKARIORORXXXXXIXORRORIxxxxxxxxxxxxxxxx Page #86 -------------------------------------------------------------------------- ________________ सस्तत्रैवाऽधिकरणभेदेनाऽभावभेदाभ्युपगमो न तु सर्वत्र, तथाच साध्यवद्भिन्नवृत्तिघटाभावादेर्हेतुमत्यपि सत्त्वादसम्भववारणाय साध्यपदोपादानात् । चान्द्रशेखरीया : न, अभावाभावस्य अतिरिक्तत्वमतेनैव अस्य लक्षणस्य कृतत्वं अस्ति, इति मन्यामहे एव्। किन्तु यत्र अभावे प्रतियोगिसमानाधिकरणत्वप्रतियोगिव्यधिकरणत्वरूपविरुद्धधर्माणां अध्यास: स्ण्भ्व्ति। तत्र तद्वारणायैव अधिकरणभेदेन अभावभेदो मन्तव्यः । सर्वत्र अधिकरणभेदेन अभावभेदो न मन्तव्यः । यथा हि, संयोगभावो द्रव्ये प्रतियोगिसमानाधिकरणः, गुणे च प्रतियोगिव्यधिकरणः । अतः संयोगाभावे विरुद्धधर्माध्यासो भवति । तद्वारणाय अधिकरणभेदेन संयोगाभावो भिन्नो भिन्नो मन्तव्यः । किन्तु घटाभावादयः तु सर्वथा प्रतियोगिव्यधिकरणाः एव । अतः तस्मिन् विरुद्धधर्माध्यासो न भवितुमर्हति । अतः घटाभावादयो न अधिकरणभेदेन भिन्नाः । तथा च साध्यपदानुपादाने संयोगवत्भिन्ने गुणे वृत्तिः यः घटाभावः । तद्वत् भूतलादि द्रव्यं । तस्मिन् द्रव्यत्वं वर्तते इति अव्याप्तिः । तद्वारणाय साध्यपदं आवश्यकं । तथा च गुणे वृत्तिः साध्याभावः संयोगाभावः । स च पूर्वोक्तरीत्या अधिकरणभेदेन भिन्नः । अतः तद्वान् गुणः एव । न तु द्र्व्यादि। तस्मिन् गुणे द्रव्यत्वस्य अवृत्तित्त्वात् lkssnnsmnvyH। atra साध्यपदानुपादाने यथा असंभवदोषः, स च स्वयमेव विभावनीयः । गतार्थत्त्वात् न पुनरुक्तः । चान्द्रशेखरीया : उत्तर : अभावनो अभाव judo che, e vAta to A मतमां खरी ज. पण प्रतियोगिसमानाधिकरण-प्रतियोगिव्यधिकरणत्व ए बे विरुद्ध धर्मो एक ज अभावमां आववानी शक्यता होय. त्यां ते अटकाववा माटे ज अधिकरणभेदथी अभावने जुदा जुदा मानवाना. "संयोगी dravyatAtu"mAM संयोगाभाव ए गुणादिमां प्रतियोगिव्यधिकरण छे अने ए ज संयोगाभाव ए द्रव्यमां प्रतियोगि-समानाधिकरण छे. आम, संयोगाभावमां प्रतियोगिव्यधिकरणत्व अने प्रतियोगिसमानाधिकरण- बे विरुद्ध धर्मो आवे छे. ए अटकाववा माटे, द्रव्यमां रहेलो संयोगाभाव अने गुणादिमां रहेलो संयोगाभाव जुदा जुदा मानवा. एटले, गुणवृत्ति संयोगाभाव जुदो ज होवाथी, ए अभाववाळो द्रव्य भले न बने. पण, घटाभावादि तो क्यारेय प्रतियोगिसमानाधिकरण बनता नथी, एटले तेमां विरुद्धधर्मो आववानी शक्यता नथी. तो आवा अभावोने तो अधिकरणभेदथी पण एक ज मान्या छे, जुदा नथी मान्या. एटले, हवे जो साध्य पद न मुको, तो गुणादिमां वृत्ति घटाभाव ए ज घटादिद्रव्यमां रहेलो छे. एटले संयोगवभिन्नवृत्ति-घटाभाववत् तरीके द्रव्य पण छे अने तेमां तो द्रव्यत्व रहेल होवाथी अव्याप्ति आवे ज. भाटे, साध्य56 43री छे. माथुरी : यद्वा घटाकाशसंयोगघटत्वाऽन्यतराभावाभावोऽतिरिक्त एव, घटाकाशसंयोगादीनामननुगततया तथात्वस्य वक्तुमशक्यत्त्वात् । घटत्वद्रव्यत्वाद्यभावाभावस्तु नातिरिक्तः, घटत्वद्रव्यत्वादीनामनुगतत्वात् । तथाच द्रव्यत्वादिकमादायाऽसम्भववारणायैव साध्यपदमिति प्राहुरित्यास्तां विस्तरः । / __चान्द्रशेखरीया : यद् वा यद् वस्तु अननुगतं, तदभावाभावो न तत्स्वरूप: किन्तु भिन्नः । ORAKIXXKAKIRAINRIORARIXXXORKOROXXXXXXXXXXXXXXXXXXXXXXXURYXXXXXXXXXKAMKAXXXXKIOKARIXXKAKIXXXKRAKAKIKIKSXxxxxxxxxxxxKRAKHOORXXXXXXXXXXXXXXXXXXIKARI व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका , ओओ OXXXXXXXXXXXXXXXXXEREMIXXXRIKARXXXXXXXXXXaxxxoMKARRRRROROREKEXIAOMIREXIRAKSHIOKOKARRRRRRRRRRRRRIORSORRORRORRORIXXXXRIKOKOKSATARRIAOKAROKARONOM Page #87 -------------------------------------------------------------------------- ________________ घटाकाशसंयोग-घटत्वान्यतरं तु अननुगतं, घटाकाशसंयोगस्य एकस्य असंभवात् । अर्थात् घटाकाशसंयोगा: बहवः, न एकः, अतः तस्य अननुगत्त्वात्, तदभावाभावो न अन्यतररूपः, किन्तु भिन्नः । तथा च 'अन्यतराभाववान् गगनत्त्वात्' इति अत्र साध्यवभिन्ने घटे यः साध्याभावः तादृशान्यतराभावाभावः । स न अन्यतररूपः किन्तु भिन्नः । तद्वान् च घटः एव । तस्मिन् गगनत्वस्य अवृत्तित्त्वात् न अव्याप्तिः । यदि च साध्यपदं न गृह्यते । तदा संयोगी द्रव्यत्त्वात् इति अत्र संयोगवत्भिन्ने गुणे वृत्तिः द्रव्यत्वाभावाभावः द्रव्यत्वरूपः । तद्वत् द्रव्यं, तस्मिन् द्रव्यत्वस्य वृतित्त्वात् अव्याप्तिः । साध्यपदोपादाने तु गुणे वृत्तिः संयोगाभावः । स च अधिकरणभेदेन भिन्नः । अन्यथा तत्र विरूद्धधर्माध्यासो भवेत् इति उक्तं प्राक् । तथा च तत्संयोगाभाववान् गुणः एव । तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् न दोषः । इति अलं विस्तरेण । समाप्तमिदं द्वितीयलक्षणविवरणम् । चान्द्रशेखरीया : अथवा तो एम मानवुं के जे अभावाभावनो मूळप्रतियोगी अनुगत होय, ते अभावाभाव ए प्रतियोगिस्वरूप मानी शकाय. ए सिवाय न मनाय. घटाकाशसंयोगघटवान्यतराभावाभावनो मूळप्रतियोगी अन्यतर छे. हवे, ए अन्यतर अनुगत नथी, केमके घटाकाशसंयोग eka to che ja नही. ए एक न होवाथी अनुगत बनतो नथी. एटले ज अन्यतराभावाभाव ए अन्यतर ए एक न होवाथी अनुगत बनतो नथी. एटले ज अन्यतराभावाभाव ए अन्यतर रूप न मनाय. ज्यारे, घटवाभावाभावादिनो मूळ प्रतियोगी घटतादि ए तो बधा घटमां अनुगत एक ज मळी जाय छे. माटे ते घटवाभावाभावादिने घटवादि रूप मानशुं. आम होवाथी ज हवे साध्यवभिन्न एवा गुणमां रहेलो सत्ता-अभाव-अभाव ए तो सत्तारूप ज मानेलो छे. एटले ए सत्तावाळा तरीके द्रव्य आवे, अने तेमां द्रव्यत्व रहेलुं होवाथी बधे असंभवदोष आवे. ए निवारवा साध्याभाव पद जरूरी छे. हवे, अहीं वधु विस्तार करता नथी. माथुरी : साध्यवत्प्रतियोगिकान्योन्याभावेति । हेतौ साध्यवत्प्रतियोगिकान्योन्याभावाधिकरणनिरूपितवृत्तित्वाभाव इत्यर्थः । अन्योन्याभावश्च प्रतियोग्य-वृत्तित्वेन विशेषणीयः, तेन साध्यवतो व्यासज्यवृत्तिधर्मावच्छिन-प्रतियोगिताकान्योन्याभाववति हेतोर्वृत्तावपि नासंभवः । __ चान्द्रशेखरीया : गुणवृत्तिः संयोगाभावो द्रव्यवृत्तिसंयोगाभावात् भिन्नः इति स्वीकृत्यैव द्वितीयं लक्षणं "संयोगी द्रव्यत्त्वात्" इति अत्र निर्दोषम्, किन्तु तादृशस्वीकारे प्रमाणं नास्ति । अतः अव्याप्तिदोषयुक्तं तद लक्षणम् । अतः तृतीयं लक्षणं आह । साध्यवत्प्रतियोगिकभेद-असमानाधिकरणत्वम् हेतौ व्याप्तिः । तथा च हेतौ साध्यवत्प्रतियोगिकभेदाधिकरण-निरूपितवृत्तितायाः अभाव: व्याप्तिः । "संयोगी द्रव्यत्त्वात्" इति अत्र 'गुणः न संयोगवान्' इति साध्यवत्प्रतियोगिकभेदाधिकरणं गुणः । तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् लक्षणं संगच्छते । चान्द्रशेखरीया : बीजा लक्षणमां गुणवृत्ति एवा संयोगाभावने द्रव्यवृत्ति एवा संयोगाभावथी जुदो व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 08 (RAKoxxxxxxxxxxxxxxxxxxxxomoxoxoxoxoxoxoxxxxcomxxxxxxxxxcomorrorsgoramonRRRRRRRORAKORKRAMOKAROHORRORXXXKARIORAKORooooooooooooxxxi Page #88 -------------------------------------------------------------------------- ________________ मानेलो छे. पण, एम मानवामां कोई प्रमाण नथी. अने एटले ज ए लक्षणमां अव्याप्ति आवे ज छे. माटे, त्रीजुं लक्षण बनावे छे. साध्यवर्टातियोगिक-भेद-असमानाधिकरण्यम् हतोः व्याप्तिः । एनो अर्थ ए के, हेतु साध्यव--तियोगिकभेदाधिकरणमां वृत्ति न होवो जोईए. अर्थात् तादेशाधिकरणनिरूपितवृत्तितानो अभाव हेतुमां रहे तो ए व्याप्ति गणाय. चान्द्रशेखरीया : ननु वह्निमान् धूमात् इति अत्र महानस: वह्निमत्जलोभयं न इति वक्तुं शक्यत्त्वात्, वह्निमत्जलप्रतियोगिकभेदवान् महानस: मीलति । अर्थात् साध्यवत्प्रतियोगिकभेदवान् महानसः । तस्मिन् धमस्य वत्तित्त्वात अव्याप्तिः इति चेत तर्हि प्रतियोगि-अवत्तिः तादशो भेदो ग्राह्यः । अत्र वहिनमत्जलोभयभेदो महानसे वर्तते । महानसः च वह्निमान् । अतो अस्य भेदस्य प्रतियोगी महानसोऽपि भवति । तथा च अयं भेदः प्रतियोगिवृत्तिः, न अवृत्तिः । अतो न गृह्यते । किन्तु 'भूतलं वह्निमत् न' इति अत्र, भूतलं न वह्निमत्भेदप्रतियोगि । अतः अयं भेदः भूतले गृह्यते । स च भेदः प्रतियोगि-अवृत्तिः भवति । तद्देदवति भूतले धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः । चान्द्रशेखरीया : प्रश्न : एम तो "महानसः वनिमजलोभय न" ए रीते वनिमजलोभयप्रतियोगिकभेदवार् तरीके महानस आवे. अने तेमां धूम होवाथी वनिमानुं धूमात्" स्थले अव्याप्ति आवशे. महानस वनिमानुं होवा छतां महानस पोते जल नथी. एटले महानसमां उभयभेद मळे. एमां साध्यवहुनो भेद पण आवी जाय छे. उत्तरः अहीं जे भेद छे, ते प्रतियोगिमां अवृत्ति एवो ज भेद लेवो. तमे वनिमजलोभयभेद लीधो. अने ए भेद महानसमां रहेलो छे. महानस पोते पण वहिनमतुं to che ja. एटले आ भेदनो प्रतियोगिक महानस पण छे. एटले, आ भेद तो प्रतियोगिमां वृत्ति एवो भेद छे. तेथी ते न लेवाय. पण, 'भूतल वहिनमानुं न" एमां भूतलमां वनिमभेद ए प्रतियोगिअवृत्ति ज छे अने तेथी साध्यवर्भदाधिकरणभूतलमां धूम न होवाथी अव्याप्ति न आवे. ___ चान्द्रशेखरीया : अत्रेदं अवधेयम् द्वयोः वस्तुनोः वृत्तिः धर्मः व्यासज्यवृत्तिः, यथा अत्र वह्निमत्जलोभयत्वं वह्निमति जले च वर्तते इति । एषा च स्थूला व्याख्या । चान्द्रशेखरीया : एटलुं समजवुं के, बे वस्तुमां रहेलो धर्म ए व्यासज्यवृत्ति कहेवाय. जेमके अहीं वनिमत्कलोभयत्व ए वहिनामान्जल एम बेमां रहेलुं छे. माटे, ते व्यासज्यवृत्ति गणाय. आ स्कुल व्याख्या छे. ___माथुरी : नन्वेवमपि नानाधिकरणसाध्यके वह्निमान् धूमादित्यादौ साध्याधिकरणीभूतततद्वक्तित्वावच्छिन्नप्रतियोगिताकाभाववति हेतोर्वृत्तेरव्याप्तिर्दुर्वारा । प्रतियोग्यवृत्तित्वमपहाय साध्यावत्त्वावच्छिन्नप्रतियोगिताकान्योन्याभावविवक्षणे तु पञ्चमेन सह पौनरुक्त्यमिति चेत् । चान्द्रशेखरीया : ननु तथापि 'वह्निमान् धूमात्' इति अत्र अव्याप्तिः। वह्निमान् महानसः । चत्वरः गोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 09 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #89 -------------------------------------------------------------------------- ________________ न महानस: / अतः चत्वरः महानसभेदवान् । महानसश्च साध्यवान् अस्ति । अतः चत्वरः साध्यवत्प्रतियोगिकभेदवान् । तस्मिन् चत्वरे धूमस्य वृत्तित्त्वात् अव्याप्तिः इति चेत् साध्यवत्वावच्छिनप्रतियोगिताकसाध्यवत्भेदाधिकरणावृत्तित्वम् इति परिष्कारः । चत्वरः न वह्निमान्' इति तु वक्तुं न शक्यते । अत: चत्वरे वह्निमत्वावच्छिन्नप्रतियोगिताको साध्यवत्भेदो नास्ति । अतः साध्यवत्भेदाधिकरणं नात्र चत्वरः । किन्तु भूतलं न वह्निमान् इति शक्यते वक्तुं । तथा च तादृशभेदवत् भूतलं । तस्मिन् धूमस्य अवृत्तित्त्वात् न अव्याप्तिः। ननु तर्हि तृतीय-पंचमलक्षणयोः अभेदः प्रसज्यते । यतः तत्रापि, साध्यवत्वावच्छिन्नप्रतियोगिताकभेदवतवृत्तित्वम् इत्येव उक्तम् इति चेत् । चान्द्रशेखरीया प्रश्नः तो पण वनिमानुं धूमामां अव्याप्ति आवे. वनिमत् तरीके महानस लईए. तो एनो भेद चत्वरमां रहेलो छे. अने चत्वरमां धूम रहेलो छे. एटले वांधो ऊभो ज छे. अर्थात् "चत्वरः महानसः न" अहीं, महानस ए साध्यवत् छे. अने तेना भेदवाळो चतूर बने छे. आ भेदनो प्रतियोगी महानस छे. अने आ महानसभेद ए महानसमां नथी रहेतो. एटले आ भेद प्रतियोगि-अवृत्ति पण मळे ज छे. एटले दोष to Ave ja che. uttara साध्यवर्तावच्छिन्नप्रतियोगिताकभेदाधिकरण-अवृत्तित्वम् लक्षण मानवुं. चत्रमां जे महानसभेद che e to, महानसत्नावच्छिन्न-प्रतियोगिताक छे. "चत्वर: वहूइनमानुं न" एम तो बोली न शकाय. एटले चत्वरमां वनिमत्वावच्छिन्नप्रतियोगिताक भेद तो मळवानो ज नथी. एटले चत्र ए तादेशभेदाधिकरण न बने. पण "भूतले वहिनामानुं न" एम बोली शकाय. एटले, वनिमत्वावच्छिन्नप्रतियोगिताकभेदवार् तरीके भूतल बने अने तेमां धूम न होवाथी अव्याप्ति na Ave. prazna : to to पछी पांचमुं अने आ त्रीजुं लक्षण एक ज बनी जशे, केमके त्यां पण, साध्यवस्वावच्छिन्नप्रतियोगिताकभेदव-अवृत्तित्वम् ए ज लक्षण बनावेल छे. एटले, ए बे लक्षणो एक ज बनी जवानी आपत्ति आवशे. माथुरी : न, वक्ष्यमाणकेवलान्वय्यव्याप्तिवदस्यापि अत्र दोषत्त्वात् न च तथापि साध्यवत्प्रतियोगिकान्योन्याभावमात्रस्यैव एतल्लक्षणघटकत्वे वक्ष्यमाणकेवलान्वय्यव्याप्तिः अत्रासङ्गता । केवलान्वयिसाध्यकेपि साध्याधिकरणीभूततत्तद्यक्तित्वावच्छिन्नप्रतियोगिताकान्योन्याभावस्य प्रसिद्धत्वादिति वाच्यम् । तथापि तादृशान्योन्याभावस्य प्रसिद्धत्वेऽपि तद्वति हेतोर्वृत्तेरेवाव्याप्तेर्दुरित्वात् । / चान्द्रशेखरीया : न, अग्रे ग्रन्थकाराः केवलान्वयिसाध्यके अनुमाने पञ्चानामपि लक्षणानां अव्याप्तत्वम् दर्शयिष्यन्ति । एवं च यथा इदं तृतीयं लक्षणं तत्-अनुमाने अव्याप्तिमत् भवति । तथा वह्निमान् धूमात् इति अत्रापि तत्लक्षणम् अव्याप्तिमत् भवतु । एवं च साध्यवत्वावच्छिनत्वस्य अनिवेशेन न पञ्चमेन सह ऐक्याप्त्तिः। न वा तदनिवेशे वह्निसाध्यके उक्तानुमाने अव्याप्ति: दोषाय । तत्र इष्टापतेः स्वीकृतत्वात् इति भावः । ननु केवलान्वयिस्थले साध्यवत्भेदस्य साध्याभावस्य वा अप्रसिद्धत्वेन एव सर्वेषां लक्षणानां अव्याप्तिः comxxxxwwwwxxxxxxxXKINNOKRRIANKAROKexexeKOMORRRORRKSKRISKRKSONORKORSROORKOKEKRxOROX8XOXXXSAKXxxxxxxxxxxxxxxxROMOKIXxxxxxxxxxxxxxxxxxxxxxx व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 80 CONOMORROROXxxxxxxxx x xxxxxxxoxoxoxROMORROKOKORIXOXOXORamosxxxoxomoxOORORIXIXOSROORXOXOKRKARIXOXOXxxxxoxoxoxoRIKONKAROKAR Page #90 -------------------------------------------------------------------------- ________________ ग्रन्थकारस्य इष्टा । न अन्यथा । यदि च 'साध्यवत्भेदाधिकरणवृत्तिता-अभावः' इत्येव तृतीयं लक्षणं अभिधीयते, तदा तु 'प्रमेयं वाच्यत्त्वात्' इति अत्र न साध्यवत्भेदस्य अप्रसिद्धिः । यतो प्रमेयत्ववान् ghttH। तद्भिन्नः पटः, तथा च साध्यवत्भेदस्य तत्र प्रसिद्धिः । अतो यद्यपि, प्रमेयत्ववत्घटभेद-अधिकरणपटे वाच्यत्वस्य वृत्तित्त्वात् अव्याप्ति: अस्ति एव । तथा पि सा अव्याप्ति: साध्यवत्भेद-अप्रसिद्धमूलका नास्ति। अतो न सा इष्टा ग्रन्थकारस्य । अतः भवदुक्तं न सुसमीचीनं प्रतिभाति विबुधानाम् इति चेत् न भवतां केन उक्तं यद् 'साध्यवत्भेदादि-अप्रसिद्धिमूलका एव अव्याप्तिः ग्रन्थकारस्य केवलान्वयिस्थले इष्टा' इति । ग्रन्थकारस्य अयमेव अभिप्रायः यदुत केवलान्वयिस्थले केनापि प्रकारेण पञ्चलक्षणानां अव्याप्तिः प्रेक्स्सित्व्या। 