________________
साव्या. वे, श्वेतं अम्बरं यस्य स श्वेताम्बरः" श्वेत वस्त्रवाणो. ही सीधी जी सभास. शने ४ ७५२नो અર્થ મેળવી લીધો. એટલે શ્વેતામ્બરી એ પ્રયોગ ખોટો ગણાય. એમ,
महत् च तद्धनं च, महद्धनम्, तत् अस्ति अस्य इति महाधनी ।
महत् धनम् यस्य स महाधनः आयनो अर्थ में. ४ थाय छे. मेट पारय शने पछी छन् ॥ीने કરેલો પ્રયોગ ખોટો ગણાય.
चान्द्रशेखरीया : अत्र प्राचीनाः वदन्ति । भवतु तथा नियमः । का अस्माकं क्षतिः ? नहि अस्माभिः कर्मधारयात् मत्वर्थीयः कृतः, अपि तु षष्ठीतत्पुरुषात् मत्वर्थीयः कृतः । तथा च भवतां अनुशासनस्य अत्र न कोऽपि अवकाशः प्रतिभाति । .
ચાન્દ્રશેખરીયા : પ્રાચીનો ઃ તમારો નિયમ સાચો. પણ એ અહીં લાગુ પડતો જ નથી. કેમકે અમે તો સાધ્યાભાવવતઃ અવૃતમ્” એમ ષષ્ઠીતપુરુષ સમાસ કર્યા પછી મવર્ગીય લગાડેલો છે. પણ કર્મધારય પછી મવર્ગીય લગાડેલો જ નથી. તો પછી આ નિયમ અહીં ક્યાં લાગુ પડે ?
माथुरी : तत्र कर्मधारयपदस्य बहुव्रीहीतरसमासपरत्वात् ।
चान्द्रशेखरीया : तत्र इदमुत्तरम् । अत्र नियमे यत् कर्मधारयपदं अस्ति । तत् बहुव्रीहिभिन्नानां सवेर्षां समासानां प्रतिपादकं दृष्टव्यम् । तथा च बहुव्रीहिभिन्नेभ्यः समासेभ्यः न मत्वर्थीयो,.... इति नियमः अभवत्। भवतां च समासः षष्ठीतत्पुरुषः । ततः सोऽपि बहुव्रीहिभिन्नः एव । तेन तस्मात् मत्वर्थीयकरणे अनुशासनविरोधः स्फुटः एव ।
ચાન્દ્રશેખરીયા : ઉત્તર : આ અનુશાસનમાં જે “કર્મધારય” શબ્દ છે. એનો અર્થ “બહુવ્રીહિ સિવાયનો કોઈપણ સમાસ.” એમ અર્થ કરવાનો છે. એટલે તમારો ષષ્ઠીતપુરુષ સમાસ પણ બહુવ્રીહિ સિવાયનો હોવાથી તેનાથી મત્વર્ગીય કરવામાં આ અનુશાસનને વિરોધ આવવાનો જ છે.
चान्द्रशेखरीया : ननु भवद्भिः नैयायिकैः अयं अन्यायः कथं क्रियते ? अस्माकं व्युत्पत्तौ सम्यक्त्वाभावसिद्धयर्थं अनुशासनस्थस्य कर्मधारयपदस्य बहुव्रीहिभिन्नसमासे लक्षणा क्रियते तत् किं उचितं भवादृशाम् उत न इति चिन्त्यम् ।
ચાન્દ્રશેખરીયા પ્રાચીનઃ તમે અમારી વ્યુત્પત્તિને ખોટી પાડવા માટે આ નિયમના કર્મધારય પદનો અર્થ બદલી નાંખો. એ કંઈ યોગ્ય ન ગણાય.
माथुरी : तच्चाऽगुणवत्त्वमिति साधर्म्यव्याख्यानावसरे गुणप्रकाशरहस्ये दीधितिरहस्ये च स्फुटम् ।
चान्द्रशेखरीया : अत्र उच्यते । अस्माकं भवादृशेषु महापुरुषेषु लेशोऽपि द्वेषो नास्ति । भवन्निरूपणअसत्यत्वसिध्ध्यर्थं न स अर्थः क्रियते । किन्तु स अर्थः वर्धमानोपाध्यायकृतप्रकाशनामकटीकाग्रन्थे, तत् टीकायाः रघुनाथशिरोमणिकृत-दीधितिनामकटीकाग्रन्थे च पूर्वमेव सिद्धः । तत्र विस्तरतः इदं साधितम् यदुत अस्य नियमस्य कर्मधारयपदस्य अर्थो बहुव्रीहिभिन्नसमास" इत्येव कर्तव्यः ।
વ્યાતિપંચક ઉપર ચાદ્રશેખરીયા નામની સરળટીકા - ૯ ORORSCORRXaxexcxoconocockOOOOOOOKMARKORONOORIORROROKAROKARNXXXXXOORORORORORSCORRORORSCORRHOROMORRHOKRROKKKARXXxxxxxxXXXHORSMOKOKARIKRRISEXIKe0