________________
घटभेदाभावाभावोऽपि घटभेदरूपः सिध्यति एव ।
ચન્દ્રશેખરીયા : ઉત્તર : એ વાત જવા દો. તમે, ઘટાભાવાભાવાભાવને ઘટાભાવ સ્વરૂપ માનો છો. પણ . ઘટભેદભાવાભાવને ઘટભેદ સ્વરૂપ નહિ માનવામાં તમારી પાસે કોઈ યુક્તિ તો છે જ નહિ. એટલે
ઘટાભાવાભાવાભાવ એ ઘટાભાવ સ્વરૂપ બને. પણ, ઘટભેદભાવાભાવ એ ઘટભેદ સ્વરૂપ ન બને.” એમાં કોઈ વિનિગમક તો છે જ નહિ. અને, માટે તુલ્યયુક્તિથી ઘટાભેદાભાવાભાવ પણ ઘટભેદ સ્વરૂપ સિદ્ધ થઈ 14 छे.
चान्द्रशेखरीया : अतः एव भेदाभावाभावो न भेदस्वरूपः इति भवतां सिध्धान्तो न उपाध्यायानां संमतः। यज्ञपति-उपाध्यायाः हि भेदाभावाभावं भेदरूपं एव प्रतिपन्नाः । तथा च न युक्तो भवताम् सिध्धान्तः।
ચાન્દ્રશેખરીયા : ઉત્તર ઃ આ જ કારણસર, ભેદના અભાવનો અભાવ ભેદ સ્વરૂપ ન માનવો. એવો, તમારો સિદ્ધાન્ત, યજ્ઞપતિ ઉપાધ્યાયને પણ સંમત નથી. એટલે, એ સિદ્ધાન્ત ખોટો છે, એ સાબિત થાય છે.
चान्द्रशेखरीया : एवं घटभेदो घटभेदाभावाभावात्मकः सिद्धः । तेन "घटभेदवान् पटत्त्वात्" इति अत्र न अव्याप्तिः । यतो, घटभेदाभावे साध्याभावात्मके घटत्वे घटभेदाभावाभावेन घटभेदात्मकेन साध्येन निरूपिता प्रतियोगिता अस्ति । तत्प्रतियोगितायाः अवच्छेदक: समवायः । यतो घटत्वं समवायेन वर्तते । तथा च साध्याभावस्य घटभेदाभावस्य घटत्वरूपस्य समवायेन अधिकरणं घटः, तस्मिन् पटत्वस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः ।
ચાન્દ્રશેખરીયા : ઉત્તર : આમ, ઘટભેદ અને ઘટભેદભાવાભાવ એ એક જ સિદ્ધ થતા, ઘટભેદવાનું પટવાતુ એ સ્થલે, ઘટભેદભાવાભાવની= ઘટભેદની=સાધ્યની પ્રતિયોગિતા ઘટભેદભાવ=ઘટત્વમાં આવશે. અને, એ સાધ્યનિરૂપિત મળી જશે. એ પ્રતિયોગિતાનો અવચ્છેદક સમવાય છે. એટલે, ઘટભેદભાવ= સાધ્યાભાવ=ઘટત્વનું સમવાયથી અધિકરણ ઘટ બનશે. અને, ત્યાં પટવ અવૃત્તિ હોવાથી લક્ષણ ઘટી જતાં અવ્યાપ્તિ ન આવે.
चान्द्रशेखरीया : भेदाभावाभावो भेदरूपः इत्येव सम्यक् । अत एव उदयनाचार्योऽपि प्रतियोगिलक्षणम् "स्वाभावाभावात्मकत्वम्" इति कृतवान् । यः प्रतियोगित्वेन विवक्षितः स स्वपदेन ग्राह्यः । यथा घटाभावस्य प्रतियोगी घटः, तस्मिन् घटाभावाभावात्मकत्वं प्रतियोगिलक्षणं घटते ।
यदि भवतां मतं स्वीक्रियते, तदा घटभेदे प्रतियोगिलक्षणस्य अव्याप्तिः स्यात् । यतो घटभेदाभावस्य प्रतियोगी घटभेदः । तस्मिन् स्वाभावा-भावात्मकत्वं लक्षणं ग्राह्यम् । स च भवन्मते न मीलति । घटभेदाभावाभावो भवन्मते न घटभेदरूपः । किन्तु घटत्वाभावरूपः । तथा च घटभेदाभावाभावात्मकत्वं लक्षणं घटभेदे अव्याप्तम् ।
एवं च अतिव्याप्तिरपि । स्यात् घटभेदात्मकप्रतियोगिनः यत् लक्षणम्, तत् तु घटत्वाभावे वर्तते । भवता घटभेदाभावाभावात्मकत्वं घटत्वाभावे स्वीक्रियते । अतः तत् लक्षणम् अतिव्याप्तम् भवति । अत एव न युष्माकं मतं न्याय्यम् ।
यान्द्रशेपरीया : उत्तर : "मेहमावाभाव से मे३५ छ." मेवात साया छ. अने, माटे ४ यनाया
વ્યાતિપંચક ઉપર ચાજશેખરીયા નામની સરળટીકા ૦ ૩૮ ORRRIOROROKARIRITYAARIOROKROKARIINXXKARARIATRIKARRAIMEROIRRORSRIRIRITERNORAKOOoxxORREKAROKAROROMORRORSXSKONKARISORRORRRORORORORSCORRRRRRRRRRRI