'सा अव्याप्तिः साध्यवत्भेदादिनां अप्रसिद्धया एव प्रेक्षितव्या, अन्येन प्रकारेण न' इति नास्ति तेषां अभिप्राय्ः। अत: केवलान्वयिसाध्यके साध्यवत्भेदस्य प्रसिद्धत्वेऽपि प्रमेयत्ववत्भेदवति पटादौ वाच्यत्वस्य वृत्तित्त्वात् अव्याप्तिः भवति एव । चान्द्रशेखरीया आगळ ग्रन्थकार जेम केवलावयिसाध्यक अनुमान स्थले, दोष आपवाना ज छे अने तेमां आ लक्षण अव्याप्त बनवानुं ज छे. तेम, आ वहिनमानुं धूमात्र वगेरे स्थळे पण आ लक्षण अव्याप्तिवाळुं ज छे. एम समजी लेवुं. एटले, अमे साध्यवत्वावच्छिन्ननो निवेश करता ज न होवाथी, पांचमा लक्षण साथे आ लक्षण एक बनी जवानी आपत्ति आवती ज नथी. प्रश्नः आ वात बराबर नथी, केमके ग्रन्थकार केवलान्वयी अनुमानमां आ पांचेय लक्षणोनी अव्याप्ति जे बताववाना छे. त्यां तेओ एक ज वात करवाना छे के, "A अनुमानमां साध्यवतभेद मळतो नथी, अने साध्याभाव मळतो नथी, अने एटले साध्यवभेद के साध्याभावथी घटित लक्षणो अव्याप्त बनशे. आम त्यां अव्याप्तिनुं मुळ प्रयोजन तो साध्याभाव के साध्यवभेदनी अप्रसिद्धि ज छे. "वनिमार् धूमा स्थले, तमे केवलान्वयीनी जेम अव्याप्तिनो स्वीकार करो छो. पण, A sthale to, vanimabheda to prasidhdha ja che. are, jo मात्र साध्यवतुप्रतियोगिक-भेदनी ज विवक्षा karazo. to to, केवलान्वयिस्थले पण, आ अव्याप्तिनुं मूळ नहीं मळे, केमके घटः प्रमेयम् वाच्यत्वात' ए स्थले पण, साध्यवत् एवा पटादिनो भेद तो महान सादिमां मळी ज जाय छे. एटले साध्यवभेद त्यां प्रसिद्ध बनी जवाथी, अव्याप्तिनुं मूळ कारण साध्यनमेदनी अप्रसिद्धि तो मळती ज नथी. एटले, भले प्रमेयत्ववत्वटभेरवानुं पटादिमां वाच्यत्व वृत्ति होवाथी अव्याप्ति तो आववानी ज छे. पण, साध्यवभेदनी अप्रसिद्धि द्वारा जे अव्याप्ति लाववानी che. e to nathI ja maLatI. uttara tamane एवुं कोणे कह्युं के, "साध्यवभेद के साध्याभावनी अप्रसिद्धि द्वारा ज केवलान्वयि स्थले बधा लक्षणो अव्याप्त बनवा जोईए ?" आ तो तमारा घरनी वात छे. खरेखर तो, त्यां कोईपण रीते अव्याप्ति आववी जोईए ane e to Ave ja che. पछी भले ने ए साथवभेदवामां हेतुनी वृत्तिताथी आवे. एमां कंई वांधो नथी. एटले आ त्रीजुं लक्षण जेम केवलान्वयिमां अव्याप्त छे. तेम, आ वहिनमान् धूमामां पण अव्याप्त मानी लेवुं. माथुरी : यद्वा साध्यवत्प्रतियोगिकान्योन्याभावपदेन साध्यवत्त्वाच्छिन्नप्रतियोगिताकान्योन्याभाव एव विवक्षितः । न चैवं पञ्चमाभेदः, तत्र sAdhyavattvAvacchinnapratiyogitAtomorrowrimonormonsooooooooooooooooooooooooooo व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 81 Page #91 -------------------------------------------------------------------------- ________________ कान्योन्याभाववत्त्वेन प्रवेशः, अत्र तु तादृशान्योन्याभावाधिकरणत्वेन इत्यधिकरणत्वप्रवेशाप्रवेशाभ्यामेव भेदात् अखण्डाभावघटकतया च नाधिकरणत्वांशस्य वैय्यर्थ्यमिति न कोपि दोष इति दिक् । __ चान्द्रशेखरीया : ननु यदि भवतां इदं निरूपणं स्वीक्रियते, तदापि ग्रन्थकारेण तु केवलं केवलान्वयिस्थले एव पञ्चानां लक्षणानां अव्याप्तिः सूचिता । तथा च ग्रन्थकारस्य अन्यस्थलेषु लक्षणानां अव्याप्ति: न इष्टा । इति अर्थात् प्रतिध्वन्यते । भवतां तृतीयं लक्षणं तु वह्निमान् धूमात् स्थले अव्याप्तं । तत्कथं ग्रन्थकारेण सह विरोध: न स्यात् इति चेत् । एवं तर्हि साध्यवत्वावच्छिन्नप्रतियोगिताकभेदाधिकरणवृत्तित्वाभावः इत्येव पूर्वमुक्तं निर्दोषं लक्षणं वक्तव्यम् तत्व न 'वह्निमान् धूमात्' इति अत्र अव्याप्तम् । तच्च पूर्वमुक्तमेव । न च एवं सति पञ्चमेन सह अभेदापत्तिः तदवस्था एव इति वाच्यम् यतो अत्र भेदाधिकरण....इति अधिकरणं पदं निवेशितम् । पञ्चमे तु भेदवान्" इति मतुपप्रत्ययो निवेशितः । यद्यपि अर्थस्तु एकः एव । भेदवान् भेदाधिकरणं इति नार्थभेदः । तथापि मतुप्रत्यये बहुव्रीहिसमासः । अधिकरणशब्दे च षष्ठीतत्पुरुषः । एवं च व्युत्पतिभेदात् भेदो म्न्त्व्य्ः। तथा च न तृतीयस्य लक्षणस्य पञ्चमेन सह अभेदापत्तिः । न वा केवलान्वयिभिन्ने अनुमाने इदं लक्षणं अव्याप्तम् इति न कश्चिद् दोषः स्थिरीभवितुं अर्हति । चान्द्रशेखरीया : प्रश्नः तमारी वात मानी लईए, तो पण आगळ ग्रन्थकारे मात्र केवलान्वयिस्थले ज पांच लक्षणोनी अव्याप्ति बतावी छे. ए सिवायना कोईपण स्थळे अव्याप्ति बतावी नथी. एनो अर्थ ए के, बीजा स्थानोमां तो, आ लक्षणोनी अव्याप्ति तेमने ईष्ट नथी अने तो पछी तमारुं आ त्रीजुं लक्षण "वनिमानुं धूमात्' स्थळे अव्याप्त बने. ए शी रीते संगत बने ? उत्तरः सारुं, तो पछी साध्यवत्नावच्छिन्नप्रतियोगिताक भेदाधिकरणवृत्तिता-अभाव एम लक्षण बनावो. पछी तो आ स्थाने आव्याप्ति नहीं आवे. प्रश्न : तो पछी पांचमां लक्षण साथे अभेद थवानी आपत्ति आवे छे. उत्तर : नहीं आवे केमके, पांचमामां साध्यवत्नावच्छिन्न प्रतियोगिताकभेदवत-वृत्तिता-अभाव एम वत शब्द मुकेलो छे. ज्यारे, अहीं साध्यवत्नावच्छिन्नप्रतियोगिताकभदाधिकरणवृत्तिता-अभाव एम अधिकरण zabda mukelo che. jo ke, be yano artha eka ja थाय. भेदनुं अधिकरण के भेदवानुं एमां कोई फरक नथी पडतो. तो पण भेदवानुमां "भेद: अति अस्य" ए रीते बहुव्रीहिसमास करवानो छे, अने भेदाधिकरणमां तो पछीतपुरुष समास छे. आम एटलो bheda to paDe ja che. eTale pachI e be लक्षणो एक थवानी आपत्ति नसावे. अने पनिभान् ghumAt'mA अव्याप्ति 55 ॥ न भावे. चान्द्रशेखरीया : ननु एवं साध्यवत्भेदाधिकरण-वृत्तित्वाभावः लक्षणं पर्यवसितम् । तच्च स्वेतरभेदानुमितौ हेतुः भविष्यति । तथा च...अधिकरणवृत्तित्वाभावत्वं साध्यव्याप्यतावच्छेदकं भवति । किन्तु तादृशभेदवत्वृत्तित्वाभावत्वं अपि साध्यव्याप्यतावच्छेदकं धर्मान्तरं अस्ति । अधिकरणवृत्तित्वाभाव KORORSCORORORORSROIOKOMOTERSTORIORORSCORONORORAKORORORSCORREKOKSROASKORETORIRIKEKORORORSCIASKORONIRONITORIAIKOKAROKOROLOROTIKOKRRORIWORORORIES व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 82 Page #92 -------------------------------------------------------------------------- ________________ त्वम्...वत्वृत्तित्वाभावत्वम् च समनियतम्, अतो अधिकरणवृत्तित्वाभावत्वम् साध्यव्याप्यतावच्छेदकतादृशभेदवत्वृत्तित्वाभावत्व-धर्मान्तरघटितम्, अतो अधिकरणवृत्तित्वाभावत्ववान्, तादृशाभावः व्यर्थः भविष्यति । एवं च तस्मिन् लक्षणे अधिकरणत्वांशो व्यर्थः इति चेत् न...अधिकरणवृत्तित्वाभावो साध्यवत्भेदवत्वृत्तित्वाभावात् भिन्नो अभिमतः । तेन, अधिकरणवृत्तित्वाभावत्वम् न साध्यवत्भेदवत्वृतित्वाभाव -समानाधिकरणं भवति । अतो अधिकरणवृत्तित्वाभावत्वम् साध्यव्याप्यतावच्छेदक-समानाधिकरणधर्मान्तराघटितम् न तु तद्घटितम् । अतो न अस्य लक्षणस्य व्यर्थत्वशंकाऽपि युक्तिसमन्विता इति भावः । अत्र बहु वक्तव्यं । किन्तु गौरवभयात् दिक्मानं निवेदितं इति संपूर्ण तृतीयं लक्षणम् । चान्द्रशेखरीया प्रश्नः आनो अर्थ एम के, साध्यवर्मेदाधिकरणवृत्तित्वाभावत्व ए स्वैतरभेदानुमितिमां हेतु तरीके आवशे. पण, ए अभावत्व ज्यां रहेलुं छे. त्यां ज साध्यवभेदव-वृत्तित्वाभावत्व पण रहेल ज छे. अने ए पण स्वतरभेदानुमितिसाधक छे. अर्थात् साध्यव्याप्यतावच्छेदकधर्मान्तर तरीके साध्यवतभेदववृत्तित्वाभावत्व पण मळशे अने आ अधिकरणवृत्तित्वाभावत्व ए तेनाथी घटित होवाथी ते अधिकरणवृत्तित्वाभावत्ववाळो तादशाभाव ए व्यर्थ हेतु बनवानी आपत्ति आवशे. आम, भले अधिकरण अने वत् शब्दने लीधे बेनी व्युत्पत्ति जुदी छे. बाकी, अधिकरणवृत्तिता-अभावत्व अने ववृत्तिता-अभावत बे य समव्यापक होवाथी तेओना अभाव तो एक ज बनी जाय छे. अने तेथी अधिकरणवृत्तिता-अभावत्व ए वतृत्तिता-अभावत्वथी घटित तो गणाय ज. उत्तर : नौ, अमे.... pi424वृत्तिता समावने.... वत्वृत्तिता-माथी 6न हो मानेको छ. अर्थात ए तद्दन जुदो अखंडाभाव छे. माटे, अधिकरणवृत्तिता-अभावमां ववृत्तिता-अभावत्व रहेतुं ज न होवाथी, ए धर्मान्तरथी घटित न बनवाथी अधिकरणता-अंश व्यर्थ बनवानी आपत्ति आवती नथी. आ विशे घणी चर्चा छे. अहीं मात्र दिशासुचन करीने, अमे आ लक्षण पुरु करीए छीए. माथुरी : सकलेति । साकल्यं साध्याभाववतो विशेषणम् । तथा च यावन्ति साध्याभावाधिकरणानि तन्निष्ठाभावप्रतियोगित्वं हेतोर्व्याप्तिरित्यर्थः । धूमाभाववज्जलदादिनिष्ठाभावप्रतियोगित्वाद् वह्नयादावतिव्याप्तिरिति यावदिति साध्याभाववतो विशेषणम् । चान्द्रशेखरीया : अन्वयव्याप्तिवत् व्यतिरेकव्याप्तिः अपि अव्यभिचरितत्वपदप्रतिपाद्या भवति, इति दर्शनाय अत्र चतुर्थं व्यतिरेकव्याप्तिस्वरूपात्मकं लक्षणमाह-सकलसाध्याभाववत्निष्ठाभावप्रतियोगित्वम् हेतुनिष्ठा व्याप्तिः । 'वह्निमान् धूमात्' इति अत्र सकलानि साध्याभाववन्ति हृद-भूतलादीनि । तेषु सर्वेषु निष्ठः यः धूमाभावः, तस्य प्रतियोगितायाः धूमे सत्त्वात् लक्षणसमन्वयः । अस्य लक्षणस्य व्युत्पत्तिः इयं - सकलानि च तानि साध्याभाववन्ति च । तेषु सर्वेषु वृत्तिः यः अभाव्ः। तदभावप्रतियोगित्वम् व्याप्तिः । अत्र यदि सकलपदं न प्रक्षिप्यते, तदा 'धूमवान् वहनेः' इति अत्र धूमाभाववति भूतले वर्तमानस्य व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 83 Page #93 -------------------------------------------------------------------------- ________________ वह्नि-अभावस्य प्रतियोगितायाः वहनौ सत्त्वात् लक्षणसमन्वयात् अतिव्याप्तिः । तत्प्रक्षेपे च सकलानि साध्याभाववन्ति ग्राह्याणि । अतो भूतलादिवत् अयोगोलकं अपि साध्याभाववत्वेन गृह्यते । तस्मिन् वह्निअभावो नास्ति । तथा च वह्नौ सकलसाध्याभाववत्वृत्ति-अभावप्रतियोगितायाः अभावात् नातिव्याप्तिः इति ध्येयम् । चान्द्रशेखरीया अन्वयव्याप्ति जेम अव्यभिचरित-शब्दथी प्रतिपाद्य बनी शके छे तेम, व्यतिरेकव्याप्ति पण बनी शके छे. ए जणाववा माटे, अहीं व्यतिरेकव्याप्ति बोधक चोथुं लक्षण कहे छे. सकलसाध्याभाववनिष्ठाभावप्रतियोगितम् आखा जगतमां जेटला साध्याभाववाळा छे. ते तमाममां रहेलो जे अभाव होय तेनी प्रतियोगिता हेतुमां रहेली व्याप्ति गणाय. जाडीभाषामां कहीए तो, ज्यां ज्यां साध्याभाव त्यां त्यां हेतु-अभाव एवो अर्थ थाय. अहीं, सकल शब्दने साध्याभाववाना विशेषण तरीके न लो. तो "धूमवानुं vahuneH"mAM धूमाभाववहृदमां वृत्ति वहिन-अभावनी प्रतियोगिता वहिन-हेतुमां होवाथी अतिव्याप्ति आवे. पण, "सकल मुकवाथी वांधो न आवे. केमके तमामे तमाम धूमाभाववाळामां तो अयोगोलक पण आवे. अने तेमां तो वहिन-अभाव नथी. एटले वहिन ए सकल साधाभाववत् निष्ठ-अभावनो प्रतियोगी न बनवाथी अव्याप्ति न आवे. माथुरी : साध्याभावविशेषणत्वे तत्तधुदावृत्तित्वेन रूपेण यो वह्नयाद्यभावस्तस्यापि सकलसाध्याभावत्वेन प्रवेशात्तावदधिकरणाप्रसिद्धयाऽसंभवापत्तेः । चान्द्रशेखरीया : ननु सकलपदं साध्याभावविशेषणं क्रियते, तदापि अतिव्याप्तिनिरास: भवति । तथा हि 'धूमवान् वह्नः' इति अत्र पूर्वं अतिव्याप्तिः उक्ता । तन्निरासाय सकलपदं साध्याभाववत्विशेषणं भवता कृतम् । किन्तु साध्याभावविशेषणं सकलपदं क्रियते, तदापि नातिव्याप्तिः । यतो, हृदे अयोगोलक-अवृत्तिः नास्ति, इति वक्तुं न शक्यते । अयोगोलके अवृत्ति जलादि हृदे वर्तते इति हेतोः । तस्मात् हृदे अयोगोलकावृत्तिनः अभावः न शक्यते वक्तुम् । अयोगोलक-अवृत्ति च यथा जलादि, तथा धूमोऽपि । अतः अयोगोलक-अवृत्तिअभावः धूमाभावरूपोऽपि मन्यते । अर्थात् स साध्याभावात्मकः । स च हृदे नास्ति । अतो हुदे सकलानां साध्याभावानां अवृत्तित्त्वात् सकलानां साध्याभावानां अधिकरणं हृदः न शक्यः भवितुम् । एवं अयोगोलकेऽपि हृद-अवृत्ति-अभावः