________________
धूमस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः ।
ચાન્દ્રશેખરીયા પ્રશ્ન તો પણ, વનિના સમવાયથી અધિકરણ તો વહિનના અવયવો જ બનશે. એટલે, પર્વતાદિમાં તો સમવાયથી વહિન-અભાવ જ છે. અર્થાત્ વનિમાનભિન્ન તરીકે પર્વત લઈ શકાય છે. તેમાં, ધૂમ વૃત્તિ હોવાથી અવ્યાપ્તિ આવી.
6॥२ : “साध्यता१२६सं५थी 240 साध्यवाणा होय, तेनाथी मिना वान" मी, સાધ્યતાવચ્છેદકસંબંધ સંયોગ છે, સમવાય નથી. અને સંયોગથી વનિ પર્વતાદિમાં રહેતો હોવાથી, પર્વતાદિ એ સાધ્યવાનું બની જતાં, સાધ્યવભિન્ન તરીકે પર્વતાદિ ન આવે. પણ, ભૂતલાદિ આવે. તેમાં ધૂમ ન હોવાથી લક્ષણ ઘટી જાય છે. ___ माथुरी : सर्वमन्यत्प्रथमलक्षणोक्तदिशावसेयम् । यथा चास्य न तृतीयलक्षणाभेदस्तथोक्तं तत्रैवेति समासः ।
चान्द्रशेखरीया : अत्र अन्यत् सर्व प्रथमलक्षणानुसारेण वाच्यम् । न इह पुनः प्रतन्यते । यथा च इदं लक्षणं तृतीयलक्षणात् भिन्नम् । तत् तृतीयलक्षणनिरूपणावसरे एव भावितम् इति तदपि नोच्यते । इत्थं च पञ्चानामपि लक्षणानां निरूपणं संपूर्णम् ।
ચાન્દ્રશેખરીયા : આ સિવાયની બાકીની બધી જ ચર્ચા પહેલા લક્ષણ પ્રમાણે અહીં પણ સમજી લેવી. આ લક્ષણ ત્રીજા લક્ષણથી અભિન્ન નથી, પણ ભિન્ન છે. એ વાત અમે ત્યાં જ કરી ગયા છીએ. એટલે એ લખવાની જરૂર નથી. આમ, પાંચ લક્ષણોનું નિરૂપણ પૂરું કર્યું.
माथुरी : सर्वाण्येव लक्षणानि केवलान्वय्यव्याप्त्या दूषयति 'केवलान्वयिन्यभावादिति' । पञ्चानामेव लक्षणानामिदं वाच्यं ज्ञेयत्वादित्यादिव्याप्यवृत्तिकेवलान्वयिसाध्यके द्वितीयादिलक्षणचतुष्टस्य तु कपिसंयोगाभाववान् सत्त्वादित्याद्यव्याप्यवृत्तिसाध्यकेऽपि चाभावादित्यर्थः । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकसाध्याभावस्य साध्यतावच्छेदकसम्बन्धेन साध्यवत्त्वावच्छिन्नाप्रतियोगिताकान्योन्याभावस्य चाप्रसिद्धत्त्वात् । कपिसंयोगाभाववान् सत्त्वादित्यादौ निरवच्छिन्नसाध्याभावाधिकरणत्वस्य अप्रसिद्धत्वाच्चेति भावः । तृतीयलक्षणस्य केवलान्वयिसाध्यकासत्त्वं च तद्व्याख्यानावसरे एव प्रपंचितम् । __चान्द्रशेखरीया : अत्र इदं अवधेयं अस्य ग्रन्थस्य प्रारम्भे पूर्वपक्षेण व्याप्तिलक्षणं प्रश्नविषयीकृतम् । तत्र मध्यस्थेत केनचित् उक्तम् अव्यभिचरितत्वम् व्याप्तिः इति । पुनः पूर्वपक्षः प्राह-किं नाम अव्यभिचरितत्वम् । तत्र मध्यस्थेन पञ्च लक्षणानि प्रोक्तानि, तेषां विस्तरतः स्वरुपं तु प्राग् निरूपितमेव अत्र पूर्वपक्षः अनुमानं करोति
XXXXXXXXXXXxxxxxxxxxxxxxxAKIXXXXKARIORIORRRRRRomxxxxxxxxxxxOROKAROKARIXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXxxxxxxxxxxxKARAOKXXXXXXXXXXXXX
વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૦ ૧૦૧ Owoo00000ooxxxRRRORxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxRARAKORAKHRIKOIRAKSORRRRRORRORRRRORKoxxxAKORXXXXXXXXXXNAIKKROMORRORIORKKOROAD