________________
ROHORSKRRRRRRRORRRRROOTOORAKORORSCKOOKIKKIKSOCKERIKSIKKKRKERSIKSIKKKAKERSIRSIKERSIRRORSCORRAKASKRRORRRRORSRKKAKKORAOKARRRRRRRROROOOKSAROKSONSOORORORSCORRORSCIATIKRISRO જ છે. એટલે, આ પર્વતીયવહિન અભાવ એ સાધ્યતાવચ્છેદકધર્મ થી અવચ્છિન્ન પ્રતિયોગિતાવાળો નથી. માટે, मेन वाय. मेम, महानसमा पाइन-४ोमयनी अमाव दीपो. तो, मेनी प्रतियोगिता पालन-४९१ઉભયમાં આવી. અને, એ વહિન-જલોભયત્વથી અવચ્છિન્ન છે. પણ, વહિનત્વથી અવચ્છિન્ન તો નથી જ. એટલે, આ અભાવ પણ લેવાય નહી. પણ, વનિનો અભાવ લઈએ, તો એની વનિમાં રહેલી પ્રતિયોગિતા એ વનિત્વથી અવચ્છિન્ન જ છે. એટલે, આ અભાવ એ સાધ્યતાવચ્છેદક ધર્માવચ્છિન્નપ્રતિયોગિતાક ગણાય. ५५, भासमा महानसमा तो भगतो ४ नथी. उभ, “भडानसे. पर्वतीयवाइन: नास्ति' सेम मले बोलाय. પણ, “મહાનસે વહુનઃ નાસ્તિ.” એમ તો બોલી જ ન શકાય. એટલે, હવે વનિત્નાવચ્છિન્નવનિના અભાવવાળો તો હ્રદાદિ જ આવશે. અને, તેમાં તો ધૂમની વૃત્તિતા ન હોવાથી અવ્યાપ્તિ ન આવે.
चान्द्रशेखरीया : एषः चर्चः तावत् मुक्तावल्यादौ पठितः एव शिष्यैः । मुख्यग्रन्थस्तु सम्प्रति प्रारभ्यते। तस्मात् सावधानीभूय श्रूयताम् न तु अन्तरा मनश्चञ्चलता कार्या । अतिगहनत्त्वात् कथयिष्यमाणपदार्थानाम् ।
ચાન્દ્રશેખરીયા અત્યાર સુધીની વ્યાપ્તિચર્ચા તો, મુક્તાવલિમાં પણ આવી ગઈ હતી. ખરી ચર્ચા હવે શરૂ थशे.
माथुरी : ननु तथापि गुणत्ववान् ज्ञानत्वाद्, सत्तावान् जातेरित्यादौ विषयित्वाव्याप्यत्वादिसम्बन्धेन तादृशसाध्याभाववति ज्ञानादौ ज्ञानत्वजात्यादेर्वर्तमानत्त्वादव्याप्तिः ।
चान्द्रशेखरीया : अहो, भूयान् परिश्रमः कृतो भवता अव्याप्त्यादिदोषनिवारणाय । तथापि, अव्याप्तिदोषो विद्यमान एव । तथा हि
'ज्ञानम् गुणत्ववान् ज्ञानत्त्वात्' इति अत्र समवायेन साध्यं समवायेन च हेतुः विवक्षितः । यत्र ज्ञानत्वम् तत्र समवायेन गुणत्वं अस्ति एव । अतो अयं सद्धेतुः । इदं तु ध्येयम् भवता साध्यतावच्छेदकसंबंधेन अभावो ग्राह्यः इति उक्तम् । किन्तु स अभावः केन संबंधेन ग्राह्यः इति नोक्तम् । अतः एव अत्र स्थाने अव्याप्तिअवकाशः । गुणत्वम् समवायेन साध्यम्, अतो समवायेन गुणत्वाभावो ग्राह्यः । अथ घटे समवायेन गुणत्वम् नास्ति । घटः समवायेन गुणत्वाभाववान् इति ज्ञानम् । अस्य ज्ञानस्य विषयाः घटः, समवायेन गुणत्वाभाव: इत्यादयः । ज्ञानम् विषयी । अतः समवायेन गुणत्वाभावः विषयितासंबंधेन ज्ञाने वर्तते । यथा हि पदार्थाः पुस्तके प्रतिपादकतासंबंधेन वर्तन्ते । पुस्तकं पदार्थेषु प्रतिपाद्यतासंबंधेन वर्तते । एवं समवायेन गुणत्वाभावरूपो विषय: विषयिणि ज्ञाने विषयितासंबंधेन वर्तते । तथा च साध्यतावच्छेदकसमवायसंबंधेन गुणत्वाभाववत् ज्ञानम् । तस्मिन् ज्ञानत्वहेतोः वृत्तित्त्वात् अव्याप्तिः । ___एवं, घटः सत्तावान् जातेः इति अत्रापि अव्याप्तिः । तथा हि-सत्ताजाति: साध्यम् । साध्यतावच्छेदक संबंधः समवायः । समवायेन सत्तायाः अभावः अव्याप्यत्वसंबंधेन घटादौ वर्तते । अव्याप्यत्वं नाम स्वाभाववद्-वृत्तित्वम् । स्वं =सत्ता-अभावः, तस्य अभावः सत्ता-अभावाभावः सत्ता, तद्वान् भूतलम्, तस्मिन् वृत्तिः घटः, तथा च स्वं सत्ता-अभावः स्वाभाववद्-वृत्तित्वात्मकेन अव्याप्यत्वसंबंधेन घटादौ वर्तते। अतः साध्याभाववान् घटो भूतः । तस्मिन् घटत्व-द्रव्यत्त्वादिजातीनाम् हेतुरूपाणाम् सत्त्वात् भवति अव्याप्तिः।
WORKSOORIORRORSCORRRRRORRRRRRRRORROROOKERRORIORRRRRRRRRRRORNIARRIAOORN00000000000RRORRRRRIORSOOOOOKSKSORRRORRRRRRRRRORRIOROSOKRRIORSXXXRARKIROKSCORROD
વ્યાતિપંચક ઉપર ચાજોખરીયા નામની સરળટીકા - ૨૧ EXAXERRAOORNKAROORKERRORKSHORORAKSONOMORRORSOROROROMORNIROERRORORSCORRRRRRRRRRRRRRRRRRRRRORRASOKRISRRIORORRHOOXOXOXOXOXOXOKSoxxxxsxsxxxORSMOKINS