साध्याभावरूपो नास्ति । यतो अयोगोलके हुद-अवृत्ति-वह्निः वर्तते । अतः, अयोगोलकमपि सकलानां साध्याभावानां अधिकरणं न भवति । एवं अत्र सकलसाध्याभावानां अधिकरणं एव अप्रसिद्धं । अतो लक्षणस्य समन्वयाभावात् नातिव्याप्तिः इति चेत् तर्हि लाभमिच्छतो मूलक्षतिः आयाता । यतो अतिव्याप्तिनिरासो भवदुक्तरीत्या भविष्यति । किन्तु एवंकरणे 'हृदे भूतल-अवृत्तिः नास्ति' इति न शक्यते वक्तुं । भूतल-अवृत्ति च जलादिवत् वहिनरपि । तथा च भूतल-अवृत्ति-अभाव: साध्याभावरूपोऽपि भवति, तस्य च अधिकरणं हृदः न भवति । अतो हृदः सकलानां साध्याभावानां अधिकरणं न भवति । एवंरीत्या अत्र सर्वत्र च सकलानां साध्याभावानां अधिकरणस्य अप्रसिद्ध्या, कुत्रापि लक्षण व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका 0 84 Chung ठन्ह् PhonoionGuuuuuuuuuuuuuuUOhonu GUUUUuhuhuhuhuhoUTTON Page #94 -------------------------------------------------------------------------- ________________ असमन्वयात् असंभव: आपतति । किन्तु यदि सकलपदं साध्याभाववत्विशेषणं क्रियते । तहि हदे यद्यपि भूतल-अवृत्ति अभावो नास्ति, तथापि वह्नि-अभावः अस्ति । अतः साध्याभाववत्पदेन हुदोऽपि गृह्यते । एवं सर्वेषां साध्याभाववतां संग्रहः क्रियते । तेषु सर्वेषु धूमाभावस्य सत्त्वात्, लक्षणसमन्वयात् न असंभवादिदोषाक्रान्तत्वम् लक्षणस्य इति ध्येयम् । न च एष पदार्थः स्वमनीषिकया लिखितः । किन्तु अत्र श्रीमद्वामाचरणभट्टाचार्याणां विवृत्तिः अत्र सहायीभूता वर्तते । दृष्टव्यश्च तेषां ग्रन्थः, अत: शंकापङ्काविलं मनः विशुद्धं भवति इति अलं अतिप्रपञ्चेन । चान्द्रशेखरीया प्रश्नः आम तो, सकल शब्दने साध्याभावनुं विशेषण बनावीए, तो पण अतिव्याप्ति न आवे. ते आ प्रमाणे, तमामे तमाम धूमाभावोनुं अधिकरण कोई बनवानुं ज नथी. धारोके, हृद ए धूमाभावनुं अधिकरण गणीए. पण, हृदमां अयोगोलक-अवृत्तिनो अभाव तो बोली ज न शकाय, केमके अयोगोलकमां अवृत्ति एवा जलादि तो हृदमां छे ज. आम, हृदमां अयोगोलक-अवृत्तिनो अभाव न बोली शकाय. हवे, अयोगोलक-अवृत्ति तरीके तो जल-धूमादि घणा आवे. एटले, आ अभाव ए धूमाभाव पण गणी शकाय. आम, अयोगोलक-अवृत्तिनो अभाव ए पण एक साध्याभाव बनशे. हृदमां धूमाभाव to che. पण, अयोगोलक-अवृत्तिनो अभाव=साध्याभाव तो नथी ज. आम, हृद ए तमामे तमाम साध्याभावनुं अधिकरण बनी शकवानो ज नथी. ए रीते, अयो गोलक ए धूमाभाववानुं खरुं. पण, हृदावृत्तिनाअभाववाळुं नथी, केमके, हृदमां अवृत्ति एवा vahina vagere to अयोगोलकमां छे ज. एटले अयोगोलकमां हृद-अवृत्तिनो अभावःसाध्याभाव मळतो नथी. अहीं, हृदमां अवृत्ति तरीके तो धूम वहिन वगेरे घणा छे. हृद-अवृत्ति-अभाव ए वहिन-अभाव, धूमाभावादि रूप गणाय. अर्थात् ए हृद-अवृत्तिअभाव ए साध्याभाव ज छे अने ए अयोगोलकमां नथी मळतो. आ रीते, अहीं कोईपण पदार्थ तमामे तमाम साध्याभावोनुं अधिकरण बनवानो ज नथी. एटले, अहीं सकल एवा साध्याभावोनुं अधिकरण ज न मळवाथी, लक्षण न जतां अतिव्याप्ति न आवे. आम, सकलने साध्याभावनुं विशेषण बनावीए, तो शुं वांधो? अहीं, खास ख्याल राखवो के, हृदादिमां धूमाभाव to che ja. पण, अयोगोलक-अवृत्ति-अभाव नथी. अने अयोगोलक अवृत्ति तरीके धूम-जलादि बधा लई शकाय छे. पण, अयोगोलक-अवृत्ति-अभाव ए धूमाभाव पण बनी शके छे. जे, अयोगोलक-अवृत्ति-अभाव रूपे हृदमां नथी. उत्तरः आम करवाथी अतिव्याप्ति तो न आवे. पण, असंभवदोष ज आवे, केमके पछी तो "वनिमानुं धूमातमां पण, हृदमां वनि-अभाव छे. पण, भूतल-अवृत्तिनो अभाव नथी. भूतलमां अवृत्ति जलादि मळी शके. अने ते हृदमां छे. एटले हृद ए भूतल-अवृत्तिना अभाववाळो नथी ज अने भूतल-अवृत्ति तरीके वनि पण लई शकावाथी, तेनो अभाव ए साध्याभाव पण गणाय. अने ए तो हृदमां न मळवाथी हृदमां तमामे तमाम साध्याभाव न मळवाथी ते सकलसाध्याभावनुं अधिकरण न गणाय. परिणामे अहीं पण लक्षण न घटे. आ रीते, सर्वत्र लक्षण न घटवाथी असंभवदोष ज आवे, माटे ज सकलपदने साध्याभावनो बनावता साध्याभाववतनुं विशेषण बनावेल छे. एटले, हृदादि ए तमाम एवा साध्याभावना अधिकरण भले न बने. पण, वहिन-अभाव स्वरूप साध्याभावना अधिकरण तो बने ज. अने, एवा जेटला अधिकरणो मळे, ए तमाममां धूमाभाव मळी जवाथी, लक्षण समन्वय थई जतां कोई दोष न आवे. आ पदार्थ में मारी स्वच्छंद बुद्धिथी नथी लख्यो. पण वामाचरण भट्टाचार्यनी निवृत्तिटीकाने अनुसार o0X2Xoxoxoxoxorkooooooooooooooooooooooooooooooooooooooooooooxcoooooooooooooooooooooooooooooooooooooooooooooooooooxoxoxoxoxoxoxoxoxoxonomino व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 85 oooooooooooooookiooooooooooooooooooooooooooooooooookidoxxooooooooooooooooooooooooooxoxoooooooooooooooooooooooooooooooooooooAxayporati Page #95 -------------------------------------------------------------------------- ________________ ज लखेलो छे, ए जाणवुं. माथुरी : न च द्रव्यं सत्त्वादित्यादौ द्रव्यत्वाभाववति गुणादौ सत्त्वादेविशिष्टाभावादिसत्त्वादतिव्याप्तिरिति वाच्यम् । तादृशाभावप्रतियोगितावच्छेदकहेतुतावच्छेदकवत्त्वस्येह विवक्षितत्वात् । प्रतियोगिता च हेतुतावच्छेदकसम्बन्धावच्छिन्ना ग्राह्या । तेन द्रव्यत्वाभाववति गुणादौ सत्तादेः संयोगसम्बन्धावच्छिन्नाभावसत्त्वेपि नातिव्याप्तिः । साध्याभावश्च साध्यतावच्छेदकसम्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताको ग्राह्यः, अन्यथा पर्वतादावपि vaqyAdeviziSTAbhAvAdisattvena समवायादिसम्बन्धावच्छिन्नवल्य भावादिसत्त्वेन च यावदन्तर्गततया तन्निष्ठाभावप्रतियोगित्वाभावाद् धूमस्यासम्भवः स्यात् । - चान्द्रशेखरीया : ननु "दव्यं सत्त्वात्" इति अत्र द्रव्यत्वाभाववति गुणे विशिष्टसत्तायाः अभावः । तत्प्रतियोगिनी विशिष्टसत्ता । तदभिन्ना शुद्धसत्ताऽपि भवति, सा एव अत्र हेतुः । अतो लक्षणसमन्वयात् अतिव्याप्तिः इति चेत् न सकलसाध्याभाववत्-वृत्तिअभावप्रतियोगितावच्छेदकहेतुतावच्छेदक-धर्मवत्वम् इति परिष्कारः । तथा च गणवत्ति-विशिष्टाभावप्रतियोगितायाः अवच्छेदकं विशिष्टसत्तात्वम्, न तु शुद्धसत्तात्वम् । अतो अत्र शुद्धसत्तात्वम् हेतुतावच्छेदकम् प्रतियोगितावच्छेदकं न भवति इति लक्षण-अगमनात् नातिव्याप्तिः। न च तथापि गुणे संयोगेन सत्तायाः अभावो अस्ति । तथा च द्रव्यत्वाभाववति गुणे संयोगावच्छिनप्रतियोगिताक: यः सत्ता-अभावः, तत्प्रतियोगितावच्छेदकं शुद्धसत्तात्वम् एव अत्र हेतुतावच्छेदकं इति पुनव्याप्तिः इति वाच्यम् । हेतुतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताकः एव अभावः अत्र लक्षणघटको ग्राह्यः । अत्र स्थले समवायः हेतुतावच्छेदकसंबंधः । तथा च गुणवृत्तिः संयोगावच्छिन्नप्रतियोगिताक: सत्ता-अभाव: न ग्रहीतुं शक्यः, तस्य समवायावच्छिन्नप्रतियोगिताकत्वाभावात् । अतो गुणवृत्तिसमवायावच्छिनप्रतियोगिताको द्रव्यत्वादि-अभाव एव गृह्यते । तस्य प्रतियोगितावच्छेदकं द्रव्यत्वत्वम्, न तु शुद्धसत्तात्वम् तथा च नातिव्याप्तिः । ननु पर्वत: महानसीयवह्निमान् नास्ति, अतः साध्याभाववत्पदेन पर्वतोऽपि गृह्यते । तत्र धूमाभावस्य असत्त्वात् अव्याप्तिः इति चेत् न, साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकः एव साध्याभावो ग्राह्यः । महानसीयवह्निअभावः तु महानसीयवह्नित्वावच्छिन्नप्रतियोगताकः, न तु साध्यतावच्छेदक वह्नित्वावच्छिन्नप्रतियोगिताकः । अतः स न गृह्यते । वह्नित्वावच्छिनप्रतियोगिताको वह्नि-अभावस्तु पर्वते नास्ति । किन्तु भूतलादौ । तत्र च धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयात् न अव्याप्तिः । / न च पर्वतेऽपि समवायेन वह्नः अभावात् समवायावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगिताको वह्निअभावः पर्वते मीलति । तथा च पर्वतस्य साध्याभाववत्पदेन ग्रहणात् पूर्ववत् अव्याप्तिः इति वाच्यम् साध्याभावः साध्यतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताकोऽपि ग्राह्यः । समवायावच्छिन्नवह्नित्वा MERIKOREKOMARRIORRRRRRRRRRORXXIMORRIMORRHORORORROOMROMORRORIERRAIMIXOXOHORROROMORRIORARIYARORNKIRIKONMIKOKSKIROXERRRRRRORIOR व्यातिपंचक उपर चाबरीया नामनी सरळटीका 0 86 XxxxxxxxxxxxxxxxXRNOKARSIKKKARNAKXxxxxxxXRRRRRIORAKAKIRTHIRORIORRRRRORIWORKERIARRIAXXXKAMIRIKAARKAKKKOXxxKRKAKKAKKARORWAROKARIOXKRIRIKARIORITERS Page #96 -------------------------------------------------------------------------- ________________ मोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ ओओओओओओओओओओओओओओ ओ ओओओओओओओओओम् वच्छिनप्रतियोगिताको वह्नि-अभावः यद्यपि साध्यता-अवच्छेदकधर्मावच्छिन्नप्रतियोगिताको अस्ति । तथापि साध्यतावच्छेदकसंयोगसंबंधावच्छिनप्रतियोगिताको नास्ति । अतो अयमभावो न गृह्यते । तादृशश्च अभावः पर्वते नास्ति एव । पर्वते संयोगेन वह्नः सत्त्वात् । किन्तु स अभावो भूतलादौ । तत्र च धूमाभावस्य वृत्तित्त्वात् भवति लक्षणसमन्वयः इति न अव्याप्तिः । / चान्द्रशेखरीया : प्रश्न : "द्रव्य सन्धातु' अहीं, साध्याभाववानु= द्रव्यत्वाभाववानुं गुण-कर्मादि छे. तेमां गुणमां विशिष्टसत्तानो अभाव छे ज. अने ते अभावनो प्रतियोगी विशिष्टसत्ता अने तेनाथी अभिन्न शुद्धसत्ता पण बने. आम, लक्षण समन्वय थई जतां अतिव्याप्ति आवे. उत्तर : सकलसाध्याभावववृत्ति-अभावप्रतियोगितावच्छेदक एवो हेतुतावच्छेदक जे धर्म होय, ते धर्मवाळापणुं ए व्याप्ति छे. उपर द्रव्यताभाववमां वृत्ति एवा विशिष्टसत्ता-अभावनी प्रतियोगितानो अवच्छेदक वि.सत्ताव छे. ज्यारे, हेतुतावच्छेदक शुद्धसत्ताव छे. एटले अहीं, प्रतियोगितावच्छेदक ए ज हेतुताअवच्छेदक न मळता अतिव्याप्ति न आवे. प्रश्न : द्रव्यवाभाववाळा गुणादिमां संयोगसंबंधथी शु.सत्ता न रहेती होवाथी ते संयोगसंबंधथी to zu.सत्तानो अभाव मळी जाय छे. अने तेनी प्रतियोगितानो अवच्छेदक शु.सत्तात्व ए ज हेतुतानो अवच्छेदक छे. अने ते धर्मवाळो ते सत्ता हेतु छे. एटले, पाछी अतिव्याप्ति आवी. उत्तर : अहीं, प्रतियोगिता ए हेतुतावच्छेदकसंबंधावच्छिन्न ज लेवानी. तमे गुणमां संयोगावच्छिन्नप्रतियोगिताक एवो सत्ता-अभाव लीधो. पण अहीं तो समवायसंबंध हेतुतावच्छेदक छे. एटले, आ सत्ताअभावनी प्रतियोगिता समवायथी अवच्छिन्न नथी. एटले आ अभाव न लेवाय. परंतु गुणमां समवायावच्छिन्नप्रतियोगिताक द्रव्यत्वाभावादि रहे छे ते लेवाय. तेनी प्रतियोगितानो अवच्छेदक धर्म द्रव्यत्वत्व छे. पण, सत्तात्व नथी. एटले लक्षण न घटता, अतिव्याप्ति न आवे. प्रश्नः पर्वतमां महानसीयत्वविशिष्ट एवो वहिन तो नथी ज. ए रीते, वनिघटोभय पण नथी. एटले, साध्याभाववानुं तरीके भूतलादिनी जेम पर्वत पण आवशे. अने तेमां तो धूमाभाव न मळवाथी अव्याप्ति आवशे. उत्तर : साध्याभाव ए साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताक ज लेवो. मानसीयवनि-अभाव ए तो महानसीयवनित्नावच्छिन्न-प्रतियोगिताक छे. पण, साध्यतावच्छेदक-वहिनत्वावच्छिन्नप्रतियोगिताक नथी. माटे ते न लेवाय. ए रीते, वनिघटोभायाभाव पण उभयत्नावच्छिन्नप्रतियोगिताक होवाथी ते पण न लेवाय. पण, वनित्नावच्छिन्नप्रतियोगिताक वहिन-अभाव ज लेवो पडे. ए तो, पर्वतादिमां नथी. पण, ह्रदादिमां छे. एटले, साध्याभाववत् तरीके पर्वतादि न बनतां अव्याप्ति न आवे. प्रश्न : पर्वतमां समवायथी वनि नथी. एटले, पर्वतमां वनित्वाववच्छिन्न-प्रतियोगिताक एवो अभाव पण मळी ज जाय छे. एटले, पाछी आव्याप्ति तो उभी ज छे. उत्तर : साध्याभाव ए साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताक तो लेवानो ज छे. ए उपरांत, साध्यता वच्छेदकसंबंधावच्छिन्न-प्रतियोगिताक पण लेवो. पर्वतमां संयोगथी तो वनिनो अभाव नथी ज. अने वहिनमानुं धूमामां संयोग ज साध्यतावच्छेदक छे. एटले, संयोगावच्छिन्नप्रतियोगिताक एवो वहिन-अभाव तो पर्वतमां न मळवाथी, साध्याभाववत् तरीके ते पर्वत न लेवाय. माटे, पूर्ववत् भूतलादि ज मळता, त्यां ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 80 ओ ओओओओओओओओओओओओओओओओ ओ ओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #97 -------------------------------------------------------------------------- ________________ CHHAKKKKAKKKKKKKAKKKKKORKKHOORKOKAKKORKKAKKARXOXOXOKAKKKRIROORKKHOROKSRXKHIRKORAKHORORRORORKKROORKKHKAKKKKKHORORSROORKKARKKXKHKAKKKAKKKROMKAKKKXXXKARNAAKAKKKAKKARO धूमाभाव होवाथी अव्याप्ति न आवे. चान्द्रशेखरीया : अत्र माथुर्यां प्रभूतेषु स्थानेषु असंभवदोषः प्रतिपाद्यते । अस्माभिस्तु प्रायः सर्वत्र अव्याप्तिः एव आविष्कृता । तस्मात् 'केन प्रकारेण असंभवदोषावकाशः' इति तु अव्याप्ति-निरूपणानुसारेण सर्वत्रानुमाने स्वयमेव निभालनीयम् । चान्द्रशेखरीया : अहीं माथुरीमां घणी जग्याए असंभवदोष आवेल छे. अमे, अव्याप्तिदोष ज बतावीए छीए. असंभव शी रीते आवे, ए अव्याप्तिदोष अनुसार तमाम अनुमानोमां विचारीने समजी से. ___ माथुरी : न च कपिसंयोगी एतद्वृक्षत्वादित्यादौ एतवृक्षस्यापि तादृशसाध्याभाववत्त्वेन यावदन्तर्गततया