________________
CHOKKKAKKORKSRKARKHORAKHKHOKAKHRUKHKKROADI KOHRXXXXXXXXRIKONOSONAKORRRRXKHOCKIKXXXXXXXXXXXKIKOKAKKKAKKKHARKHKRKKIXXKROCKKAKKOKHARKKKRKONKIKRKORKKKRKAKKAKKARKARIORS
प्रत्ययः कृतः । एवंकरणे प्रथमोक्तस्य अनुशासनस्य भंगः अभवत् । परंतु इदानी वृत् धातोः ति प्रत्ययं योजयित्वा साध्याभाववतो अवृत्तिः यत्र इति बहुव्रीहिः क्रियते । एवं च अनुशासनस्य भंगो न भवति । इष्टश्च अर्थो लभ्यते इति ।
यान्द्रशेयरीया : प्रश्न : यसो. ममे भधारय रीने मत्वाय ४२वानुं ५५ छोड ६७. ५५५, वृत्तेः अभावः = अवृत्ति ओम अव्ययामा [ ५छी साध्याभाववतो अवृत्तिः यत्र मेम प ४२ . प्रथमपक्षमा वृत् पातुने “त' १२॥ीने मत्वाय 5. audeो. ही तो वृत् पातुने सायो “ति' प्रत्यय ४ 40 हीमो છે. એટલે, મત્વર્ગીય ઇન આવતો નથી. માટે પહેલા નિયમને પણ કોઈ વાંધો ન આવે.
माथरी : एतेन वृत्तेरभावोऽवृत्तीत्यव्ययीभावानन्तरं साध्याभाववतो-ऽवृत्तिर्यत्रेति बहुव्रीहिरित्यपि प्रत्युक्तम्, वृत्तौ साध्याभाववतोऽनन्वयापत्तेः ।
चान्द्रशेखरीया : अत्र उच्यते । यद्यपि भवदुक्ता द्वितीया व्युत्पत्तिः प्रथमानुशासनस्य विरोधिनी न भवति। तथापि अस्माभिः यः द्वितीयो नियमः उक्तः, यथा "अव्ययीभावसमासोत्तरपदार्थेन सह तत्समासबहिर्भूतस्य पदार्थस्य अन्वयो न भवति" इति । स नियमो द्वितीयव्युत्पत्तौ बाधकः भवति । यतः द्वितीयव्युत्पतौ साध्याभाववत्पदस्य अव्ययीभावसमासबर्हिभूतस्य अव्ययीभावसमासोत्तरपद-वृत्तिना सहैव अन्वयो भवति । स य द्वितीयनियमानुसारे न भविष्यति । अतः एषा द्वितीया व्युत्पत्तिः अपि न युक्ता।
ચાન્દ્રશેખરીયાઃ ઉત્તર: એ પ્રથમ અનુશાસનમાં ભલે વાંધો ન આવે. પણ અમે હમણાં જ બીજો નિયમ પણ બતાવી ગયા કે “અવ્યયીભાવસમાસના ઉત્તરપદની સાથે તે સમાસની બહારના પદાર્થનો સીધો અન્વય ન થઈ શકે.” હવે તમે આ જે બીજી વ્યુત્પત્તિ કરી છે. એમાં “સાધ્યાભાવવત્ નિરૂપિત એવી વૃત્તિ-વૃત્તિતા અને તેનો અભાવ છે જેમાં” એવો જ અર્થ કરવાનો છે. અને એમાં સાધ્યાભાવવાદનો સમાસના ઉત્તરપદ(વૃત્તિ) સાથે જ સીધો અન્વય કરાય છે. એટલે આ બીજા નિયમનો ભંગ થવાની આપત્તિ આવે. માટે આ બીજી વ્યુત્પત્તિ પણ યોગ્ય નથી. આ નિયમાનુસારે તો વૃત્તિ સાથે સાધ્યાભાવવત્નો અન્વય કરી જ ન शय.
चान्द्रशेखरीया : ननु भवदुदीरितः द्वितीयो नियमः एव न युक्तः । यतः "भूतले उपकुम्भम् भूतले अघटम्" इति द्वाभ्यां दृष्टान्ताभ्यां भवता अयं नियमो निर्णीतः । न च एतद् युक्तम् । अन्यथा “यत्र वह्निः तत्र धूमः" इति महानस-चत्वर-पर्वतादिषु प्रभूतेषु स्थानेषु दर्शनात् यत्र वह्निः तत्र धूमः इत्यपि नियमः अङ्गीक्रियताम् भवता । न च क्रियते । किन्तु यत्र धूमः तत्र वह्निः इत्येव मन्यते । एवं अत्रापि यदि अमुकेषु स्थानेषु उत्तरपदार्थेन सह अन्वयो न भवति । तहि मा भूत् । किन्तु एतावता सर्वत्र स न भवति इति नियमस्य अङ्गीकारो मूर्खतासूचकः । तथा च तस्य नियमस्य असम्यक्त्वात् द्वितीया व्युत्पत्तिः समीचीना भविष्यति इति चेत् न ।
ચાન્દ્રશેખરીયા પ્રશ્નઃ તમારો બીજો નિયમ પણ બરાબર નથી. તમે ભૂતલે ઉપકુમ્ભમ્ અને ભૂતલે અઘટમ્ એ બે દૃષ્ટાન્ત દ્વારા એ નિયમ બનાવી દીધો. પણ એ બે જગ્યાએ ભલે ઉત્તરપદ સાથે અન્વય ન થાય. એટલે
વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા - ૧૩ ORORIXxxxxxxXXXXXXXXXXXXXXXXXXXXRIKOKAROKOKAKIKOKAROKRKIKOKARIRIKEKOROKEKOROMORRORORRKEKOKSARKARIKSXIYOXXXXXXXXXXXXXXXXXXXXKARIOMORRRRRRRRRO