________________
HODIODODOOOOOOOOO
महानसाद्दिमां नथी. पण, भूतसाहियां छे. अने, तेमां घूमनी अभाव ४छे भेटले, अव्याप्ति न खावे. चान्द्रशेखरीया : अथ तथापि "महानसो न पर्वतीयवह्निमान् " इति न्यायेन पर्वतीयवह्नि- अभाववान्= साध्याभाववान् महानसो भवति । यतः पर्वतीयवह्निः अपि साध्यः एव । तस्मिन् महानसे धूमस्य वृत्तित्त्वात् अव्याप्तिः । एवं “महानसो न वह्निजल - उभयवान्" इत्यपि वक्तुं शक्यते । यथा “भूतले घटो अस्ति, पटो नास्ति, तत्र भूतलं न घटपटवत्" इति कथ्यते । तथा, महानसे वह्नेः सत्त्वेऽपि महानसे वह्निजलोभयस्य अभावः एव। तथा च एवंरीत्याऽपि वह्नि - अभाववान् महानसो मीलितः । तस्मिन् च धूमस्य वर्तमानत्त्वात् अव्याप्तिः ।
ચાન્દ્રશેખરીયા : પ્રશ્ન ઃ તો ય આપત્તિ આવશે. વિઘ્ન એ સાધ્ય છે. મહાનસમાં સંયોગથી પર્વતીયન નથી. એટલે, પર્વતીયવનિ=સાધ્યના અભાવવાળા એવા મહાનસમાં ધૂમ વૃત્તિ હોવાથી અવ્યાપ્તિ આવે જ छे. वणी, महानसभां पावनि - ४ - उभयनो तो अभाव ४छे. प्रेम भूतसमां घट होय, जने पर न होय, त्यारे “भूतसमां घटपटछे ?" से प्रश्नना उत्तरमा “भूतसमां घटपट नथी” खेम ४ उडेवाय. तेम, महानसभां વિઘ્ન હોવા છતાં જલ ન હોવાથી, વિન-જલ ઉભયનો તો અભાવ જ છે. એટલે એ રીતે વિનાના અભાવવાળું મહાનસ બની જાય. અને તેમાં ધૂમ વૃત્તિ હોવાથી અવ્યાપ્તિ આવે.
चान्द्रशेखरीया : महती प्रज्ञा भवताम् । तथापि, उतरं दीयते । यथा अनन्तरमेव साध्यतावच्छेदकसंबंधेन साध्याभावः कथितः । तथा, साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकोऽपि साध्याभावो ग्राह्यः । अत्र वह्निः साध्यः, तस्मिन् साध्यता, तदवच्छेदको धर्मो वह्नित्वम् । तथा च वह्नित्वावच्छिन्नप्रतियोगिताको वहिन - अभावः एव अत्र ग्राह्यः । महानसे पर्वतीयवह्नि - अभावो अस्ति । किन्तु तस्य प्रतियोगिता पर्वतीयवह्नित्वावच्छ्न्निा अस्ति । शुद्धवह्नित्वावच्छिन्ना न । अतः स अभावो न गृह्यते । एवं महानसे वह्निजलोभयाभावो अस्ति । किन्तु सोऽपि उभयत्वावच्छिन्नप्रतियोगिताको अस्ति । शुद्धवह्नित्वावच्छिन्नप्रतियोगिताको न । अतः सोऽपि न साध्याभावपदेन ग्रहीतुं शक्यः । किन्तु हृदे वह्नि अभावो अस्ति । स च साध्यतावच्छेदकवह्नित्वावच्छिन्नप्रतियोगिताको एव, तथा च स एव साध्याभावपदेन ग्राह्यः । तद्वान् च हृदः, तस्मिन् संयोगेन धूमस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः ।
इदानीं अक्षरार्थः । साध्याभावश्च = वह्न्यादि - अभावश्च 'साध्यतावच्छेदकसंयोगादिसंबंधावच्छिन्ना साध्यतावच्छेदकवह्नित्वादिधर्मावच्छिन्ना या वह्न्यादिसाध्यनिष्ठप्रतियोगिता' तादृशप्रतियोगिताको बोध्यः । तेन, समवायसंबंधेन वह्निसामान्याभाववति महानसादौ संयोगेन धूमस्य वृत्तित्वेऽपि संयोगसंबंधेन तत्-तत्वह्निअभाववति वह्निजलोभयाभाववति वा महानसादौ संयोगेन धूमस्य वृत्तित्वेऽपि न अव्याप्तिः । यथा च न भवति अव्याप्तिः, तथा अनन्तरं एंव प्रतिपादितम् ।
ચાન્દ્રશેખરીયા : ઉત્તર ઃ જેમ, સાધ્યતાવચ્છેદકસંબંધાવચ્છિન્ન પ્રતિયોગિતાક એવો સાધ્યાભાવ કહ્યો. તેમ હવે, સાધ્યતાવચ્છેદક ધર્માવચ્છિન્ન પ્રતિયોગિતાક એવો જ અભાવ લેવાનો છે, એમ જાણવું. તમે, મહાનસમાં સંયોગથી પર્વતીયવિનાનો અભાવ લીધો. એટલે, પર્વતીયવનિમાં પ્રતિયોગિતા આવી. આ પ્રતિયોગિતા સંયોગસંબંધાવચ્છિન્ન છે, અને પર્વતીયવહ્નિત્વથી અવચ્છિન્ન છે. પણ, અહીં સાધ્યતાવચ્છેદકધર્મ તો વહ્નિત્વ વ્યાપ્તિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૭૦ ૨૦
XXXXXXXXXXXXXXXX
Xxxxxxxxxxxxx*****************xxxxxxxxxxx