तन्निष्ठाभावप्रतियोगित्वाभावादेतवृक्षत्वस्याव्याप्तिरिति वाच्यम् । किञ्चिदनवच्छिन्नायाः साध्याभावाधिकरणताया इह विवक्षितत्त्वात् । इत्थं च किञ्चिदनवच्छिनायाः कपिसंयोगाभावाधिकरणताया गुणादावेव सत्त्वात्तत्र च हेतोरप्यभावसत्त्वान्नाव्याप्तिः । चान्द्रशेखरीया : ननु कपिसंयोगी एतवृक्षत्त्वात् इति अत्र साध्यतावच्छेदकसमवायावच्छिनप्रतियोगिताक: साध्यतावच्छेदककपि-संयोगत्वावच्छिन्नप्रतियोगिताक: साध्याभावः वृक्षे मूलावच्छेदेन वर्तते । तथा च साध्याभाववान् वृक्षः अपि भवति । तत्र च हेतोः वृत्तित्त्वात् अव्याप्तिः इति चेत् । न किञ्चिदनवच्छिन्नायाः साध्याभावाधिकरणतायाः विवक्षितत्त्वात् । एतवृक्षे कपिसंयोगाभावाधिकरणता अस्ति । किन्तु सा मूलावच्छिन्ना । न तु केनचिदपि अनवच्छिन्ना । अतः सा अधिकरणता न ग्राह्या। किन्तु गुणे कपिसंयोगाभावस्य निरवच्छिन्ना अधिकरणता । तथा च साध्याभाववान् न वृक्षः । किन्तु गुणादयः । तेषु च एतद्वक्षत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयात् नाव्याप्तिः । चान्द्रशेखरीया : प्रश्न : कपिसंयोगी एतवृक्ष-आतमां एतवृक्षमां समवायावच्छिन्नप्रतियोगिताक अने कपिसंयोगत्वावच्छिन्नप्रतियोगिताक एवो कपिसंयोगाभाव मूलावच्छेदन मळे ज छे. एटले, साध्याभाववत् तरीके एतवृक्ष मळे अने तेमां एतवृत्व हेतु रहेलो होवाथी अव्याप्ति आवे. उत्तरः साध्याभाववतुमां जे साध्याभावाधिकरणता आवे छे. ए कोईपण देशादिथी अनवच्छिन्न ज होवी जोईए. एतवृक्षमां कपिसंयोगाभावनी अधिकरणता छे. पण, ए मूलावच्छिन्न छे. माटे, ए न लेवाय. पण, गुणादिमां जे कपिसंयोगाभावाधिकरणता छे ए निरवच्छिन्न छे, किश्चिदनवच्छिन्न छे. माटे ते ज अधिकरणता लेवाय. एटले साध्याभाववत् तरीके गुणादि ज आवे. तेमां तो एतवृक्षत्व न होवाथी लक्षणसमन्वय थई य. __माथुरी : न च कपिसंयोगाभाववान्सत्त्वादित्यादौ साध्याभावस्य कपिसंयोगादेर्निरवच्छिन्नाधिकरणत्वाप्रसिद्ध्याऽव्याप्तिरिति वाच्यम् । केवलान्वयिन्यभावादित्यनेन ग्रन्थकृतैवास्य दोषस्य वक्ष्यमाणत्त्वात् । GXRORXXXKAKAKKKARXXXKOKAROKKKARARYKAKOROKAROKAKKKORKKRONARIKKRIORORAKRRORAKHASOKAKKAKKARORSORORSCOPOROKAROKARRRRRUKRKEKXXIXEKSKRRORORRCOMKORIm व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 88 ORXXXXxxxxxxxxxxxxxxxKRKARIORORORORSRKKRKsxxxxxxRRRRRRKSKSIKOKARORXXXXSOORAKOROMORRORIXXXSIKARIORRHOORIXXXSROXxxxxxxxxxxxxxxXKORAKHRUKKAKKKOKAXXXX Page #98 -------------------------------------------------------------------------- ________________ __ चान्द्रशेखरीया : ननु 'कपिसंयोगाभाववान् सत्त्वात्' इति अत्र कपिसंयोगाभावाभावस्य साध्याभावरूपस्य कपिसंयोगात्मकस्य अव्याप्यवृत्तित्वेन तस्य अधिकरणता सर्वत्रापि किञ्चिद्देशावच्छिन्ना एव । न तु निरवच्छिन्ना । तथा च अत्र साध्याभावस्य निरवच्छिन्नाधिकरणतायाः अप्रसिद्धत्त्वात् अव्याप्तिः इति चेत् । न कपिसंयोगाभावः केवलान्वयी अस्ति इति प्राक् भावितम् । केवलान्वयिसाध्यके च पञ्चानामपि लक्षणानां अव्याप्तिः ग्रन्थकृता वक्ष्यते एव । तथा च अत्र अव्याप्तिः इष्टा एव । न तु अनिष्टा । ___यान्द्रशेपरीया : प्रश्न : 'पिसंयोमावान् सत्पात्' ही, साध्यामा =पिसंयोगमावामा में कपिसंयोगरूप che. ane e to अव्याखवृत्ति होवाथी तेनी अधिकरणता नियमा सावच्छिन्न ज होवानी. एटले, अहीं साथाभावनी निरवच्छिन्न अधिकरणता ज अप्रसिद्ध होवाथी लक्षण न घटता अव्याप्ति आवे. चान्द्रशेखरीया : कपिसंयोगाभाव ए केवलान्वयी छे. अने केवलान्वयिसाध्यक स्थळे तो पांचेय लक्षणोनी अव्याप्ति ग्रन्थकार कहेवाना ज छे. एटले, अहीं आव्याप्ति आववानी ज छे. माथुरी : न च पृथ्वी कपिसंयोगादित्यादौ पृथिवीत्वाभाववति जलादौ यावत्येव कपिसंयोगाभावसत्त्वादतिव्याप्तिरिति वाच्यम् । तनिष्ठपदेन तत्र निरवच्छिन्नवृत्तिमत्त्वस्य विवक्षितत्त्वात् । इत्थं न पृथिवीत्वाभावाधिकरणे जलादौ यावदन्तर्गते निरवच्छिन्नवृत्तिमानभावो न कपिसंयोगाभावः, किन्तु घटत्वाद्यभाव एव, तत्प्रतियोगित्वस्य हेतावसत्त्वान्नातिव्याप्तिः । चान्द्रशेखरीया : ननु 'पृथ्वी कपिसंयोगात्' इति अत्र 'यत्र कपिसंयोगः तत्र पृथ्वीत्वम्' इति न स्त्। कपिसंयोगस्तु जलेऽपि वर्तते, तत्र च पृथ्वीत्वस्य अभावः । अतो अयं असत् स्थानम् । किन्तु अत्र लक्षणसंगमात अतिव्याप्तिः। तथा हि पथ्वीत्वाभाववति जलादौ कपिसंयोगाभावस्य वत्तित्वात । यत्र जलादौ कपिसंयोगो वर्तते । तत्रापि किञ्चिद्देशावच्छेदेन कपिसंयोगाभावोऽपि वर्तते । तथा च सकलेषु साध्याभाववत्सु कपिसंयोगाभावस्य वृत्तित्त्वात् तत्प्रतियोगितावच्छेदकं कपिसंयोगत्वं एव हेतुतावच्छेदकम् इति अत्र अतिव्याप्तिः इति चेत् न सकलसाध्याभाववत्निरूपिता या निरवच्छिन्ना वृत्तिता, सा एव अत्र ग्राह्या । तथा च पृथ्वीत्वाभाववत्जलादिनिरूपिता कपिसंयोगाभावनिष्ठा वृत्तिता तु किञ्चिद्देशावच्छिन्ना, न तु निरवच्छिन्ना अतः सा न गृह्यते । किन्तु पृथ्वीत्वाभाववत्जलादिनिरूपिता या पृथ्वीत्वाभावादिनिष्ठा वृत्तिता निरवच्छिन्ना, सा गृह्यते । अर्थात् सकलसाध्याभावववृत्ति-पृथ्वीत्वाभावादि एव अत्र गृह्यते, तस्य प्रतियोगितायाः अवच्छेदकं पृथ्वीत्वत्वं न हेतुतावच्छेदकं । अतो, व्याप्तिसमन्वयाभावात् न अतिव्याप्तिः। एवं च सकलसाध्याभाववत् निरूपितनिरवच्छिन्नवृत्तितामत्-अभाव-प्रतियोगितावच्छेदकं हेतुतावच्छेदकं यत्, तद्वत्वम् व्याप्तिलक्षणम् पर्यवसितम् इति निष्कर्षः । चान्द्रशेखरीया: प्रश्नः "पृथ्वी कपिसंयोगा अहीं, ज्यां कपिसंयोग होय, त्यां पृथ्वीत्व होय, ए व्याप्ति खोटी छे, केमके कपिसंयोग तो जलमां पण होय, त्यां पृथ्वीत्व नथी होतुं. पण, अहीं अतिव्याप्ति आवशे, xxxxxxxxxxxxxxxxKRKIXNXOKSXXXIKSHIKARIKSXOXOXOXSXSXSXSXSXXXOXOKSATIOKIKOKSAOTOROXXXSXSKOKSXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXxxxxxxxxxxxxxxxxx व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 89 comxORRORRIORORDOORAKORORORRRORONOROREKOROROKOKOREKXXXRAKRRIORRO80000000ROMORRORRRRRRRRRROROXEROKAREKOIRROROREKOROXOXOXOXORRRRRRRORON Page #99 -------------------------------------------------------------------------- ________________ केमके पृथ्वीत्वाभाववान् तरीके जल-आकाशादि बधा आवशे. आ बधामां कपिसंयोगाभाव to che ja. जलादिमां कपिसंयोग छे. तेमां पण कोईक भागमां कपिसंयोगाभाव पण छे ज. एटले, अहीं सकलसाध्याभावववृत्ति-एवो कपिसंयोगाभाव मळी जाय छे. माटे अतिव्याप्ति आवे. उत्तर H सकलसाध्याभाववत् निरुपित एवी वृत्तिता पण निरवच्छिन्न ज लेवानी. अहीं, पृथ्वीत्वाभाववाळा एवा जलादिथी निरुपित एवी कपिसंयोगाभावमां रहेली वृत्तिता तो, किच्चिदएण्शावच्छिन्न ज छे. निरवच्छिन्न नथी, एटले अहीं निरवच्छिन्नवृत्तिता न मळवाथी अतिव्याप्ति न आवे. केमके ते जलादिनिरूपित-निरवच्छिन्न-वृत्तितावाळो तो घटादि-अभाव मळे. अने, तेनी प्रतियोगितानो अवच्छेदक अपिसंयोगत्व जनतो 4 नथी. माटे, लक्षण घटतुं नथी. माथुरी : न चैवमन्योन्याभावस्य व्याप्यवृत्तितानियमनये द्रव्यत्वभाववान् संयोगवद्भिन्नत्वादित्यादेरपि सद्धेतुतया तत्राव्याप्तिः, संयोगवद्भिन्नत्वाभावस्य संयोगरूपस्य निरवच्छिन्नवृत्तेरप्रसिद्धेरिति वाच्यम् । अन्योन्याभावस्य व्याप्यवृत्तितानियमनयेऽन्योन्याभावस्याभावो न प्रतियोगितावच्छेदकस्वरूपः किन्त्वतिरिको व्याप्यवृत्तिः अन्यथा मूलावच्छेदेन कपिसंयोगिभेदाभावभानानुपपत्तेरिति संयोगवद्भिन्नत्वाभावस्य निरवच्छिन्नवृत्तिमत्त्वात् । चान्द्रशेखरीया : ननु भेदो व्याप्यवृत्तिः इति नियमानुसारेण तु, 'गुणः द्रव्यत्वाभाववान् संयोगवत्भिन्नत्वात्' (संयोगवत् भेदात् ) इति अत्र सर्वाणि द्रव्याणि यत्किंचित्देशावच्छेदेन संयोगवन्ति, यत्किचित्देशावच्छेदेन च संयोगाभाववन्ति । अतो यदि द्रव्ये संयोगवत् भेदो मन्यते, तर्हि स अव्याप्यवृत्तिः मन्तव्यःस्यात्, संयोगदेशावच्छेदेन संयोगवत् भेदाभावात्, संयोगाभावदेशावच्छेदेन च संयोगवत् भेदस्य स्त्त्वात्। तथा च भेदो अव्याप्यवृत्तिः प्रसज्येत । तद्वारणाय द्रव्ये संयोगवत्भेदो नाभिमन्यते किन्तु गुणादौ । तथा च यत्र संयोगवत्भेदः तत्र द्रव्यत्वाभावः इति समीचीनं इदं स्थानम् । किन्तु अत्र अव्याप्तिः भवति । तथा हि द्रव्यत्वाभावाभाववति द्रव्ये संयोगवत्भेदाभावः संयोगरूपो हेत्वभावात्मकः किञ्चिद्देशावच्छिन्नो वर्तते । न तु निरविच्छन्नः । तथा च अत्र साध्याभाववत्द्रव्यनिरूपिता । निरवच्छिन्नवृत्तिता हेत्वभावे संयोगे न मीलति । किन्तु द्रव्यवृत्ति यः गुणत्वाभाव:, तस्मिन् द्रव्यनिरूपिता निरवच्छिन्ना वृत्तिता वर्तते । तद्वृत्तितामान् गुणत्वाभावः । तस्य प्रतियोगितावच्छेदकं गुणत्वत्वं न हेतुतावच्छेदकं अतो लक्षणस्य अगमनात् अव्याप्तिः इति चेत् अत्रोच्यते भेदस्य व्याप्यवृत्तितानये भेदाभावो न प्रतियोगितावच्छेदक-संयोगादिरूपः किन्तु सर्वथा भिन्नः, व्याप्यवृत्तिश्च, तथा च संयोगवत्भेदाभावः न संयोगरूपः । यदि स संयोगरूपः मन्यते, तदा महत् स्न्ग्क्त्त्ण्। तथा हि पूर्वमुक्तम् यत् वृक्षादौ कुत्रापि संयोगवत्भेदो न वर्तते । तथा च वृक्षे संयोगवत्भेदाभावः सर्वत्र वर्तते । अतः एव मूलावच्छेदेनाऽपि "वृक्षः संयोगवत्भेदाभाववान्" इति प्रतीतिः भवति । किन्तु संयोगवत्भेदाभावस्य संयोगस्वरूपत्वं यदि अङ्गीक्रियते । तर्हि संयोगवत्भेदाभावः संयोगरूपः एव । वृक्षे च मूलावच्छेदेन संयोगः नास्ति । तर्हि मूलावच्छेदेन "वृक्षः संयोगवत्भेदाभाववान्" इति या प्रतीतिः, सा नोपपद्यते । मूलावच्छेदेन संयोगवत्भेदाभावस्य संयोगरूपस्य असत्त्वात् । एतद्वारणायैव भेदाभावः एतन्मते भिन्नः एव्। न संयोगादि व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 7 90 I xxxxxxxxxxxxxx********* 000000000000 *********************XXXXXXXXXXXXXXXXXX Page #100 -------------------------------------------------------------------------- ________________ रूपः । तथा च द्रव्यनिरूपिता निरवच्छिन्ना वृत्तिता संयोगवत्भेदाभावेऽपि वर्तते । तत्प्रतियोगितावच्छेदकं संयोगवत्भेदत्वं एव हेतुतावच्छेदकं इति लक्षणगमनात् नाव्याप्ति-अवकाशोऽपि इति ध्येयम् । चान्द्रशेखरीया : प्रश्न : भेद ए व्याप्यवृत्ति छे, ए न्याय प्रमाणे तो "गुणः द्रव्यवाभाववानुं संयोगवभिन्नता" आ स्थळ साचुं गणाशे, केमके तमाम द्रव्यो किंचिदेशावच्छेदेन संयोगवाळा अने किंचिदेशावच्छेदेन संयोगाभाववाळा छे, एटले द्रव्योमां जो संयोगवतु भेद लेवो होय तो संयोगाभावदेशावच्छेदन ज मळे. अर्थात् ए भेद अव्याप्यवृत्ति मळे. भेद व्याप्यवृत्ति मानेलो होवाथी, आवो भेद कोईपण द्रव्यमां न मळे. पण गुणमां ज संयोगवभिन्नत्व= संयोगवभेद रहेशे. केमके, गुणमां तो सर्वथा संयोग न ज होवाथी गुणमां संयोगवतभेद व्याप्यवृत्ति मळी शके छे. अने ते गुणमां द्रव्यत्वाभाव पण छे ज. आम, आ स्थान साचुं छे. पण अहीं आव्याप्ति आवशे, केमके साध्याभाववानुं तरीके तो बधा द्रव्यो ज आवशे. अने तेमां संयोगवद्भेदाभाव=संयोग ए तो सावच्छिन्नवृत्तितावाळो छे. एटले, अहीं साध्याभाववनिरूपित एवी सावच्छिन्नवृत्तितावाळो एवो ज हेतु-अभाव=संयोग मळे छे. एटले ए तो लई न शकाय, केमके निरवच्छिन्नवृत्तितावाळो ज अभाव levo che. to द्रव्योमां गुणत्वाभाव ए व्याप्यवृत्ति होवाथी निरवच्छिन्नवृत्तितावाळो गुणत्वाभाव मळे अने तेनी प्रतियोगितानो अवच्छेदक गुणवत्व ए हेतुतावच्छेदक न होवाथी अव्याप्ति आवे. उत्तर : भेद ए अव्याप्यवृत्ति छे, ए मत प्रमाणे तो भेदनो अभाव ए भेदप्रतियोगितावच्छेदक रूप नथी मानेलो. पण, तद्दन जुदो ज अने व्याप्यवृत्ति ज अभाव छे. अने ए संयोगवाळा द्रव्योमां व्यापीने रहे छे. बाकी संयोगवर्मेदाभाव ए संयोगरूप मानीए, तो मोटो वांधो आवे. वृक्षमां संयोगवभेद तो रहेतो ज नथी. ए उपर जोई गया. एटले, वृक्षमां सर्वत्र संयोगवभेदभाव रहेलो ज छे. एटले, मूलावच्छेदन पण वृक्षः संयोगवर्मेदाभाववानुं" एवी प्रतीति थाय छे. पण, संयोगवर्मेदाभाव ए संयोगरूप मानीए. तो वृक्षमां मूलावच्छेदेन तो संयोग छे ज नहि. एटले, मूलावच्छेदेन संयोगवर्मेदाभाव पण न ज मनाय. अने तो पछी मूलावच्छेदन "वृक्षः संयोगवर्मेदाभाववानुं" प्रतीति थाय छे. ते पण न थवानी आपत्ति आवे. आ आपत्ति निवारवा संयोगवभेदभावने तद्दन जुदो, संयोगवाळामां रहेनारो, व्याप्यवृत्ति मानेलो छे. एटले अहीं द्रव्यत्वाभावाभाववत् एवा द्रव्योमां निरवच्छिन्न वृत्तितावाळो संयोगवभेदभाव मळे ज छे. तेनी प्रतियोगितानो अवच्छेदक संयोगवतभेदत्व ए ज हेतुतावच्छेदक छे. एटले अव्याप्ति न आवे. माथुरी : वस्तुतस्तु सकलपदमत्राशेषपरं न त्वनेकपरं, एतद्घटत्वाभाववान् पटत्वादित्येकव्यक्तिविपक्षके साध्याभावाधिकरणस्य यावत्त्वाप्रसिद्धयाऽव्याप्त्यापत्तेः । तथा च किञ्चिदनवच्छिन्नाया निरुक्तसाध्याभावाधिकरणताया व्यापकीभूतो योऽभावः हेतुतावच्छेदकसम्बन्धावच्छिन्नतत्प्रतियोगितावच्छेदकहेतुतावच्छेदकत्वं लक्षणार्थः । चान्द्रशेखरीया : ननु अत्र लक्षणे सकलपदं यदि अनेकपरम् । तदा 'पटः एतद्घटत्वाभाववान् पटत्त्वात्' इति अत्र अव्याप्तिः । एतद्घटत्वाभावाभाववान् एतद्धटः एकः एव, न पुनः अनेकः । तथा च अत्र अनेकानाम् साध्याभाववताम् अप्रसिद्धया लक्षण-अगमनात् अव्याप्तिः इति चेत् न सकलपदं अशेषपरम् gooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooxygovernosaurses व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 91 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओन् Page #101 -------------------------------------------------------------------------- ________________ वाच्यम् अर्थात् साध्याभाववन्तो यावन्तो मीलन्ति, तेषु मध्ये एकोऽपि शेषः न रक्षितव्यः । किन्तु अशेषाः साध्याभाववन्तो ग्राह्याः । यदि च एकः साध्याभाववान् मीलति, तर्हि सोऽपि अशेषः एव कथ्यते । तथा च अत्र अशेषस्य साध्याभाववतः प्रसिद्धत्त्वात् न अव्याप्तिः । इत्थम् च किञ्चिद्-अनवच्छिन्नायाः निरुक्तसाध्याभावाधिकरणतायाः व्यापकः यः अभावः, हेतुतावच्छेदकसंबंधावच्छिनायाः तदभावस्य प्रतियोगितायाः अवच्छेदकः यः धर्मः, तद्धर्मवत्वम् व्याप्तिः इति फलितोऽर्थः । यान्द्रशेपरीया : प्रश्न : सक्षम 4 sa.789 56 che. teno artha ko mane 42tA ho, to to dho सावे. पट: एतद्घटवाभाववानुं पटवामां एतद्घटवाभावाभाव-साध्याभाव=एतद्घटत्व छे. अने ते वाळो तो एतद्घट एक ज छे. एटले, अहीं अनेक एवा साध्याभाववत तो प्रसिद्ध ज न होवाथी अव्याप्ति आवे. उत्तरः सकलपदनो अर्थ अनेक न करवो. पण, अशेष करवो. अर्थात् जेटला साध्याभाववाळा होय, ए बधा लेवाना. कोई बाकी न रहेवा जोईए. पछी, ए साध्याभाववाळा एक होय के हजार होय तो य, ते अशेष तरीके लेवाय. एटले उपरना स्थळे पण वांधो न आवे. आम, आखो सार ए छे के किश्चिदनवच्छिन्न एवी निरक्तसाध्याभावनी जे अधिकरणता होय, तेने व्यापक एवो जे अभाव होय, हेतुतावच्छेदकसंबंधावच्छिन्न एवी ते अभावनी प्रतियोगितानो अवच्छेदक जे धर्म होय, ते धर्मवाळापणुं ए व्याप्ति बनशे. ___ माथुरी : न च सत्तादिसामान्याभावस्यापि प्रमेयत्वादिना निरुक्तसाध्याभावाधिकरणताया व्यापकत्वाद् द्रव्यं सत्त्वादित्यादावतिव्याप्तिः । तद्वन्निष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वं व्यापकत्वमित्युक्तौ तु निर्धूमत्ववान् निर्वह्नित्वादित्यादावव्याप्तिः निर्वह्नित्वाभावानां वह्निव्यक्तीनां सर्वासामेव चालनीयन्यायेन निर्धूमत्वाभावाधिकरणतावन्निष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वादिति वाच्यम् । तादृशाधिकरणताया व्यापकतावच्छेदकं हेतुतावच्छेदकसम्बन्धावच्छिन्नयद्धर्मावच्छिनाभावत्वं तद्धर्मवत्त्वस्य विवक्षितत्त्वात् । ____चान्द्रशेखरीया : ननु निरुक्ताधिकरणतायाः व्यापकोऽभावः लक्षणघटकः । तत्र किं नाम व्यापकत्वम् यदि च "तादृश-अधिकरणतावनिष्ठ-अत्यन्ताभावप्रतियोगिता-अनवच्छेदकधर्मवत्वम् यथा वह्निअभावाधिकरणतावत्-भूतलादिनिष्ठ-अत्यन्ताभावप्रतियोगितानवच्छेदक-धूमाभावत्वधर्मवत्वम् धूमाभावे व्यापकत्वम्" इति उच्यते । तदा "द्रव्यं सत्वात्" इत्यादौ अतिव्याप्तिः । द्रव्यत्वाभावाधिकरणे गुणादौ तादृशी निरवच्छिन्ना अधिकरणता अस्ति । तस्मिन् वृत्तिः सत्ताभावाभावः । तत्प्रतियोगितायाः सत्ता-अभावनिष्ठाया: अवच्छेदकं सत्ता-अभावत्वम् । अनवच्छेदकं प्रमेयत्वम् । तथा च प्रतियोगितानवच्छेदकः प्रमेयत्वधर्मः सत्ताअभावेऽपि वर्तते । अतः सत्ता-अभावः तादृशाधिकरणताव्यापको मीलितः । तस्य सत्ताभावस्य प्रतियोगितावच्छेदक-सत्तात्वधर्मवत्वम सत्तात्मके हेतौ अस्ति. इति लक्षणसमन्वयात अतिव्याप्तिः । यदि च CHORORSCORONOKROxoxoxoxoxSROKOKSKSXSXSXSXSKOKAKIRATRIKXIKARIORSORIORTANIXRKOROKARSATRIKSIROHOROKEKOKOKSXSACROOKIOKKXXXXXXXXXXXXXXXSXRAKSIXXXXXXXXXXXX व्यातिपंचक उपर चाजशेखरीया नामनी सरळटीका 0 2 80800000000RRRRORXXXXXXXXXXXXXXXXXXXXXXXXXRKESTROKAROKKKORXXXKOKARIRIKONKAKIRORNKIKARIRIKSIKEKRXXXXXXKOKARKKRKAKKKARXXXXXXXXXXXXXXXXXXXKORIES Page #102 -------------------------------------------------------------------------- ________________ तादृश-अधिकरणतावनिष्ठभेद-प्रतियोगितानवच्छेदकत्वं व्यापकत्वं तथा च "गुणः सत्ता-अभाववान् न" इति वक्तुं शक्यत्वेन तादृशाधिकरणतावति गुणे यः सत्ता-अभाववत्भेदः, तत्प्रतियोगिता-अवच्छेदकम् सत्ताअभाववत्वं । तत् च सत्ता-अभावः एव । अतः सत्ता-अभावः तादृशप्रतियोगितावच्छेदको न मीलितः । अतो न स व्यापकत्वेन गृह्यते । किन्तु अन्यः कोऽपि अभाव: व्यापकत्वेन गृह्यते । तत्प्रतियोगितावच्छेदकं तु सतात्वम् न भवति एव । अतो नातिव्याप्तिः इति मन्यते । तदा एवं सति "धूमाभाववान् वह्नि-अभावात्" इति अत्र अव्याप्ति-आपत्तेः । तथा हि धूमाभावाभावस्य निरवच्छिन्ना अधिकरणता महानसे, चत्वरे, पर्वते c। तथा च तादृशाधिकरणतावन्तः एते त्रयो गृह्यन्ते । "महानसः पर्वतीयवह्निमान् न, महानसः चत्वरीय वह्निमान् न" इति महानसे पर्वतीयवह्निमत्थेदः, चत्वरीयवह्निमत्भेदश्च स्तः । चत्वरे य महानसवह्निमत्भेदः अस्ति। एतेषां भेदानां प्रतियोगितानां अवच्छेदकाः पर्वतीयवह्निमत्वम् पर्वतीयवह्निः, चत्वरीवह्निमत्वम् चत्वरीय वह्निः, महानसीयवह्निमत्वम् महानसीयवह्निः । एवंरीत्या सर्वे वह्नयःतादृशप्रतियोगितावच्छेदकाः सन्ति । वह्नयश्च वह्नि-अभावाभावरूपाः एव । अतो वह्नि-अभावाभावाः सर्वे तादृशप्रतियोगितावच्छेदकाः सन्ति । तथा च वह्नि-अभावाभावे तादृशप्रतियोगितानवच्छेदकत्वरूपस्य व्यापकत्वस्य असत्त्वात् न वह्निअभावाभावो धूमाभावाभावव्यापकः । किन्तु अन्यः एव ग्राह्यः । अन्यस्य च अभावस्य प्रतियोगितायाः अवच्छेदकं वहिन-अभावत्वं नैव भवति । अतो लक्षण-अगमनात् अव्याप्तिः इति चेत् न तादृशाधिकरणतायाः व्यापकतावच्छेदकं हेतुतावच्छेदकसंबंधावच्छिन्नयधर्मावच्छिन-प्रतियोगिताक-अभावत्वम्, तद्धर्मवत्त्वम् व्याप्तिः इति नूतनोऽयं परिष्कारः । धूमाभावाभावस्य निरवच्छिनायाः महानसादिनिष्ठायाः अधिकरणतायाः व्यापक: वह्नि-अभावाभावः । तथा च व्यापकतावच्छेदकं स्वरूपसंबंधावच्छिन्नप्रतियोगिताक-वह्निअभावत्वावच्छिन्नप्रतियोगिताक-अभावत्वं । अत्र यधर्मत्वेन वहिन-अभावत्वं मीलितम्, वह्निअभावत्वधर्मवान् च वह्नि-अभावात्मको हेतुः इति लक्षणसमन्वयात् नाव्याप्तिः । एवं "द्रव्यं सत्त्वात्" इति अत्र द्रव्यत्वाभावस्य निरवच्छिनायाः गुणादिनिष्ठायाः अधिकरणतायाः व्यापकः न सत्ता-अभावः । किन्तु द्रव्यत्वाभावादिः एव । तद्व्यापकतावच्छेदकं द्रव्यत्वावच्छिनप्रतियोगिताक-अभावत्वम् । द्रव्यत्वं च यद्धर्मत्वेन मीलितम् । किन्तु एतादृशं द्रव्यत्वं न सत्तायां वर्तते । अतो लक्षणस्य अगमनात् नातिव्याप्तिः । एवं सर्वत्रापि स्वधिया परिभावनीयम् दिङ्मात्रमेतद् । चान्द्रशेखरीया प्रश्नः अधिकरणताने व्यापक एवो अभाव लेवानो छे. अभावमां व्यापकत्वम् आवशे. पण, एनो अर्थ शुं करो छो ? जो, तादशाधिकरणतावाळामां रहेल अत्यन्ताभावनी प्रतियोगितानुं अनवच्छेदकधर्मवाळापणुं ए ज व्यापकत्व गणता हो. (जेम के, धूमाधिकरणतावाळा महान सादिमां रहेल अत्यन्ताभावनी प्रतियोगितानुं अनवच्छेदक वनित्वधर्मवाळो वहिन छे. अने माटे वहिन धूमने व्यापक गणाय che.) to "द्रव्युं satvAtu"mAM वांधो आवशे, केमके, द्रव्यत्वाभावनी किंचिद-अनवच्छिन्न एवी अधिकरणता गुणमां छे. अने तेमां जो के सत्ता-अभावाभाव (सत्ता) रहेलो छे. अने तेनी प्रतियोगितानो अवच्छेदक सत्ताअभाव्त्व् छे. 55, प्रमेयत्व तो नथी 4. मडे, गुएमा प्रमेयामा भगतो 4 नथा. अने, मे प्रमेयत्वधर्मवाणो सत्ता-अभाव छ 4. माम, 'शापि429तावत्वृत्ति-अमावप्रतियोगितामनछे व्यातिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA * 93 XXXXOXOXOXXRIXXXXXXXXXOXORRRRRRRRRRRRRRRRRRR0000000000000000028888888889XXXOXXXIXOXOXOXIAOMIRROROMORROROXIROMORRROROO CHORAKXXXXXXX Page #103 -------------------------------------------------------------------------- ________________ xxxxxxxxxxx000000000 0000000000000 prameyatvadharmavatvam' e सत्ता-अभावमां मळी गयुं. एटले, सत्ता-अभाव ए अधिकरणताने व्यापक गणाशे अने ते सत्ता-अभावनी प्रतियोगितानो अवच्छेदक सत्तात्वधर्म छे. ते धर्मवाळी सत्ता=हेतु छे ज. एटले, लक्षण घटी जतां अतिव्याप्ति आवे. उत्तर : तादशाधिकरणतावनिष्ठभेदप्रतियोगितानवच्छेदकत्वम् व्यापकत्वम् एवी व्याख्या करशुं. धूमाधिकरणतावाळो महानस बनशे. 'महानसः विनामभेदवान्' एमां तो महानसमां रहेला आ भेदनी प्रतियोगितानो अवच्छेदक पर्वतीयवनिमत्व=पर्वतीयवह्नि बने. पण, प्रतियोगितानो अनवच्छेदक विघ्नमत्व=विघ्न मळी जाय छे. एटले विघ्न ए धूमव्यापक बनी जाय. अहीं, "द्रव्य सत्वा" मां द्रव्यत्वाभावाधिकरणता गुणादिमां लेवाशे अने "गुणः सत्ता-अभाववान् न' एम बोली शकाय छे. एटले, गुणमां सत्ता-अभाववभेद रह्यो. आ भेदना प्रतियोगी एवा सत्ताअभाववमां प्रतियोगिता आवी. ए प्रतियोगितानो अवच्छेदक सत्ता-अभाववत्व=सत्ता-अभाव छे ज. ए अनवच्छेदक नथी. माटे, सत्ता-अभाव ए व्यापक अभाव तरीके नहीं मळे. एटले, पछी अतिव्याप्ति न आवे. केमके ए गुणवृत्ति-अधिकरणताने व्यापक एवो द्रव्यत्वाभावादि मळे. अने तेनी प्रतियोगितानो अवच्छेदकधर्म द्रव्यत्वत्व बने. ते वाळो तो, सत्ता हेतु छे ज नही एटले अतिव्याप्ति न आवे. प्रश्न : तो पछी, "धूमाभाववान् विघ्न-अभावात्" मां अव्याप्ति आवशे, केमके धूमाभावाभावनी निरवच्छिन्न अधिकरणता महानस-चत्वरादिमां आवशे. अने "महानसः चत्वरीयविद्नमाज् न, महानसः पर्वतीयविज्ञमान् न, महानसः अयोगोलकीयविनामान् न, चत्वरः महानसीयविह्वमान् न." आ बधु मळे छे. अहीं, तादशाधिकरणता-वाळा महानसमां रहेला चत्वरीयवनिमभेद, पर्वतीयनिमभेद वगेरेनी प्रतियोगिताना अवच्छेदक चत्वरीयवनि, पर्वतीयविद्न वगेरे बधा ज बनी जाय छे. आम, तमामे तमाम विघ्नओ=विघ्न-अभावाभावो तादशाधिकरणतावत्-निष्ठ-अभावनी प्रतियोगिताना अवच्छेदक बनी जवाथी, विघ्न-अभावाभाव ए व्यापक तरीके न लेवाय. पण, बीजो ज कोई अभाव लेवो पडे. अने, तेनी प्रतियोगितानो अवच्छेदक तो विघ्न-अभावत्व बनवानो ज नथी. एटले, लक्षणसमन्वय न थता अव्याप्ति आवे. उत्तर H निरवच्छिन्न एवी साध्याभावाधिकरणतानी व्यापकतानो अवच्छेदक हेतुतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताकयधर्मावच्छिन्न-प्रतियोगिताक अभावत्व बने. ए धर्मवाळापणुं व्याप्तिलक्षण जाणवुं. विघ्नमान् धूमामां विघ्न-अभावनी निरवच्छिन्न अधिकरणता ह्रदादिमां maLe che ane ene व्यापक धूमाभाव छे. एटले, धूमाभावमां व्यापकता आवे अने ए व्यापकतानो अवच्छेदक धूमत्वावच्छिन्नप्रतियोगिताक-धूमाभावत्व धर्म बने. अहीं यधर्मथी धूमत्व मळे छे. अने ते ते धर्मवाळो धूम छे माटे लक्षण घटे. धूमाभाववान् विघ्न-abhAvAt'mAM धूमाभावाभावनी=धूमनी निरवच्छिन्न अधिकरणता महानसादिमां छे अने त्यां बधे ज विना-अभावाभाव छे. एटले अधिकरणताने व्यापक विद्न-अभावाभाव बने अने तेमां आवेली व्यापकतानो अवच्छेदक हेतुतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताक-वह्नि-अभावत्वावच्छिन्नप्रतियोगिताक विद्न-अभावाभावत्व बने. अहीं, यधर्मथी विघ्न-अभावत्व मळे छे अने ते वाळो विद्नाभाव=हेतु छे माटे, समन्वय थई जतां कोई दोष न आवे. माथुरी : व्यापकतावच्छेदकत्वं तु तद्वन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदकत्वं, न तु oooooooooooooooOOT 0XXXXXXXXXXXX00000000000 000000000000000000000000 व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 7 94 OOOOOOOOOOOOOOOOO Page #104 -------------------------------------------------------------------------- ________________ तद्वन्निष्ठप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकत्वं, तद्वति निरवच्छिन्नवृत्तिमान् योऽभावस्तत्प्रतियोगितानवच्छेदकत्वं वा । प्रकृते व्यापकतायां प्रतियोगिवैयधिकरण्यस्य निरवच्छिन्नवृत्तित्वस्य वा प्रवेशे प्रयोजनविरहात् । तेन पृथिवीकपिसंयोगादित्यादौ नातिव्याप्तिः, कपिसंयोगाभावत्वस्य निरुक्तव्यापकतावच्छेदकत्वविरहादित्येव परमार्थः । चान्द्रशेखरीया : ननु तादृशाधिकरणतायाः व्यापकतावच्छेदकं यद्धर्मावच्छिन्नाभावत्वम् तद्धर्मवत्वम् इत्यादि उक्तं भवता । किन्तु, व्यापकतावच्छेदकत्वं किं नाम । यदि तादृशाधिकरणतावनिष्ठप्रतियोगिव्यधिकरण-अभावप्रतियोगितानवच्छेदकत्वम् तादृशाधिकरणता-व्यापकतावच्छेदकत्वम् इति मन्यते । तदा यद्यपि "पर्वतो वह्निमान् धूमात्" इत्यादौ वह्नि-अभावाधिकरणतावति भूतलादौ न धूमाभावाभावः अस्ति । किन्तु प्रतियोगिव्यधिकरणः वह्नि-अभावादिः एव । तत्प्रतियोगितावच्छेदकं वह्नित्वम्, तत्प्रतियोगिताअनवच्छेदकं तु धूमत्वावच्छिनप्रतियोगिताकधूमाभावत्वं अस्ति । अर्थात् तत् धूमाभावत्वं व्यापकतावच्छेदकं भवति, तथा च अत्र यद्धर्मपदेन धूमत्वस्य ग्रहीतुं शक्यत्त्वात्, तद्वत्वम् च धूमे सत्त्वात् लक्षणसमन्वयो भवति । किन्तु 'पृथ्वी कपिसंयोगात्' इति अत्र अतिव्याप्तिः भवति । यत्र कपिसंयोगः तत्र पृथ्वीत्वम् इति तु न सम्यक् । कपिसंयोगवति जलादौ पृथ्वीत्वाभावात् । अतो इदं असत्स्थानम् । तथापि, अत्र लक्षणं सङ्गच्छते । तथाहि पृथ्वीत्वाभावाधिकरणतावति जलादौ कपिसंयोगाभावाभाव: कपिसंयोगरूपः वर्तते । किन्तु स कपिसंयोगाभावात्मकस्वप्रतियोगिसमानाधिकरणो अस्ति । प्रतियोगिव्यधिकरणो नास्ति । अतः अयं अभाव: न गृह्यते । किन्तु पृथ्वीत्वाभावादिः एव प्रतियोगिव्यधिकरणः गृह्यते । तत्प्रतियोगितावच्छेदकं पृथ्वीत्वत्वम् । अनवच्छेदकं कपिसंयोगाभावत्वम् । तथा च, कपिसंयोगत्वावच्छिन्नप्रतियोगताक-कपिसंयोगाभावत्वम् अत्र व्यापकता-अवच्छेदकं मीलितम् । अत: यद्धर्मपदेन कपिसंयोगत्वस्य ग्रहीतुं शक्यत्त्वात्, कपिसंयोगत्वधर्मस्य च कपिसंयोगात्मके हेतौ वर्तमानत्त्वात्, लक्षणसमन्वयात् अतिव्याप्तिः । / ___ यदि "तादृशाधिकरणतावति निरवच्छिन्नवृत्तितावान् यः अभावः, तत्प्रतियोगितानवच्छेदकत्वम् तादृशाधिकरणताव्यापकतावच्छेदकत्वम्" इति उच्यते, तथापि तथैव अतिव्याप्तिः । पृथ्वीत्वाभाववति जलादौ कपिसंयोगाभावाभावः कपिसंयोगात्मकः न निरवच्छिन्नवृत्तितामान् । अतः स न गृह्यते । किन्तु निरवच्छिन्नवृत्तितावान् पृथ्वीत्वाभावः गृह्यते । तथा च पूर्ववत् अतिव्याप्तिः भवति इति चेत् अत्र उच्यते । अत्र व्यापकतावच्छेदके प्रतियोगिव्यधिकरणत्वस्य निरवच्छिनवृत्तित्वस्य वा अभावविशेषणत्वे प्रयोजनाभावात् न अस्माभिः तत निवेश्यते । किन्त तादशाधिकरणतावतनिष्ठ-अत्यन्ताभावप्रतियोगिता-अनवच्छेदकत्वम तादृशाधिकरणताव्यापकतावच्छेदकत्वम् इत्येव मन्यामहे । पृथ्वीत्वाभावाधिकरणतावति जलादौ निष्ठः कपिसंयोगाभावाभावः कपिसंयोगात्मकः । तत्प्रतियोगितायाः अवच्छेदकं कपिसंयोगाभावत्वम् । अतो न तत् व्यापकतावच्छेदकं भवति । अतो न यद्धर्मपदेन कपिसंयोगत्वं ग्रहीतुं शक्यम्, येन अतिव्याप्ति: स्यात् । तथा च निस्क्तसाध्याभावाधिकरणतावनिष्ठ-अत्यन्ताभावप्रतियोगितानवच्छेदकं hetutAvacchedakasaMbaMdhACWXXIXXKAKIKARRAOXOXOROKAROORKOROKAKKKAKKAKKAKORAKIKEKOIRROROXOOOOOOXOXOXOXOROSCONORAKOROKAKIRONOKARORIROMORONOMOTOROROXIRORAKIKOKAR व्यातिपंचक उपर चाद्रशेखरीया नामनी सरळटीका - 5 comxxxsexcomwwxccomoOKOKAROKERSIONSORRORAKARIXXXSKRROROROMOR ऋ ORSCORROxerciscorexSRORORORSMORAKSHARIRIROMIRRORSCORECORNOKAROKAR Page #105 -------------------------------------------------------------------------- ________________ KooooooooooooooooooooAKevoooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo च्छन्नयधर्मावच्छिन्नप्रतियोगिताक-हेत्वभावत्वम् तत् धर्मवत्वम् व्याप्तिः इति चतुर्थलक्षणं वसितम् इति प्र्मार्थ्ः। चान्द्रशेखरीया: प्रश्न : तमे तादशाधिकरणतानी व्यापकतानो अवच्छेदक. एम निवेश तो कर्यो. पण पकतावच्छेदकत्व नो अर्थ शुं ? ए तो विचारवानुं ज बाकी छे. जो, तादशाधिकरणतावनिष्ठयोगिव्यधिकरण-अभावप्रतियोगितानवच्छेदकत्व व्यापकतावच्छेदकत्व एम मानशो, तो "वहिनमानुं धूमात" स्थळे वहिन-अभावनी अधिकरणता भूतलादिमां मळशे अने तेमां रहेलो धूमाभावव्यधिकरण एवो भावाभाव तो मळवानो ज नथी, केमके भूतलमां धूमाभावाभाव=धूम छे ज नही. एटले पछी त्यां भूतल 2 रहेलो घटादिव्यधिकरण एवो घटादि-अभाव ज लेवाय. अने तेनी प्रतियोगितानो अनवच्छेदक भिआवत्व बनी जाय. अर्थात् धूमाभावत्व ए व्यापकतावच्छेदक बने. अने ते धूमतावच्छिन्नप्रतियोगिताकवावत्व रूप छे. एटले, यधर्म तरीके धूमत मळी जतां लक्षण घटी जाय छे. पण, "पृथ्वी कपिसंयोगा" स्थळे अतिव्याप्ति आवशे. कपिसंयोग तो आकाशादिमां पण होय छे. त्यां पृथ्वीत्व साध्य होतुं नथी. ले, आ स्थान खोटुं छे. पण पृथ्वीवाभावाधिकरणतावाळा जलादि मळे अने तेमां संयोगाभावाभाव=कपिसंयोग मळे खरो. पण, ते तो कपिसंयोगाभावरुप पोताना प्रतियोगीने नाधिकरण छे. एटले, प्रतियोगिव्यधिकरण अभाव तरीके आ न लेवाय. पण, पृथ्वीवाभावादि ज लेवा अने तेनी प्रतियोगितानो अनवच्छेदक तो, कपिसंयोगाभावत्व बनी जाय छे. एटले, संयोगत्वावच्छिन्न-प्रतियोगिताक-कपिसंयोगाभावत्व ए अहीं व्यापकताअवच्छेदक बनी जशे. एमां, धर्म तरीके कपिसंयोगत्व छे अने ते वाळो हेतु छे. एटले लक्षण घटता अतिव्याप्ति आवे. जो, "तादशाधिकरणतावति निरवच्छिन्नवृत्तिमान् जे अभाव होय, तेनी प्रतियोगितानो अनवच्छेदक ए पकतावच्छेदक गणाय" एम मानो तो य अहीं ज वांधो आवे, केमके पृथ्वीवाभावाधिकरणतावाळा दिमां कपिसंयोगाभावाभाव=कपिसंयोग ए निरवच्छिन्नवृत्तितावाळो अभाव नथी. एटले, तेवा अभाव के पृथ्वीत्वाभावादि ज लेवा पडे अने एटले पाछी पूर्ववत् आपत्ति आवे. उत्तर H तमारा बे य विकल्पो अमे मानता ज नथी, केमके आ व्यापकतावच्छेदकमां प्रतियोगिव्यधिकरणत्वनो नरवच्छिन्नवृत्तित्वनो निवेश करवानी अमारे कोई जरूर ज नथी. अमे तो, 'तादेशाधिकरणतावनिष्ठवत्ताभाव प्रतियोगिताअनवच्छेदकत्वम् व्यापकतावच्छेदकत्वम्' एटलुं ज मानशुं. एटले पृथ्वीवाभावाधिशतावाळा जलादिमां जे कपिसंयोगाभावाभाव छे. तेनी प्रतियोगितानो अवच्छेदक कपिसंयोगाभावत्व बनी . छे. एटले, ते प्रतियोगितानो अनवच्छेदक न बनवाथी, व्यापकतावच्छेदक तरीके कपिसंयोगत्वावच्छिन्नयोगिताक-अभावत्व मळतुं ज नथी. एटले, यधर्म तरीके कपिसंयोगव न मळता, लक्षण न घटे. माटे तेव्याप्ति पण न आवे. पृथ्वीत्वाभाववाळा जल-आकाशादिमां कपिसंयोग= कपिसंयोग-अभावाभाव मळे ए ध्यानमां राखवुं. माथुरी : साध्यवदन्येति । अत्रापि प्रथमलक्षणोक्तरीत्या हेतौ साध्यवदन्यवृत्तित्वाभाव पर्थः । तादृशवृत्तित्वाभावश्च तादृशवृत्तित्वसामान्याभावो बोध्यः । तेन धूमवान् वह्नरित्यादौ वदन्यजलहृदादिवृत्तित्वाभावस्य धूमवदन्यवृत्तित्वजलत्वोभयाभावस्य च हेतौ सत्त्वेपि ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओग् व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 99 मोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #106 -------------------------------------------------------------------------- ________________ 1800000000000000000000000000000000000000000000000000000000000000000000000000006 नातिव्याप्तिः । चान्द्रशेखरीया : चतुर्थलक्षणं यत्तत्घटितम् । अतो अननुगतं, अतः पञ्चमं लक्षणं व्याचष्टे । साध्यवतन्य-अवृत्तित्वम् साध्यवभिन्न-वृत्तित्वाभावः इत्यर्थः । अत्रापि प्रथमलक्षणोक्तरीत्या साध्यवद्भिन्ने न वृत्तिः (वृत्तिताः) यत्र स इति त्रिपदबहुव्रीहिसमासः आदरणीयः । अर्थस्तु अनन्तरोक्तः एव । ननु "धूमवान् वह्नः" इति अत्र धूमत्वभिन्ने हुदे वह्नः अवृत्तित्त्वात् लक्षणसमन्वयात् अतिव्याप्तिः । धूमवत्भिन्ने अयोगोलके वह्नः वृत्तित्वेऽपि अयोगोलकनिरूपितवृत्तिता+जलत्वोभयं तु वह्नौ नास्ति । तथा च वह्नौ तादृशोभयाभावो वर्तते । एवंरीत्या अयोगोलकनिरूपित-वृत्तिताभावोऽपि वह्नौ मीलितः इति अतिव्याप्तिः इति चेत् साध्यवभिन्ननिरूपिता: यावन्त्यःवृत्तिताः तासां सर्वासां अभावो यदि हेतौ मीलति । तदैव सा व्याप्तिः उच्यते इति परिष्कारः । तथा च साध्यवत्-भिन्ननिरूपितानां वृत्तित्वत्वावच्छिन्नवृत्तितानां अभावः हेतौ व्याप्तिः । अत्र च धूमवत्भिन्ननिरूपितानां बह्वीनां वृत्तितानां अभावस्य वह्नौ सत्वेऽपि, धूमवत्भिन्न-अयोगोलकनिरूपितायाः शुद्धवृत्तितायाः अभावस्य वह्नौ असत्वात्, सर्वासां वृत्तितानां अभावो न मीलितः । अतो नातिव्याप्तिः इति भावः । चान्द्रशेखरीया : चोथु लक्षण य-तथी घटित होवाथी अनुगत नथी. माटे, हवे पांचमुं लक्षण बतावे छे. साध्यव-अन्य-अवृत्तित्वम् अहीं पण पहेला लक्षण प्रमाणे साध्यव-अव्यवृत्तित्वाभाव एम अर्थ करवो. एटले के, साध्यवाळाथी अन्य जे होय, तेनाथी निरूपित वृत्तितानो हेतुमां अभाव ए व्याप्ति छे. पहेला लक्षणमां जेम साध्याभाववतः न वृत्ति यत्र एम त्रिपद बहुव्रीहि करेलो. तेम अहीं पण, साध्यवदन्यस्मिनुं न वृत्तिः यत्र एम त्रिपदबहुव्रीहि करवो. अने अर्थ तो उपर प्रमाणे ज थशे. प्रश्न : "धूमवानुं वहुनेः" मां, धूमवान्य तरीके तो जलहूदाहि पण आवे अने तेनाथी निरुपित वृत्तितानो अभाव वनिमां होवाथी अतिव्याप्ति Ave che. are, धूमवा-अन्य तरीके अयोगोलक लईए, तो तेनाथी निरूपित वृत्तिता वनिमां होवा छतां पण, तादशवृत्तिता+जलत्व ए उभयनो तो अभाव वनिमां मळी ज जाय छे. "वहिनः अयोगोलकनिरूपितवृत्तिता+जलत्वोभवानुं नास्ति' एम कही शकाय छे. एटले, ए रीते पण, वृत्तितानो अभाव वनिमां मळवाथी अतिव्याप्ति आवे. उत्तर : साध्यवभिन्नथी निरूपित तमामे तमाम वृत्तितानो अभाव हेतुमां मळवो जोईए, तो ज व्याप्ति गणाय एम कहेशुं. धूमवभिन्न एवा अयोगोलकथी निरूपित शुद्धवृत्तितानो अभाव वनिमां नथी मळतो. एटले तादेशवृत्तिता सामान्यनो अभाव वनिमां न मळवाथी अतिव्याप्ति नथी आवती. माथुरी : साध्यवदन्यत्वं च अन्योन्याभावत्वनिरूपितसाध्यवत्त्वावच्छिन्नप्रतियोगिताकाभावत्वम्, तेन वह्निमान् धूमादित्यादौ तत्तद्वह्निमदन्यस्मिन् धूमादेर्वृत्तावपि नाव्याप्तिः । न वा वह्निमत्त्वावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य स्वावच्छिन्नभिन्नभेदरूपस्याधिकरणे पर्वतादौ धूमस्य वृत्तावप्यव्याप्तिः । तस्य साध्यवत्त्वावच्छिनप्रतियोगिताया अत्यन्ताभावनिरूपितत्वेनान्योन्याभावत्वनिरूपितत्वविरहात् । अन्योन्याभावत्वनिरूपितत्वं च तादात्म्य व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 90 Page #107 -------------------------------------------------------------------------- ________________ सम्बन्धावच्छिन्नत्वमेव । चान्द्रशेखरीया : ननु वह्निमान् धूमात् इति अत्र अव्याप्तिः । वह्निमान् महानसः । तद्भिन्नः प्र्व्त्ः। तस्मिन् धूमस्य वृत्तित्त्वात्, धूमे साध्यवभिन्ननिरूपितवृत्तिता सामान्याभावो नास्ति, अतो भवति अव्याप्तिः इति चेत् न साध्यवत्वावच्छिनप्रतियोगिताक-अभाववान् यः स एव साध्यवभिन्नपदेन गृह्यते । तथा च 'महानसः पर्वतीयवह्निमान् न' इति अत्र पर्वतीयवह्नित्वावच्छिन्नप्रतियोगिताक-भेद(अभाव)वान् महानसः यद्यपि अस्ति । किन्तु वहिनमत्वावच्छिन्नप्रतियोगिताक-भेद(अभाव)वान् महानस: नास्ति । अतो महानसादिः न साध्यवभिन्नपदेन गृह्यते । किन्तु 'हृदः वह्निमान् न' इति वक्तुं शक्यतया हृदः साध्यवत्वावच्छिनप्रतियोगिताकभेदवान् अस्ति । तस्मिन् धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः । ननु तथापि 'पर्वतः वह्निमान् अस्ति । किन्तु पर्वते वह्निमान् नास्ति' इति न्यायेन पर्वते वह्निमत्वावच्छिन्नप्रतियोगिताक-अभावो अस्ति । तथा च पर्वत: साध्यवभिन्नपदेन गृह्यते, तस्मिन् धूमस्य वृत्तित्त्वात् तदवस्थैव अव्याप्तिः । / अत्र इदं अवधेयम् । पर्वते वह्निमत्वावच्छिन्नप्रतियोगिताकवह्निमत्-अत्यन्ताभावो अस्ति । स स्वपदेन वाच्यः । तेन स्वेन अवच्छिनः विशिष्टः पर्वतादि । तथा यत्र प्रदेशे पर्वतः वह्निमान् वर्तते, स प्रदेशस्तु न वह्निमद्-अत्यन्ताभाववान्, किन्तु वह्निमद्वान् । अतः स प्रदेशः न स्वावच्छिन्न-वह्निमदत्यन्ताभावविशिष्टः । अतः स प्रदेशः स्वावच्छिनेन भिन्नः वर्तते । पर्वतादिः च न स्वावच्छिन्नभिन्नः, किन्तु स्वावच्छिन्नः । अतः पर्वतादौ स्वावच्छिन्नभिन्नभेदः वर्तते । अत्र द्वयोः समव्यापकत्त्वात् वह्निमदत्यन्ताभावः स्वावच्छिन्नभिन्नभेदस्वरूपोऽपि अस्ति इति चेत् अत्रोच्यते । भेदत्वनिरूपिता या साध्यवत्वावच्छिन्ना प्रतियोगिता । तन्निरूपकाभाववान् एव साध्यवभिन्नपदेन वाच्यः इति । तथा च वह्निमदत्यन्ताभावस्य वह्निमनिष्ठा प्रतियोगिता अत्यन्ताभावत्वनिरूपिता, न तु भेदत्वनिरूपिता । अतो भेदत्वनिरूपितप्रतियोगिताकवह्निमद्-अत्यन्ताभाववान् पर्वतः न साध्यवभिन्नपदेन गृह्यते । किन्तु हृदो वह्निमत्भेदवान् इति अत्र इदे भेदत्वनिरूपितप्रतियोगिताक-वह्निमत्-अभावः अस्ति । तथा च तादृशाभाववान् हृदः साध्यवभिन्नपदेन गृह्यते, तस्मिन् धूमस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः । न च यदि वहिनमत्-अत्यन्ताभावः स्वावच्छिन्न भिन्नभेदरूपः, तहि वहिनमन्निष्ठा प्रतियोगिता भेदत्वनिरूपिता अस्ति एव । तत्कथं भेदत्व-अनिरूपिता सा प्रतियोगिता इति उच्यते इति वाच्यम् यतो भेदत्वनिरूपितत्वम् नाम तादात्म्यसंबंधावच्छिन्नत्वम् । वह्निमद्-अत्यन्ता-भावस्य वह्निमनिष्ठा प्रतियोगिता तु संयोगसंबंधावच्छिन्ना अस्ति । नतु तादात्म्यावच्छिन्ना । अतो यद्यपि वह्निमदत्यन्ताभावः स्वावच्छिन्न-भिन्नभेदरूपः । तथा पि न वह्निमत्निष्ठा अत्यन्ताभावीयप्रतियोगिता भेदनिरूपिता इति सा न गृह्यते इति ध्येयम् । चान्द्रशेखरीया: प्रश्नः वह्निमानुं धूमामां अव्याप्ति आवशे, केमके महानसीयवहिनमथी अन्य तरीके पर्वत आवे. पर्वतीयवनिमथी अन्य तरीके महानस आवे. अने तेमां धूम रहेलो छे. एटले साध्यवभिन्नथी निरूपित तमाम वृत्तितानो अभाव धूममां न मळवाथी अव्याप्ति आवे छे. व्याप्तिपंचक उपर चाद्रशेखरीया नामनी saraLaTIkA 0 98 Page #108 -------------------------------------------------------------------------- ________________ (COOKoooooxyvoKBooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooADAMOM 00.00 Boooooooooooo uttara : साध्यवतभिन्नत्वम=साध्यरत्नावच्छिन्नप्रतियोगिताक-अभाववत्वम एवो अर्थ करवानो. "महानसः पर्वतीयवनिमान् न" ए रीते महानस ए साध्यव=पर्वतीयवहिनामाना भेदवाळो बन्यो. पण, आ भेद ए पर्वतीयवनिमवावच्छिन्नप्रतियोगिताक