________________
CARRORESORRIORSKASORRRRRRRORAKSOKSOKRICSKSOKSORKKRIKSIKSOROSARKSOKXSKROORXRRRIORSXXXSIREOX8X60050X8XROKERARSOMEOXXXSKSIKKAKKRKRKKARKIKHASKSIKARXKSIKSOKARIORAKSROKARORAKAS
एवं घटभेदस्य यो अभावः, सोऽपि न घटत्वस्वरुपः, अपि तु घटभेदाभावरुपः एव । तस्य च स्वरुपसंबंधेन अधिकरणं घटः । तस्मिन् पटत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः । घटे घटत्वाभावो नास्ति, इति प्रतीत्या घटे घटत्वाभावाभावः स्वरुपेण संभवति । एवं "घटे घटभेदो नास्ति" इति प्रतीत्या घटे घटभेदाभावः स्वरुपेण संभवति ।
ચાન્દ્રશેખરીયા : ઉત્તર : અત્યન્ત-અભાવનો અભાવ અને ભેદનો અભાવ અને પ્રતિયોગિ સ્વરૂપ નથી માનતા. પણ, જુદો સાતમો પદાર્થ જ માનીએ છીએ. એટલે, ઘટત્વાભાવનો અભાવ એ ઘટત્વ રૂપ નથી. પણ, સાતમો અભાવપદાર્થ જ છે. અને, તેથી તેનું સ્વરૂપસંબંધથી અધિકરણ ઘટ બનશે. અને, તેમાં પટત્વ નથી, માટે લક્ષણસમન્વય થઈ જાય.
એ રીતે, ઘટભેદનો અભાવ પણ ઘટત્વસ્વરૂપ નથી પણ, ઘટભેદભાવ સ્વરૂપ જ છે. અને, તેનું સ્વરૂપ સંબંધથી અધિકરણ ઘટ બને. તેમાં પટવનો અભાવ હોવાથી, લક્ષણસમન્વય થઈ જાય.
चान्द्रशेखरीया : ननु भवान् तावत् अभावाभावं अभावात्मकं निरुपितवान् । किन्तु मणिकाराः केवलान्वयिग्रन्थेषु "घटादि-अत्यन्ताभावस्य अभावो घटदिस्वरुपः, घटादिभेदस्य अभावो घटत्वादिस्वरुपः" इति निरुपितवान् । दीधितिकारोऽपि सिद्धान्तलक्षणे अभावत्वं घट-घटाभावादिषु निरुपितवान् । तथा च न अभावाभावः सप्तमपदार्थरुपो मन्तव्यो उचितः ।
ચાન્દ્રશેખરીયા : પ્રશ્ન : તમે અભાવના અભાવને જુદો માન્યો. પણ, મણિકાર તો કેવલાન્વયિગ્રન્થમાં અત્યન્તાભાવના અભાવને પ્રતિયોગિ સ્વરૂપ અને ભેદના અભાવને પ્રતિયોગિતાવચ્છેદક સ્વરૂપ માને છે. સિદ્ધાન્તલક્ષણમાં પણ દીધિતિકારે, અભાવત્વને ભાવ+અભાવ બેયમાં રહેનારું માન્યું છે. એટલે, અભાવાભાવને જુદો માનવાનો મત યોગ્ય નથી.
माथुरी : अत्यन्ताभावान्योन्याभावयोरत्यन्ताभावस्य प्रतियोग्यादिस्वरूपत्वनये तु साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकसाध्याभाववृत्तिसाध्यसामान्यीयप्रतियोगितावच्छेदकसम्बन्धेन साध्याभावाधिकरणत्वं वक्तव्यम् । वृत्यन्तं प्रतियोगिताविशेषणम् । तादृशसम्बन्धश्च वह्निमान् धूमादित्यादिभावसाध्यकस्थले विशेषणताविशेष एव । घटत्वात्यन्ताभाववान् पटत्वादित्याद्यभावसाध्यकस्थले तु समवायादिरेव। ___ चान्द्रशेखरीया : यदि भावाभावाभाव: भावरुपो मन्यते, अर्थात् घटत्वाभावाभावः यदि घटत्वरुपः इष्टः। तदा अव्याप्तिवारणाय इत्थं परिष्कारः कर्तव्यः । ___ साध्यतावच्छेदकसंबंधावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्न-प्रतियोगिताकसाध्याभाववृत्ति-साध्यसामान्यीयप्रतियोगितावच्छेदकसंबंधेन ___ साध्यतावच्छेदक-संबंधावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताक-साध्याभावस्य यद अधिकरणम् तन्निरुपितवृत्तितायाः हेतौ अभावः एव व्याप्तिः । ___ अस्यायमर्थः । साध्यातवच्छेदकसंबंधावच्छिन्न-साध्यता-वच्छेदकधर्मावच्छिन्न (साध्यनिष्ठ) OROKRONAROKSARKARSARKIKSARKARISONOTIRSAIKOKOKIOKSATTIKOKSRONORSRONTRIOTIONORORORROOXOXOROXXROMKOCKERAKORORSXSXORSCITORXXOXOXOSSIROKAR
વ્યાતિપંચક ઉપર ચાજશેખરીયા નામની સરળટીકા ૦ ૨૪