________________
00000000000000000ODOOD
00000000XXXXXXXXXXXX
यान्द्रशेषरीया : प्रश्न : मे रीते, “द्रव्यं विशिष्टसत्वात्” सहीं सव्याप्ति भावशे. प्रेमडे, विशिष्टसत्ता अने શુદ્ધસત્તા એક જ છે. એટલે, દ્રવ્યત્વાભાવાધિકરણ એવા ગુણમાં શુદ્ધસત્તા રહેલી છે. અને, તે વિ.સત્તાથી અભિન્ન છે. એટલે, વિ.સત્તા એ સાધ્યાભાવાધિકરણમાં વૃત્તિ હોવાથી અવ્યાપ્તિ આવે.
चान्द्रशेखरीया : एवं सत्तावान् द्रव्यत्त्वात् इति अत्र अव्याप्तिः । सत्ता - अभावाधिकरणे सामान्यविशेषादौ हेतुतावच्छेदकसमवायसंबंधेन न कोऽपि वर्तते, अतोऽत्र साध्याभावाधिकरणनिरूपिता हेतुतावच्छेदकसंबंधावच्छिन्नवृत्तिता एव अप्रसिद्धा, अतो लक्षणसमन्वयस्य असंभवात् अव्याप्तिः इति चेत् ।
यान्द्रशेजरीया : उत्तर : से प्रभाशे सत्तावान् द्रव्यत्वात् मां सव्याप्ति भावशे. उभडे, सत्ताઅભાવાધિકરણ સામાન્ય-વિશેષ છે. તેમાં હેતુતાવચ્છેદકસંબંધથી સમવાયથી કોઈ રહેતું નથી. માટે, અહીં, સાધ્યાભાવાધિકરણથી નિરૂપિત એવી હેતુતાવચ્છેદકસંબંધાવચ્છિન્ન વૃત્તિતા જ પ્રસિદ્ધ ન હોવાથી, લક્ષણ સમન્વય ન થતા અવ્યાપ્તિ આવે.
माथुरी न हेतुतावच्छेदकावच्छिन्नहेत्वधिकरणतानिरूपितहेतुतावच्छेदकसम्बन्धाव
च्छिन्नाधेयताप्रतियोगिकविशेषणताविशेषसम्बन्धेन निरुक्तसाध्याभावत्वविशिष्टनिरूपितनिरुक्तसंसर्गकनिरवच्छिन्नाधिकरणता श्रयवृत्तित्वसामान्याभावस्य विवक्षितत्त्वात् ।
वृत्तित्वं च न हेतुतावच्छेदकसम्बन्धेन विवक्षणीयम् । अस्ति च सत्तावान्द्रव्यत्वादित्यादौ सत्ताभावाधिकरणताश्रयवृत्तित्वस्य हेतुतावच्छेदक-समवायसम्बन्धावच्छिन्नाधेयताप्रतियोगिकविशेषणताविशेषसम्बन्धेन सामान्याभावो द्रव्यत्वादौ । समवायसम्बन्धावच्छिन्नाधेयताप्रतियोगिकविशेषणताविशेषसम्बन्धावच्छिन्नप्रतियोगिताकसत्ताभावाधिकरणताश्रयवृत्तित्वा
भावस्य व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताका भावतया संयोगसम्बन्धावच्छिन्नगुणाभावादेखि केवलान्वयित्त्वात् । द्रव्यं सत्त्वादित्यादौ च द्रव्यत्वाभावाधिकरणगुणादिवृत्तित्वस्यैव समवायसम्बन्धावच्छिन्नाधेयताप्रतियोगिकविशेषणताविशेषसम्बन्धेन सत्तायां सत्त्वान्नातिव्याप्तिः ।
द्रव्यं विशिष्टसत्त्वादित्यादावव्याप्तिवारणाय निरूपितान्तमाघेयता - विशेषणम् ।
चान्द्रशेखरीया : अत्र उच्यते । हेतुतावच्छेदकधर्मावच्छिन्नहेतु (निरूपित) अधिकरणता निरूपित हेतुताअवच्छेदकसंबंधावच्छिन्नवृत्तिताप्रतियोगिक- विशेषणताविशेषसंबंधेन निरुक्तसाध्य - अभावत्वविशिष्टनिरूपितनिरूक्तसंबंधसंसर्गकनिरवच्छिन्नाधिकरणता श्रय (निरूपित) वृत्तित्वसामान्याभावो हेतौ व्याप्तिः इति भवदुक्तदोषरहितं निर्दोषं लक्षणम् ।
प्रथमं तावत् अस्य अर्थो निरूप्यते ।
हेतुतावच्छदको यो धर्म:, तेन अवच्छिन्नः विशिष्टः यः हेतुः, तस्य या अधिकरणता, अर्थात् तेन निरूपिता
વ્યાપ્તિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૭૦ ૫૩
XXX*XX**X**X*XX00000000000000000XXXX
000000000000EOODOO०००००००००ODXDCO