छे. वनिमवावच्छिन्नप्रतियोगिताक एवा भेदरूप आ अभाव नथी. एटले, महानस ए साध्यवभिन्न तरीके न लेवाय. ए रीते, पर्वतादि पण न लेवाय. पण, हूदः वनिमा" न एम बोलाय. एटले, द्रद ए वनिमत्वावच्छिन्नप्रतियोगिताक-वनिमभेद (अभाव) वाळो छे ज. एटले साध्यवभिन्न तरीके आवा छूंदादि लेवाय अने तेमां धूमनी वृत्तिता न होवाथी, धूममां वृत्तिता सामान्याभाव मळी जाय छे, आम लक्षण घटी जतां अव्याप्ति न आवे. प्रश्न: तो पण, आपत्ति तो आवशे ज. पर्वत पोते वनिमानुं छे. पण, पर्वतमां कोई वनिमानुं रहेतुं नथी. एटले, पर्वतमां वनिमतु नो अत्यन्ताभाव रहे छे. एटले पर्वत ए वनिमतुअत्यन्ताभाववा=वनिमत-अत्यन्ताभावावच्छिन्न बन्यो एम कहेवाय. हवे, पर्वत ज्यां रह्यो छे, ए प्रदेश तो वनिमतु=पर्वतवाळो कहेवाय. एटले, ए प्रदेश वहिनमत-अत्यन्ताभाववाळो न गणाय. एटले "तादशप्रदेशः वनिमात्यन्ताभाववानुं न" अर्थात् वनिमात्यन्ताभावावच्छिन्नपर्वतथी भिन्न तरीके आ पर्वतना अधिकरणरूप deza banyo. have, parvata e to A pradezathI judo ja che. एटले, "पर्वतः वनिमात्यन्ताभावावच्छिन्न (पर्वत) भिन्नः (प्रदेशः) न" एम बोली शकाय. एटले पर्वतमां वनिमात्यन्ताभावावच्छिन्नभिन्ननो भेद रही जाय छे. - हवे जुओ. ज्यां ज्यां वनिमात्यन्ताभाव छे त्यां सर्वत्र वनिमात्यन्ताभावावच्छिन्न भिन्ननो भेद रहेलो ज छे. आम, आ वनिम-अत्यन्ताभाव अने वनिमात्यन्ताभाव (स्व) अवच्छिन्नभिन्नभेद ए बे य समव्यापक होवाथी बे य एक ज मानी शकाय छे एटले वनिमतु-अत्यताभाव ए स्वावच्छिन्नभिन्नभेदरूप गणी शकाय छे. एटले, पर्वत पोते वनिम-अत्यन्ताभाववाळो गणाशे. अर्थात् साध्यवत्नावच्छिन्नप्रतियोगिताक-वनिमाभाववान् तरीके पर्वत पण आवे अने तेमां तो धूम रहेलो होवाथी पाछी अव्याप्ति आववानी ज छे. उत्तर : भेद-निरूपित+साध्यवत्नावच्छिन्न जे प्रतियोगिता होय, ते प्रतियोगितानो निरूपक एवो ज अभाव लेवानो छे. वनिमत-अत्यन्ताभावनी प्रतियोगिता वहिनमत्वावच्छिन्न to che ja. पण ए प्रतियोगिता अत्यन्ताभावत्वथी निरूपित छे. भेदथी निरूपित नथी. भेद-निरूपित प्रतियोगिता एटले तादाभ्यसंबंधावच्छिन्नप्रतियोगिता ज गणाय. अहीं, वनिमतुअत्यन्ताभावनी प्रतियोगिता तो संयोगसंबंधावच्छिन्न छे. तादाभ्यावच्छिन्न नथी. एटले, आ प्रतियोगिता अन्योन्याभावतथी निरूपित न गणाता ए न लेवाय. पण, वनिमभेदनी प्रतियोगिता तादाभ्यावच्छिन्न मळे. ए ज लेवाय. हवे, पर्वतमां वहिनमतभेद तो रहेतो ज नथी. एटले तादाभ्यावच्छिन्न वनिमवावच्छिन्नप्रतियोगिताक-अभाववानुं पर्वत न बने माटे साध्यवभिन्न तरीके पर्वतादि न बने. पण, ह्रदादि बने अने तेमां धूम न होवाथी लक्षण घटी जाय छे. चान्द्रशेखरीया : ननु पर्वते वह्निमत्-अत्यन्ताभावः अस्ति । अतः साध्यवत्वावच्छिन्नप्रतियोगिताकाभाववान् पर्वतोऽपि भवति । तथा च साध्यवभिन्नपदेन पर्वतो गृह्यते.... इत्यादि एव उच्यताम् कि वह्निमदत्यन्ताभावस्य स्वावच्छिन्नभिन्नभेदस्वरुपत्वनिरूपणे प्रयोजनम् इति तु न सम्यग् अवबुध्यामः वयं इति व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 9 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओआओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ Page #109 -------------------------------------------------------------------------- ________________ CRXXXKAKKKRKXKAKKAKKKKKKAKKKAKKKKKRKAROKIOKRIXXXRKSINOROKAKKKKKAKKKAKERSONAKRKICKSOORKKRKIOKAKRKEKHASOKHAKKAKAKKAKKKRKRKIXXXXKORKSORKKAKKKKKAKKKAKKKOCHIKEKO चेत्, शोभना प्रज्ञा भवताम्, यद् एतादृशं सूक्ष्मं इक्षणं कृतम् । तत्र इदं प्रतिविधानम् अवधेयम् । यद्यपि वह्निमत् -अत्यन्ताभावः स्वावच्छिन्नभिन्नभेदः च एकस्वरूपः, समव्यापकत्त्वात् । तथापि, वह्निमत् अत्यन्ताभाव: साध्यवत्वावच्छिन्नप्रतियोगिताक-अभावो कथ्यते । स्वावच्छिन्नभिन्नस्तु साध्यवत्पर्वतवान् प्रदेशः । स प्रदेशस्तु न वह्निमान् । अतः स्वावच्छिन्नभिन्नभेदस्तु न वह्निमत्भेदरूपः । अतः स भेदः वह्निमत्वावच्छिन्नप्रतियोगिताक-अभावरूपो नास्ति । अतः स्वावच्छिन्न-भिन्नभेदवान् पर्वतः न साध्यवत्वावच्छिन्नप्रतियोगिताकाभाववान् । अतः तादृशभेदमादाय न पर्वतो साध्यवभिन्नपदेन गृह्यते । किन्तु वह्निमदत्यन्ताभाववान् पर्वतः एव साध्यवत्वावच्छिनप्रतियोगिताक-अभाववान् । अतो वह्निमदत्यन्ताभावमादायैव पर्वतो वह्निमत्भिन्नपदेन गृह्यते । किन्तु वह्निमदत्यन्ताभावस्य प्रतियोगिता न भेदत्वनिरूपिता । अतो भेदत्वानिरूपित-प्रतियोगिताकवह्निमद्-अत्यन्ताभाववान् पर्वत: न साध्यवभिन्नपदेन गृह्यते । इत्थं च भेदत्वनिरूपित-स्वावच्छिन्नभिन्ननिष्ठप्रतियोगिताक-अभाववान् पर्वत: न साध्यवत्वावच्छिन्नप्रतियोगिताक-अभाववान् । साध्यवत्वावच्छिन्नप्रतियोगिताक-वह्निमदत्यन्ताभाववान् पर्वतः भेदत्वानिरूपिततादृश-प्रतियोगिताक-अभाववान्, अतो द्वाभ्यामपि प्रकाराभ्यां पर्वतः न साध्यवभिन्नपदेन ग्रहीतुं शक्यः । इत्यादि प्रतिबोधनार्थं स्वावच्छिन्नभिन्नभेदरूपत्वम् वह्निमदत्यन्ताभावस्य निरूपितं इति तु वयं उत्प्रेक्षामहे । तत्त्वं तु अत्र मथुरानाथाः एव जान्न्ति। यान्द्रशेमरीया : प्रश्न : 55, "पर्वतमा पनिभत्मत्यन्तामा 2 छ. माटे, साध्यवत्वावछिन्न प्रतियोगिताक-अभाववाळो पर्वत पण बने. माटे, ते पर्वत साध्यवभिन्न तरीके लेवाय... आटलुं ज कहेवाने बदले, वनिमात्यन्ताभाव ए स्वावच्छिन्नभिन्नभेदस्वरूप छे. एनुं निरूपण करवानी कोई जरूर ज लागती नथी. उत्तर : जुओ, वह्निमतु-अत्यताभाव अने स्वावच्छिन्नभिन्नभेद ए बे य एक होवा छतां पण, साध्यवभिन्न तरीके जो पर्वत लेवो होय तो, वनिमतु-अत्यन्ताभावने लईने ज लेवाय, केमके स्वावच्छिन्नभिन्न तरीके तो वहिनमतपर्वतवानुं प्रदेश आवे छे. ए प्रदेश पोते साध्यवानुं नथी. एटले तेनो भेद पर्वतमां hoya, to paNa ene laIne parvata e साध्यवतभेदवार् (भिन्न) मानी न शकाय. अने अत्यन्ताभावने लईने, पर्वत साध्यवर्भदवानुं बने. पण ए स्थळे प्रतियोगिता भेद-निरूपित न बनवाथी, पर्वतने साध्यवभिन्न तरीके न लई शकाय. आवो बोध कराववा माटे उपरनुं निरूपण करेलुं che ema lAge che. माथुरी : साध्यवत्त्वं च साध्यतावच्छेदकसम्बन्धेन बोध्यम्, तेन वह्निमान् धूमादित्यादौ वह्निमत्त्वावच्छिन्नप्रतियोगिकस्य समवायेन वह्निमतोऽन्योन्याभावस्याधिकरणे पर्वतादौ धूमादेर्वृत्तावपि नाव्याप्तिः । चान्द्रशेखरीया : ननु तथापि समवायेन वह्निमान् वह्निअवयवः । न तु पर्वतादिः । अत: साध्यवभिन्नः पर्वतादिः । तस्मिन् धूमस्य वृत्तित्त्वात् अव्याप्तिः । इति चेत् न साध्यतावच्छेदकसंबंधेन यावन्तः साध्यवन्तः, तद्भिन्नत्वम् ग्राह्यम् । अत्र साध्यतावच्छेदकसंबंधः संयोगः । न तु समवायः । संयोगेन वह्निमान् तु पर्वतः अपि भवति । अतो, साध्यवभिन्नपदेन न पर्वतादिः । किन्तु भूतलादि एव गृह्यते । तस्मिन् ORRRRRRORRRRRRRRRRRIARKKKXXXXXXORRRRRRRRRRRRRORRRORRRRRRRRRRRRRIORONOKRKOKARIORKKAKEKOROKAROKARORAKAKIRAKOROROXXXXXXXXOXIXXKARKEKIKRRIXXXRRORKKK) व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी सरळ टीका 0 100 XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXKARIHMIRIKNOKRKERSONSORXXXXxxxxxxXRROKEKRKSIXXXXKSIKKIRAKOOOKIKOKAXXXXXXXXXXXXXXXXXXXXXXXXXXXXxxxxxxxxx Page #110 -------------------------------------------------------------------------- ________________ धूमस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः । चान्द्रशेखरीया प्रश्न तो पण, वनिना समवायथी अधिकरण तो वहिनना अवयवो ज बनशे. एटले, पर्वतादिमां तो समवायथी वहिन-अभाव ज छे. अर्थात् वनिमानभिन्न तरीके पर्वत लई शकाय छे. तेमां, धूम वृत्ति होवाथी अव्याप्ति आवी. 6 ॥ 2 : "साध्यता126saM5थी 240 साध्यवाणा होय, तेनाथी मिना वान" मी, साध्यतावच्छेदकसंबंध संयोग छे, समवाय नथी. अने संयोगथी वनि पर्वतादिमां रहेतो होवाथी, पर्वतादि ए साध्यवानुं बनी जतां, साध्यवभिन्न तरीके पर्वतादि न आवे. पण, भूतलादि आवे. तेमां धूम न होवाथी लक्षण घटी जाय छे. ___ माथुरी : सर्वमन्यत्प्रथमलक्षणोक्तदिशावसेयम् । यथा चास्य न तृतीयलक्षणाभेदस्तथोक्तं तत्रैवेति समासः । चान्द्रशेखरीया : अत्र अन्यत् सर्व प्रथमलक्षणानुसारेण वाच्यम् । न इह पुनः प्रतन्यते । यथा च इदं लक्षणं तृतीयलक्षणात् भिन्नम् । तत् तृतीयलक्षणनिरूपणावसरे एव भावितम् इति तदपि नोच्यते । इत्थं च पञ्चानामपि लक्षणानां निरूपणं संपूर्णम् । चान्द्रशेखरीया : आ सिवायनी बाकीनी बधी ज चर्चा पहेला लक्षण प्रमाणे अहीं पण समजी लेवी. आ लक्षण त्रीजा लक्षणथी अभिन्न नथी, पण भिन्न छे. ए वात अमे त्यां ज करी गया छीए. एटले ए लखवानी जरूर नथी. आम, पांच लक्षणोनुं निरूपण पूरुं कर्युं. माथुरी : सर्वाण्येव लक्षणानि केवलान्वय्यव्याप्त्या दूषयति 'केवलान्वयिन्यभावादिति' / पञ्चानामेव लक्षणानामिदं वाच्यं ज्ञेयत्वादित्यादिव्याप्यवृत्तिकेवलान्वयिसाध्यके द्वितीयादिलक्षणचतुष्टस्य तु कपिसंयोगाभाववान् सत्त्वादित्याद्यव्याप्यवृत्तिसाध्यकेऽपि चाभावादित्यर्थः । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकसाध्याभावस्य साध्यतावच्छेदकसम्बन्धेन साध्यवत्त्वावच्छिन्नाप्रतियोगिताकान्योन्याभावस्य चाप्रसिद्धत्त्वात् । कपिसंयोगाभाववान् सत्त्वादित्यादौ निरवच्छिन्नसाध्याभावाधिकरणत्वस्य अप्रसिद्धत्वाच्चेति भावः । तृतीयलक्षणस्य केवलान्वयिसाध्यकासत्त्वं च तद्व्याख्यानावसरे एव प्रपंचितम् । __चान्द्रशेखरीया : अत्र इदं अवधेयं अस्य ग्रन्थस्य प्रारम्भे पूर्वपक्षेण व्याप्तिलक्षणं प्रश्नविषयीकृतम् । तत्र मध्यस्थेत केनचित् उक्तम् अव्यभिचरितत्वम् व्याप्तिः इति । पुनः पूर्वपक्षः प्राह-किं नाम अव्यभिचरितत्वम् । तत्र मध्यस्थेन पञ्च लक्षणानि प्रोक्तानि, तेषां विस्तरतः स्वरुपं तु प्राग् निरूपितमेव अत्र पूर्वपक्षः अनुमानं करोति XXXXXXXXXXXxxxxxxxxxxxxxxAKIXXXXKARIORIORRRRRRomxxxxxxxxxxxOROKAROKARIXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXxxxxxxxxxxxKARAOKXXXXXXXXXXXXX व्यातिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 0 101 Owoo00000ooxxxRRRORxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxRARAKORAKHRIKOIRAKSORRRRRORRORRRRORKoxxxAKORXXXXXXXXXXNAIKKROMORRORIORKKOROAD Page #111 -------------------------------------------------------------------------- ________________ OOOOOOO 8080KMEROOoxoxo00x8000 अव्यभिचरितत्वं (पक्षः) न साध्याभाववत्-अवृत्तित्वरूपम् न साध्यवभिन्न-साध्याभाववत्-अवृत्तित्वरूपम् न साध्यवत्प्रतियोगिकभेद-असमानाधिकरणत्वरूपम् न सकलसाध्याभाववत्निष्ठ-अभावप्रतियोगित्वरूपम् न साध्यवभिन्न-अवृत्तित्वत्पम् केवलान्वयिसाध्यके अनुमाने एतत्पञ्चानामपि अभावात (हेतुः)| तथाहि इदं वाच्यम् प्रमेयत्त्वात् इति अत्र व्याप्यवृत्तिसाध्यके अनुमाने साध्यतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताकवाच्यत्वाभावस्य aprasiddhaYA तादृशसाध्याभावघटितानां प्रथम-द्वितीय-चतुर्थलक्षणानां अव्याप्तिः । तथा साध्यतावच्छेदकसंबंधेन साध्यवत्वावच्छिन्नप्रतियोगिताक-वाच्यत्ववत्भेदस्य अप्रसिद्धया तादृशसाध्यवत्भेदघटितानां तृतीयपञ्चमलक्षणानां अव्याप्तिः । वाच्यत्वं सर्वत्र वर्तते । अतो वाच्यत्वाभाव: अप्रसिद्धः । सर्वे च पदार्थाः वाच्यत्ववन्तः । अतो, वाच्यत्ववत्भेदः अपि अप्रसिद्धः इति भावः । 'कपिसंयोगाभाववान् सत्त्वात्' इति अत्र अव्याप्यवृत्तिकेवलान्वयि-साध्यके अनुमाने, यद्यपि साध्याभावः कपिसंयोगरूपः प्रसिद्धः । किन्तु निरवच्छिना साध्याभावस्य-कपिसंयोगात्मकस्य अधिकरणता अप्रसिद्धा । अतः तादृशाधिकरणताघटितं चतुर्थं लक्षणं अव्याप्तं भवति । तथा कपिसंयोगाभावस्य केवलान्वयितया, भेदस्य व्याप्यवृत्तितानियमनये च कपिसंयोगाभावभेदस्य अप्रसिद्धया, द्वितीय-तृतीयपञ्चमलक्षणानां तादृक्भेदघटितानां अव्याप्तत्वम् ज्ञेयम् प्रथमलक्षणं तु यदि 'अन्ये तु' इत्यादिना अभिहितं गृह्यते । तदा तत् लक्षणं न अत्र अव्याप्तं इति तत्रैव भावितम् । यदि तु मूलं प्रथमलक्षणं गृह्यते । तदा तु तदपि साध्याभावस्य निरवच्छिन्नाधिकरणतायाः अप्रसिद्धत्त्वात् अव्याप्तं बोध्यम् । तृतीयलक्षणे यदि साध्यवत्वावच्छिन्नप्रतियोगिकभेदः न गृह्यते । किन्तु यथाश्रुतमेव गृह्यते, तदा वाच्यत्ववत्घटादिप्रतियोगिकः भेदः यद्यपि प्रसिद्धः । तथापि तादृशभेदवति पटादौ ज्ञेयत्वस्य वृत्तित्त्वात् भवति एव अव्याप्तिः । एतच्च तृतीयलक्षणव्याख्यानावसरे प्रपञ्चितमेव । __माथुरी : एतच्चोपलक्षणम् । द्वितीये कपिसंयोगी एतद्वृक्षत्वादित्यादावप्यव्याप्तिः । अधिकरणभेदेन अभावभेदे मानाभावेन कपिसंयोगवद्भिन्नवृत्तिकपिसंयोगाभाववति वृक्षे एतवृक्षत्वस्य वृत्तित्त्वात् । न च साध्यवद्भिन्नवृत्तित्वविशिष्टसाध्याभावदवृत्तित्वं वक्तव्यम् । एवं च वृक्षस्य विशिष्टाधिकरणत्वाभावान्नाव्याप्तिरिति वाच्यम् । साध्याभावपदवैयर्थ्यांपत्तेः, साध्यवद्भिनवृत्तित्वविशिष्टवदवृत्तित्वस्यैव सम्यक्त्वात् । सद्धेतौ हेत्वधिकरणे विशिष्टाधिकरणत्वाभावादेव असम्भवाभावात् । चान्द्रशेखरीया : अहीं ए ख्याल राखवो के, आ ग्रन्थनी शरूआतमां पूर्वपक्षे व्याप्तिनुं लक्षण शुं छे? ए प्रश्न कर्यो. एना उत्तरमां मध्यस्थी माणसे अव्यभिचरितत्व व्याप्ति एम खुलासो आप्यो. पूर्वपक्षे पूछ्युं के, अव्यभिचरितत्व एटले शुं? ए पछी, ए अव्यभिचरितत्वना पांच अर्थो पांच लक्षणरूपे उपर बताव्या. एना उपर विस्तृत चर्चा करी. पूर्वपक्ष कहे छे के, अव्यभिचरितत्व ए आ पांचमांथी एके य स्वरूप नथी, केमके व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका * 102 Page #112 -------------------------------------------------------------------------- ________________ ङोओओओओओओओओओओओओओओओओ Koo KookhoGoooooooooooooooooooooA%Bosnoooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooo केवलान्वयिस्थळे आ अव्यभिचरितत्व=व्याप्ति होवा छतां पण, त्यां आ पांचेय लक्षणो अव्याप्त बने छे. एटले, पूर्वपक्षनुं आ अनुमान छे के, अव्यभिचरितत्वम् (पक्षः) न साध्याभावव-अवृत्तित्वरुपम् न साध्यवभिन्न-साध्याभावव-अवृत्तित्वरुपम् न साध्यवस्मृतियोगिकभेद-असमानाधिकरणत्वरुपम् नसकलसाध्याभाववन्निष्ठ-अभावप्रतियोगितरुपम् न साध्यवभिन्न-अवृत्तित्वरुपम् केवलान्वयिसाध्यने अनुमाने एतत्पन्चनामपि अभावात् (हेतु) इदं वाग्यम् ?