________________
तादृश-अधिकरणतावनिष्ठभेद-प्रतियोगितानवच्छेदकत्वं व्यापकत्वं तथा च "गुणः सत्ता-अभाववान् न" इति वक्तुं शक्यत्वेन तादृशाधिकरणतावति गुणे यः सत्ता-अभाववत्भेदः, तत्प्रतियोगिता-अवच्छेदकम् सत्ताअभाववत्वं । तत् च सत्ता-अभावः एव । अतः सत्ता-अभावः तादृशप्रतियोगितावच्छेदको न मीलितः । अतो न स व्यापकत्वेन गृह्यते । किन्तु अन्यः कोऽपि अभाव: व्यापकत्वेन गृह्यते । तत्प्रतियोगितावच्छेदकं तु सतात्वम् न भवति एव । अतो नातिव्याप्तिः इति मन्यते । तदा एवं सति "धूमाभाववान् वह्नि-अभावात्" इति अत्र अव्याप्ति-आपत्तेः । तथा हि धूमाभावाभावस्य निरवच्छिन्ना अधिकरणता महानसे, चत्वरे, पर्वते च। तथा च तादृशाधिकरणतावन्तः एते त्रयो गृह्यन्ते । “महानसः पर्वतीयवह्निमान् न, महानसः चत्वरीय वह्निमान् न" इति महानसे पर्वतीयवह्निमत्थेदः, चत्वरीयवह्निमत्भेदश्च स्तः । चत्वरे य महानसवह्निमत्भेदः अस्ति। एतेषां भेदानां प्रतियोगितानां अवच्छेदकाः पर्वतीयवह्निमत्वम् पर्वतीयवह्निः, चत्वरीवह्निमत्वम् चत्वरीय वह्निः, महानसीयवह्निमत्वम् महानसीयवह्निः । एवंरीत्या सर्वे वह्नयःतादृशप्रतियोगितावच्छेदकाः सन्ति । वह्नयश्च वह्नि-अभावाभावरूपाः एव । अतो वह्नि-अभावाभावाः सर्वे तादृशप्रतियोगितावच्छेदकाः सन्ति । तथा च वह्नि-अभावाभावे तादृशप्रतियोगितानवच्छेदकत्वरूपस्य व्यापकत्वस्य असत्त्वात् न वह्निअभावाभावो धूमाभावाभावव्यापकः । किन्तु अन्यः एव ग्राह्यः । अन्यस्य च अभावस्य प्रतियोगितायाः अवच्छेदकं वहिन-अभावत्वं नैव भवति । अतो लक्षण-अगमनात् अव्याप्तिः इति चेत् न तादृशाधिकरणतायाः व्यापकतावच्छेदकं हेतुतावच्छेदकसंबंधावच्छिन्नयधर्मावच्छिन-प्रतियोगिताक-अभावत्वम्, तद्धर्मवत्त्वम् व्याप्तिः इति नूतनोऽयं परिष्कारः । धूमाभावाभावस्य निरवच्छिनायाः महानसादिनिष्ठायाः अधिकरणतायाः व्यापक: वह्नि-अभावाभावः । तथा च व्यापकतावच्छेदकं स्वरूपसंबंधावच्छिन्नप्रतियोगिताक-वह्निअभावत्वावच्छिन्नप्रतियोगिताक-अभावत्वं । अत्र यधर्मत्वेन वहिन-अभावत्वं मीलितम्, वह्निअभावत्वधर्मवान् च वह्नि-अभावात्मको हेतुः इति लक्षणसमन्वयात् नाव्याप्तिः । एवं "द्रव्यं सत्त्वात्" इति अत्र द्रव्यत्वाभावस्य निरवच्छिनायाः गुणादिनिष्ठायाः अधिकरणतायाः व्यापकः न सत्ता-अभावः । किन्तु द्रव्यत्वाभावादिः एव । तद्व्यापकतावच्छेदकं द्रव्यत्वावच्छिनप्रतियोगिताक-अभावत्वम् । द्रव्यत्वं च यद्धर्मत्वेन मीलितम् । किन्तु एतादृशं द्रव्यत्वं न सत्तायां वर्तते । अतो लक्षणस्य अगमनात् नातिव्याप्तिः । एवं सर्वत्रापि स्वधिया परिभावनीयम् दिङ्मात्रमेतद् ।
ચાન્દ્રશેખરીયા પ્રશ્નઃ અધિકરણતાને વ્યાપક એવો અભાવ લેવાનો છે. અભાવમાં વ્યાપકત્વમ્ આવશે. પણ, એનો અર્થ શું કરો છો ? જો, તાદશઅધિકરણતાવાળામાં રહેલ અત્યન્તાભાવની પ્રતિયોગિતાનું અનવચ્છેદકધર્મવાળાપણું એ જ વ્યાપકત્વ ગણતા હો. (જેમ કે, ધૂમાધિકરણતાવાળા મહાન સાદિમાં રહેલ અત્યન્તાભાવની પ્રતિયોગિતાનું અનવચ્છેદક વનિત્વધર્મવાળો વહિન છે. અને માટે વહિન ધૂમને વ્યાપક ગણાય છે.) તો “દ્રવ્યું સત્વાતુ”માં વાંધો આવશે, કેમકે, દ્રવ્યત્વાભાવની કિંચિદ-અનવચ્છિન્ન એવી અધિકરણતા ગુણમાં છે. અને તેમાં જો કે સત્તા-અભાવાભાવ (સત્તા) રહેલો છે. અને તેની પ્રતિયોગિતાનો અવચ્છેદક સત્તાअभावत्व छे. ५५, प्रमेयत्व तो नथी ४. मडे, गुएमा प्रमेयामा भगतो ४ नथा. अने, मे प्रमेयत्वधर्मवाणो सत्ता-अभाव छ ४. माम, 'शापि४२९तावत्वृत्ति-अमावप्रतियोगितामनछे
વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા • ૯૩ XXXXOXOXOXXRIXXXXXXXXXOXORRRRRRRRRRRRRRRRRRR0000000000000000028888888889XXXOXXXIXOXOXOXIAOMIRROROMORROROXIROMORRROROO
CHORAKXXXXXXX