________________
__ चान्द्रशेखरीया : ननु 'कपिसंयोगाभाववान् सत्त्वात्' इति अत्र कपिसंयोगाभावाभावस्य साध्याभावरूपस्य कपिसंयोगात्मकस्य अव्याप्यवृत्तित्वेन तस्य अधिकरणता सर्वत्रापि किञ्चिद्देशावच्छिन्ना एव । न तु निरवच्छिन्ना । तथा च अत्र साध्याभावस्य निरवच्छिन्नाधिकरणतायाः अप्रसिद्धत्त्वात् अव्याप्तिः इति चेत् । न कपिसंयोगाभावः केवलान्वयी अस्ति इति प्राक् भावितम् । केवलान्वयिसाध्यके च पञ्चानामपि लक्षणानां अव्याप्तिः ग्रन्थकृता वक्ष्यते एव । तथा च अत्र अव्याप्तिः इष्टा एव । न तु अनिष्टा । ___यान्द्रशेपरीया : प्रश्न : 'पिसंयोमावान् सत्पात्' ही, साध्यामा =पिसंयोगमावामा में કપિસંયોગરૂપ છે. અને એ તો અવ્યાખવૃત્તિ હોવાથી તેની અધિકરણતા નિયમા સાવચ્છિન્ન જ હોવાની. એટલે, અહીં સાથાભાવની નિરવચ્છિન્ન અધિકરણતા જ અપ્રસિદ્ધ હોવાથી લક્ષણ ન ઘટતા અવ્યાપ્તિ આવે.
ચાન્દ્રશેખરીયા : કપિસંયોગાભાવ એ કેવલાન્વયી છે. અને કેવલાન્વયિસાધ્યક સ્થળે તો પાંચેય લક્ષણોની અવ્યાપ્તિ ગ્રન્થકાર કહેવાના જ છે. એટલે, અહીં આવ્યાપ્તિ આવવાની જ છે.
माथुरी : न च पृथ्वी कपिसंयोगादित्यादौ पृथिवीत्वाभाववति जलादौ यावत्येव कपिसंयोगाभावसत्त्वादतिव्याप्तिरिति वाच्यम् । तनिष्ठपदेन तत्र निरवच्छिन्नवृत्तिमत्त्वस्य विवक्षितत्त्वात् । इत्थं न पृथिवीत्वाभावाधिकरणे जलादौ यावदन्तर्गते निरवच्छिन्नवृत्तिमानभावो न कपिसंयोगाभावः, किन्तु घटत्वाद्यभाव एव, तत्प्रतियोगित्वस्य हेतावसत्त्वान्नातिव्याप्तिः ।
चान्द्रशेखरीया : ननु 'पृथ्वी कपिसंयोगात्' इति अत्र 'यत्र कपिसंयोगः तत्र पृथ्वीत्वम्' इति न सत्। कपिसंयोगस्तु जलेऽपि वर्तते, तत्र च पृथ्वीत्वस्य अभावः । अतो अयं असत् स्थानम् । किन्तु अत्र लक्षणसंगमात अतिव्याप्तिः। तथा हि पथ्वीत्वाभाववति जलादौ कपिसंयोगाभावस्य वत्तित्वात । यत्र जलादौ कपिसंयोगो वर्तते । तत्रापि किञ्चिद्देशावच्छेदेन कपिसंयोगाभावोऽपि वर्तते । तथा च सकलेषु साध्याभाववत्सु कपिसंयोगाभावस्य वृत्तित्त्वात् तत्प्रतियोगितावच्छेदकं कपिसंयोगत्वं एव हेतुतावच्छेदकम् इति अत्र अतिव्याप्तिः इति चेत् न सकलसाध्याभाववत्निरूपिता या निरवच्छिन्ना वृत्तिता, सा एव अत्र ग्राह्या । तथा च पृथ्वीत्वाभाववत्जलादिनिरूपिता कपिसंयोगाभावनिष्ठा वृत्तिता तु किञ्चिद्देशावच्छिन्ना, न तु निरवच्छिन्ना अतः सा न गृह्यते । किन्तु पृथ्वीत्वाभाववत्जलादिनिरूपिता या पृथ्वीत्वाभावादिनिष्ठा वृत्तिता निरवच्छिन्ना, सा गृह्यते । अर्थात् सकलसाध्याभावववृत्ति-पृथ्वीत्वाभावादि एव अत्र गृह्यते, तस्य प्रतियोगितायाः अवच्छेदकं पृथ्वीत्वत्वं न हेतुतावच्छेदकं । अतो, व्याप्तिसमन्वयाभावात् न अतिव्याप्तिः। एवं च सकलसाध्याभाववत् निरूपितनिरवच्छिन्नवृत्तितामत्-अभाव-प्रतियोगितावच्छेदकं हेतुतावच्छेदकं यत्, तद्वत्वम् व्याप्तिलक्षणम् पर्यवसितम् इति निष्कर्षः ।
ચાન્દ્રશેખરીયા: પ્રશ્નઃ “પૃથ્વી કપિસંયોગા અહીં, જ્યાં કપિસંયોગ હોય, ત્યાં પૃથ્વીત્વ હોય, એ વ્યાપ્તિ ખોટી છે, કેમકે કપિસંયોગ તો જલમાં પણ હોય, ત્યાં પૃથ્વીત્વ નથી હોતું. પણ, અહીં અતિવ્યાપ્તિ આવશે,
xxxxxxxxxxxxxxxxKRKIXNXOKSXXXIKSHIKARIKSXOXOXOXSXSXSXSXSXXXOXOKSATIOKIKOKSAOTOROXXXSXSKOKSXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXxxxxxxxxxxxxxxxxx
વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૦ ૮૯ comxORRORRIORORDOORAKORORORRRORONOROREKOROROKOKOREKXXXRAKRRIORRO80000000ROMORRORRRRRRRRRROROXEROKAREKOIRROROREKOROXOXOXOXORRRRRRRORON