यतात्" आ स्थळे पांचेय लक्षणो अव्याप्त बने. आ पांचेय लक्षणो साध्याभाव के साध्यवभेदथी घटित to che ja. ane, वाच्यत्व ए बधे ज रहेलुं होवाथी, साध्याभाव के साध्यवभेद अहीं न मळवाथी बधा लक्षणो अव्याप्त बने. आ वाच्यत्व ए व्याप्यवृत्ति एवुं केवलान्वयी साध्य छे. ज्यारे, "कपिसंयोगाभाववानुं गुणत्वा" आ स्थळे कपिसंयोगाभाव ए अव्याप्यवृत्ति साध्य छे. अहीं, पहेला लक्षणमां जे "अन्य तु' मत हतो, ते अनुसार अव्याप्ति नथी आवती. एटले ए सिवायना चारेय लक्षणो आ अनुमानस्थळे पण अव्याप्त बने छे. आमां, वात्वसाध्यस्थळे तो साध्यता वच्छेदकसंबंधावच्छिन्नसाध्वतावच्छेदकवाच्यत्वत्नावच्छिन्नप्रतियोगिताक एवो साध्याभाव ज कोई ठेकाणे मळतो नथी. माटे, पहेला-बीजा अने चोथा लक्षणो अव्याप्त बने. केमके आ लक्षणो साध्याभावथी घटित che. to, अहीं साध्यतावच्छेदकसंबंधथी जे साध्यवानुं होय. तेमनो साध्यवत्नावच्छिन्नप्रतियोगिताकभेद पण प्रसिद्ध नथी. एटले, साध्यतावच्छेदकसंबंधथी साध्यवत्नावच्छिन्नप्रतियोगिता-साध्यवभेदथी घटित ए त्रीजुं अने पांचमुं लक्षण पण अव्याप्त बने छे. कपिसंयोगाभाववान् सवामां आम तो, साध्याभाव=कपिसंयोग प्रसिद्ध छे. पण, निरवच्छिन्न एवी साध्याभावाधिकरणता तो प्रसिद्ध नथी ज. एटले चोथुं लक्षण तो, निरवच्छिन्न एवी साध्याभावाधिकरणताथी घटित होवाथी, आवी अधिकरणतानी अप्रसिद्धिने लीधे, ते चोथुं लक्षण अव्याप्त बनशे. अने 2-3-5 लक्षण साध्यवभेदथी घटित छे. पण, कपिसंयोगाभाव केवलान्वयी होवाथी, बधा ज कपिसंयोगाभाववानुं छे. एटले, साध्यवभेदनी अप्रसिद्धिने लीधे 2-3-5 अव्याप्त बनशे. पहेलुं लक्षण अन्य तु मत प्रमाणे लईए तो ए आ स्थळे अव्याप्त न बने. त्रीजा लक्षणमां जो साध्यरत्नावच्छिन्नप्रतियोगिताक भेद न लो, अने लख्या प्रमाणे ज अर्थ करो, तो वाच्यत्ववतघटादिप्रतियोगिक भेद पटादिमां प्रसिद्ध छे. पण, ते पटादिमां यत्व हेतु रहेलो होवाथी अव्याप्ति तो ऊभी ज रहेवानी. ए वात त्यां ज करी गया हता. चान्द्रशेखरीया : इदमुपलक्षणम् 'कपिसंयोगी एतवृक्षत्त्वात्' इति अत्रापि द्वितीयं लक्षणं अव्याप्तम् ज्ञेयम् । यतो अधिकरणभेदेन अभावभेदाभ्युपगमे न किञ्चिदपि प्रमाणं अस्ति । अतः कपिसंयोगवभिन्ने गुणादौ यः कपिसंयोगाभावः । स एव मूलावच्छेदेन एतद्रूक्षेऽपि वर्तते । तत्र च हेतोः वृत्तित्त्वात् अव्याप्तिः । ननु अव्याप्तिनिरासाय साध्यवभिन्न-वृत्तित्वविशिष्टः एव साध्याभावो ग्राह्यः । तथा च गुणवृत्तित्वविशिष्टो ओओओओओओओओर्पोरतिओतिओन्सोओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओक्वनोकिओओओओओओओओओओओ व्यातिपंचक उपर चान्द्रशेखरीया नामनी सरळटीका 0 103 oooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooooxxWionxxxxxxx Page #113 -------------------------------------------------------------------------- ________________ 00000000000000000 0000000000000000000000000000 KKKKKKKKKKK0 कपिसंयोगाभावः केवलं गुणे एव वर्तते । न तु वृक्षादौ । एवं च तादृशाभाववान् गुणः । तस्मिन् हेतोः अवृत्तित्त्वात् नाव्याप्तिः इति चेत् न साध्याभावपदस्य वैयर्थ्यप्रसङ्गात् । यतः साध्यवत्भिन्नवृत्तित्वविशिष्टवतवृत्तित्वम् इति उक्तौ अपि नाव्याप्तिः । साध्यवत्भिन्ने गुणादौ वृत्तिः सत्तादि यद्यपि द्रव्यादौ वर्तते । तथा पि तादृशगुणवृतित्वविशिष्टा सत्ता तु गुणे एव, न तु वृक्षादौ । एवं च तादृशवृत्तित्वविशिष्टवान् गुणः एव्। तस्मिन् हेतोः अवृत्तित्त्वात् लक्षणसमन्वयः इति साध्याभावपदं विनापि क्षतिविरहात्, साध्याभावपदं निरर्थकं भवति । न च तद् इष्टं । अतो न साध्यवत्भिन्नवृत्तित्वविशिष्टत्वस्य प्रवेशः क्रियते । किन्तु यथोक्तं एव लक्षणं अभिमन्यते । तत् च अत्र 'कपिसंयोगी एतद्वृक्षत्त्वात्' इति अनुमाने अव्याप्तं भवति एव इति उक्तं प्राक् । चान्द्रशेखरीया H आ उपलक्षण छे. 'कपिसंयोगी एतवृक्षत्वात्' अहीं पण बीजुं लक्षण अव्याप्त बने छे. अधिकरणभेदथी अभावनो भेद होवामां कोई प्रमाण नथी. एटले, साध्यवत्=कपिसंयोगवथी भिन्न तरीके गुणादि मळे अने तेमां जे कपिसंयोगाभाव छे. ए ज कपिसंयोगाभाववाळो वृक्ष छे. अने तेमां एतवृक्षत्व हेतु रहेलो होवाथी बीजुं लक्षण अव्याप्त बने छे. प्रश्न H अव्याप्ति दूर करवा माटे, साध्यवभिन्नवृत्तित्वथी विशिष्ट एवो ज साध्याभाव लेवानुं राखो. एटले, साध्यवभिन्न एवा गुणमां वृतित्त्वथी विशिष्ट एवो कपिसंयोगभाव तो मात्र ते गुणमां ज रहेशे. एटले ते गुणवृत्तित्वविशिष्ट-कपिसंयोगाभाववाळा तरीके गुण ज आवे, अने तेमां एतवृक्षत्व हेतु न होवाथी अव्याप्ति na Ave. uttara H to to पछी साध्याभावपद मुकवानी जरूर ज नथी. साध्यवभिन्नवृत्तित्व विशिष्टवत-अवृत्तित्वम् कहीए, तो य वांधो न आवे. साध्यवत्खिन्न एवा गुणमां सत्ता रहेली छे. पण ए गुणवृत्तित्वविशिष्टसत्ता तो मात्र गुणमां ज रहेवानी. द्रव्यादिमां-वृक्षमां न रहे एटले साध्यवभिन्नवृतित्त्वविशिष्टसत्तादिवाळो पण गुण ज छे. अने तेमां एतवृक्षत्व हेतु न रहेवाथी लक्षण घटी जतां अव्याप्ति आववानी ज नथी. माथुरी : तृतीये साध्यवत्प्रतियोगिताकान्योन्याभावमात्रस्य घटकत्वे चालनीयन्यायेन अन्योन्याभावमादाय नानाधिकरणसाध्यके वह्निमान् धूमादित्यादावव्याप्तिश्चेत्यपि बोध्यम् । चान्द्रशेखरीया : एवं यदि तृतीये लक्षणे साध्यवत्वावच्छिन्न- प्रतियोगिताक - साध्यवत्प्रतियोगिकभेदं परिहृत्य केवलं साध्यवत्प्रतियोगिकभेदस्य निवेशः क्रियते । तदा वह्निमान् धूमात् इत्यादि नानाधिकरणकसाध्यकानुमाने इदं लक्षणं अव्याप्तं भवति । यतो, वह्निमत्महानसभेदवान् चत्वरः । तस्मिन् धूमस्य वृत्तिता। एवं वह्निमत्चत्वरभेदस्य अधिकरणं महानसः । तस्मिन् धूमस्य वृत्तित्ता इति अव्याप्तिः भवत्येव । इति वोघ्यम् । चान्द्रशेखरीया : एम त्रीजा लक्षणमां पण, साध्यवत्वावच्छिन्नप्रतियोगिताकसाध्यवत्प्रतियोगिक भेद . लेवाने बदले, मात्र साध्यवत्प्रतियोगिकभेद लईए तो 'विज्ञमान् धूमात्' एवा जुदा जुदा अधिकरणोवाळा साध्य स्थळे अव्याप्ति आवशे, केमके विद्नमत् महानसनो भेद चत्वरादिमां मळी जाय. वनिमत् चत्वरादिनो भेद महानसादिमां मळी जाय. आम, चालनीन्यायथी साध्यवत्प्रतियोगिक-भेदवाळा तरीके तो महानसादि पण बने. अने तेमां धूम वृत्ति होवाथी आ त्रीजुं लक्षण आवा अनुमानमां पण अव्याप्त बनशे, एम जाणवुं. XXXXXXXXXXXXXXXXXXXXXXXXxxxxxxxxx Xxxxxxxxxxxxxxxxxxxx व्याप्तिपंचक उपर चान्द्रशेखरीया नामनी saraLaTIkA 0 104 xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx00000000000XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX000000000000000000000000xxxxxxxxxxxxxxxxxxxxxxx0000000000000xxxxxxxxxxxx Page #114 -------------------------------------------------------------------------- ________________ OK00000000000000000000000000माओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ चान्द्रशेखरीया : अथवा महानसीयवह्निमत्भेदवान् पर्वतः । तस्मिन् धूमस्य वृत्तित्त्वात् इत्यादि प्रकारेणापि अव्याप्तिः परिगणनीया । चाद्रशेखरीया अथवा तो, महानसयवनिमतभेदवानुं पर्वतः अने तेमां धूमनी वृत्तिता...e रीते पण अव्याप्ति गणी शकाय. ___ चान्द्रशेखरीया : एवं पञ्चापि लक्षणानि तस्मिन् तस्मिन् स्थाने अव्याप्तानि इति पूर्वपक्षेण निरूपितम् अथ सिद्धान्ती व्याप्तेः सत्लक्षणं दर्शयितुं सिद्धान्तलक्षणनामकं ग्रन्थं रचितवान् । तथा च व्याप्तेः सत्लक्षणं ज्ञातुं सिद्धान्तलक्षणनामको ग्रन्थः अध्येतव्यः इति समाप्तमिदं व्याप्तिपञ्चकग्रन्थनिरूपणम् । चान्द्रशेखरीयाः आ प्रमाणे आ पांचेय लक्षणो ते ते स्थाने अव्याप्त बने छे. माटे ए पांचेय लक्षणो खोटा छे. ए वात पूर्वपक्षे सिद्ध करी. हवे उत्तरपक्ष साचुं व्याप्तिलक्षण बताववा माटे सिद्धान्तलक्षण नामनो ग्रन्थ बनावे छे. एटले, साचुं व्याप्तिलक्षण जाणवा ते ग्रन्थनुं अध्ययन करवुं रह्युं. परमकृपाळु-परमहितकारी-अनंतगुणनिधान-चरमतीर्थपति-सर्वविरतिप्रदायकपरमात्मा-श्रमण भगवान् महावीरदेवना चरणोमां अनंत-अनंत-अनंतशः वंदनावलि. भवोदधितारक, सुविशुद्धब्रह्मचर्यना धारक, शासनप्रभावक, अनंतोपकारी पूज्यपाद गुरुदेवश्रीना चरणोमां अनंत-अनंत-अनंतशः वंदनावलि. अषाढीशुक्लपञ्चमीदिने प्रारब्धं अषाढीकृष्णप्रतिपदि वापीमध्ये संपूर्णीकृतम् द्वादशदिनमध्ये रचितम् इदं, येप, कृपया द्रमकतुल्योऽपि अहं एतादृशीं शक्ति प्राप्तवान्, तेषां परमकारूणिकानां अविस्मरणीयस्मरणानां पूज्यपादानां श्रीमचन्द्रशेखर-विजयनामधेयानां अस्मद्गुरुणां करकमले समर्पितम् मया । corrowesoriosmologoroscorporations on soorsmissionerossworomorosessionergroup व्यातिपंचक उपर चाजशेखरीचा नामनी सरळटीका 0 105 ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओत् Page #115 -------------------------------------------------------------------------- ________________ 'अभ्यास करनारा संयमीओ माटे खास ' उपयोगी अमारा नवा प्रकाशनो संस्कृतनी बे बुक, सकलार्वत, भक्तामर ए काव्यो र्या बाद काव्य तरीके भणवा माटे अति उपयोगी अने संस्कृत भाषा, श्लोको विगेरे उपर प्रभुत्व मेळववा माटे जरूरी एवा नीचेना काव्यो संयमीओए भणवा जोईए. एनी विस्तृत माहिती ए पुस्तकोनी प्रस्तावनामां अमे आपेली छे. (1) कल्याणमंदिर (श्रेष्ठ कवि सिद्धसेनदिवाकरसूरिविरचित) आ अजेन काव्यो पण संस्कृतवांचन, (2) रघुवंश (कवि कालिदास कृत सर्ग-1,2) | श्लोक विगेरेमां पक्कड मेळववा माटे (3) किराताजुनीयम् (कवि भारविकृत सर्ग-1,2) खूइब उपयोगी छे. सरळ भाषामां (4) शिशुपालवध (कवि माघ कृत सर्ग-1,2) लखायेला आ काव्यो विधार्थी अने (5) नैषधीयचरितम (कवि हर्ष कृत सर्ग-1,2)T अध्यापक बे य ने उपकारक बनशे (6) कादम्बरी (कवि बाणभट्ट कृत-थोडोक भाग) 1 एवी अमारी समज छे. नोंध - 'सुनमाव्य' ए नामे सकलार्वत अने भक्तामर काव्य प्रकाशित थई चूक्या छे. विधार्थीओए ए पुस्तको प्रमाणे ए बे काव्यो भणवा. (1) व्याति पंचक-माथरी (गुजराती, संस्कृत सरळ टीका सहित) | (2) सिद्धान्तलक्षण-जागदीशी (गुजराती, संस्कृत सरळ टीका सहित) - मध्यम क्षयोपशमवाळा अने न्यायादिना अभ्यासमां रुचिवाळा संयमीओने मुक्तावलि सुधीनो अभ्यास कर्या बाद आ बे ग्रन्थोनो अभ्यास खूब उपयोगी नीवडशे. ए वात ए पुस्तकनी प्रस्तावनामां अमे विस्तारथी जणावी छे. 'मक्तावलि' उपर पूज्यपाद आचार्यदेव श्री अभयशेखरसुरीश्वरजी म.साहेबनी विवेचनवाळुं पुस्तक खूब ज उपयोगी छे. " दीक्षा जीवनना प्रारंभथी 10-15-20 वर्ष सुधीमां संयमीओए अभ्यासक्षेत्रे शी रीते आगळ वधवुं ? शुं गोखवुं, शुं भणवुं ? विगेरेनी विस्तृत माहिती आपती एक नानकडी पुस्तिका अमे तैयार करी रह्या छीए. वर्तमान द्रव्य, क्षेत्र, काळादिने अनुसरीने अमे ए अभ्यासक्रम बनावेलो छे. टूंक समयमां आ प्रकाशनो बहार पडशे. तो जे संयमीओने आ पुस्तकोनी जरूर होय तेओ पत्र लखीने अमने जणावे. प्रायः आगामी चातुर्मासनो प्रारंभ थतां सुधीमां आ बधा प्रकाशनो बहार पडी जशे एवी अमारी धारणा che. Page #116 -------------------------------------------------------------------------- ________________ मुखपृष्ठ परिचय जिनागमो, निर्युक्तिओ, टीकाओ, चूर्णिओ अने सूरिपुरंदर हरिभद्रसूरिजी विगेरे महापुरुषोथी विरचित उत्कृष्ट ग्रन्थो ए एवा ताळां छे के जेनी. पंक्तिओनो अर्थ समजवा अने एनी पाछळ छुपायेला रहस्योने जाणवा माटे कोईक चावीनी जरूर छे. वर्तमानकाळमां एवुं देखाय छे के न्यायग्रन्थोना UMDA अभ्यास द्वारा --ति : वी प्रज्ञा आ अणमोल 2 ओने खोली zake che : IIMILA Ull polIne enI अंदर रहे" जज धन-w:: रूपी रत्नादिने पामी शके छे. आ ज वात अमे मृखपृष्ठना चित्र द्वारा दर्शावी छे. आ वात समजवा माटे आ ग्रन्थनी प्रस्तावना खास वांचवी. Seving Jin Shasan ' .. )))