________________
CRORSCORRIORXXXKAOORORSORSRXXSASOKAKKARKAKORORSCORONORKSHORORSCORORKKRIRIKEKAROKAROROREOROKOKARORORKSHORORKKRORSRIRSORINEKOREARROROKEKOKRARKROKSKIKEKOKARI લઈએ, તો તેનાથી નિરૂપિત વૃત્તિતા જો કે, વનિમાં છે. પણ, એ વનિમાં અયોગોલકનિરૂપિતવૃત્તિતા+ જલત્વ=ભિય તો નથી જ. આમ, વહિનમાં એ રીતે ઉભયાભાવ મળે છે. અને, એટલે, વૃત્તિતાનો અભાવ પણ મળી જતા અતિવ્યાપ્તિ આવે. __माथुरी : साध्याभावाधिकरणवृत्यभावश्च तादृशवृत्तित्वसामान्याभावो बोध्यः, तेन धूमवान् वह्नरित्यादौ धूमाभाववज्जलहूदादिवृत्त्यभावस्य धूमाभाववद्वृत्तित्वजलत्वोभयत्वावच्छिन्नाभावस्य च वह्नौ सत्त्वेऽपि न क्षतिः । ____ चान्द्रशेखरीया : न, साध्याभाववत्निरूपितायाः यत्किञ्चित्वृत्तितायाः अभावो न व्याप्तिः । किन्तु साध्याभाववत्निरूपिता: यावन्त्यः वृत्तिताः, तासां सर्वासां अभावो हेतौ व्याप्ति: उच्यते । अत्र अयमर्थः भूतले रक्तो घटो अस्ति, किन्तु श्यामो, नीलो, पीतश्च घटो नास्ति । तथा च अत्र भूतले घटस्य अभावः वर्तते । किन्तु घटसामान्यस्य अभावो न वर्तते । अपि तु श्यामघटादीनामेव अभावो वर्तते । अतः अत्र अभावनिरूपिता या घटनिष्ठा प्रतियोगिता । तस्य अवच्छेदकं घटत्वम् न भवति, किन्तु श्यामघटत्वादिकम् । अतः अत्र घटत्वावच्छिन्नप्रतियोगिताको अभावो न वर्तते । नहि रक्तघटवति भूतले कोऽपि बुधः, “घटो नास्ति" इति प्रतीतिं करोति, किन्तु "श्यामघटो नास्ति,"....इत्यादिकामेव प्रतीतिं करोति । एवम् साध्याभाववत्पदेन हृदअयोगोलक-भूतलादीनि गृह्यन्ते । तैः निरूपिताः वृत्तिताः जले, मीने, वह्नौ, घटादौ च वर्तन्ते । तत्र वह्नौ हृदादिनिरूपिता वृतिता न भवति, तथापि साध्याभाववत्-अयोगोलकनिरूपिता वृत्तिता अस्ति एव, अतो वह्नौ वृत्तित्वत्वावच्छिन्नप्रतियोगिताको वृत्तितासामान्याभावो न मीलति । तथा च न भवति अतिव्याप्तिः इति हृदयम् ।
इदानीं अक्षरार्थः । साध्यस्य धूमस्य अभावः इति साध्याभावः, तस्य अधिकरणम् इति साध्याभावाधिकरणम् साध्याभाववत् इति यावत् । तस्य वृत्तिताः साध्याभाववत्निरूपिताः वृतिताः । तासां अभावः । साध्याभाववनिरूपितानां समस्तानां वृत्तितानाम् अभावो अत्र ग्राह्यः । अर्थात् साध्याभावव वृत्तित्वत्वावच्छिन्नवृत्तितानां अभावो ग्राह्यः । तेन पूर्वोक्तस्थले नातिव्याप्तिः इति भावः ।
ચાન્દ્રશેખરીયા : ઉત્તરઃ સાધ્યાભાવવતુ થી નિરૂપિત એક-બે-પાંચ વૃત્તિતાનો અભાવ હેતુમાં મળે, એ ન ચાલે. પણ, સાધ્યાભાવવતુથી નિરૂપિત તમામે તમામ વૃત્તિતાનો અભાવ હેતુમાં મળે. તો જ એ લક્ષણસમન્વય ગણવો. એટલેકે, મીનવૃત્તિતાત્વથી અવચ્છિન્ન કે જલવૃત્તિતાત્વથી અવચ્છિન્ન વૃત્તિતાનો અભાવ ન ચાલે. પણ, સાધ્યાભાવવનિરૂપિતવૃત્તિતાત્વથી અવચ્છિન્ન વૃત્તિતાનો અભાવ જ ચાલે, એ જ વ્યાપ્તિ ગણવી. અહીં, સાધ્યાભાવવતુ-અયોગોલકનિરૂપતિવૃત્તિતા વાહનમાં તો છે જ. માટે, વૃત્તિતા સામાન્યનો અભાવ ન મળવાથી, અતિવ્યાપ્તિ ન ગણાય.
પંક્તિનો અર્થ આ પ્રમાણે – સાધ્યાભાવના અધિકરણથી નિરૂપિત એવી વૃત્તિતાનો અભાવ જે લેવાનો છે. એ, સાધ્યાભાવવનિરૂપિતવૃત્તિતાવાવચ્છિન્ન વૃત્તિતાનો અભાવ લેવાનો છે. એટલે, ધૂમાભાવવત્ હૃદનિરૂપિતવૃત્તિતાનો અભાવ અને ધૂમાભાવવત્ નિરૂપિતવૃત્તિતાત્વ + જલત્વ ઉભયનો અભાવ વહિનમાં મળે,
XXXIIROwooORONOMXXXXXXXXXXXSASOKORORKOKARKIXXXSSORRIOROXOOROXOXOOOOOOKORIROOOOOOOOORNKOROXOXKORXXXXXXXXXXXXXXSOKRKAKKKRKARIORRROROOOOOOOOO
વ્યાપિંચક ઉપર ચાજશેખરીયા નામની સરળટીકા ૦ ૧૦ CROROROKARIKSIKARRAOKEKORORRORRROROKSARKEKOKRKAKKARKARIRORSCIRCKSRIKOKARSXSIXOXOXORORIEOKOKORORSCORRKIOKOKOKOKXXXKOKAROKOKAROKRKAROKXXXKRKORAKARO80