Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
Catalog link: https://jainqq.org/explore/009707/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ UNIVERSITY OF TORONTO DUPL 3 1761 00382025 5 BL 1373 S45 A6 1909 V.3 Ajita Prabhacārya Shantinathacaritram Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ హంని నిజనిండనిండా నిజం నిజం నిజంనిజానిజం అని BIBLIOTHECA INDICA: COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW SERIES, No 1236. SIR:WILLAMJONES MDCCXLVI-MDCCXCIV! श्रीशान्तिनाथचरित्रम् । CRĪ CANTINĀTHA CARITRA BY CRĨ AJITA PRABHACARYA. EDITED BY MUNI INDRAVIJAYA DISCIPLE OF ÇASTRA VIÇĀRADA JAINĀCĀRYA CRI VIJAYA DHARMA SURI. FASCICULUS III. Calcutta, PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS 5. Nandakumar Choudhury's 2nd Lane. AND PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, 57, PARK STREET, 1910, Xo900 90056 coco.98*** * **000 Page #4 -------------------------------------------------------------------------- ________________ LIST OF BOOKS FOR SALE AT THIS LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No. 57, PARK STREET, CACUTTA, AND OBTAINAREX PRODI THE SOCIETY'S AGENTS, MR. BERNARD QUARITCH, 11. GRAFTON STREET, New Bond STREET, LONDON, W., AND Mr. 00 HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. Complete copies of those works marked with masterisk cawmot be wpplied.- XURC of the Fasriuli being out of stock. o 019 : 2013 Pasc. 1-40 6 @ /10/ each each BIBLIOTHECA INDICA. Sanskrit Series • Advaita Brahma Siddhi, Frse. 2, 4 @ /10/ each ... Rs. 4 Advaitachinta Karstubha, Fasc. 1-3 @ /10/ each ... .. 14 "Agni Purana, Fase 6-14 @ /20/ each... ... 5 0 Aitarėyn Brāhmana, Vol. I, Fase. 1-5; Vol. II, Faxe. 1-5; Vol. ni. Fasc. 1-5, Vol. IV, Fase. 1-8 @ /10/ each 14 6. Aftereya Locham. - Ann Bhashya, Fase. 2-5 @ /10 each Aphorisms of Sandilya, (English Fasc. 1 @1/ ... Aslasăhaxrika Prajūăpăramită. Fusc. 1.6 @ 710/ each ... 3 12 ***Atharvama Upxnishal, Faxc 4.5 @ /10/ ench Atmatattaviveka, Fase. I. @ /10/ each ... ... 0 16 Aeravaidyaka, Fase. 1-5 m /10/ each ... Avaiana Kalpalata, Sans, and Tibetan) Vol. 1, Faxe. 1-6; Vol. ). Fare. 1-5 (1) each Balam Bhatti, Vol. 1, Fase. 1-2, Vol 2, Fasc. 1 @ /10/ each Bandhāyana Santa Satm. Fnse. 1.3 Vol. II, Fase 1-2 m/10/ each *Bhamati, Fasc. 4-8 @ /10/ each Bhatta Dipika Vol. 1, Fase. 1-6; Vol. 2, Fase. , @/10 each Baudhyostat rasangraha ... Brahma Sntna, Fase. 1 @./10/ each . Brhaddēvatā Fase. 1-4 @ /10/ eneh ... Brhadharma Parāņa Farc 1-6 @ /10 each Bodhiearyāvatărn of Çantideva, Fase. 15 @ /10/ each Cri Cantinatha Charita, Fasc. I Catadişam, Fasc. 1-2 @ /10/ each Catalogne of Sanskrit Books and MSS., Fase. 1-4 @ 2' each 8 0 Entapatha Brahmana, Vol 1, Fase. 1-7, Vol II, Fasc. 1-5, Vol. III, Fasc. 1.7 Vol. 5, Fasc. 1.4 @ /10/ each Ditto Vol. 6. Fase. 1-3 @ 1/4/ each ... Ditto Voi. VII, Fasc. 1-3 /10 ... Catasähunsrika Prajnaparamita Part, 1. Fase. 1--12 @110) each .. Caturvarga Chintamani, Vol. ll, lase. 1-25: Vol. II. Part I, 1-18. Part 11, Fasc. 1-10. Vol. IV. Fase 1-6 @ /10, each 36 14 Ditto Vol. 4. Fase. 7. @ 1/4/ each ... Ditto Vol. IV. Fase. S. @/10/ 0 Jo Clockavartika, (English) Fase 1 7 @ 1/4/ each 8 ]2 "Crnuta Sutra of Apartanba, Fase. 12-17 @ /10/ ench 3 12 Ditto Cankhāvana, Vol. 1, Fasc. 1-7; Vol. II, Fasc.)-4, Vol. III, Fase. 1-4; Vol 4. Fase. 1 @ /10/ ench 100 Çri Bhashyam, Fase 1-3 @ /10/ each ... 1 14 Dana Kriva km dl, Fase 1-2 @ /10/ each Cadadhara Padihati Kälasăra Vol. 1, Fase, 1-7 @ 7107 each titto Acharasărah Vol. II, Frse. 1-4 @ /10/ each Gobhiliya Grilya Sutra, Vol 1 @ 710/ ench Ditto Vol. II. Fasc. -2 @ 1/4/ each ... Haralata Kamapruiph, Fase. I Kala Viveka, Fase. 1-7 @ /10/ each Katantra, Fase 1-6 @ /12/ each Katha Sarit Sagara, (English) Fasc. 1-14 @ 1/9/ench Karma l'urana, Fase. -9 (2/10/ each ... Lalita Vintara, (English) Fase. 1-3 @ 1/- each .. Maulana 'Srijata, Fare. l-1l ( 10 each Mahabhārva pradipölyöta, Vol. 1, Fase. 1-9; Vol. Ji, Fase. 1-12 Vol. III. OOONO WA S. OO OO Page #5 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । स्वयं तु स्वयश:काही समारूढः म कुञ्जरम् । ययो केशरिणः पार्श्व शुभरपुरस्मरः ॥ ६२ ॥ विदारिताऽऽस्यः सिंहोऽपि रनाक्ष: सज्जितक्रमः । उत्पपाताम्बरतले प्रपित्मः पार्थिवोपरि ।। ६३ ।। मा भूद मत्स्तामिनः पौडेति ध्यायन् म शुभङ्करः । निपतन्तं जघानेनं मुखे क्षिप्वाऽङ्गशं शितम् ॥ ६४ ॥ राजोचे न त्वया माधु विदधे भोः शुभङ्कर ! । मया जिघांसित: मिहो यत् चापल्याटु हतोऽन्तरा ॥६५॥ न केवलं मृगारातिस्त्वयाऽयं निहतोऽद्य रे ! । मध्ये सर्वनरेन्द्राणां मद्यशोऽपि हतं खलु ॥ ६६ ॥ मोऽवदट् भवतां देव ! देहापायाभिशङ्कया। मया व्यापादितोऽयं हि न तु स्वोत्कर्ष काम्यया ॥६७ ॥ अन्यच्च निहतः स्वामि प्रभावेणेव के शरी। अन्यथा गृणिमात्रेण कथमस्य निकृन्तनम् ? ॥ ६८ ॥ कथयिष्यामि मैन्यानामग्रे यत् स्वामिना स्वयम् ।। हये क्षा निहतम्तत् त्वं माऽप्रमादं व्यधा मयि ॥ ६८ ॥ इदं कार्य तु प्रत्यक्षमावयोरेव तत् प्रभो !। 1373 चतुष्कर्णस्य मन्त्रस्य नास्य भेदो भविष्यति ॥ ७० ॥ 545A6 राजा प्रोवाच यद्येष मन्त्रो भावी स्फुटः मखे ! । 110१ तदा मे भविता लोकेऽलोकवादिकलकता ॥ ७१ ॥ (१) ड ञ ट ग प्रमादेनैव । Page #6 -------------------------------------------------------------------------- ________________ १८४ श्रीशान्तिनाथ चरित्रे शुभकरोऽब्रवीत् किं न श्रुतमेतत् त्वया प्रभो !। साधोः समर्पितं गुह्यं सह तेनैव दह्यते ॥ ७२ ॥ ततस्तो सिंहमादाय सैन्यमध्ये समागती। इति व्यावर्णयामास तदग्रे च बटुः प्रभुम् ॥ ७३ ॥ त्वजन्ति यस्य नादेन मदं मत्तहिपा अपि । लीलया निहत: 'सोऽद्य स्वामिना नखरायुधः ॥ ७४ ॥ ततश्च पत्तिसामन्ताः संजातामितसंमदाः । शिरांसि धूनयन्तस्ते प्राशंसन् पौरुषं प्रभोः ॥ ७५ ॥ भर्तुर्जयमहे तेऽथ संप्राप्ता नगरान्तरे । सुवापनकं च क्रु स्तूर्य नादपुरस्सरम् ॥ ७६ ॥ महोत्सवमये तस्मिन्नतीत लघुवासरे । विसृज्याऽऽस्थानलोकं राट् ययौ देव्या निकेतनम् ॥ ७७ ॥ पप्रच्छ देवी नाथाद्य पुरे किं कश्चिदुत्सवः ? । वर्तते तूर्यनिर्घोषो यदयं श्रूयते महान् ॥ ७८ ॥ राजा प्रोवाच हे देवि ! यन्मया निहतो हरिः । ततोऽयं विहितो भूपैर्वर्डापनमहोत्सव: ॥ ७८ ॥ प्रत्यूचे सा पुनर्नाथोत्तमवंशोद्भवस्य ते । किमिदं युज्यते कतुं स्वस्याऽलोकप्रशंसनम् ? ॥ ८० ॥ शुभकरण बटुना सिंहो व्यापादितो यतः । संवईनमहोऽकारि यशोलुब्धेन तु त्वया ॥ ८१ ॥ (१) ज सोऽपि । (२) ड ज विभोः । Page #7 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । १८५ तच्छ्रुत्वा भूपतिः क्रुद्धो दध्यो तस्य दुरात्मनः । पश्य दुश्चरितं कीदृक् स्फुटं मिथ्याऽभिभाषिणः ॥ ८२ ॥ गुह्यं कस्यापि नाख्येयमित्युदित्वा पुरो मम । सदैव कथयामास देव्याः खोकर्षलम्पटः ॥ ८३ ॥ प्रच्छन्न मारणीयोऽयं तन्मया मर्मभाषकः । इति ध्यात्वाऽऽरक्षकस्य शिक्षां तां प्रददौ नृपः ॥ ८४ ॥ तेन व्यापादितः सोऽथ निजगह मुपागतः । सिद्धं तद् देव ! ते कार्य भर्तश्चेति निवेदितम् ॥ ८५ ॥ अन्य स्मिंश्च दिने देवी पप्रच्छ जगतीपतिम् । शुभकरबटुर्नाथ ! दृश्यते नाधुना कथम् ? ॥ ८६ ॥ बमाण भूपतिस्तस्य ग्राह्यं नामापि न प्रिये ! । सोचेऽपराडं किं तेन तव देव ! महात्मना ? ॥ ८७ ॥ ततस्त विषये राज्ञा स्वाभिप्राये निवेदिते । 'तयोक्तं न ममाऽऽख्यातं तेनेदं सिंहमारणम् ॥ ८८ ॥ किं तु दृष्टं मयैवेदं प्रामादे सप्तभूमिके । आरूढया कौतुकेन नास्य दोषोऽत्र कश्चन ॥ ८८ ॥ देव ! सत्यं समाख्याहि किं जीवति मृतोऽथ स: ? । इति पृष्टे तया भूपो भूयः सानुभयोऽवदत् ॥ ८ ॥ अकार्य हा ! मया देवि ! कृतमद्य महत्तरम् । यदसौ घातितः सर्वगुण रत्न निधिबटुः ॥ २१ (१) ड त द देव्योकम् । (१) ः ममाख्या-1 Page #8 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे नास्ति मत्सदृशः कश्चिदविमर्शित कारकः । कृतोपकारं निघ्नस्तं कृतघ्नोऽप्य हमेव हि ॥ १२ ॥ अभाणि देव्या रभमकृतानामिह कर्मणाम् । विपाको हृदये दाही स्यादाजन्मापि शल्यवत् ॥ १३ ॥ राजन् ! रात्रेविनोदाय कथितयं कथा मया। कथायाः परमार्थस्तु श्लोकयुग्मेन कथ्यते ॥ ८४ । तद्यथा भक्तः सर्वगुणैर्युक्तो हतो येन शुभङ्करः । कृतघ्नो भूतले शत्रुट मनात् कोऽपि नापर: ॥ ५ ॥ अकारणोत्पन्नरोषे हिंसा निर्दोषमानुष । कार्या नरेण नो शत्रुदमनेन कृता यथा ॥ ८६ ॥ आख्याय सत्कथामतां गते यामे टतीयके । रात्रेदलभराजोऽपि समुत्याय ययौ ग्रहम् ॥ ८७ ॥ तत्राऽऽसौनमथो कीर्तिराज भूपतिरब्रवीत् । कार्य मेकं मामकीनं त्वया सेत्स्यति किं न वा ? ॥ ८८ ॥ सोऽप्यवोचत् न चेत् कार्य साधयिष्यामि ते विभी ।। तत् त्वामाराधयिष्यामि चलनेहमहं कथम् ? ॥ ८ ॥ भ्रातुः शीर्षमान येति भणितः सोऽथ भूभुजा। गत प्रत्यागतं कृत्वा किजिदूचे सुधारिदम् ॥ ३०० ॥ शर्वर्याः प्रान्तकालत्वात् सर्वे जाग्रति यामिकाः । पुन: प्रस्तावे देवायं तवाऽऽदेशो विधास्यते ॥ १ ॥ Page #9 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । सोऽपि प्रस्तावनां कृत्वाऽनुज्ञातः पृथिवीभुजा । कथां कथयति स्मैनां तस्य मन्युविनाशिनीम् ॥ २ ॥ इहाभूद् भरतक्षेत्रे महापुरपुरे नृपः । शत्रुञ्जयाभिवस्तस्य प्रियङ्गुरिति वल्लभा ॥ ३ ॥ अन्यदा नैगमः कचिद् जात्यमेकं तुरङ्गमम् । भूपतेर्दोकयामास तस्य देशान्तरागतः ॥ ४ ॥ पृष्ठे पर्याणमाधाय तत्राऽऽरुह्य महीपतिः । वाहयामास वाहं तं गतिविज्ञानहेतवे ॥ ५ ॥ वेगात् प्रधाविते तस्मिन् तस्य शिक्षाविपर्ययम् । सामन्तानां समाचख्यौ स वणिग् पूर्वविस्मृतम् ॥ ६ ॥ ततोऽखेषु समारुह्याऽऽदाय भक्ष्य जलाऽऽदिकम् । गच्छन्तं तं महोपालमनुजग्मुः पदातयः ॥ ७ ॥ अथ वेगं निरुन्धाने पार्थिवे स तुरङ्गमः | तं जग्राह विशेषेण वैपरीत्येन शिक्षितः ॥ ८ ॥ आकुञ्चनेन वल्गायाः पाणिभ्यां रक्तमक्षरत् । भूपतिः सोऽथ निर्विपो मुमोच शिथिलामिमाम् ॥ ८ ॥ अश्वोऽप्यस्यां विमुक्तायां पदमात्रं चचाल न । ततो दुःशिक्षित इति तं विवेद महीपतिः ॥ १० ॥ तस्मादुत्तीर्य पर्याणमथापनयति स्म सः । जातत्रोटस्तुरङ्गोऽपि पतित्वा भूतले मृतः ॥ ११ ॥ भीमाटव्यामथो तस्यां दवदग्धवनान्तरे । तृष्णाक्षुधापीडिताङ्गो बभ्राम पृथिवीपतिः ॥ १२ ॥ १८७ Page #10 -------------------------------------------------------------------------- ________________ १८८ श्रोशान्तिनाथचरित्रे वटमे कमथाऽद्राक्षीद दीर्घशाखं सुविस्तृतम् । श्रान्तो गत्वा शनैस्तस्य च्छायायां निषसाद सः ॥ १३ ॥ पावावलोकनं तेन कुर्वाणेन निरीक्षिताः । तरोस्तस्यैव शाखाया: पतन्तो जलबिन्दवः ॥ १४ ॥ तत: सोऽचिन्त यदिदं वर्षाकालोद्भवं जलम् । शाखारन्ध्र स्थितमियत्कालं पतति संप्रति ॥ १५ ॥ पलाशभाजनं सोऽथ कृत्वा तत्र न्यवेशयत् । क्रमेण पूरितं तत् चेषनील कलुषाम्बुना ॥ १६ ॥ तद् ग्रहीत्वा नृपः पातुं यावदभ्युद्यतोऽभवत् । तावत् तत्राऽऽययो पक्षी कश्चिदुत्तीर्य पादपात् ॥ १७ ॥ तद् नीरभाजनं तेन पातितं नृपतेः करात् । तथैव तरुशाखायां गत्वा तस्थौ च 'स स्वयम् ॥ १८ ॥ विलक्षी भूपतिर्भूयः कृत्वा पूर्ण जलस्य तत् । यावत् पास्यति तेनैवापाति तावद् विहायसा ॥ १८ ॥ तत: प्रकुपितो भूपो दध्यो भूयः समेष्यति । यद्येष पक्षी दुष्टाऽऽत्मा मारणीयस्तदा मया ॥ २० ॥ चिन्तयित्वेति जग्राह कशामके न पाणिना। जलायें स्थापयामास द्वितीयेन पुन: पुटीम् ॥ २१ ॥ दध्यौ च विहगः सोऽथ कुपितोऽयं महीपतिः । चेत् पुटं पातयिष्यामि तद् मामेष हनिष्यति ॥ २२ ॥ (१) द सत्वरम् । (२) नद पुरम् । Page #11 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । १८८ नो चेद् विषे निपोतेऽस्मिन् मरिष्यत्येष निश्चितम् । ततो वर विपन्नोऽहं न त्वसौ लोकपालक: ॥ २३ ॥ एवं विचिन्त्य भूयोऽपि पातितं तेन तत्करात् । कशाऽऽघातेन राज्ञा च पक्षीन्द्रोऽपि निपातितः ॥ २४ ॥ पुनः प्रहृष्टचित्तेनास्थापि राज्ञा पुटोऽम्भसे । क्रमेण नीरकं तत् तु पतति स्माग्रतोऽग्रत: ॥ २५ ॥ ततश्चोत्थाय भूपाल: किमेतदिति शङ्कितः । यावद् व्यलोकयत् तावद् ददर्शाजगरं तरौ ॥ २६ ॥ सोऽथ दध्यौ मुखादस्य सुप्तस्य गरलं किल । पतदेतदपास्यं चेदमरिष्यं तदा ध्रुवम् ॥ २७ ॥ पश्याहो ! पक्षिणाऽनेन चेष्टामाबिभ्रता सताम् । मम प्राणकते प्राणास्तुणवत्कल्पिता निजा: ॥ २८ ॥ हा ! वृथा कोपयुक्तेन परमार्थमजानता । मया निष्ठुरचित्तेन हतः पक्षिवरोऽसता ॥ २८ ॥ इति खेदपरस्यास्य समेयुस्तत्र सैनिकाः । दृष्ट्वा स्वस्वामिनं ते च सद्यो मुमुदिरेतराम् ॥ ३० ॥ नीराऽऽहाराऽऽदिभिः स्वस्थीभूतोऽथ जगतीपतिः । पक्षिणं तं समादाय निजं पुरमथाऽऽययौ ॥ ३१ ॥ विधाय पक्षिदेहस्य दाहं चन्दनदारुभिः । दत्त्वा जलाञ्जलिं तस्य स आगाद् निजमन्दिरम् ॥ ३२ ॥ पृष्टो दुःखाऽऽसनस्थोऽसौ तत्र सामन्तमन्त्रिभिः । प्रेतकार्य पक्षिणोऽपि कृतं स्वस्येव किं विभो ! ॥ ३३ ॥ Page #12 -------------------------------------------------------------------------- ________________ २०० श्री शान्तिनाथचरित्रे ततो राजा निजां वाती यथावृत्तां न्यवेदयत् । पक्षिघातानुशयं च विसस्मार कदापि न ॥ ३४ ॥ यदेवमनुतापः स्यादविचारितकारिणाम् । ततो विचार्य कर्तव्यं कार्यं सुन्दरबुद्धिभिः ॥ ३५ ॥ कथयित्वा कथामेतां कीर्तिराजे स्थिते सति । प्रातस्तूर्यरवो जज्ञे पेठुर्मङ्गलपाठकाः ॥ ३६ ॥ अयोत्थाय ययौ कीर्तिराजो राजाऽप्यचिन्तयत् । हन्तेक चित्ताः सर्वेऽमी तद् न जातं ममेप्सितम् ॥ ३७ ॥ दास्यानीतजलेनाथ प्रक्षाल्य वदनं नृपः । कृत्वा सुवेषमास्थानमण्डपे निषसाद सः ॥ ३८ ॥ अत्रान्तरेऽलकन्यस्त कर द्दन्दः प्रसन्नवाक् । एत्य विज्ञापयामास देवराजो महीपतिम् ॥ ३८ ॥ यदि देवोऽनुजानाति किञ्चिदु विज्ञापयामि तत् । क्रुद्धेनाप्यमुना सोऽथानुज्ञातः संज्ञया भ्रुवोः ॥ ४० ॥ ततः पिशाचवचन श्रवणाऽऽदिकथाsखिला । राज्ञोऽग्रे कथिता तेन भयविस्मयकारिणी ॥ ४१ ॥ आकृष्य वासभवनाद दिखण्डं तदहेर्वपुः । अदर्शि चास्य विद्वेषविषनाशनभेषजम् ॥ ४२ ॥ राजाऽथ चिन्तयामास हा ! अनेन महात्मना । मम जीवितरक्षाऽर्थं विहितं पश्य कोदृशम् १ ॥ ४३ ॥ असमीक्षितकारित्वात् परोपक्कृतिकार्यपि । विघातयितुमारब्धो मयाऽसावपि पाप्मना ॥ ४४ ॥ Page #13 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २०१ एतैश्च वत्सराजाद्यैः कथाऽऽख्यान विचक्षणैः । तत् साधु विदधे यद् न निहतोऽयं नरोत्तमः ॥ ४५ ॥ ऊचे च स्वपरीवारमते सर्वगुणाऽऽस्पदम् । कुलदेवतया दत्ता अपुत्र स्य सुता मम ॥ ४६ ॥ ततोऽहं स्थापयिष्यामि देवराज महीपतिम् । कुमारं वत्सराजं च ग्रहीष्यामि व्रतं स्वयम् ॥ ४७ ॥ एवमा कर्ण्य लोकेन प्रोक्तं देव ! प्रतीक्ष्यताम् । कालं 'कञ्चित् ततश्चान्त्यकाले कुर्या इदं खलु ॥ ४८ ॥ राजा प्रोवाच मवंश्या अदृष्टपलिता नृपाः । प्रतिपद्य व्रतं कृत्वा तपश्च सुगतिं गताः ॥ ४८॥ अहं पुनरियत्कालं स्थितो राज्यधरं विना । इदानीं तु करिष्यामि निश्चयेन समोहितम् ॥ ५० ॥ ततो दैवज्ञनिर्दिष्टे सुमुहर्ते महीपतिः । देवराजं नृपं चक्रे कुमारं चापरं तथा ॥ ५१ ॥ अन्ये द्युनन्द नवनोद्याने तत्र समाययो । बहुशिष्यपरीवारः श्रीदत्त इति साधुराट् ॥ ५२ ॥ उद्यानपालकेनास्य समाख्याते समागमे । ववन्दे परया भया गत्वा तं जगतीपतिः ॥ ५३ ॥ उपविश्य यथास्थानं श्रुत्वा सद्धर्मदेशनाम् । संप्राप्यावसरं सोऽथ पप्रच्छेवं कृताञ्जलिः ॥ ५४ ॥ (१) द लोकैच। (:) ख घ ङद किञ्चित् । Page #14 -------------------------------------------------------------------------- ________________ २०२ थोशान्तिनाथचरित्रे प्रभो ! प्रोक्त: पिशाचाभ्यां यदि नाम ममात्ययः । देवयोन्युदितस्यापि तस्याभूदत्ययः कथम् ॥ ५५ ॥ मूरिराख्यदहो राजन् ! गौरी नाम ग्रहास्तव । बभूव रूपमम्पन्ना वैश्यवंशसमुद्भवा ॥ ५६ ॥ कर्मदोघण केनापि जाता दौर्भाग्य दूषिता । संजज्ञे सा तवाऽनिष्टा दृष्टा दृष्ट्याऽप्य सौख्यदा ॥ ५७ ॥ ततः सा जातवैराग्या गत्वा पिटगृहे निजे । अज्ञानतपसाऽऽत्मानं शोषयित्वा व्यपद्यत ॥ ५८ ॥ संप्राप्तव्यन्तरोभावा स्मत्वा तं पूर्वमत्सरम् । अधिष्ठायोरगं कायं प्रविष्टा सा तवाऽऽलये ॥ ५८ ॥ कृत्वा पिशाचयो रूपं कुलदेवतया तव । ज्ञापितो देवराजोऽर्थममं त्वत्क्षेमहेतवे ॥ ६ ॥ अचिन्त्या मानुषैर्दैवी शक्तिर्य द्यपि वर्त्तते ॥ तथापि पौरुषं तेजः क्षमं तल्लङ्घने यतः ॥ ६१ ॥ महाविषधर: क्रूरो व्यन्तर्याऽधिष्ठितोऽपि सः । बलिना देवराजेन लीलयैव हतस्ततः ॥ ६२ ॥ (युग्मम्) मूरिं विज्ञपयामास पुनर्नत्वाऽथ भूपतिः । भाग्योदयेन मुक्तोऽहममष्माद् व्यसनात् प्रभो ! ॥ ६३ ॥ भाग्यमेव ततः कर्तुं युज्यतेऽतः परं मम । तद् देहि दत्त ! सुव्रज्यां प्रव्रज्यां शुभदेहिनाम् ॥ ६४ ॥ ततश्च सूरिणा सूत्र विधानेनैष दीक्षितः । महाव्रतानि चारोप्य शिक्षितः सङ्घसाक्षिकम् ॥ ६५ ॥ Page #15 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २०३ स चास्य कथयामास प्रतिबोधविधायकम् । ज्ञाताधर्मकथाऽऽदिष्टं रम्यं भावि कथानकम् ॥ ६६ प्रसिद्धे मगधे देश पुरे राजगृहाभिधे । धनो नामाभवत् श्रेष्ठी लक्ष्मया वैश्रवणोपमः ॥ ६७ । धारिणई गृहिणी तस्य सुतास्तत्कक्षिसम्भवाः । पुरुषार्था इवाभूवन् चत्वारस्तस्य विश्रुताः ॥ ६८ ॥ प्रथमो धनपालाख्यो धनदेवो द्वितीयकः । धनगोपस्तुतीयथ क्षतुर्थो धनरक्षितः ॥ ६८ ॥ उझिका भोगिका चैव धनिका रोहिणी तथा। तेषां भार्याः क्रमेणै ताः चतस्रो जजिरे शुभाः ॥ ७० ॥ सुप्तजागरितोऽन्ये द्युः स श्रेष्ठी धनमंजकः । यामिन्याः पश्चिमे यामे चिन्तां चक्रे निजौकसः ॥ ७१ ॥ यथा सर्वगुणाऽऽधारैः पुरुषैर्वर्तते गृहम् । गृहिण्याऽपि तथैवेदं विदुः शास्त्रविदो यतः ॥ ७२ । भुङ ते ग्राहजने भुक्ते सुप्ते स्वपिति तत्र या । जागति प्रथमं चास्मात् सा टहथीन गहिनी ॥ ७३ ॥ ततः परीक्ष्य जानामि स्वामिनी का भविष्यति ? 1 मध्याट् वक्षनामतामां एहस्याधिगुणा मम ॥ ७४ । विचिन्त्येति समादेशं 'स्वषाणां प्रददौ प्रगे। सारा रमवती सर्वा प्रगुणी क्रियतामिति ॥ ७५ ॥ (१) घ ङ सूदानां । Page #16 -------------------------------------------------------------------------- ________________ २०४ श्रीशान्तिनाथचरित्रे तासां वधूनां स्वजनवगं सर्व निमन्त्रा तम् । पोरं चान्यजनं श्रेष्ठी भोजयामास गौरवात् ॥ ७६ ॥ संमान्य वस्त्रताम्बूलाऽऽदिभि: सर्वमथो जनम् । दत्त्वा शालिकगान् पञ्च प्रोचे ज्येष्ठवधमिति ॥ ७७ ॥ प्रत्यक्षं सर्वलोकानां मया ह्येते तवार्पिताः । मार्गयामि यदैवाहमर्पणीया स्तदा स्नुषे ! ॥ ७८ ॥ विसृष्टा तन गत्वाऽथ विजने से त्यचिन्तयत् । नूनं वृद्ध स्वभावेन जातो मे श्वशुरो विधीः ॥ ७ ॥ एवं मेलापकं कृत्वा दत्ता येन कणा इमे । अन्यान् तस्यार्पयिष्यामीति ध्यात्वा त्यजति स्म तान् ॥८॥ एवं दत्ता द्वितीयस्याः साऽपि दध्यो तथैव हि। परं सा वितुषान् कृत्वा कणान् भक्षयति स्म तान् ॥ ८१ ॥ हतीयया तु संचिन्त्य कार्यमेतद् गुरोरिति । रक्षितास्ते सुवस्त्रेण बड्डा भूषण मध्य गाः ॥ ८२ ॥ ते कणास्तुर्यवड्वा च स्वबन्धूनां समर्पिताः । उप्ता वर्षासु संरूढा जाताशातिफलान्विता: ॥ ८३ ॥ प्रथम वत्सरे तेषामभूत् प्रस्थोऽपरेषु च । संजाता बहवः कुम्भाम्तत: कुम्भशतान्यपि ॥ ८४ ॥ (१) ड -स्त्वया। (२) ङ चतुर्था मनसि ध्या त्वा लात्वा पञ्च कणानि च । गत्वा च पैट के गेहे दापयति स्म निश्चन्ना ॥ ८३ ॥ Page #17 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २०५ अभूवन् पञ्चमे वर्षे शालिपल्यशतान्यथ । पुनर्निमन्त्य लोकं तं श्रेष्ठी भोजयति स्म च ॥ ८५ ॥ मार्गयामास तान् पञ्च कणान् ज्येष्ठवधूं ततः । पल्यान्तरात् समानीयाऽपयामास सकाऽपि तान् ॥ ८६ ॥ देवगुर्वादिशपथपूर्व भणितया तया । तस्य सत्यं समाख्यातं रुष्टः श्रेष्ठी ततोऽवदत् ॥ ८७ ॥ मया समर्पिताः शालिकणा यद्यनयोज्झिताः । रजोभस्म गोमयाऽऽदि त्याज्यं तदनया गृहात् ॥ ८८ ॥ पृष्ट्वा शालिकणोदन्तं द्वितीयाऽपि स्नुषाऽमुना । कता रसवतोमुख्यग्टहव्यापारकारिणी ॥ ८८ ॥ चक्रे वधू टतीया च शालिरक्षाविधायिनी। मणिमौक्तिकहेमादिभाण्डागाराधिकारिणी ॥ ८० ॥ शालिवृद्धिकरी साऽथ चतुर्थी रोहिणी वधूः । गृहस्य स्वामिनी चक्रे श्रेष्ठिना दीर्घदर्शिना ॥ ८१ ॥ यथायुक्त विधानेन कृत्वैवं सुस्थितं यहम् । निश्चितं स व्यधात् श्रेष्ठी धर्मव्यापारमन्वहम् ॥ ८२ ॥ थेष्ठितुल्यो गुरुर्जे यः स्नुषातुल्याश्च दीक्षिताः । योज्या महाव्रतानां च पञ्चशालिकणोपमा: ॥ ८३ ॥ सङ्घ चतुर्विधोऽप्यत्र कुलमलनसन्निभः । महाव्रतप्रदानं च तत्समक्षं विधीयते ॥ ८४ ॥ (१) ङ द्वितीयां भक्षितां ज्ञात्वा पाक स्थाने नियोजिता । टतीयां रचितां ज्ञात्वा भाण्डागाराधिकारिणीम ॥ ८ ॥ Page #18 -------------------------------------------------------------------------- ________________ २०६ श्रीशान्तिनाथचरित्रे उज्झिकातुल्य आख्यातः शिष्यः त्यक्तव्रतो हि यः । इह लोके परलोके स भवेद् दुःखभाजनम् ॥ ८५ ॥ लिङ्गमात्रोपजीवी यः स द्वितीयस्नुषासमः । व्रतपालनसंप्रीतो भाण्डागारवधूपमः ॥ ८६ ॥ धर्मदेशनयाऽन्येषामप्यारोप्य व्रतानि यः । सूरिस्तहडिकारी स्यात् स रोहिण्या समो मतः ॥ ८७ ॥ श्रीवीर जिनका लेदो भविष्यति कथानकम् । ततो व्रतानि पञ्चात्त्राऽधुना चत्वारि तानि तु ॥ ६८ ॥ एवं शिक्षाकथां श्रुत्वा जितशत्रुर्महीपतिः । प्रव्रज्यां पालयामास श्रीदत्तगुरुसन्निधौ ॥ ८६ ॥ तद् भो भव्याः ! अहिंसाऽऽदिलक्षणं धर्ममुत्तमम् । परोक्ष्य विदधौतेति क्षेमङ्गरजिनोऽब्रवीत् ॥ ४०० ॥ दुःखपर्वतदम्भोलिर्भाजनं सुखसन्ततेः । अहिंसा व्रतमुख्या सा स्वर्गमोक्षविधायिनी ॥ १ ॥ सत्येन लभ्यते कीर्तिः सत्यं विश्वासकारणम् । सत्यं जयति लोकेऽस्मिन् द्वितीयं धर्मलक्षणम् ॥ २ ॥ अदत्तत्यागतो नृणां राजदण्डो न जायते । विशिष्टजनसंयोगो निर्भयत्वं च जायते ॥ ३ ॥ ब्रह्मव्रतेन तेजस्वी सुभगश्च भवेद् नरः । नपुंसकत्वं तिर्यक्त्वं कदापि न लभेत च ॥ ४ ॥ (१) ज महामुनिः । Page #19 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । अभिग्रहेण वि तस्य चित्तं सन्तोषपूरितम् । मुक्तिश्च क्रमयोगेन जायते भव्यदेहिनः ॥ ५ ॥ एतेषु नियतं धर्मलक्षणष्वपि पञ्चसु । यूयं महानुभावा भोः ! प्रयत्नं कुरुतान्वहम् ॥ ६ ॥ श्रुत्वेमा देशनां जीवाः प्रतिबुद्धा अनेकशः । प्रावति च जिनेन्द्रेगा तीथं गणधराऽऽदिकम् ॥ ७ ॥ वज्रायुधोऽपि धर्मस्य प्रतिपत्तिं विधाय ताम् । प्रणम्य भगवन्तं च प्रविवेश पुरौं निजाम् ॥ ८ ॥ अन्यदाऽऽयुधशालायां चक्ररत्नं सुनिमलम् । समुत्पन्नं तस्य यक्षसहस्राऽधिष्ठितं वरम् ॥ ८ ॥ विधायाष्टदिनान्यस्य पूजां तदनुगाम्यसो । षटखण्डं साधयामास विजय मङ्गलावतीम् ॥ १० ॥ ततो निजपुरी प्राप्तः चक्रवर्तिश्रियाऽञ्चितः । सहस्रायुधपुत्रं स यौवराज्ये न्यवेशयत् ॥ ११ ॥ अन्यदाऽऽस्थानमासीन: स वज्रायुधचक्रभृत् । अभूद् यावद् नृपामात्यपदातिपरिवारितः ॥ १२ ॥ तावद् नभस्तलात् कश्चिदेत्य विद्याधरो युवा । भयात् प्रकम्पमानाङ्गः शरणं तं समाश्रितः ॥ १३ ॥ तस्य पृष्ठे वरा काचित् खड्गखेटकधारिणी। आगाद् विद्याधरी विदाधरश्चैको 'गदाधरः ॥ १४ ॥ (१) ङ युवा पुनः । Page #20 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे खेचरेग्णाऽमुना चक्री भणितः सपरिच्छदः । पापकर्म कृतेरस्यापराधः श्रयतामिति ॥ १५ ॥ अहं सुकच्छ विजये वैताये शुक्लपू:स्थितेः । पुत्रः पवन वेगाख्यः शुक्लदत्तस्य भूपतेः ॥ १६ ॥ सुकान्ता नाम मे कान्ता तस्याः कुक्षिसमुद्भवा । एषा शान्तिमती नाना मम पुत्री शुभाकृतिः ॥ १७ ॥ अथान्येद्युमया दत्तामिमां प्रज्ञप्तिसंज्ञिकाम् । ययो साधयितुं विद्या मणिसागरपर्वते ॥ १८ ॥ विद्या प्रसाधयन्तीयं हृताऽनेन दुरात्मना । अत्रान्तरे च विद्या सा सिद्धाऽस्या भक्तिरञ्जिता ॥ १८ ॥ तस्या बिभ्यट् विवेशायं युष्माकं शरणे प्रभो ! । तत्रापश्यन् नगे पुत्रीमत्रागामहमप्यरम् ॥ २० ॥ तदेनं मत्सुताशीलविध्वंसन रुचिं बलात् । मुञ्च राजन् ! यथै केन गदाऽऽघातेन हन्म्यहम् ॥ २१ ॥ अवधिज्ञानतो ज्ञात्वा तत्पूर्वभवचेष्टितम् । प्रतिबोधकते तेषां चक्री वज्रायुधोऽब्रवीत् ॥ २२ ॥ कारणेन हृता येन पुत्री पवनवेग ! ते।। खेचरेणाऽमुना तत् त्वं शृण्वहं कथयामि भोः ! ॥ २३ ॥ विज्ञाय ज्ञानमाहात्मा सर्वे सभ्या निजप्रभोः । श्रोतुमभ्यु यता जाताः स चाऽऽचख्याविदं स्फुटम् ॥ २४ ॥ (१) द -रते-1 Page #21 -------------------------------------------------------------------------- ________________ २० चतुर्थः प्रस्तावः । होपस्यास्यैव विशदैरवत क्षेत्रमध्यगे । पुरे विन्ध्यपुरे राजा विन्ध्यदत्ताभिधोऽभवत् ॥ २५ ॥ पत्नी सुदक्षिणा तस्य जन्ने तत्कुक्षिसम्भवः । तनयो नलिन के तुरिति ख्यातो महीतले ॥ २६ ॥ तत्रैव नगरे धर्ममित्रसार्थ पतेः सुतः ।। श्रीदत्ताकुक्षिसम्भूतो दत्तो नामाभवद् धनी ॥ २७ ॥ रूपेण रतिसङ्काशा कात्या चन्द्रप्रियासमा । जज्ञे प्रभङ्गारानाम्नी दत्तस्य हिणी वरा ॥ २८ ॥ सुशृङ्गाररसमये वसन्तसमयेऽन्यदा। गवोद्यानवने दत्तः क्रीडति स्म तया सह ॥ २८ ॥ नृनाथतनयः सोऽथ दृष्ट्वा तां सुन्दराऽऽकृतिम् । बाणेविषमबाणस्य पञ्चभिस्ताडितो हृदि ॥ ३० ॥ स्वामित्वयौवनैश्वर्यगर्वित: सोऽथ तां ततः । अपजङ्गेऽगणयित्वा कलङ्क कुलशोलयोः ॥ ३१ ॥ भुङ्क्ते स्म विषयसुखं कुमारः स तया सह । दत्तश्च तहियोगार्ता ययावुद्यानमन्यदा ॥ ३२ ॥ सुसाधुः सुमनास्तत्र तत्कालोत्पन्न केवलः । दृष्टोऽमुना वन्द्यमानो देवदानवमानवैः ॥ ३३ ॥ तेनापि वन्दितो भावमार मुनिवरच सः । बोधयामास दत्तं तं धर्मदेशनयाऽग्राया ॥ ३४ ॥ कृत्वा दानाऽऽदिक धर्म मृत्वा चाऽऽयुःक्षयेऽथ सः । सुकच्छ विजये वैताढ्याद्रो विद्याधरेशितुः ॥ ३५ ॥ Page #22 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे महेन्द्रविक्रमस्याऽभूत् तनयोऽजितसेनकः । तस्यापि कमलानाम्नी बभूव सहचारिणी ॥३६॥ (युग्मम्) इतः स नलिनकेतू राज्यं संप्राप्य पैटकम् । प्रभङ्कराऽऽख्यया साई ग्रहवासमपालयत् ॥ ३७ ॥ अधिरूढोऽन्यदा भूमिं स्वप्रासादस्य सप्तमीम् । स ददर्शाञ्चितं मेधैः पञ्चवर्णनभस्तलम् ॥ ३८॥ तस्य पश्यत एवेदं मेघवन्दं सकौतुकम् । प्रचण्डपवनक्षिप्तं 'खण्डखण्डं ययौ क्षणात् ॥ ३८ ॥ तदृष्ट्वा जातसंवेगः स दध्यौ द्रविणाऽऽदिकम् । सांसारिकमहो ! वस्तु सर्वमेतदिवाध्रुवम् ॥ ४० ॥ मयाऽज्ञानविमूढेन हरता हा ! परस्त्रियम् । क्षणिकस्य सुखस्यार्थे बहुपापमुपार्जितम् ॥ ४१ ॥ तत् प्रपद्य परिव्रज्यां तपोनियमवारिणा । पापकर्मविलिप्तं स्वं निर्मलं प्रकरोम्यहम् ॥ ४२ ॥ निवेश्य तनयं राज्ये सोऽथ त्यत्वा नृपश्रियम् । उपाददे परिव्रज्यां क्षेमङ्गरजिनान्तिके ॥ ४३ ॥ विशुद्धां पालयित्वा तां समासाद्य च केवलम् । धौतकर्ममल: सिद्धिमासमाद स शुद्धधीः ॥ ४४ ॥ साऽपि प्रभयरानाम्नी तपः चान्द्रायणाभिधम् । गणिन्याः सुव्रताख्यायाः समीप विदधेऽमलम् ॥ ४५ ॥ (१) ख घ ङ ञ खण्डखण्डः । Page #23 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । सेयं मृत्वा समुत्पन्ना पुत्री शान्तिमती तव । अस्याः प्राग्भवभर्ताऽयं खेचरोऽजित सेनकः ॥ ४६ ॥ 'दृष्ट्वा विद्यां साधयन्तीं समुत्क्षिप्ता विहायसा । इयं पूर्वभवस्त्रेह मोहितेनाऽमुना ध्रुवम् ॥ ४७ ॥ ततः पवनवेग ! त्वं त्वं च शान्तिमति ! स्फुटम् 1 मुञ्च कोपं धृताटोपमस्योपरि निरर्थकम् ॥ ४८ ॥ इति वज्रायुधवाक्यं श्रुत्वा तौ सा च बालिका । अन्योन्यं क्षमयन्ति स्मापराधं प्रीतचेतसः ॥ ४८ ॥ पुनयको समाचख्यौ समुद्दिश्य सभाजनम् । अतीतमुक्तमेतेषां भविष्यत् कथयामि भोः ! ॥ ५० ॥ अमूभ्यां सहिता शान्तिमती दीक्षां ग्रहीष्यति । रत्नावलीतपः लत्वाऽनशनेन विपत्स्यते ॥ ५१ ॥ साधिकसागरद्वन्द्व स्थितिर्वृषभवाहनः । स्वामी समस्त देवानामीशानेन्द्रो भविष्यति ॥ ५२ ॥ वायुगत्यजितसेननाम्नोः साध्वोस्तदा पुनः । घातिकर्मेन्धने दग्धे भावि केवलमुत्तमम् ॥ ५३ ॥ केवलज्ञानमहिमां तयोः कृत्वाऽचनं तथा । स्वस्याङ्गस्य निजं स्थानमीशानेन्द्रो गमिष्यति ॥ ५४ ॥ इन्द्रोऽपि हि ततचत्वा कुले लब्धा मनुष्यताम् । दोनां चाssदाय निष्कर्मा निर्वां समवाप्स्यति ॥ ५५ ॥ (१) द दृष्टा विद्यां साधयन्ती । २११ Page #24 -------------------------------------------------------------------------- ________________ २१२ श्रीशान्तिनाथचरित्रे तच्छ्रत्वा विस्मिताः सर्वेऽप्येवसूचुः सभासदः । अहो अस्मत्प्रभोनि कालत्रितयदीपकम् ॥ ५६ ॥ साऽथ शान्तिमतौ वायुवेगश्चाऽजितसेनकः । त्रयोऽपि चक्रिणं नत्वा जग्मुस्ते स्थानमात्मनः ॥ ५७ ॥ कुमारस्य सहस्रायुधस्याथ तनयोऽभवत् । जवनाकुक्षिसञ्जातो नाम्ना कनकशक्तिकः ॥ ५८॥ आद्या कनकमाला वसन्तसेना तथाऽपरा। उभे बभूवतुस्तस्य प्रिये तुल्यकुलोभने ॥ ५८ ॥ क्रीडां कर्तुमथाऽन्ये युः स गतो गहनं वनम् । ददर्शकं प्रकुर्वन्तं पतनोत्यतन नरम् ॥ ६० ॥ पृष्टोऽत्र कारणं तेन सोऽवदट् खेचरोऽस्माहम् । वैताट्यवासी सर्वत्रास्वलितो विचरामि भोः ! ॥ ६१ । इहागत्य चिरं स्थित्वा गच्छतः पुनरेव मे । पदमेकं खगामिन्या विद्याया भद्र ! विस्मृतम् ॥ ६२ ॥ तत। गन्तुमनी शोऽहं करोम्येवंविधक्रियाम् । कुमार: स्माऽऽह भो: ! तावत् पठ विद्यां ममाग्रतः ॥६३॥ विद्याधरोऽप्यपाठौत् तां सत्यमानिति तत्परः । पदानुसारिलब्धमा कुमार: पूरयति स्म तत् ॥ ६४ ॥ खेचरोऽथ कुमाराय स्वविद्यां प्रददो मुदा । तेन प्रणीतविधिना साधयामास सोऽपि ताम् ॥ ६५ ॥ (१) ड. ममगाद् । (२) घ ङ पतनोत्यतनम् । Page #25 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः। स्वस्थानमगमत् खेट: कुमारोऽपि यदृच्छया। विद्याबलेन बभ्राम प्रियाइययुतो भुवि ॥ ६६ ॥ हिमवन्तमथान्येद्य: शिलोच्चयमगादसो। ददर्श चात्र विपुलमतिं विद्याधरं मुनिम् ॥ ६७ ॥ प्रणम्य चरणो तस्य कुमार: प्रेयमीयुतः । निषमाद यथास्थानं मुनि शुक्र च देशनाम् ॥ ८ ॥ कुलं रूपं कलाऽभ्यामो विद्या लक्ष्मीवराङ्गना। एश्वयं सुप्रभुत्व च धर्मणैव प्रजायते ॥ ६८ ॥ धर्मश्चतुविधो येन भवेत् पूर्वभवे कृतः । स मनोवाञ्छि सर्व लभते पुण्यसारवत् ॥ ७० ॥ पुण्यमारः प्रभो ! कोऽसाविति पृष्टोऽमुना मुनिः । तत्कयां कथयामास 'प्रतिबोधविधायिनीम् ॥ ७१ ॥ अस्त्यत्र भरतक्षेत्र जीवाजोवाऽऽदितत्त्ववत् । नानाऽद्भुतमनोहारि पुरं गोपालयाऽऽवयम् ॥ ७२ ॥ पुरन्दरसमयीको धर्मार्थी राजमानितः । महाजनस्य मुख्योऽभूत् तत्र श्वष्ठी पुरन्दरः ॥ ७३ ॥ भत्या पत्यो तथा देव गुरी गुण गणाऽन्विता । बभूव गहिनी तस्य पुण्य थोरिति विश्रुता ॥ ७४ ॥ पतिवाल्लभ्य मौभाग्यभाग्यवत्याः शुभाऽऽकृतः । अप्येकं दूषणं तस्याः शरीरे निरपत्यता ॥ ७५ ॥ (१) ञ ट द प्रतिबोध करीमिमाम् । (२) ञ ट द -लोकवत् । Page #26 -------------------------------------------------------------------------- ________________ २१४ थोशान्तिनाथचरित्रे वाञ्छनपि सुतं थष्ठी भणित: स्वजनैरपि । तस्याः स्नेहपरो नारी नान्यां परिगिानाय सः ॥ ७६ | यक्ष भट्टारिका वा नो काचिदर्थयति स्म सः । नैवोपयाचितं चक्रे तयोः स्थिरसुदर्शन: ॥ ७७ ॥ सन्तानार्थी म चाऽन्येारभ्यर्च कुलदेवताम् । उवाच सप्रियोऽप्येवं प्रणिपातमसंस्पृशन् ॥ ७८ ॥ अस्माकं पूर्वजैः सर्वैः पूजिता त्वं मयाऽपि च । इहलोक सुखस्याऽर्थे सर्वदा कुलदेवते ! ॥ ७ ॥ अविद्यमानसन्ताने परलोकं गते मयि । पूजां बन्धुजनस्येव करिष्यति तवापि क: ? ॥ ८० ॥ तत्त्वं ज्ञात्वाऽवधिज्ञानेनाऽऽख्याहि मम सन्ततिम् । भविष्यत्यथवा नेति नान्यत्त्वामर्थयाम्यहम् ॥ ८१ ॥ देवतोवाच श्रेष्ठिन् ! ते भविष्यति सुतः खलु । धर्मे प्रवर्तमानस्य गते काले कियत्यपि ॥ ८२ ॥ ततः प्रहृष्ट चित्तोऽसौ एहवासमपालयत् । कुलकमाऽऽगतं धर्म विशेषेण चकार च ॥ ८३ ॥ कश्चित् पुण्याधिको जीवः सतत्वेन समागमत् । कुक्षी पुण्य थियोऽन्येा चन्द्रवप्नोपतूचितः ॥ ८४ ॥ तत्स्वप्नदर्शनं प्रात: स्वभर्ता ज्ञापितस्तया। तेनाऽप्यासादिता पुत्र जन्मना सा सुचेतसा ॥ ८५ ॥ (१) घ जसः । Page #27 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । जन्तेऽय समये तस्यास्तनयः शुभलक्षणः । तस्य जन्मनि तत्पिता विदधे च महानगः ॥ ८६ ॥ पुण्यं कृत्वाऽयमायातः प्राप्तः पुण्येन वा मया । पुण्यसार इति नाम चक्रे तस्येति तत्पिता ॥ ८० ॥ वान्तरजाविधावीभियांत्रीभिः परिपालितः । म पित्रोवेल्लभतमी बभूवाऽध्ययनक्षमः ॥ ८८ ॥ उपाध्यायस्य वर्यस्य कनाग्रहणहेतवे । जनकेनापितो लेखगान्नात्युत्सवेन सः ॥ ८८ ॥ तत्रैव नगरे रत्नमारस्य वणिजः सुता । बभूव बालिका रत्नसुन्दरी सुन्दराङ्गका ॥ ८० ॥ अधीयानाऽय तस्यैव कनाचार्यस्य मन्निधौ । जन्ने महाध्यायिनी मा पुण्यमारस्य श्रीमती ॥ ८२ ॥ मा चापलेन महिला सुन्नभेन कलाविधी । विवादं पुण्यमारेण सह चक्रे मनीषिणी ॥ ८२ ॥ अन्यस्मिन् दिवसे तेन कटनेवमभाणि मा । वालिक ! पण्डितंमन्या यद्यष्यसि कलावती ॥ ८३ ॥ तथापि हि मया माई विवादस्तव नोचितः । भविष्यमि यतो दासी पुरुषस्य गृहे खलु ॥ ८४ ॥ युग्मम्) सावदद यदि रे ! दामी महाभाग्यस्य कस्यचित् । भविष्यामि नरस्याहं तद् मृट ! भवतोऽव किम् ? ॥ ८५ ॥ गगंम पुण्यसारोऽपि परिणीय बलादपि । करोमि किङ्करों चेतां तदाऽहं नियतं नरः ॥ ८६ ॥ २१५. Page #28 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे वाञ्छन्नपि सुतं श्रेष्ठी भणित: स्वजनैरपि । तस्याः स्नेहपरो नारी नान्यां परिणिनाय सः ॥ ७६ ॥ यक्ष भट्टारिकां वा नो काञ्चिदर्थयति स्म सः । नैवोपयाचितं चक्रे तयोः स्थिरसुदर्शनः ॥ ७७ ॥ सन्तानार्थी स चाऽन्येारभ्यर्च कुलदेवताम् । उवाच सप्रियोऽप्येवं प्रणिपातमसंस्पृशन् ॥ ७८ ॥ अस्माकं पूर्वजैः सर्वैः पूजिता त्वं मयाऽपि च । इहलोकसुख स्याऽर्थे सर्वदा कुलदेवते ! ॥ ७८ ॥ अविद्यमानसन्ताने परलोकं गते मयि । पूजां बन्धुजनस्येव करिष्यति तवापि कः ? ॥ ८ ॥ तत्त्वं ज्ञात्वाऽवधिज्ञानेनाऽऽख्याहि मम सन्ततिम् । भविष्यत्ययवा नेति नान्यत्त्वामर्थयाम्यहम् ॥ ८१ ॥ देवतोवाच श्रेष्ठिन् ! ते भविष्यति सुतः खलु । धर्मे प्रवर्तमानस्य गते काले कियत्यपि ॥ ८२ ॥ ततः प्रहृष्टचित्तोऽसौ ग्रहवासमपालयत् । कुलक्रमाऽऽगतं धर्म विशेषण चकार 'च ॥ ८३ ॥ कश्चित् पुण्याधिको जीवः सुतत्वेन समागमत् । कुक्षी पुण्यथियोऽन्येाश्चन्द्रस्वप्नोपचूचितः ॥ ८४ ॥ तत्स्वप्नदर्शनं प्रात: स्वभर्ता ज्ञापितस्तया । तेनाऽप्याह्लादिता पुत्र जन्मना सा सुचेतसा ॥ ८५ ॥ Page #29 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २१५ जनेऽथ समये तस्यास्तनयः शुभलक्षणः । तस्य जन्मनि तत्यित्रा विदधे च महाक्षणः ॥ ८६ ॥ पुण्यं कृत्वाऽयमायात: प्राप्तः पुण्येन वा मया । पुण्यसार इति नाम चक्रे तस्येति तत्पिता ॥ ८७ ॥ बालरक्षाविधात्रीभिर्धात्रीभिः परिपालितः । स पित्रोवल्लभतमो बभूवाऽध्ययनक्षमः ॥ ८८ ॥ उपाध्यायस्य वर्यस्य कलाग्रहणहेतवे । जनकेनार्पितो लेखशालाकत्युत्सवेन सः ॥ ८८ ॥ तत्रैव नगरे रत्नसारस्य वणिजः सुता। बभूव बालिका रत्नसुन्दरी सुन्दराङ्गका ॥ ८० ॥ अधीयानाऽथ तस्यैव कलाचार्यस्य सन्निधौ । जन्जे सहाध्यायिनी सा पुण्यसारस्य धीमतौ ॥ १ ॥ सा चापलेन महिला सुलभेन कलाविधौ। विवादं पुण्यसारण सह चक्रे मनीषिणी ॥ २ ॥ अन्यस्मिन् दिवसे तेन रुष्टेनैवमभाणि सा। बालिके ! पण्डितंमन्या यद्यप्यसि कलावती ॥ ८३ ॥ तथापि हि मया साई विवादस्तव नोचितः । भविष्यसि यतो दासी पुरुषस्य रहे खलु ॥ ८४ ॥ (युग्मम्) साऽवदद् यदि रे ! दासी महाभाग्यस्य कस्यचित् ।। भविष्यामि नरस्याहं तद् मूढ ! भवतोऽत्र किम् ? ॥२५॥ शशंस पुण्यसारोऽपि परिणीय बलादपि। करोमि कि करीं चेत् त्वां तदाऽहं नियतं नरः ॥ ६ ॥ Page #30 -------------------------------------------------------------------------- ________________ २१६ श्रीशान्तिनाथचरित्रे भूयोऽपि साऽब्रवोट सूर्ख ! बलात्कारेण जायते । स्नेहो नाऽन्यस्य कस्यापि दम्पत्योस्तु विशेषतः ॥ ८७ ॥ ततोऽसौ लेखशालायाः पुण्यसारो गतो गृहम् । सुष्वाप मन्युशय्यायां भूत्वा म्लानमुखोऽसुखो ॥ ८८ ॥ श्रेष्ठो पुरन्दरो वेश्म भोजनार्थमुपागतः । ज्ञात्वा तचेष्टितं तस्यान्तिकमेत्येवमूचिवान् ॥ ८८ ॥ अयि वत्स ! कुतो हेतोरद्य श्याममुखो भवान् ? । अकाले शयनं किं ते कारणं से निवेदय ? ॥ ५०० ॥ निर्बन्धपृष्टः सोऽवोचत् तात ! मां रत्नसुन्दरोम् । परिणाययसि त्वं चेत् तदा स्वस्थो भवाम्यहम् ॥ १ ॥ भूयोऽभाषिष्ट तं श्रेष्ठी बालोऽस्यद्यापि वत्सक ! । कुरु तावत् कलाऽभ्यासं काले परिणयेः स्नुषाम् || २ || पुत्रेण भणितं तात ! यदि तां याचसेऽधुना । मदर्थं तत्पितुः पार्श्वत् तदा भोक्ष्ये न चान्यथा ॥ ३ ॥ संबोध्य भोजयित्वा तं स्वयं भुक्त्वा च श्रेष्ठासो । बन्धुभिः सहितो रत्नसारश्रेष्ठिग्टहं ययौ ॥ ४ ॥ अभ्युत्थानासनदानखागतप्रश्नपूर्वकम् । सोऽवदत् कारणं ब्रूत येन यूयमिहागताः ॥ ५ ॥ ऊचे पुरन्दरस्त्वत्तः कन्यकां रत्नसुन्दरीम् | याचितुं स्वसुतस्यार्थे श्रेष्ठिन् ! वयमुपागताः ॥ ६ ॥ अभ्यधाद् रत्नसारोऽपि कृत्यं यद् मम सर्वा 1 युष्माभिर्विहितं तत् तद् देयाऽवश्यं सुता मया ॥ ७ ॥ Page #31 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः। २१७ यूयमत्र पुरे मुख्या याचितारः सुतां मम । महिता बन्धुभिश्चेभिस्तद् वाच्यं किमत: परम् ? ॥ ८ ॥ पितुः पाखें स्थिता साऽथ कन्यका 'सहसाऽवदत् । ताताहं पुण्यसारस्य भविष्यामि न गेहिनी ॥ ८ ॥ तस्यास्तद् वचनं श्रुत्वा दध्यावेवं पुरन्दरः । अहो ! मे तनयस्यास्यां व्यर्थः पाणिग्रहाग्रहः ॥ १० ॥ यस्या एवंविधा वाणी कर्कशा शैशवेऽप्यहो ।। भाविनी यौवनोन्मत्ता सा भर्तुः सुखदा कथम् ? ॥ ११ ॥ उवाच रत्नसारस्तु मुग्धेयं तनया मम । वाच्यावायं न जानाति तदस्या: फल्गु जल्पितम् ॥ १२ ॥ तथाऽहं बोधयिष्यामि श्रेष्ठिन् ! ते तनयो यथा । परिणष्यत्यमुं चैव मया दत्ता त्वसौ ध्रुवम् ॥ १३ ॥ ततः पुरन्दरः श्रेष्ठी ग्रहमागत्य तत्कथाम् । कथयित्वाऽवदत् पुत्रं वत्स ! सा तव नोचिता ॥ १४ ॥ यत: कुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचण्डां दुस्तुण्डां ग्रहिणों परिवर्जयेत् ॥ १५ ॥ प्रत्यूचे पुण्यसारस्तु अमुं परिणयामि चेत् । भवामि तदहं सत्यप्रतिजस्तात ! नान्यथा ॥ १६ ॥ (१) ङ चाबीदिदम् । नाहं परिणयिष्यामि त्वेनं च श्रेष्ठि नः सुतम् ॥ श्रुत्वा त्वेवंविधां वाणी कर्कशा शैशवेऽयहो । Page #32 -------------------------------------------------------------------------- ________________ २१८ श्रीशान्तिनाथचरित्र अपश्यन्नपरोपायं तल्लाभे सोऽथ बुद्धिमान् । 'पृष्ट्वा तातं स्वदात्रीं तां विवेद कुलदेवताम् ॥ १७ ॥ तत: कुसुमनैवेद्यगन्धधपविलेपनैः । अभ्यर्य सुविनौतात्मा प्रार्थयामास तामिति ॥ १८ ॥ दत्तोऽहं तुष्टया देवि ! श्रेष्ठिनस्तनयो यथा । सा त्वं वाञ्छां कलत्रस्य सकले ! पूरयाद्य मे ॥ १८ ॥ न चेत् पूरयसि खेच्छां मम त्वं कुलदेवते ! । अमत्रमपमानस्य ततोऽहं निर्मित: कथम् ? ॥ २० ॥ उत्थास्यामि तदेवाहमित: स्थानाट् यदीप्सितम् । पूरयिष्यसि देवि ! त्वं भोक्ष्ये चाहं तदैव हि ॥ २१ ॥ इत्थं कृतप्रतिन्जेऽस्मिन् दिनमेकमुपोषिते । तुष्टा सोचे शनैर्वत्स ! सर्व भव्यं भविष्यति ॥ २२ ॥ हृष्टचित्तस्ततः पुण्यसारो विहितभोजनः । अवशिष्ट कलाऽभ्यासं विदधे जनकाऽऽजया ॥ २३ ॥ समधीतकलः सोऽथोद्यौवनः श्रेष्ठिनन्दनः । केनचित् कर्मदोषण दुरोदररतोऽभवत् ॥ २४ ॥ अतीववल्लभत्वेन पिल्टभ्यामनिवारितः । म द्यूतव्यसनी जज्ञे निषिद्धो न न्यवर्तत ॥ २५ ॥ लक्षमूल्यमथान्येद्युः राज्ञोऽलङ्करणं गृहात् । हृत्वा दत्तं सभिकस्य स्खलक्षे हारितेऽमुना ॥ २६ ॥ (१) ड दृष्ट्वा तां तत्माप्तिहेतोर्विवेद कुल देवताम्।... Page #33 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । याचमाने नृपे श्रेष्ठी स्थानं यावद् व्यलोकयत् । तत्र तावददृष्ट्वा तद् मनस्येवमचिन्तयत् ॥ २७ ॥ गृहीतं पुण्यसारेण नूनमेतद् भविष्यति । अन्यस्य गूढमद्दस्तूपादाने योग्यता न हि ॥ २८ ॥ यदर्थं खिद्यते लोकैः यत्नश्च क्रियते महान् । तेऽपि सन्तापदा एवं दुष्पुत्रा हा ! भवन्त्यहो ! ॥ २८ ॥ हारितं क्वापि तेनेदं चेद् भविष्यति तद् मया । गृहाद् निर्वासनीयोऽयं पुत्ररूपेण वैरिकः ॥ ३० ॥ एवं विचिन्त्य हृट्टेऽगात् श्रेष्ठो तत्रागतं सुतम् । पप्रच्छालङ्गतेः शुद्धिं सोऽप्याचख्यौ यथातथम् ॥ ३९ ॥ ततः प्रकुपितः श्रेष्ठी तमूचे दुष्ट ! रे ! त्वया । तद्भूषणमुपादाय समागम्यं गृहे मम ॥ ३२ ॥ वचसा तर्जयित्वैवं धृत्वा च गलकन्दले । निरस्तस्तनयस्तेन गाढरोषवशेन सः ॥ ३३ ॥ तदा दिनावसानत्वात् अन्यतो गन्तुमत्तमः । पुरान्निस्सृत्य न्यग्रोधकोटरं प्रविवेश सः ॥ ३४ ॥ श्रेष्ठिन्या भणितः सोऽथ गृहं प्राप्तः पुरन्दरः । कथमद्य पुण्यसारो नायात्यद्यापि मन्दिर ? ॥ ३५ ॥ राजभूषणवृत्तान्तमाख्यायैवमुवाच सः । २१८ मया निर्वासितः सोऽद्य प्रिये ! शिक्षापनाकृते ॥ ३६ ॥ सोचे निस्मारितो येन तनयो रजनीमुखे । स त्वं मे मुखमात्मोयं कथं दर्शयसि स्फुटम् १ ॥ ३७ ॥ Page #34 -------------------------------------------------------------------------- ________________ २२० श्रीशान्तिनाथचरित्रे बालं नेत्रविशालं तमेकतोकं त्वमात्मनः । अस्यां विकालवेलायां निरस्यन् लज्जसे न किम् ? ॥ ३८॥ तहच्छ वत्सके तस्मिन् समानीते गृहे मम । आगन्तव्यं त्वयाऽपीति स तया निरवास्यत ॥ ३८ ॥ 'गहिनीभर्मित: पुत्रं स्मृत्वा सोऽपि सुदुःखितः । सर्वत्राऽन्वेषयामास नगरे निजनन्दनम् ॥ ४० ॥ ग्रहं निर्मानुषं वीक्ष्य श्रेष्ठिनी सा व्यचिन्तयत् । निरासे हा ! मया गेहाद पतिः कोपपरीतया ॥ ४१ ॥ पुत्रापायकता पूर्व मूर्खता थेष्ठिना हाता । निरस्यन्त्या स्वभर्तारं पश्चात् चक्रे मयाऽपि सा ॥ ४२ ॥ एवं चिन्ताऽऽतुरा साना तयोर्मार्गावलोकनम् । कुर्वाणो तनुः साऽस्था द्वारदेशे स्व वेश्मनः ॥ ४३ ॥ ददर्श पुण्यसारोऽथ तत्रोभे देवते निशि । खरोचिषा तमोहन्त्री शुश्रावेति च तहिरम् ॥ ४४ ॥ एका स्माह स्वसः ! किं न स्वेच्छया भ्राम्यते भुवि ? । वर्तते यदियं रात्रिरस्मत्पक्षकतोदया ॥ ४५ ॥ द्वितीयोवाच किं व्यर्थं भ्रान्त्याऽऽत्मा खेद्यते हले ।। दृश्यते कौतुकं क्वाऽपि यदि तत्रैव गम्यते ॥ ४६ ॥ साऽवदत् कौतुकं तर्हि गच्छामो वलभीपुरे । 1) ज द गेहिन्या भर्मितः । (२) बलभीपुरस्य यत्र यत्र प्रसङ्ग स्तव तव वल्लभीतिल कारवयाशियोपि पाठो दृश्यते कचित् । Page #35 -------------------------------------------------------------------------- ________________ . चतुर्थः प्रस्तावः । २२१ श्रेष्ठी वसति यत् तत्र धनप्रवरनामकः ॥ ४७ ॥ जाता धनवतीकुक्षिसम्भवाः तस्य कन्यकाः । सप्तैताः सन्ति चार्वङ्ग्यस्तत्राऽऽद्या धर्मसुन्दरी ॥ ४८ ॥ धनसुन्दर्य थो कामसुन्दरी मुक्ति सुन्दरी । भाग्यसौभाग्यसुन्दा सप्तमी गुणसुन्दरी ॥ ४८ ॥ वरप्राप्तिकते तासां श्रेष्ठिना भक्तिपूर्वकम् । आराध्य तोषितो लम्बोदरो मोदकदालतः ॥ ५० ॥ प्रत्यक्षोभूय सोऽवोचदितः सप्तमवासरे । रात्रौ सुलग्नवेलायां मयोगे प्रगुणोक्कते ॥ ५१ ॥ सुवेषयोषायुगलपृष्ठे यः कश्चिदेष्यति । वेष्ठिन् ! तव सुतानां स भविष्यत्युचितो वरः ॥ ५२ ॥ सेयं सप्तमघस्रस्य रात्रिस्तत् तत्र गम्यते । निवासपादपश्चायं नीयते च सहाऽऽत्मना ॥ ५३ ॥ दध्यौ स पुण्यसारोऽथ तदाकर्ण्य मनस्यदः । अहो ! प्रासङ्गिक मेऽपि भावि कौतूहलेक्षणम् ॥ ५४ ॥ कीदृशी वलभी मा पूः कीदृग् लम्बोदरः स च ? । कीदृक्षाः कन्य काश्चेति सर्व द्रष्टास्मि कौतुकम् ॥ ५५ ॥ विधाय हुंक्रति ताभ्यामुत्क्षिप्तो वटपादपः । उद्याने वलभोपुर्या: गत्वा तस्थौ क्षणेन सः ॥ ५६ ॥ विधाय नायिकारूपं चेलतुर्दैवते ततः । तयोरनुपदं पुण्यसारोऽपि चलति स्म सः ॥ ५७ ।। (१) ड ततो-। (२) ड - कुलदेवते। Page #36 -------------------------------------------------------------------------- ________________ २२२ श्रीशान्तिनाथचरित्रे लम्बोदरग्रहदारे वेदिकामण्डप कृते । मेलितस्वजन: श्रेष्ठी यावदासीत् सुताऽन्वित: ॥ ५८ ॥ तावत् ते देवते तस्य समीपेन प्रजग्मतुः । श्रेष्ठयावासे रसवत्या रसग्रहणहेतवे ॥ ५८ ॥ ( युग्मम् ) एत अनुव्रजन् पुण्यसारः श्रेष्ठिवरेण सः । ददृशे भणितश्चैवं निवेश्य प्रवराऽऽसने ॥ ६० ॥ लम्बोदरेण भट्र ! त्वं जामाता परिकल्पितः । एता मम सुताः सप्त तत्त्वं परिणयानघ ! ॥ ६१ ॥ इत्युदित्वा सुवसने नवीने परिधापितः । लक्षमूल्यभूषणनालस्त: शेष्ठिना च स: ॥ ६२ ॥ ततो भवत्सु धवलमङ्गलेष्वग्निसाक्षिकम् । परिणीताः चारु कन्या: पुरन्दरसुतेन ताः ॥ ६३ ॥ सोऽथ दध्यावदो युक्तं पित्रा निर्वासितोऽस्मि यत् । अन्यथैवं कथं पुण्यसारनाम स्फुटीभवेत् ? ॥ ६४ ॥ इति ध्यायन् कृतोहाहः स वधूभिः समन्वितः । श्रेष्ठिना स्वग्रहं निन्ये महोत्सवपुरस्मरम् ॥ ६५ ।। प्रासादस्योपरितनभूमौ नीत्वा निवेशितः । वल्लभाभिः स पर्यले निविष्टास्ताश्च विष्टरे ॥ ६६ ॥ पृच्छन्ति स्म कलाऽभ्यासस्तव नाथ ! कियानिति ? । सोऽब्रवीत् सकला मुग्धाः ! मम नेष्टतरा यतः ॥ ६७ ॥ अत्यन्तं विदुषां नैव सुखं मूर्खनृणां न च । उपार्जयत तद् यूयं सर्वथा मध्यमां कलाम् ॥ ६८ ॥ Page #37 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २२३ यावत् ता न विदन्ति स्म श्लोकस्यार्थमपि स्फुटम् । तावत् स दध्यौ वृक्षोऽसौ गमिष्यति सदैवत: ॥ ६८ ॥ इति गन्तुमनाः सोऽथ दिशाऽऽलो'कादिचेष्टया। विज्ञातो गुणसुन्दर्या तया दारक निष्ठया ॥ ७० ॥ किमङ्ग ! चिन्तां कत तं शङ्काऽस्तीति तयोदित: ? । सोऽब्रवीदेवमेवेति दत्तहस्तस्तया ततः ॥ ७१ ॥ अधोभूमौ समागत्य स्वस्य ज्ञापनहेतवे। इति श्लोकं तुलायां स सुधीः खडिकयाऽलिखत् ॥ ७२ ॥ किहां गोवालो किहां वलहिपुरं किहां लम्बोदरदेव ? । लाडन आयो विहिवसिंगियो सत्तइ परिणवि ॥ ७३ ॥ गोपालयपुरादागां वलभ्यां नियतेर्वशात् । परिणीय वधूः सप्त पुनस्तत्र गतोऽस्माहम् ॥ ७४ ॥ साऽर्थमग्रेतनस्याऽपि श्लोकस्याविदुषो तदा। लज्जमानाऽनुष्टुभं तं प्रसन्नं नाऽप्यवाचयत् ॥ ७५ ॥ ग्रहहारगतः सोऽथ तामूवे गुणसुन्दरीम् । सुखेन तनुचिन्ता स्यादतिनिर्विजने मम ॥ ७६ ॥ ततस्त्वयाऽत्र स्थातव्यमहं त्वन्निकटे गतः । निराबाधो भविष्यामौत्युक्त्वा तत्र वटे ययौ ॥ ७७ ॥ (१) ड -लोकनचे। (२) गूर्जरभाषानिबनेयं प्रतिभासते तथा केषु च पुस्तकेषु नोपलभ्यते । Page #38 -------------------------------------------------------------------------- ________________ २२४ श्रीशान्तिनाथचरित्रे तत्कोटरप्रविष्टेऽस्मिन् निन्यतुर्दैवते अपि । तच्छ त्योत्याटित: मोऽथ वटः स्वस्थानमागमत् ॥ ७८ ॥ इत: पुरन्दरः श्रेष्ठो भ्रामं भ्रामं पुरेऽखिले । निशान्तेऽतीवनिर्विलो यावत् तत्र समाययौ ॥ ७८ ॥ तावत् सा विगता रात्रिः प्रगाष्टं क्वापि तत् तमः । ततो विभातं न्यग्रोध गतस्येत्युच्यते जनैः ॥ ८० ॥ निर्ययो पुण्यसारोऽथ तदानों वटकोटरात् । वस्त्रालङ्कारसाराङ्गः पिटवक्ताम्बुजार्यमा ॥ ८१ ॥ पुत्रमत्यद्भुतश्रीकं दृष्ट्वा श्रेष्ठी सविस्मयः । वत्स ! वत्सेति जल्पन्तमालिलिङ्ग ससंभ्रमम् ॥ ८२ ॥ ततः स्वर्गहमायात: सह तेन विलोक्य तौ। बभूव श्रेष्ठिनो दृष्टा स्मृष्टा रुच्येव शीतगीः ॥ ८३ ॥ गाढमालिङ्ग्य सस्नेहं तमुत्सङ्गे निवेश्य च । पप्रच्छ वत्स ! शोभयं संजाता क्क तवेदृशौ ? ॥ ८४ ॥ जचे च जनकोऽप्येवं ततोऽसौ सकलां कथाम् । तदने कथयामास महहिस्मयकारिणीम् ॥ ८५ ॥ . तावेवमूचतुर्भाग्यमहो ! वत्सस्य कीदृशम् ? । ऋद्धिर्ये नेटशी लब्धा रात्रिमध्येऽप्यचिन्तिता ॥ ८६ ॥ बभाण जनको भूयः क्षन्तव्यं वत्स ! तत् त्वया। मया विरूपं यत् किञ्चिदुक्तं शिक्षापनाकृते ॥ ८७ ॥ (१) ङ -ऽसिनीयतः। (२) ङ सहसैव। Page #39 -------------------------------------------------------------------------- ________________ - चतुर्थः प्रस्तावः । पुण्यसारोऽवदत् तात ! युष्मशिक्षापनैव हि । संजाता हेतुरीदृश्या: सम्पदो नियतं मम ॥ ८८ ॥ दत्त्वाऽय द्यूतकारस्य तदानीतं विभूषणम् । नृपसत्कं नृपस्यैवार्पयामास पुरन्दरः ॥ ८८ ॥ विदधे पुण्यसारोऽथ हट्टव्यापारमुत्तमम् । दूरं विहाय तद् द्यूतव्यसनं गुणनाशनम् ॥ ८ ॥ इतस्तस्मिन्ननायात वलित्वा गुणसुन्दरी। सोदरीणां समाचख्यौ सर्वासामपि तहतिम् ॥ ८१ ॥ ततस्ता नवगेहान्त मांसक इवोत्कटे । आकस्मिकेऽसुखे तस्मिन् पतिते रुरुदुर्भृशम् ॥ ८२ ॥ आकण्यं रुदितं पित्रा पृष्टास्तस्य च कारणम् । कथयन्ति स्म तास्तस्य तत्पत्युरपवारणम् ॥ ८३ ॥ सोऽब्रवीदपरिज्ञातपारम्पर्यो निजः पतिः । किं न सम्भूय युमाभिधृतो ज्ञात्वा तदाशयम् ? || ८४ ॥ रूपलावण्ययुक्ताभिः स्त्रीभि: सर्वोऽपि लुभ्यते । तद् भवत्यः प्रियास्तेन प्राप्ताः परिहृताः कथम् ? ॥ ८५ ॥ यदङ्गलग्नमादाय भूषणं गतवानसौ । तद् मन्ये व्यसनी कोऽपि व्यंसको वा भविष्यति ? ॥ ८६ ॥ दत्तो लम्बोदरेणाऽपि यदेवमकरोदसौ। तद् नूनं दुष्कृतं किञ्चित् पुरा चौर्णमिदं हि वः ॥ ८७ ॥ (१) थ -रीक्ष-। (२) ख ङ दत्त्वाऽर्थ । २८ (३) द तदानीं तहिभूषणम् । (४) घ च ट द -नायाति । Page #40 -------------------------------------------------------------------------- ________________ थौशान्तिनाथचरित्रे विज्ञातं किं न युभाभि: कुर्वतीभिः कथामिमाम् । तस्याभिधानं स्थानं वा स्वरूपमपरं तथा ? ॥ १८ ॥ गुणसुन्दर्य थोवाच दीपोद्योते तदाऽमुना। अस्त्यत्र लिखितं किञ्चिद् वाचितं तद् मया न तु ॥ ६८ अथ प्रभाते संजाते श्लोके तस्मिंश्च वाचिते । सोचे गोपालयपुरे गतस्तात ! पति: स नः ॥ ६०० ॥ केनचिद् दैवयोगेन रात्रान्ते स इहाऽऽगतः । त्वद्दत्ताः परिणीयास्मान् तत्रैव हि पुनर्गत: ॥ १॥ ततस्त्वं निजहस्तेन नरवेषं ममापय । मेलयित्वा महासाथं यतस्तत्र व्रजाम्यहम् ॥ २॥ जास्यामि तं निजं कान्तं तत्राऽ'विष्य कथञ्चन । षण्मासाभ्यन्तरे वह्निरन्यया शरणं मम ॥ ३॥ पित्राऽर्पितवेषा सा महासार्थसमन्विता। ययौ गोपालयपुरे कियद्भिर्दिवसैस्ततः ॥ ४ ॥ गुणसुन्दराभिधानः कश्चित् सार्थपतेः सुतः । इत्यसो नगरे तस्मिन् मानितः पृथिवीभुजा ॥ ५ ॥ क्रयविक्रयादि चक्रे व्यवहारं वणि ग्घितम् । समं च पुण्यसारण मैत्रीत्वं वचनाऽऽदिभिः ॥ ६ ॥ (युग्मम्) अथोचे रत्नसारं स्ववप्तारं रत्नसुन्दरी। यद् मया परिणेतव्यस्ताताऽयं गुणसुन्दरः ॥ ७ ॥ (१) ख घ ङ उन्लेष्य । १२) घ ङ -विक्रयादि। Page #41 -------------------------------------------------------------------------- ________________ - चतुर्थः प्रस्तावः । विज्ञाय दुहितुर्भावं रत्नसारस्तदन्तिकम् 1 गत्वोवाच मम सुता भर्तारं त्वां समोहते ॥ ८ ॥ गुणसुन्दर्यथो दध्यावस्या वाञ्छा निर्थिका । हयोमहिलयोर्यस्माद् एहवास: कथं भवेत् ? ॥ ॥ यत् किञ्चिदुत्तरं कृत्वा तदेतां वारयाम्यहम् । अन्यथा या गतिमेऽस्ति साऽस्या अपि भविष्यति ॥ १० ॥ एवं विचिन्त्य मनसा साऽवदत् वेष्ठिपुङ्गवम् । अस्मिन्नर्थे कुलीनानां पित्रोरेव प्रधानता ॥ ११ ॥ वर्तेते तो च मे दूरे तत् त्वया निजनन्दिनी । प्रदेयाऽन्यस्य कस्यापि प्रत्यासननिवासिनः ॥ १२ ॥ प्रभाणि रत्नसारण मत्पुत्रास्त्वं हि वल्लभः । सा देया कथमन्यस्मै पुरुषाय मया यत: ? ॥ १३ ॥ शत्रुभिबन्धुरूपैः सा प्रक्षिप्ता दुःखसागरे । या दत्ता हृदयानिष्टरमणस्य कुलाङ्गना ॥ १४ ॥ अनुमेनेऽथ तहाक्यं साग्रहं साऽमुनोदिता। तयोविवाहश्चक्रे च श्रेष्ठिना पुण्य वासरे ॥ १५ ॥ पुण्यसारस्तदाकये कुलदेव्याः पुरो गतः । शिरः क्षुरिकया छेत्तुमारेभे मानिनां वरः ॥ १६ ॥ साहसं किं करोष्येतदिति देवतयोदितः ? । स स्माह पर्यणे षोट् यद् कन्यामन्यो मयेप्सिताम् ॥ १७ ॥ पुनरेष तयाऽभाणि या दत्ता वत्स ! ते मया । भाविनी सा तवैवैषा मा विधा मृत्यूसाहसम् ॥ १८ ॥ Page #42 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे सोऽवद युज्यते कर्तुं परस्त्रीसंग्रहो न मे । इयं च परिगीतैव किं कर्तव्यं मया तत: ? ॥ १८ ॥ देवतोवाच हे वत्स ! किं बहतेन संप्रति ? । एषा ते वल्लभाऽवश्यं न्यायेनैव भविष्यति ॥ २० ॥ तहाक्यमनुमेनेऽसौ सा पुनर्गणसुन्दरी। षण्मासीमतिचक्राम पत्युविरहदुःखिता ॥ २१ ॥ अप्राप्नुवत्यसो कान्तं रहस्यं चाविवण्वती। पूर्णेऽवधौ प्रतिज्ञां वां संपूरयितुमुद्यता ॥ २२ ॥ सुकाष्ठः कारयामास चितां तस्मात् पुराट् बहिः । 'चचाल वार्यमाणाऽपि प्रवेष्टुं ज्वलितानले ॥ २३ ॥ बालोऽपि सार्थवाहोऽयं वैराग्येण हि केनचित् । मुमूर्षतीत्युदन्तोऽयं सकलेऽपि पुरेऽभवत् ॥ २४ ॥ तमाकर्ण्य ययौ राजा सपोरः सपुरन्दरः । रत्नसारपुण्यसारसहितश्च तदन्तिकम् ॥ २५ ॥ राज्ञा सोऽमाणि केनाऽऽज्ञा खण्डिताऽत्र पुरे तव ? । यदतिलक्षणं काष्ठभक्षणं कुरुते भवान् ॥ २६ ॥ ऊचे च रत्नसारण सुविचारेण किं तु ते । अपराहमहो ! दारेरुदारैर्भद्र ! किञ्चन ॥ २७ ॥ मोऽवदद् नापराड़ मे केनाप्याज्ञा न खण्डिता । अहं त्विष्टवियोगार्तिकता दैवेन खण्डिता ॥ २८ ॥ (१) घ चेले च । ङ लोकैश्च वार्यमाणोऽपि । (२) ज द साऽभाणि । Page #43 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः। इति जल्पत्यसावन्तविरहाऽग्निशिखानिभान् । सुदीर्घतरनिःश्वासान् मुन्नत्यपचितं ययौ ॥ २८ ॥ राज्ञोक्तमत्र यः कश्चिद् मित्रमस्य प्रवर्तते । संबोध्य रक्षणीयोऽयममुना मृत्युसाहसात् ॥ ३० ॥ नागरः पुण्यसारोऽस्य तन्मित्रं परिकीर्तितः । राजाऽऽदिष्टः स निकटे गत्वाऽथ तमभाषत ॥ ३१ ॥ तारुण्ये वर्तमानस्य संपदाऽलङ्गतस्य च । दुःखहेतुमनाख्याय युक्ता नो मित्र ! ते मृतिः ॥ ३२ ॥ सोऽवदद् यस्य दुःखानि कथ्यन्ते स न दृश्यते । हृदयात् कण्ठमागत्य यान्ति तत्रैव तान्य हो ! ॥ ३३ ॥ अपरः प्राह मित्र ! 'त्वां तथाऽहं तकयामि यत् । करोष्यवंविधां चेष्टामुपहासकरौं नृणाम् ॥ ३४ ॥ स्मित्वा तल्लिखितश्लोकमुक्त्वा चैवमुवाच सा। किमयं भवता श्लोकोऽले खि नो वैति कथ्यताम् ? ॥ ३५ ॥ आमेति भणिते तेन सोचे साऽहं तव प्रिया। या मुक्ता तोरण हारेऽभिधया गुणसुन्दरी ॥ ३६ ॥ प्रयासोऽयं मया चक्रे हे कान्त ! तव हेतवे। तत् प्रसौद स्त्रियो वेषं ममाऽऽशु त्वं समर्पय ॥ ३७ ॥ यहादानाय्य तेनाऽपि दत्तः सोऽत्यै मनोहरः । प्रतिसौरान्तरात् साऽथ निर्य यो परिधाय 'तम् ॥ ३८ ॥ (१) ख घ जल्पन्नमौ। (२) ख घ मुञ्चनुप-। (३) घ ज गत्वा च। (४) ज द माऽवदत् । (५) घ त्वं । (६) डच । Page #44 -------------------------------------------------------------------------- ________________ २३० श्रीशान्तिनाथचरित्रे वधूर्वी 'वन्दत इति भर्त्रा निर्दिश्यमानया । नमश्चक्रेऽनया राजा श्वश्रूश्वशुरको तथा ॥ ३८ ॥ किमेतदिति पृष्टश्व पुण्यसारः कथां निजाम् । कथयामास भूपस्यातिविस्मयविधायिनीम् ॥ ४० ॥ विज्ञप्तो रत्नसारेण राजैवं येन मे सुता । उदूढा सोऽभवद् नारी तदस्या देव ! का गतिः ? ॥ ४१ ॥ सोऽवादोदत्र प्रष्टव्यं किमु भोः साऽपि गेहिनी ? | भवतात् पुण्यसारस्योदूढा तग्रियया यतः ॥ ४२ ॥ सा रत्नसुन्दरो ताश्च वल्लभा वलभीपुरात् । आययुः पुण्यसारस्य मन्दिरं पुण्ययोगतः ॥ ४३ ॥ एवमष्टौ कलत्राणि कृतचित्राणि शृखताम् । पूर्वं विहितपुण्यस्य पुण्यसारस्य जज्ञिरे ॥ ४४ ॥ धर्मदेशनया भव्यप्राणिनः प्रतिबोधयन् । ज्ञाननाराभिधाऽऽचार्यस्तत्रान्येद्युः समाययौ ॥ ४५ ॥ अथ तद्दन्दनाहेतोर्भक्तिभावितमानसः । ययौ पुरन्दरः श्रेष्ठो पुण्यसारसमन्वितः ॥ ४६ ॥ 'मोऽथ नत्वा तमाचार्य पप्रच्छेति कृताञ्जलिः । प्रभो ! मत्सूनुना पूर्वभवे किं सुकृतं कृतम् ? ॥ ४७ ॥ शशंस सोऽवधिज्ञानी पुरे नीतिपुराभिधे । बभूव कश्चिदुच्छिन्नसन्तानः कुलपुत्रकः ॥ ४८ ॥ (१) द विन्दत इति । (२) ध ज ट मत्सुता । (३) ङ कलत्राणां । (४) द असौ । Page #45 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २३१ संसारवासनिविस्म: सुधर्ममुनिसन्निधौ। जग्राह स सुधीर्दीक्षां शिक्षां च द्विविधामपि ॥ ४ ॥ स पञ्च समिती: सम्यक् पालयामास यत्नतः । गुप्ती चापालयत् कायगुप्तो किं तु न निश्चलः ॥ ५० ॥ 'कायोत्सर्गे स्थितो दंशमशकोपद्रवे सति । पारयामास तं शीघ्रमसंपूर्णेऽवधावपि ॥ ५१ ॥ सुधर्मसाधुनाऽभाणि किमावश्यकखण्डनम् ? । प्रकरोषि यतो दोषो व्रतभङ्गे भवेद् महान् ॥ ५२ ॥ ततस्तद्भयभीतोऽसावसहिष्णुरिमामपि । गुप्तिं निर्वाहयामास वैयावृत्त्यं चकार च ॥ ५३ ॥ मृत्वा समाधिना सोऽन्ते सोधर्मे त्रिदशोऽभवत् । जने तव सुत: शेष्ठिन् ! तत: च्युत्वाऽऽयुषः क्षये ॥ ५४ ॥ सप्त प्रवचनमातृयत् सुखेनैव पालिताः । तदनेन प्रियाः सप्त परिणोताः सुखेन हि ॥ ५५ ॥ कष्टेन पालिका यत् प्रियाऽप्येवमभूत् ततः । अप्रमादो विधातव्यो धर्मकर्मणि सर्वथा ॥ ५६ ॥ तच्छ्रुत्वा जातसंवेगोऽग्रहीद दीक्षां पुरन्दरः । जग्राह श्रावकत्वं च पुण्यसारो विवेकवान् ॥ ५७ ॥ - - - (१) घ ङ कायोत्सर्गस्थितो। (२) द भोः। (२) ड मोऽपि । (५) ङ, च श्रेयपि। Page #46 -------------------------------------------------------------------------- ________________ २३२ श्रीशान्तिनाथचरित्रे ततः पुत्त्रेषु जातेषु पुण्यसारोऽपि वाईके । प्रतिपद्य परिव्रज्यां मृत्वा सुगतिभागभूत् ॥ ५८ ॥ ॥ इति पुण्यसारकथानकं समाप्तम् ॥ श्रुत्वेमां पुण्य सारस्य सत्कथां 'विमलाऽऽशयः । जग्राह दीक्षां कनकशक्तिस्त्यक्त्वा नृपश्रियम् ॥ ५८ ॥ समीप विमलमत्या आर्यायास्ते च तत्प्रिये । दीक्षां ग्टहीत्वा संजाते सुतपःसंयमोद्यते ॥ ६० ॥ 'विहरन् नगनगरे सिद्धिपर्वतनामके । गत्वा शिलोच्चये तस्थौ प्रतिमामकरात्रिकीम् ॥ ६१ ॥ तत्पूर्वमत्सरी तत्र हिमचूलाभिधः सुरः । तस्योपसर्गान् विदधे निराचक्रे स खेचरैः ॥ ६२ ॥ प्रभात पारयित्वा तां स आगाट रत्नसञ्चयाम् । तत्र सूरि निपाताख्योद्याने तां प्रतिमां व्यधात् ॥ ६३ ॥ शुक्लध्यानजुषः तस्य घातिकर्मचतुष्टये।। प्रक्षीण केवलज्ञानमुत्पेदे विश्वदीपकम् ॥ ६४ ॥ विदधे महिमा तस्य देवविद्याधराऽसुरैः । वज्रायुधचक्रिणा च मानवैरपरैरपि ॥ ६५ ॥ आगत्य समवासार्षीत् पुरि तस्यामथाऽन्यदा । पूर्वोत्तरदिग्विभाग क्षेमङ्गरजिनेश्वरः ॥ ६६ ॥ (१) ख डज विगताऽऽशयः। छठ विरताशयः । (२) ठ नगनगरैः। द विहरवन गारोऽसौ सिद्धपर्वतमस्त के । (३) ङ -विमानाख्यो-। Page #47 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । चक्रो वापितः पुम्भिस्तदाऽऽगत्य नियोजितैः । ततञ्च सपरीवारस्तं नन्तुं 'द्राग् ययावसौ ॥ ६७ ॥ प्रदक्षिणणत्रयपूर्वं प्रणम्य परमेश्वरम् । निषसाद यथास्थानं शुश्रूषुर्धर्मदेशनाम् ॥ ६८ ॥ अत्रान्तरे सुतस्तस्य सहस्राऽऽयुधनामकः । नमस्कृत्य जिनेन्द्रं तं पप्रच्छेवं कृताञ्जलिः ॥ ६६ भगवन् ! पवनवेगादोनां पूर्वापरं भवाः । कथं तार्तन विज्ञाता ममैतत् कौतुकं महत् ? ॥ ७० ॥ भगवानप्यथाऽवादोदवधिज्ञानचक्षुषा । भवस्वरूपं विज्ञातं तेषां वज्रायुधेन भोः ! ॥ ७१ ॥ पुनः पप्रच्छ तद् ज्ञानं कतिभेदं भवत्यदः । जिनोऽवोचत् पञ्चधा तत् प्रसिद्धं ह्यस्मदागमे ॥ ७२ ॥ मतिश्रुतावधिसंज्ञं तत्र ज्ञानत्रयं भवेत् । तुर्य मन:पर्ययं च पञ्चमं केवलाऽभिधम् ॥ ७३ ॥ बुद्धि: स्मृतिश्च प्रज्ञा च मति: पर्यायवाचकाः । धीमद्भिः पुनरेतासां पृथक् भेदाः प्रकीर्तिताः ॥ ७४ ॥ भविष्यत्कालविषया मतिस्तावत् प्रकीर्तिता । बुद्धिश्च वर्तमाने स्यादतीते च स्मृतिर्भवेद् ॥ ७५ ॥ कालत्रये च विज्ञेया प्रज्ञा सा च चतुर्विधा । क्षयं गतैर्भवे जन्तोर्मत्यावरणकर्मभिः ॥ ७६ ॥ (१) घ ठ द -प्रययात्र- | २३३ (३) द क्षयं गते भवेद् जन्तोर्म त्यावर णकर्मणि । ३० (२) ङ स | Page #48 -------------------------------------------------------------------------- ________________ २३४ श्रीशान्तिनाथचरित्रे औत्पत्तिको वैनयिको कार्मिको पारिणामिको। चतुर्विधा भवेद् बुद्धिः पञ्चमी नोपलभ्यते ॥ ७७ ॥ अदृष्टाश्रुतपूर्वे या वस्तुन्युत्पद्यते क्षणात् । बुद्धिरीत्यत्तिको नाम सा बुधैः परिकीर्तिता ॥ ७८ ॥ भारते रोहको नाम शिलाप्रभृतिवस्तुषु । दृष्टो निदर्शनं तस्यां तत्कथा श्रूयतामिति ॥ ७ ॥ उज्जयिन्यां महापुर्यामरिकेसरिनामकः । बुद्धिविक्रमसंपन्नो बभूव पृथिवीपतिः ॥ ८ ॥ तस्याः पुर्याः समासन्ने महत्या शिलयाऽशिते । नटग्रामेऽभवद् रङ्गशूरो नाम्रा कुशीलवः ॥ ८१ ॥ अतिमात्र कलापात्रं बुद्धिनिर्जितवाक्पतिः । बालोऽप्यबालभावोऽभूत् तत्पुत्रो रोहकाह्वयः ॥ ८२ ॥ तन्मातरि विपन्नायां रङ्गशूरस्य तस्य तु । बभूव रुक्मिणी नानी प्रेयसी रूपशालिनी ॥ ८३ ॥ सा यौवनमदोन्मत्ता भर्तृगौरवगविता । रोहकस्याङ्गसंस्कारं न चकार तथाविधम् ॥ ८४ ॥ सोऽवदद् कुपितो यत् त्वं शुश्रूषां न करोषि मे। भविष्यति ततोऽवश्यं हे मात: ! ते न सुन्दरम् ॥ ८५ ॥ (३) क ज ट द -मियम । (१) ड कार्मिका परिणामिका । (२) ख घ ङ ज मतिः । Page #49 -------------------------------------------------------------------------- ________________ (१) चतुर्थः प्रस्तावः । साऽब्रवीद रे शिशो ! यत् त्वं निग्रहानुग्रहात्तमः । स त्वं रुष्टोऽथवा तुष्टः करिष्यसि ममात्र किम् ? ॥ ८६ ॥ रोहकः चिन्तयामासोत्पाद्य मन्तुं कमप्यहम् । तथा करिष्ये तातस्यानिष्टयं जायते यथा ॥ ८७ ॥ विचिन्त्येवं स यामिन्यामुत्थाय सहसाऽब्रवीत् । यात्येष पुरुषः कोऽपि निःसृत्य गृहमध्यतः ॥ ८८ ॥ तद निशम्य पिता तस्य शयानोऽथ गृहाजिरे । उत्थायोवाच रे ! दुष्टं तं दर्शय नरं मम ॥ ८८ ॥ रोहकोऽप्यवदत् तात ! स उत्प्नुत्य गतः क्षणात् । रङ्गोऽपि हि विरागार्हस्ततोऽभूद् गेहिनीं प्रति ॥ ८० ॥ श्रः ! किमन्यनराऽऽसक्ता जातेयमथवा भवेत् ? । किमिदं दुर्घटं येन भवन्त्येवंविधाः स्त्रियः ? ॥ ८१ ॥ पृथक शय्याविधानेन ततोऽसौ तेन धीमता । अशस्त्रवधवद् दुःखभागिनी विदधे स्फुटम् ॥ ८२ ॥ साऽपि दध्यौ मया नापराधं किमपि भर्तरि ? | नूनमेतेन बालेन कोपितोऽयं पतिर्मम ॥ ८३ ॥ करोम्यस्यैव तद्भक्तिं भर्तृतोषविधित्सया । २३५ येनैवाऽऽरोपितं दुःखं स एवा 'पनयत्वरम् ॥ ८४ ॥ ततः सा प्रार्थयामास रोहकं भक्तिपूर्वकम् । वत्स ! मेऽभिमुखं कान्तं कुरु दास्यस्मि ते स्फुटम् ॥ ६५ ॥ ख घ ङ -पनयेत्तराम् । Page #50 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र विधाय स सुधीरेवं तामात्मवशवर्तिनीम् । पुना रात्री सचन्द्रायां प्रोवाच जनकं प्रति ॥ ६॥ उत्तिष्ठोत्तिष्ठ हे तात ! यात्यद्याप्यसको नरः । अथास्य पृच्छतोऽदर्शि तेन च्छाया शरीरजा ॥ ८७॥ त्वच्छायेयमिति प्रोक्त पित्रा प्रोवाच रोहकः । अग्रेऽप्येवंविधी दृष्टस्तहि तात ! मया नरः ॥ ८ ॥ रङ्गशूरः ततो दध्यौ हा ! मया वचनात् शिशोः । अपमानपदं चक्र पत्नी दोषाऽभिशङ्कया ॥ ८ ॥ ततः सा रुक्मिणी भर्तः पूर्ववद वल्लभाऽभवत् । रोहकस्य सदा भक्तिं कुरुते स्म च सादरम् ॥ ७०० ॥ स पित्रा सह भुङ्क्ते स्म तथाऽपि कुशलाऽऽशयः । स्वजनन्या अपि प्रायो बुद्धिमान् न हि विश्वसेत् ॥ १॥ अन्यदा सह तातेन स गत्वोज्जयिनी पुरीम् । सर्वमालोकयामास पुरे देवकुलाऽऽदिकम् ॥ २ ॥ गते ताते पुरीमध्ये स सिप्रासैकतेऽन्यदा । पुरी रेणुमयौं कृत्वा तस्थौ तद्रक्षण स्वयम् ॥ ३ ॥ अथाल्पभृत्योऽश्वाऽऽरू ढस्ते नागच्छन् पथा नृपः। सहसा रोहकेणोचे सावष्टम्भमिदं वचः ॥ ४ ॥ पुरः प्रासादचैत्याढ्यां राजपुत्र ! पुरोमिमाम् । किं त्वं भतासि येनावं निवर्तयसि नान्यतः ? ॥ ५ ॥ तस्य बुद्धया गिरा चैव प्रसृष्टः पृथिवीपतिः । कस्यायं सूनुरित्येवं पप्रच्छानुचरान् निजान् ? ॥ ६ ॥ Page #51 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २३७ तेऽवोचन् रङ्गशूरस्य सुतोऽयं देव ! रोहकः । विज्ञानवचनाभ्यां यो जातस्त्वच्चित्तमोहकः ॥ ७ ॥ मन्त्रिपञ्चशतान्यासन् तस्य राज्ञः परं नरम् । प्रकष्टं मार्गयामास स विधातुं महत्तमम् ॥ ८ ॥ ततोऽसौ रोहकप्रज्ञापरीक्षण कृतेऽन्यदा । पुरुषं प्रेषयित्वा स्वं ग्रामीणानिदमादिशत् ॥ ८ ॥ अस्म द्योग्य इह ग्रामे प्रासादः कार्यतां परम् । द्रव्यव्ययेन बहुनाऽप्येक द्रव्यविनिर्मितः ॥ १० ॥ संभूय ग्रामवृद्धास्ते रङ्गशूरनटश्च सः । चिरमालोचयामासुस्तद् विधातुमनौश्वराः ॥ ११ ॥ विना तातमभुञ्जानो रोहकोऽथ रुदन् ग्रहात्। आगत्याकारयामास भोजनायै नमादरात् ॥ १२ ॥ सोऽवदद् वत्स ! दत्तोऽद्य क्षुद्राऽऽदेशो महीभुजा । एकद्रव्येण केनापि प्रासादः कार्यतामिति ॥ १३ ॥ सन्निर्णयमकत्वैव भोजनं क्रियते कथम् ? । अाजा बलवतां यस्माद् लडिता न शुभावहा ॥ १४ ॥ रोहकोऽप्यवदत् तावद् भोजनं क्रियतां ननु । पश्चात् सर्व भणिष्यामि चिन्तनीयं किमत्र भोः ? ॥ १५ ॥ भोजनोईमभाषिष्ट स सुधी राजपूरुषम् । इयमुच्चतरा दीर्वाऽऽयामयुक्ताऽस्ति या शिला ॥ १६ ॥ तयैव कारयिष्याम: प्रासादं नृपचिन्तितम् । पूरणीयं नृपणेव पुन: शिल्पिधनाऽऽदिकम् ॥ १७ ॥ Page #52 -------------------------------------------------------------------------- ________________ २३८ (१ श्रोशान्तिनाथचरित्रे इत्यर्थे कथिते तेन पुना राज्ञा परेद्यविः । ग्रामस्था इत्यभाष्यन्त बस्तमुद्दिश्य पुंगिरा ॥ १८ ॥ पोषणीयः प्रतिदिनं बस्तोऽसौ चारिवारिभिः । अहौनाधिकमेदास्तु पुनः प्रेष्योऽस्मदन्तिकम् ॥ १८ ॥ कथितं रोकस्यैव ततस्तेनापि धीमता । तृणाऽऽदिपोषितस्यास्य दर्श्यते प्रत्यहं वृकः ॥ २० ॥ तथाक्कृतेऽमुना राज्ञा प्रेषितः कुक्कुटोऽन्यदा । एकोऽपि योधनीयोऽयं दत्ताऽऽज्ञा चेदृशी तथा ॥ २१ ॥ संक्रान्तप्रतिबिम्बोऽसावादर्शे योधितश्चिरम् । तिलानां शकटान् प्रेष्य भाणितं भूभुजा पुनः ॥ २२ ॥ यन्त्रे हि पोडयित्वाऽमून् तैलं कार्यं परं तिलाः | मौयन्ते येन मानेन मेयं तेनैव तेलकम् ॥ २३ ॥ रोहको मापयामास पृथ्वादर्शतलेन तान् । भूयस्तेनैव तैलं च बुद्धेः किं नाम दुष्करम् ? ॥ २४॥ अन्यदाऽकारयद् वर्तिं नृपतिर्वालुकामयीम् । अनया गोपयिष्यन्ते शालीनां किल तन्दुलाः ॥ २५ ॥ रोहकोऽप्यवदद राजकार्यं कार्यं यथातथम् । परं प्रमाणं नैतस्या जानीमोऽकृतपूर्विणः ॥ २६ ॥ ततस्तस्याः पुरातन्याः खण्डमेकं प्रदर्श्यताम् । यतस्तेन प्रमाणेन सा नव्या क्रियते बहुः ॥ २७ ॥ ख घ ज -तः स्वयम् । Page #53 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २३८ अन्यदा च जरदस्ती प्रेषितस्तत्र भूभुजा । कथितं च यथा यत्नात् पाल्योऽयं मम वारण: ॥ २८ ॥ संस्थितस्यास्य मे वार्ता कथनीया यथा तथा । मृत इत्यक्षरहन्दं नोचायं तु पुरो मम ॥ २८ ॥ जापितो रोहणेति मृते तस्मिन् महीपतिः । यद् देव ! न चरत्यद्य करी पिबति वा न च ॥ ३० ॥ चक्रे नोच्छासनिःखासौ राज्ञोचे तर्हि किं मृतः ? । सोऽवदद् वेद्मि नैवाहं देवो जानाति कारणम् ॥ ३१ ॥ राज्ञा पुनः समादिष्टं ग्रामलोकस्य तस्य तु । यद् भोः ! स्वादुजलाऽऽपूर्णः स्वकूपः प्रेष्यतामिह ॥ ३२ ॥ प्रत्यूचे रोहकोऽप्येवं पुरस्था काऽपि कूपिका । देवाऽऽदौ प्रेष्यतामत्र यतः सार्ड तयेत्ययम् ॥ ३३ ॥ हृष्टो राजाऽप्यभाषिष्ट युक्तमेतेन जल्पितम् ।। कार्यस्याऽघटमानस्याऽघटमानमिहोत्तरम् ॥ ३४ ॥ प्रदत्ताऽऽना पुना राना यदुदीच्यां वनं दिशि । दक्षिणस्यां दिशि ग्रामात् तत् कथं क्रियते वद ? ॥ ३५ ॥ रोहकोऽप्यवदद् ग्रामनिवेश: क्रियतेऽन्यतः । तेनैव विधिना ग्रामाद् भवेद् दक्षिणतो वनम् ॥ ३६ ॥ राजाऽऽदेशात् स चान्येद्यु: पायसं पावकं विना । पपाचावकरस्यान्तः स्थालों विन्यस्य यत्नतः ॥ ३७॥ (१) ख घ -मिति । ज मितः । Page #54 -------------------------------------------------------------------------- ________________ २४० श्रीशान्तिनाथचरित्रे समीप भूपतिः स्वस्याकारयामास रोहकम् । व्यवस्थयाऽनयाऽन्येदारन्योऽन्यस्य विरुद्धया ॥ ३८ ॥ नागम्यं मलिनाङ्गेन कार्य स्नानं न च त्वया । यानाऽऽरूढेन चागम्यं पदभ्यां नाऽस्मृशता भुवम् ॥ ३८ ॥ नोत्पथेन न मार्गेण न रात्री न च वासरे । न कृष्णे नोज्ज्वले पक्षे न च्छायायां न चाऽऽतपे ॥ ४० ॥ नोपदापाणिना नैव रिक्तहस्तेन वा त्वया। अागन्तव्यं त्वयाऽभ्यामे शेमुषोशालिना ध्रुवम् ॥ ४१ ॥ ततश्चैडकिकाऽऽरूढः स्मृशन् पद्भ्यां धरातलम् । प्रक्षालिताङ्गस्तोयेन सन्ध्याकाले कुहदिने ॥ ४२ ॥ धृतचालनकः शौर्षे चक्ररेखान्तरालगः । मृदुपायन'पाणिश्च स ययौ नृपपर्षदि ॥ ४३ ॥ कृत्वा प्रणामं भूपस्य समीपे निषसाद च । ढोकयामास चामुष्य प्राभृतं मृत्तिकामयम् ॥ ४४ ॥ किमेतदिति राज्ञोते कथयित्वाऽऽत्मन: कथाम् ? । सोऽवदद् देव ! गुर्वीयं जगन्मातेव मृत्तिका ॥ ४५ ॥ ततश्च स्वाऽऽगतप्रश्नद्रव्यदानाऽऽदिना नृपः । संमान्यैनं सभामध्ये प्रशशंस सविस्मयः ॥ ४६ ॥ अहो ! अस्य महापुंसो विलोक्य मतिवैभवम् । वयं मन्यामहे रूढं सत्यमेतत् सुभाषितम् ॥ ४७ ॥ (१) ख घ ज -पाणिभ्यां । Page #55 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । २४१ वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ ४८ ॥ अथाऽङ्गरक्षकले तं निवेश्य निशि भूपतिः । सुष्वाप शयने तस्मिन् रोहकोऽपि महामतिः ॥ ४८ ॥ यामिन्याः प्रथमे याम जातनिद्राक्षयोऽथ सः । विबोध्य रोहकं स्माऽऽह सुप्तो जागर्ति वा भवान् ? ॥ ५० ॥ सोऽवदद् नैव सुप्तोऽस्मि देव ! चिन्तां करोम्यहम् । अविकालिण्डिकाः को नु करोल्येवंविधा इति ? ॥ ५१ ॥ भूपपृष्टेन तेनैव कृतस्तनिर्णयो यथा । वातप्राबल्यतस्तासां जायन्ते तास्तथाविधाः ॥ ५२ ॥ द्वितीयमहरेऽप्येवं पृष्टो राज्ञा जजल्प सः । यथा पिप्पलपर्णानामादिरन्तोऽथवा गुरुः ॥ ५३ ॥ तेनैव निर्णयश्च के हावप्येतो समाविति । तृतीयप्रहरे खाडिहलादेहस्य चिन्तनम् ॥ ५४ ॥ निर्णीतमिति तेनैव समत्वं देहपुच्छयोः । यावती खेतता तावत् कृष्णत्वमपि तत्तनो ॥ ५५ ॥ चतुर्थप्रहरे विद्धः कण्टकेन महीभुजा । जगाद रोहको देव ! चिन्ता त्वत्तातजा मम ॥ ५६ ॥ (१) ठ -नां दृश्यते । (२) ख घन पत्राणां। (२) ङ निणीय तं। Page #56 -------------------------------------------------------------------------- ________________ २४२ श्रीशान्तिनाथचरित्रे ५८ ॥ कोदृशीति नृपेणोक्ते सोऽवदद राजगुह्यकौ ? | निर्णेजकालिमातङ्गाश्चेति ते जनकाः स्फुटम् ॥ ५७ ॥ राजीचे किमसंबद्धं ब्रूषे जानासि वा कथम् ? | सोऽप्यवोचत जानामि भूपते ! तव चेष्टया ॥ ५८ ॥ न्यायेन पालयस्युर्वी येन तेन नृपाऽऽत्मजः । तुष्टो ददासि यद् भूरि धनं तद् धनदात्मजः कोपं करोषि यद् गाढं तत् त्वं चण्डालनन्दनः । रुष्टो हरसि सर्वस्वं येन तद् रजकाऽऽत्मजः ॥ ६० ॥ विद्धः कण्टिकया यस्माद् दूनोऽहमलिदंशवत् । तेन जानाम्यहं राजन् ! वृश्चिकोऽपि पिता तव ॥ ६१ ॥ इत्यर्थे संशयश्चेत्ते जननीं पृच्छ तन्निजाम् । तयाऽप्यनुमतं ह्येतदतिनिबन्धपृष्टया ॥ ६२ ॥ .. वोच्याभिलषिता एते यदृतुस्नातया मया । तेन पञ्चाप्यमी वत्स ! पिटभावं भजन्ति ते ॥ ६३ ॥ ततोऽसौ रोहको नामाऽनन्यसामान्यधोधनः । पञ्चमन्त्रिशतस्वामी कृतस्तुष्टेन भूभुजा ॥ ६४ ॥ तस्य बुद्धिप्रभावेण हप्ता अपि महाभुजः । अरिकेसरिभूपस्य बभूवुर्वशवर्तिनः ॥ ६५ ॥ ॥ इति रोहक कथानकं समाप्तम् ॥ बुद्धिवैनयिकी साया विनयेन भवेद् गुरोः । अधीतेऽपि निमित्ताऽऽदिशास्त्रे चारुविचारकृत् ॥ ६६ ॥ Page #57 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः । घट चित्राssदिकरण शिल्पिनां लेखकस्य च । भवेत् कर्मसमुत्था या सा बुद्धिः कार्मिको स्फुटम् ॥ ६७ ॥ परिणामवशात् सर्ववस्तुनः कृतनिश्चया । २४३ स्यात् पारिणामिको बुद्धि: प्रतिबोधविधायिनी ॥ ६८ ॥ सर्वासामपि बुद्धीनां दृष्टान्ता आगमोदिताः । अनेके सन्ति ते ग्रन्थगौरवादिह नोदिताः ॥ ६८ ॥ बुदिश्चतुर्विधाऽप्येषा मतिज्ञानमिहोच्यते । सति यस्मिन् श्रुतमपि प्रादुर्भवति देहिनाम् ॥ ७० ॥ त्रिकालविषयं वस्तु येनाऽधीतेन विद्यते । तत् सिद्धमातृकामुख्यं श्रुतज्ञानं प्रकीर्तितम् ॥ ७१ ॥ कियन्तोऽपि भवा येन विज्ञायन्ते शरीरिणाम् । प्रोक्तं तदवधिज्ञानं सर्वदिक्षु कृतावधि ॥ ७२ ॥ भावा मनोगता येन ज्ञायन्ते संज्ञिदेहिनाम् । मनः पर्यवसंज्ञं तच्चतुर्थं ज्ञानमुच्यते ॥ ७३ ॥ सर्वत्र सर्वदा यस्य स्खलना न कथञ्चन । तद्भवे केवलज्ञानं पञ्चमं सिद्धिसौख्यक्कृत् ॥ ७४ ॥ अथोत्थाय जिनं नत्वा ग्टहे गत्वा च चक्रभृत् । राज्ये न्यवेशयत् पुत्रं 'स सहस्राऽऽयुधाभिधम् ॥ ७५ ॥ चतुःसहस्रै राज्ञीनां तत्संख्यैः पार्थिवैस्तथा । सप्तपुत्रशतैः सार्द्धं स श्रामण्यं ततोऽग्रहीत् ॥ ७६ ॥ (१) ङ सहस्रायुधनामकम् । Page #58 -------------------------------------------------------------------------- ________________ २४४ श्रीशान्तिनाथचरित्र गृहीत्वा हिविधां शिक्षां गीतार्थो विहरन् भुवि । ययो सोऽपि गिरिवरं सिद्धिपर्वतसंज्ञकम् ॥ ७॥ तत्र वैरोचने स्तम्भे रमणीये शिलातले । स सांवत्सरिकी तस्थौ प्रतिमा मेरुनिश्चलः ॥ ७८ ॥ इतोऽश्वग्रीवतनयौ मणि कुम्भमणिध्वजी। भवं चान्त्वा सुरत्वेन समुत्पन्नौ तदा हि तौ ॥ ७ ॥ तत्प्रदेशं समायातौ भगवन्तं निरीक्ष्य तम् । उत्पन्नमत्सरौ तस्योपसर्गानिति चक्रतुः ॥ ८० ॥ तीक्षणदंष्ट्राकरालास्यं दीर्घलाङ्गलमादितः । तो सिंहव्याघ्रयो रूपं मुक्तनादं वितेनतुः ॥ ८१ ॥ ततश्च रूपमास्थाय करण्वोरतिभोषणम् । क्रुद्धौ विदधतुः तस्य दन्तघाताऽऽद्युपद्रवम् ॥ ८२ ॥ भूत्वाऽथ सर्पसपिण्यो फटाटोपभयङ्करो। तत: पिशाचराक्षस्यावुपदुद्रुवतुश्च तम् ॥ ३ ॥ रम्भातिलोत्तमानाम्नी शक्रस्याग्रप्रिये तदा।। वज्रायुधमुनीन्द्रं तं नमस्कर्तुमुपयतुः ॥ ८४ ॥ ते विलोक्य समायान्त्यो 'त्वरितं तो प्रणशतुः। ताभ्यां संतक्षितौ गाढं वचनैर्भयकारिभिः ॥ ८५ ॥ साङ्गहारं सविलासं हावभावरसोत्तरम् । रम्भा नृत्यं स्वयं चके वज्रायुधमुनेः पुरः ॥ ८६ ॥ (१) क ज विरतौ तौ प्रणेमतुः । च द वारितौ । Page #59 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः। २४५ सप्तस्वरसमायुक्तं ग्रामत्रयपविनितम् । तिलोत्तमाऽपि सपरीवारा गीतं व्यधाट् वरम् ॥ ८७ ॥ विधायैवंविधां भक्तिं मुनीन्द्रं तं प्रणम्य च । रम्भातिलोत्तमे देयो जग्मतुः स्थानमात्मनः ॥ ८८ ॥ वार्षिकों पारयित्वा तां प्रतिमामतिदुष्कराम् । विजहार महीपौठे वज्रायुधमहामुनिः ॥ ८८ ॥ क्षेमशरे गत मोक्षं गणभृत् पिहिताश्रवः । आययो नगरेऽन्येयुः सहस्रायुधभूपतिः ॥ ८० ॥ धर्म तदत्तिके श्रुत्वा प्रतिबद्धः सकोऽपि हि । राज्ये शतबलं पुत्रं निवेश्य व्रतमाददे ॥ ८१ ॥ गीतार्थो मिलितः सोऽथ तातसाधोस्ततश्च तो। भूम्यां विहरत: स्मोभी कुर्वन्तो विविधं तपः ॥ ८२ ॥ ईषत् प्राग्भारसंज्ञेऽथ समारुह्य महीधर । संतस्थतुः कृतप्रायौ पादपोपगमेन तौ ॥ ८३ ॥ त्यत्वा देहमिदं मलाञ्चितमुभौ तौ देवलोकोत्तरं संप्राप्तौ नवमं गतावमुमथ ग्रैवेयकाग्रेयकम् । इत्थं शान्तिजिनेखरस्य चरिते तस्यैव वर्याष्टमः प्रोतोऽयं मयका भव: सनवमः सङ्घस्य कुर्याच्छिवम् ॥७८४॥ इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरित अष्टमनवमभववर्णनो नाम चतुर्थः प्रस्तावः ॥ Page #60 --------------------------------------------------------------------------  Page #61 -------------------------------------------------------------------------- ________________ अर्हम् अथ पञ्चमः प्रस्तावः । इतोऽस्य जम्बूद्दीपस्य प्राग्विदेहस्य 'मध्यगे । विजये पुष्कलावत्यामस्ति पूः पुण्डरी किणी ॥ १ ॥ नोतिकीर्तिजयश्रीणां स्त्रीणां सङ्घतमन्दिरम् । अभूत् तीर्थङ्करस्तत्र राजा घनरथाभिधः ॥ २ ॥ रूपलावण्यसंयुक्ते तस्याऽभूतामुभे प्रिये । आद्या प्रीतिमतोनानी हितीया च मनोहरी ॥ ३ ॥ वज्रायुधस्य जीवोऽथैक त्रिंशत्सागरस्थितेः । तस्मात् सर्वोत्तमवेयकादायुःक्षये च्युतः ॥ ४ ॥ तत्पर्वप्रेयसीकुक्षिशक्ती मुक्तामणिप्रभः । समुत्येदे सुतत्वेन मेघस्वप्नोपसूचित: ॥ ५ ॥ (युग्मम् ) सहस्रायुधजीवोऽथ ततश्चात्वोदरेऽभवत् । राज्ञः पत्नयाः द्वितीयस्याः सुरथस्वप्नशंसितः ॥ ६ ॥ पूर्ण कालेऽथ ते देव्यौ प्रसूते शुभलक्षणौ । मेघरयदृढरथनामानौ वरनन्दनौ ॥ ७ ॥ अतिक्रान्तशिशुत्वौ तौ कलाचार्यस्य सन्निधौ। सुविनीतौ महाप्राजी पेठतुः सत्कला इति ॥ ८ ॥ (१) ख घज भूषणे । Page #62 -------------------------------------------------------------------------- ________________ २४८ श्रीशान्तिनाथ चरित्रे लेख्यं गणितमालेख्यं नाट्यं गीतं च वादितम् | खरपुष्करगतं समतालं चेति तत् त्रिधा ॥ ८ ॥ अष्टापदं नालिका च जनवादं तथैव च । विधा द्यूतं चानपानविधिः शयनसंयुतः ॥ १० ॥ आभरणविधिश्वाऽऽर्या गाथा गोतिः प्रहेलिका। श्लोकश्च गन्धयुक्तश्च तरुणीनां प्रसाधनम् ॥ ११ ॥ नगरस्त्रीहयहस्तीनां लक्षणानि गवां तथा । लक्षणं ताम्रचडस्य तथा 'मेद्रस्य लक्षणम् ॥ १२ ॥ चक्रच्छत्रमणि दण्ड काकिणीखगचर्मणाम् । प्रत्येक लक्षणानीह ज्ञातव्यानि कलाविदा ॥ १३ ॥ चन्द्र सूरग्रहराहुचरितं सूपकारता । विद्याकारो मन्त्रगतं रहस्यगतमेव च ॥ १४ ॥ व्यहं चापि प्रतिव्यूहं चारं च प्रतिचारकम् ।। स्कन्धावारप्रमाणं च मानं च पुरवास्तुनोः ॥ १५ ॥ स्कन्धावारपुरवास्तुनिवेशं चाऽवशिक्षणम् । हस्ति शिक्षा तत्त्ववादं नीतिशास्त्रं सविस्तरम् ॥ १६ ॥ धनुर्वेदमणिस्वर्ण धातुवादं तथैव च ।। बाहुयुद्धं दण्डयुद्धं दृष्टिमुट्योयुधं तथा ॥ १७॥ } नियुद्धं वाग्युधं सर्पवलापां स्तम्भनं तथा । पत्रच्छेदं वैद्यकं च कषिर्वाणिज्यकर्म च ॥ १८ ॥ (१) क ख डज घगडस्य । Page #63 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २४८ विज्ञेयो वलिपलितनाशः पक्षिरुतं तथा । कला हिसप्ततिश्चैता विवद्भिः परिकीर्तिताः ॥ १८ ॥ कलाकलापसम्पूर्णौ रूपनिर्जितमन्मथो । क्रमेण यौवनं प्राप्तो कुमारी तो बभूवतुः ॥ २० ॥ सुमन्दिरपुराधीशनिहतारिनृपाऽऽत्मजे । उपयेमे मेघरथः प्रियमित्रामनोरमे ॥ २१ ॥ तस्यैव भूपतेः पुत्री कनिष्ठा रूपसंयुता। पत्नी दृढरथस्यापि जज्ञे सुमतिसंज्ञका ॥ २२ ॥ नन्दिपणमेघसेनाऽभिधानी वरनन्दनौ । जातो 'मेघरथस्याऽथ पत्नौहितयसंभवो ॥२३॥ पुत्रो दृढरथस्यैको रथसेनाभिधोऽभवत् । ते त्रयोऽपि कलाऽभ्यासं समये चक्रिरेऽखिलम् ॥ २४ ॥ राजा मेघरथोऽन्येद्युः पुत्रपौत्रसमन्वितः । सिंहासननिविष्टोऽधितष्ठावास्थानमण्डपम् ॥ २५ ॥ प्रोक्ता मेघरथेनाथ न वाधीता निजात्मजाः । वत्साः ! प्रज्ञाप्रकाशाऽयं ब्रूत प्रश्नोत्तराणि च ॥ २६ ॥ ततस्तद्वचनानन्तरमेव एकेन कनिछेन पठितम् : कथं संबोध्यते ब्रह्मा दानार्थो धातुरत्र कः ? । कः पर्यायश्च योग्यानां को वाऽलङ्गरणं नृणाम् ? ॥ २७॥ (१) टु मेघर यस्येमौ विन यादिगुणैर्युतौ । Page #64 -------------------------------------------------------------------------- ________________ २५० थोशान्तिनाथचरित्रे विचिन्त्य हितोयेनोक्तम्-'कलाऽभ्यासः' इति । स च पठितवान् : दण्डनीतिः कथं पूर्व महाखेटे क उच्यते ? । काऽबलानां गतिर्लोकपालः कः पञ्चमो मतः ? ॥ २८ ॥ ज्योष्ठेन तस्योत्तरं दत्तम्-"महीपतिरिति” । ततश्च स पपाठ : किमाशीवचनं राज्ञां का शम्भोः तनुमण्ड नम् ? । कः कर्ता सुखदुःखानां 'पात्रं च सुकृतस्य कः ? ॥ २८ ॥ अन्येष अजानत्म मेघरथेन तस्योत्तरमादायि-'जीवरक्षाविधिरिति । स्वयं च भणितवान् सुखदा का शशाङ्कस्य मध्ये च भुवनस्य कः ? । निषेधवाचकः को वा का संसारविनाशिनी ? ॥ ३०॥ राज्ञोक्तम्-‘भावनेति'। तथैका गणिका तत्रोपविश्य नृपमब्रवीत् । जीयते देव ! नान्येन ककवाकुरयं मम ॥ ३१ ॥ यदि वाऽन्यस्य कस्याऽपि गर्वोऽस्ति चरणायुधात् । स पादमूले भवतामानयत्वात्म कुकुटम् ॥ ३२ ॥ जेष्यते कुक्कुटो मे चेत् ताम्रचूडेन कस्यचित् । तत् तस्मै संप्रदास्यामि द्रव्यलक्षमहं स्फुटम् ॥ ३३ ॥ राज्ञी मनोरमा तस्याः समाकpथ तहचः । दास्या राजाज्ञया तत्रानाययद् निजकुक्कुटम् ॥ ३४ ॥ (१) ठ मल चतुरुतस्य का। Page #65 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २५१ मुक्तस्तेन पणेनाऽसौ ततस्तौ नृपतेः पुरः । योई प्रवृत्तावन्योऽन्यं चञ्चुघातकतक्षती ॥ ३५ ॥ चचुपादप्रहारैस्ती युध्यन्तावरुण क्षणी। राजसभ्यजनकृतां प्रशंसां समवापतुः ॥ ३६ ॥ तीर्थङ्करत्वादागर्भवासाट् ज्ञानत्रयाऽन्वितः । अत्रान्तरे मेघरथं राजा घनरथोऽब्रवीत् ॥ ३७ ॥ चिरं युध्वाऽनयोर्मध्याट् वत्म ! नैकोऽपि जेष्यति । पृष्टोऽथ कारणं तेन पुनरेव जगाद सः ॥ ३८ ॥ इहैव भरतक्षेत्रेऽभूतां रत्नपुरे पुरे । धनदसुदत्तसंज्ञौ वणिजो मित्रतां गतौ ॥ ३८ ॥ वाहयन्ती बलीवर्दी क्षुत्तृष्णाभरपीडिती। व्यवहारं सदा गन्त्रया चक्रतुः सममेव तौ ॥ ४० ॥ मिथ्यात्वमोहितो कूटतुलामानविधानतः । अर्जयामासतुर्वित्तं तो चाल्पं परवञ्चको ॥ ४१ ॥ अन्यदा कलहायन्तौ तौ प्रहृत्य परस्परम् । विपद्य चार्तध्यानेन संजातौ वनदन्तिनी ॥ ४२ ॥ कूले सुवर्ण कूलाया: वईमानी बभूवतुः । काञ्चनताम्रकलशाऽभिधानी यूथनायको ॥ ४३ ॥ तौ च यूथस्य लोभन युवा मृत्वा बभूवतुः । सैरिभो पुर्ययोध्यायां नन्दिमित्रस्य मन्दिरे ॥ ४४ ॥ गृहीत्वा राजपुत्राभ्यां योधिती तो परस्परम् । विपद्य पुरि तत्रैव संजातो मेषको दृढौ ॥ ४५ ॥ Page #66 -------------------------------------------------------------------------- ________________ २५२ श्रीशान्तिनाथचरित्रे मिथः शृङ्गाऽग्रघातेन भिन्नशीर्षौ सविस्मयम् । मृत्वेमौ कुक्कुटौ जातौ रोषारुणविलोचनौ ॥ ४६ ॥ ततश्च नैतयोर्मध्याद् वत्सैकोऽपि विजेष्यते । इति श्रुत्वा मेघरथोऽवधिज्ञानो शशंस च ॥ ४७ ॥ न केवलमिमौ तात ! 'मत्सरावेष्टितौ दृढम् । खेचराधिष्ठितौ चात्र कारणं कथयामि वः ॥ ४८ ॥ अस्त्यत्र भरतक्षेत्रे वैताव्यवरपर्वते । सुवर्णनाभं नगरमुत्तरश्रेणिभूषणम् ॥ ४८ ॥ तत्राssसीद गरुडवेगा भिधानः खेचरेश्वरः । तस्य पुत्रौ चन्द्रसूरतिलकाऽऽख्यौ नभश्वरौ ॥ ५० ॥ अन्यदा तौ नमस्कर्तु' प्रतिमाः शाश्वतार्हताम् | जग्मतुमेरुशिखरे जिननात्र पवित्रिते ॥ ५१ ॥ तत्र सागरचन्द्राऽऽख्यं चारणाश्रमणं वरम् । दृष्ट्वा प्रणेमतुः स्वर्णशिलाऽऽसोनमिमौ मुदा ॥ ५२ पृष्टो मुनिवरस्ताभ्यां निजपूर्वभवस्थितिम् । सोऽपि ज्ञानेन विज्ञाय कथयामास ताविति ॥ ५३ ॥ अस्तीह धातकीखण्डदीपस्यैरवते पुरम् । नाम्ना वज्रपुरं तत्राभयघोषोऽभवद् नृपः ॥ ५४ ॥ सुवर्णतिलका तस्य राज्ञी तत्कुचिसम्भवौ । अभूतां जयविजयाभिधानौ वरनन्दनौ ॥ ५५ ॥ (१) क युद्धते वैरसंयुतौ । खेचरावेष्टितां । ख घ ङ मत्मरावेष्टितौ युतौ । युद्धेते रोषरणौ । ठ पूर्वदुष्कर्मवैरिणौ । मत्मरावेष्टितौ । Page #67 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । इतः सुवर्णनगरखामिनः शङ्खभूपतेः । पृथ्वी देवोभवा पृथ्वीसेना नाम्नी सुकन्यका ॥ ५६ ॥ भूपस्याभयघोषस्य समायाता स्वयंवरा | परिणीताऽतिहर्षेण तेनासौ मृगलोचना ॥ ५७ ॥ २५३ अन्यदाऽथ वसन्तर्तों सुपुष्पवनबन्धुरे । ययौ क्रीडितुमुद्याने राजा राज्ञीशतान्वितः ॥ ५८ ॥ भ्रमन्त्या तत्र तत्पत्ना पृथ्वीसेनाभिधानया । अदर्शि दान्तदमनाभिधानो मुनिपुङ्गवः ॥ ५८ ॥ तत्पार्श्वे धर्ममाकर्ण्य तया च प्रतिबुद्धया । अनुज्ञाप्य महीपालं प्रव्रज्यां प्रत्यपद्यत ॥ ६० ॥ राजाऽप्युद्यानलक्ष्मी तामनुभूय ययौ पुरम् । प्राप्तश्च तद्गृहेऽन्येद्युश्छद्मस्थोऽनन्ततीर्थक्कृत् ॥ ६१ ॥ प्राशुकैरन्नपानैश्च स तेन प्रतिलाभितः । चक्रिरे पञ्च दिव्यानि तद्गृहे च दिवौकसः ॥ ६२ ॥ उत्पन्नकेवलस्यास्य समीपे स महीपतिः 1 तनयाभ्यां समं ताभ्यां प्रव्रज्यां प्रतिपन्नवान् ॥ ६३ ॥ विंशतिस्थानके: तीर्थकरकर्म निबध्य सः । कृत्वा कालं ससुतोऽप्यच्युतकल्पे सुरोऽभवत् ॥ ६४ ॥ ततथुप्रतोऽभयघोषजीवः स्वस्याऽऽयुषः क्षये । राजा घनरथो जज्ञे हेमाङ्गदनृपाऽऽत्मज: ॥ ६५ ॥ जीवौ जयविजययोः सञ्जातो वां दिवथुती । इति तेनानगारेण तयोस्तात ! निवेदितम् ॥ ६६ ॥ Page #68 -------------------------------------------------------------------------- ________________ २५४ श्री शान्तिनाथचरित्रे ततस्तौ द्रष्टुमुत्कौ त्वामिहायातौ नभश्वरौ । श्रपश्यतां युध्यमानौ कौतुकात् 'कुर्कुटाविमौ ॥ ६७॥ ताभ्यामधिष्ठितावेतौ विद्यया तस्थतुश्च तौ 1 इहैव गोपयित्वा स्वं स्वविद्यायाः प्रभावतः ॥ ६८ ॥ वाक्यं मेघरथस्येदं श्रुत्वा तौ खेचरावुभौ | रानो घनरथस्यांनी प्रकटीभूय नेमतुः ॥ ६८ ॥ तौ पूर्वभवतातस्य तस्य नत्वा क्रमद्दयम् । क्षणं स्थित्वा निजं स्थानं पुनरेव प्रजग्मतुः ॥ ७० ॥ ततो दीक्षां गृहीत्वा तौ तपस्तष्ठा सुदुश्चरम् । उत्पन्नकेवलज्ञानौ सनातनपदं गतौ ॥ ७१ ॥ अथ तौ कुर्कुटौ सवीं श्रुत्वा पूर्वभवस्थितिम् । महापापविधातारं मनसा खं निनिन्दतुः ॥ ७२ ॥ प्रणम्य चरणद्दन्द्वं राज्ञो घनरथस्य तौ । स्वभाषयोचतुश्चैवमावां किं कुर्वहे 'प्रभो ! ? ॥ ७३ ॥ ततो राज्ञा ससम्यक्त्वो धर्मोऽहिंसाऽऽदिलक्षणः । तयोर्निवेदितस्ताभ्यां भावसारं प्रतीप्सितः ॥ ७४ ॥ 'प्रायं कृत्वा विपन्नौ तौ देवयोनी बभूवतुः । ताम्रचूलस्वर्णचूलौ भूतौ भूताऽटवीं गतौ ॥ ७५ ॥ (१) कुक्कुट कुर्कुटशब्दयोः पर्यायत्वात् केषु पुस्तकेषु कुक्कुटशब्दस्य केषुचन कुर्कुटस्योल्लेखः । ( 2 ) क द विभो ! | (३) ङ श्रायुःतये । Page #69 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २५५ ततो विमानमारुह्याऽऽगत्य नत्वा महीपतिः । कृतोपकारं तं प्राशंसतां विरचिताञ्जली ॥ ७६ ॥ राजानं समनुज्ञाप्य जग्मतुस्तौ स्वमाश्रयम् । राजाऽपि पालयामास राजलक्ष्मीमसौ चिरम् ॥ ७७ ॥ एत्य लोकान्तिकैर्देवै राजा घनरथोऽन्यदा। तीर्थ प्रवर्तयेत्युक्त्वा दीक्षाकालं विबोधितः ॥ ७८ ॥ दत्त्वा सांवत्सरं दानं राज्ये मेघरथं सुतम् । स्थापयित्वा स जग्गृहे दीक्षां देवेन्द्रवन्दितः ॥ ७८ ॥ उत्पाद्य केवलज्ञानं भविकान् प्रतिबोधयन् । विजहार महीपोठे श्रीमान् घनरथो जिनः ॥ ८० ॥ युक्तो दृढरयेनाथ युवराजेन सप्रियः । उद्याने देवरमणे ययौ मेघरथोऽन्यदा ॥ ८१ ॥ तत्राणोकतरोर्मूले निविष्टस्यास्य भूपतेः । पुरोभूतैः समारब्धा कश्चित् प्रेक्षणक क्रिया ॥ ८२ ॥ नानाशस्त्रधराः कृत्तिवाससो भूतिमण्डिताः । तेऽतीव विस्मयकरं नृत्यं विदधिरे क्षणम् ॥ ८३ ॥ तेषु नृत्यं प्रकुर्वत्सु किङ्किणो केतुमालितम् । विमानमेकमाकाशादाययो नृपसन्निधौ ॥ ८४ ॥ तन्मध्ये सुन्दराऽऽकारं नारीपुरुषयोर्युगम् । दृष्ट्वा पप्रच्छ कविताविति देवी महीपतिम् ॥ ८५ ॥ राजा प्रोवाच हे देवि ! शृणु वैताढ्यपर्वते । उत्तरस्यां वरश्रेण्यां नगरी विद्यतेऽलका ॥ ८६ ॥ Page #70 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र विद्युद्रथखेचरेन्द्रपुत्रस्तत्र महाभुजः । अयं सिंहरथो नाम्ना सर्व विद्याधरेश्वरः ॥ ८७ ॥ इयं वेगवतीनाम्नी भार्याऽस्य सहितोऽनया । गतोऽभूद् धातकोखण्डहोपेऽसौ वन्दितुं जिनम् ॥ ८८ ॥ ततो निवर्तमानोऽसौ यावदागादिह प्रिये ! । प्रतिघातो गतेस्तावदस्याभूत् सहसैव हि ॥ ८८ ॥ मां दृष्ट्वाऽचिन्तयदसौ सामान्योऽयं नृपो न हि । यत्प्रभावेण सञ्जाता विमानस्खलना मम ॥ २० ॥ ततोऽनेन प्रहृष्टेन भूतरूपाण्य ने कश: । कत्वा मम पुरश्चक्रे प्रिये ! प्रेक्षण कौतुकम् ॥ ८१ ॥ पप्रच्छवं पुनर्देवी किमनेन पुराभवे ? । सुकृतं विहितं येन जाता नाथर्डिरीदृशी ॥ ४२ ॥ राजोदाच प्रिये ! पूर्व पुरे सङ्घपुराभिधे । राजगुप्ताभिधः कश्चिद् बभूव कुल पुत्रकः ॥ ८३ ॥ शसि का नाम तद्भार्या निर्धनत्वेन पीडितो। तो कृत्वाऽन्यगृहे कर्म प्राणवृत्तिं वितेनतुः ॥ २४ ॥ काष्ठाद्यर्थमथान्येार्गताभ्यां काननान्तरे । दृष्ट्वा भक्तिवशात् ताभ्यां साधुरको नमस्कृतः ॥ ५ ॥ उपदिष्टम्तयोरग्रे तन धर्मो जिनोदितः । विधिनाऽऽराधितश्चिन्तामणिकल्पद्रुमोपमः ॥ ६ ॥ जन्मान्तरोपार्जितानां पापानामन्तकारकम् । अादिष्टं च तपो द्वात्रिंशत्कल्याणाभिधं वरम् ॥ ८ ॥ Page #71 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्ताव:। २५७ त्रिरात्रहित्यं तत्र भवेच्चातुर्थिकानि च । डात्रिंशदिति ताभ्यां तद् विदधे भक्तिपूर्वकम् ॥ ८८ तस्य पारणके ताभ्यां मुनिरेको गृहागतः । प्रणम्य प्राशुकैर्भलपानाद्यैः प्रतिलाभित: ॥ 22 ॥ प्रतिपन्नाऽथ कालेन ताभ्यामप्यनगारता । राजगुप्तः स चाचाम्लवर्धमानं तपोऽकरोत् ॥ २००५ आयुःक्षये विपन्नोऽसौ ब्रह्मलोके सुरोऽभवत् । ततश्चयतः सिंहरथाभिधोऽयं समभूत् प्रिये ! ॥ १ ॥ शसिका च तपः कृत्वा कल्पे गत्वा च पञ्चमे । इयं वेगवतीनानी जज्ञेऽस्यैव हि वल्लभा ॥ २ ॥ इति मेघरथप्रोक्तमाकर्ण्य चरितं निजम् । प्रतिबुद्ध: सिंहरथो गतो निजग्गृहं तत: ॥ ३ ॥ निवेश्य तनयं राज्ये प्रियया महितस्तया। श्रीधनरथतीर्थेशपाटान्ते व्रतम ग्रहीत् ॥ ४ ॥ घोरं कृत्वा तपःकर्माऽवाप्य केवल मुत्तमम् । धौतकर्ममल: सिद्धिं ययो सिंहरथो मुनिः ॥ ५ ॥ वनाद् गेहं समायातो राजा मेघरथोऽन्यदा । मुक्ताऽलङ्करणाऽऽरम्भो विदधे पोषधव्रतम् ॥ ६ ॥ मध्ये पोषधशालाया: स्थितो योगाऽऽसने सुधीः । पुरः समस्तभूपानां विदधे धर्मदेशनाम् ॥ ७ ॥ अत्रान्तरे कम्पमानशरीरस्तरलेक्षण: । संवृत्तोऽस्मि महाराज ! तवाहं शरणाऽऽगतः ॥८॥ ३३ Page #72 -------------------------------------------------------------------------- ________________ २५८ श्री शान्तिनाथचरित्रे इति जल्पन् मनुष्योक्त्या कुतोऽप्येत्य भयद्भुतः । पपात भूपतेः क्रोडे पक्षी पारापताभिधः ॥ ८ ॥ ( युग्मम् ) भयभीतममुं दृष्ट्वा दयालुः स महीपतिः । प्रोचे त्वं भद्र ! मा भैषीः कुतोऽपि मम सन्निधौ ॥ १० ॥ एवमाभाषितो राज्ञा निर्भयः समभूदसौ । तावत् तत्र समायातः क्रूरः श्येनाऽभिधो द्विजः ॥ ११ ॥ सोऽवदत् शृणु राजेन्द्र ! त्वदुत्सङ्गगतोऽस्ति यः । पारापतः स मे भक्ष्यं तं मुञ्च क्षुधितोऽस्मग्रहम् ॥ १२ ॥ जजल्प भूपतिर्भद्र ! ममाऽयं शरणाऽऽगतः । युक्तो नाऽर्पयितुं येन पठन्त्येवं मनोषिणः ॥ १३ ॥ शूरस्य शरणाऽऽयातोऽहेर्मणिय सटा हरेः । गृह्यन्ते जीवतां नैतेऽमीषां सत्या उरस्तथा ॥ १४ ॥ परप्राणे: निजप्राणपोषणं पुण्यशोषणम् । तवाऽपि नोचितं स्वर्गवारणं श्वभ्वकारणम् ॥ १५ ॥ छिद्यमानेऽप्येक पिच्छे यथा ते जायते व्यथा । तथाऽन्येषामपि भवेदिदं चित्ते विभावय ॥ १६ ॥ भाविनो ते क्षणं तृप्तिः पललेऽप्यस्य भक्षिते । सर्वप्राणविनाशोऽस्येति चित्ते परिभावय ॥ १७ ॥ पञ्चेन्द्रियाणां जीवानां वधं कृत्वा दुराशयाः । गच्छन्ति नरकं जीवा इदं चित्ते विभावय ॥ १८ ॥ श्रूयते जीवहिंसावान् निषादो नरकं गतः । दयाssदिगुणयुक्ता च वानरी त्रिदिवं गता ॥ १८ ॥ Page #73 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २५८ इहाऽऽसीदमरावत्याः शाखानगरसन्निभा। शाखामृग'शताऽऽकीर्णा हरिकान्ताऽभिधा पुरी ॥ २० ॥ तत्राभूत् पृथिवीपालो हरिपालाभिध: सुधीः । हरीणां पालनत्वेन यदाख्या सत्यतां गता ॥ २१ ॥ तस्यामेव पुरि क्रूरो यमकिङ्करसन्निभः । कृतनो निर्दयश्चाभूद निषादो नाम घातकः ॥ २२ ॥ स पापड़िरत: पापो गत्वा नित्यं वनान्तरे । जघानानकशो जीवान् वराहहरिणादिकान् ॥ २३ ॥ इतस्तस्मिन् पुरासन्ने वनेऽनेकद्रुमाकुले । भूपप्रसादबलिनो वसन्ति स्म बलीमुखाः ॥ २४ ॥ तन्मध्ये वानरी काऽपि कापयविरता सदा । हरिप्रियाऽभिधानाऽभूद् दयादाक्षिण्यशालिनी ॥ २५ ॥ एकदा च निषादोऽयं नृशंसः शस्त्रपाणिकः । - अपश्यत् पुरतो घोरं मृगारिं मृगयापरः ॥ २६ ॥ सप्राणोऽपि ततः प्राणभयभीतो द्रुतं द्रुतम् । नंष्ट्वा क्वापि समासनेऽधिरूढो जगतोरुहे ॥ २७ ॥ समारोहनसौ तत्र पादपे समलोकयत् । विवृतास्यां भयात् तस्य पूर्वारूढां हरिप्रियाम् ॥ २८ ॥ यस्य बाणप्रहारेण मातङ्गोऽपि विपद्यते । सोऽस्या अपि तदा भीतो यद् भयो भयमीक्षते ॥ २८ ॥ (१) ख ध ठ -समाकीर्णा । Page #74 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे व्याघ्रात् त्रस्तं तमुद्दीच्य वानरी सा मटित्यपि । प्रविहायात्मनः क्षोभं प्रसन्नवदनाऽभवत् ॥ ३० ॥ विश्वस्तोऽभूटू निषादोऽथ निषश्च तदन्तिके । सा तस्य शिरसः के गान् व्यावणोद् बन्धुवसला ॥ ३१ ॥ तदुत्सङ्ग शिरः कृत्वा सुप्तोऽसौ विटपाश्रितः । वीक्ष्य निद्रायमाणं तं व्याघ्रः प्रोवाच वानरीम् ॥ ३२ ॥ भद्रे ! नोपकृतिं वेत्ति सर्वकोऽपि महीतले । मनुष्यस्तु विशेषणास्मिन्नर्थे श्रूयतां कथा ॥ ३३ ॥ एकस्मिन् सन्निवेशेऽभूत् शिवस्वामीति स हिजः । स्वतीर्थवन्दनातोनिरगानिजमन्दिरात् ॥ ३४ ॥ एकस्यां पतितोऽटव्यां टष्णार्तोऽन्वेषयन् जलम् । पुराणकूपमद्राक्षीद् गूढं तरुलतादिभिः ॥ ३५ ॥ कृत्वा दाम टणेस्तेन बड्डा च करपत्रकम् । कूपान्तः क्षेपयामास जलाथं सोऽजडाशयः ॥ २६ ॥ रज्ज्वा तत्र विलग्यको निर्ययौ कूपकात् कपिः । सफलोऽयं ममारम्भ इति दयौ हिजोऽपि हि ॥ ३० ॥ पुनहितीयवेलायां व्याघ्रसपर्ने विनिर्गती। ब्राह्मणस्यांङ्गियुग्मं ते प्रणेमुः प्राणदायिनः ॥ ३८ ॥ मतिमान् वानरस्तेषु जातिम्मरणपण्डितः । द्विजातिं ज्ञापयामास लिखित्वेत्यक्षरावलिम् ॥ ३८ ॥ वसामो मथुरोपान्ते वयं तत्र त्वयाऽपि हि । समागम्यं ततः किञ्चित् स्वागतं ते करिष्यते ॥ ४० ॥ Page #75 -------------------------------------------------------------------------- ________________ पञ्चम प्रस्तावः । कूपेऽमुष्मिन्मनुष्योऽपि पतितोऽस्ति परं त्वया । • न ह्युत्ता- यतः सोऽयं कृतघ्नः किं करिष्यति ? ॥ ४१ ॥ इत्युदीयं ययुस्तेऽथ चिन्तयामास स हिजः । कथमेष मनुष्योऽपि वराको न हि कृष्यते ? ॥ ४२ ॥ सर्वस्याप्युपकारो हि विधातव्यः स्वशक्तितः । मनुष्यजन्मनः सारमेतदेव निगद्यते ॥ ४३ ॥ कूपे क्षिप्ता ततो रज्जं सोऽम्याकष्टो हिजन्मना । कोऽसि त्वं कुत्र वास्तव्य इति पृष्टो जगाद च ? ॥ ४४ ॥ अहं हि मथुरावामी स्वर्ण कारोऽत्र केनचित् । कारणेनागत: कूपे पतित: वृष्णयाऽदितः ॥ ४५ ॥ कूपान्तरप्ररूढस्य शाखामालम्बा शाखिनः । यावद स्थामहं तावत्ते पेतुर्वानरादयः ॥ ४६ ॥ समान व्यसनत्वाच्च त्य त वैरा: परस्परम् । परोपकाररसिक ! त्वया जीवापिता वरम् ॥ ४७ ॥ मथुरायां समागच्छेरित्युदित्वा ययौ च सः । हिजश्च क्रमयोगेण तत्र प्राप्तो भुवि भ्रमन् ॥ ४८ ॥ ततोऽसौ वानरो दक्षस्त मुहीक्ष्योपलक्ष्य च ।। दृष्टः सम्मानयामास तत्कालं पेशलै: फलैः ॥ ४८ ॥ व्याघ्रोऽपि तस्य सम्मानं विधातुं वाटिकां गतः । जघान चाविवेकित्वात् तत्र राजसुतं बलात् ॥ ५० ॥ तस्याभरण मादाय बहुमूल्यं सुखेन सः । ब्राह्मणाय ददौ तस्मै जीवितव्य प्रदायिने ॥ ५१ ॥ Page #76 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे कृतप्रणामं दीर्घायुभवेत्याशी गिरा स तम् । । तुष्टस्तुष्टाव किं कोऽपि नोपकारेण तुष्यति ? ॥ ५२ ॥ ततश्च ब्राह्मणो नत्वा मथुरायां जनार्दनम् । पृच्छन् पृच्छन् पुरीमध्ये स्वर्णकारग्रहं ययौ ॥ ५३ ॥ सलोभो लोलुपो दूरादोषट् दृष्ट्याऽवलोक्य तम् । अधोदृष्टिस्तथैवाऽस्थान रचयन् भूषणादिकम् ॥ ५४ ॥ ब्राह्मणः स्माह भोः ! किं नु नाडिन्धम ! न वेत्सि माम् ? । सम्यग् नाहं विजानामीत्युक्ते तेनावदत् पुनः ॥ ५५ ॥ येन त्वमटवीमध्ये पुरा कूपात् समुद्धृतः । सोऽस्मि हिजो महाभागागत: प्राघुणि कस्तव ॥ ५६ ॥ ततोऽसावुपविष्टः सन्नीषन्नम्रो ननाम तम् । ढोकयित्वाऽऽसनं किं ते करोमोति जगाद च ? ॥ ५७ ॥ भूषणं दर्शयित्वाऽथ वित: प्रोवाच मुष्टिकम् । दक्षिणायामिदं लब्ध मया क्वापि कुतोऽपि हि ॥ ५८ ॥ अस्य मूल्यविधौ धीमांस्त्वमेवासि महाशय ! । तगृहीत्वा यथायोग्यं मूल्यं भव्यं प्रयच्छ मे ॥ ५८ ॥ इति तस्यापयित्वा तन्नद्यां स्नातुं ययौ हिजः । शुश्राव स्वर्णकारश्च पटहोबोषणामिमाम् ॥ ६० ॥ हत्वाऽद्य राजतनयं के नाप्यात्तं विभूषणम् । यस्तं वेत्ति स ाख्यातु वध्योऽसौ भूपतेर्यतः ॥ ६१ ॥ इत्याकर्ण्य कलादोऽपि वितर्काऽऽकुलितोऽभवत् । मयैव घटितं ह्येतदिति सम्यग् विवेद च ॥ ६२ ॥ Page #77 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २६३ दध्यौ चासंस्तुतो मेऽयं श्रोत्रियो गोत्रि कश्च न । तत्कथं युज्यते कर्तुमस्यार्थेऽनर्थमात्मन: ? ॥ ६३ ॥ ततश्च पटहं कृत्वा गत्वा दत्त्वा च भूषणम् । राजे तदपहर्तारं ब्राह्मणं तं न्यवेदयत् ॥ ६४ ॥ राजाऽऽज्ञाप्य निजान् पत्तीन् स बड्डाऽऽनायितस्ततः । पृष्टाः पौराणिकाः किं भोः ! युज्यतेऽत्र ममेत्यथ ? ॥६५॥ तेऽवोचन वेदवेदाङ्गपारगोऽपि द्विजोत्तमः । महाहत्याकरो राज्ञा वध्यो नास्त्यत्र पातकम् ॥ ६६ ॥ रासभारोपितं कृत्वा राजादेशात् पदातयः । रक्तचन्दनलिप्तं च तं निन्युर्वध्यभूमिकाम् ॥ ६७ ॥ नीयमानो महात्माऽसौ चिन्तयामास चेतसि । अहो ! मे देवदोषण कीदृशी दुर्दशाऽभवत् ? ॥ ६८ ॥ अहो ! दुष्टस्य धृष्टस्य मुष्टिक स्य कृतघ्नता । व्याघ्रवानरयोः पश्य कोदृशी च कृतज्ञता ? ॥ ६८ ॥ स्मृत्वा तदुदितं वाक्यमात्मनशाऽज्ञतां पुनः । पश्चात्तापाऽभितप्ताङ्गः श्लोकयुग्मं पपाठ सः ॥ ७० ॥ व्याघ्रवानरसर्पाणां यन्मया न कृतं वचः । तैनाहं दुर्विनौतेन कलादेन विनाशितः ॥ ७१ ॥ वेश्याऽ'क्षकुक्कुराश्चौरनौरमार्जारमर्कटा: । जातवेदाः कलादश्च न विश्वास्या इमे क्वचित् ॥ ७२ ॥ (१) ख ट द च -नाष्ठ कुरा- । ग वेश्या च कुक्कराचौरा। गर्जरभाषानिबद्धश्रीशान्तिनाथरासनाम्नि पुस्तके तु वेश्याचा राज चौराओत्युपलभ्यते । Page #78 -------------------------------------------------------------------------- ________________ २६४ श्रीशान्तिनाथचरित्रे इदं पुनः पुनस्तेन पठ्यमानं निशम्य सः । तं च विज्ञाय तत्रस्थो भुजगोऽचिन्तयत्त्विदम् ॥ ७३ ॥ वयं येनोवृताः कूपात् पुराऽरण्ये महात्मना। स एवाद्य महोदेवो व्यसने पतितो हहा ! ॥ ७४ ॥ उक्तञ्चउपकारिणि विश्रधे साधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति ! वसुधे ! कथं वहसि ? ॥७॥ इयत्यपि गते सोऽहं कृत्वा किञ्चिविधानकम् । यास्याम्यस्योपकारस्यानृणं बुद्धिवशाट् 'द्रुतम् ॥ ७६ ॥ ततश्च वाटिकां गत्वा क्रीडन्तों सममालिभिः । लतागुल्हान्तरीभूय सोऽदशट् राजनन्दिनीम् ॥ ७७ ॥ निराधारा लतेवैषा मूर्छिताङ्गप्रपतद्भुवि । सख्यस्तूर्णं तदाचख्युः पूत्कुर्वत्यो महीपतेः ॥ ७८ ॥ राजा च तत् समाकण्य स्फूर्जथुप्रतिमं वचः । महाशोकाकुल: काममाबाधाविधुरोऽवदत् ॥ ७ ॥ यावन्नै कस्य दुःखस्य पारमासाद्यते मया। द्वितीयं ढौकितं तावच्छिद्राना भवन्त्यही ! ॥ ८० ॥ मान्त्रिकास्तान्त्रिकाश्चैव समाहता महीभुजा। चिकित्सा च समारब्धा तत्रैको मान्त्रिकोऽवदत् ॥ ८१ ॥ (१) ठ ध्रुवम् । (२) द महाशोकासमाबाधाविधुरो नवरोऽवदत् । Page #79 -------------------------------------------------------------------------- ________________ २४५ पञ्चम: प्रस्तावः । २६५ ममास्ति निर्मल ज्ञानं तेन जानामि भूपते !। योऽसो व्यापाद्यते विप्रस्तमवैहि निरागसम् ॥ ८२ ॥ अनेन किल कान्तारी पुरा कूपात् समुद्धृतरः । व्यालवानरशालाः कलादश्च चतुर्थकः ॥ ८३ । सोऽयमत्रागतोऽपूजि वानरेण फलादिभिः । अस्य पूजाकृते राजन् ! हतो व्याघ्रण ते सुतः ॥ ८४ ५ व्याघ्रदत्तं तमादायालङ्कारमृजुधौरयम् । पाखें कृतोपकारस्य कलादस्य समागतः ॥ ८५ ॥ कलादवचसा देव ! भवता हन्तुमादरात् । समादिष्टोऽथ दृष्टश्च भोगिना तेन सोऽध्वनि ॥ ८६ ततश्च तहिमोक्षार्थ दृष्टा युष्मत्सुताऽमुना। यद्येष मुच्यते विप्रस्तदा जीवत्यसावपि ॥ ८७ ॥ अत्रार्थे प्रत्ययः कश्चिदित्युक्ते भूभुजाऽय सः । तत्रावतारयामास मान्त्रिकस्तं महोरगम् ॥ ८८ ॥ तेनाप्यनुमतं सर्वं यदुती मन्त्रवादिना । संजातप्रत्ययो राजा ततश्शाम चयद् विजम् ॥ ८८ ॥ मुक्तं दृष्ट्वा दिजन्मानमुरगो गौरवाञ्चितम् । प्रत्याजहार गरलमात्मीयं दंशधावनात् ॥८॥ अथ सा राजतनया कौमुदीवोदयं ययो । राजलोकस्तदा सर्वो बभूव कुमुदोपमः ॥ १ ॥ तस्य हिजन्मनचाग्रे कथयामास मान्त्रिकः । यत्ते दत्तं जीवदानं पन्नगेनामुना खलु ॥ २ ॥ Page #80 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे विप्रोऽवोचदहो ! रम्यं चरित्रं देहिनामिह । क्रूरा अपि कृतज्ञत्वं दधत्यन्ये कृतघ्नताम् ॥ ८३ ॥ दधात्वमो भूतधात्री हावेव पुरुषो सदा । उपकारे मतिर्यस्य यश्व नोपकतं हरेत् ॥ ८४ ॥ ततश्च विस्मयाद्राज्ञा पृष्टः कथयति स्म सः । समारभ्य प्रवासादि बन्धनान्तां निजां कथाम् ॥ ८५ ॥ पुन: स्माह महाराज ! सुखदुःखकती कती। ध्रवं कृतान्त एवैकः सर्वेषामिह देहिनाम् ॥ ८६ ॥ तत्कथाश्रवणाद् गाढं तुष्टेनाथ महोभुजा। शिवस्वामी कृतः स्वामी विषयस्य गरीयसः ॥ ७ ॥ शिवस्वाम्यपि देशे कृतजैकशिरोमणिः । प्रावर्तयन्नागपूजाविधाने नागपञ्चमीम् ॥ ८ ॥ कथयित्वा कथामेतां पुनर्व्याघ्रोऽब्रवीदिदम् । हरिप्रिये ! यथा तेन सरलेन हिजन्मना ॥ ८ ॥ कलादादिपदः प्राप्ता निषादोऽयं तथैव हि। विधाता ते महानथं तन्मुञ्चैनं ममाशनम् ॥ २०० ॥ (युग्मम्) एवमुक्ताऽपि नामुञ्चत् साधुप्रकृतिवानरी । यावत्तावत् स आसीनो व्याघ्रस्तस्य तरोरधः ॥ १ ॥ इति व्यचिन्तयदहो ! तिरश्चामपि चेतसि । मैत्रबादि दृश्यते बुद्धिदुर्लभा या तु योगिनाम् ॥ २ ॥ प्रबुद्धस्याथ दुष्टस्य निषादस्य दुरात्मनः । अस्वपद् वानरी साऽपि निवेश्याझे निजं शिरः ॥ ३ ॥ Page #81 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २६० व्याघ्रोऽप्यभ्यासमागत्य तं जगाद निषादकम् । मित्रं मामनया कृत्वा निर्भयो भव सर्वतः ॥ ४ ॥ सप्ताहक्षुधितस्यैनां समर्पय न चेदथ। प्रभूतेनापि कालेन स्वग्रहं न गमी ततः ॥ ५ ॥ अपरं च न सङ्गोऽस्या: शुभोदर्काय ते ध्रुवम् । नाश्रौषोस्त्वं पुरा किं वा वानरेण हतो नृप: ? ॥ ६ ॥ इत्यर्थे श्रूयतां भद्र ! प्रथयामि कथामहम् । सहर्षः स निषादोऽपि प्राहाऽऽख्याहि शृणोम्यहम् ॥ ७ ॥ पुरे नागपुरे भूपः स्वरूपजितमन्मथः । शत्रुवंशवजस्यासोद्दावाभ: पावकाह्वयः ॥ ८ ॥ वाह केल्यां शूकलेन वाजिना काननेऽन्यदा। बलानीतो नृपो दूरमध्वानं प्रविलय सः ॥ ८ ॥ एकाकिनो वने तस्मिन् भ्रमतो नृपतेस्तदा।। क्षुधितस्य दृषार्तस्य मिलितः कोऽपि वानरः ॥ १० ॥ फलान्यानीय रम्याणि तेन दत्तानि भूभुजे । दर्शितं शुचिपानीयपूर्ण चापि सरोवरम् ॥ ११ ॥ फलान्यावाद्य पीत्वा च वारि हारि धरापतिः । आससाद परां प्रीतिं मनसस्तावदागतम् ॥ १२ ॥ तत्सैन्यं मन्त्रि सामन्तवाजिवारणबन्धुरम् । नीतोऽसौ वानरो राज्ञा कृतज्ञेन निजं पुरम् ॥ १३ ॥ बुभुजे सोऽथ पक्वान्नं मोदकादि मुहुर्मुहुः । फलानि कदलीचूतप्रमुखानि नृपाज्ञया ॥ १४ ॥ प्रा Page #82 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे स्मरन्ब्रुपक्कति तां च तं सदा निजपार्श्वगम् । चकार नृपतिश्चैषा प्रकृतिः पौरुषो यतः ॥ १५ ॥ वसन्ते सङ्गतेऽन्येयु: कामिनां चित्तशालिनाम् । ऋतौ पुष्पफलाकोणे कानने 'कमिताक्षते ॥ १६ ॥ अन्दोलजलकेल्यादि प्रक्रीय कदलीरहे। सुष्वाप श्रमनाशाय प्लवगे त्वङ्गरक्षके ॥ १७ ॥ (युग्मम् ) कुधिया कपिना तेन स्वामिभक्तत्वमानिना। भ्रमरव्याजतो राज्ञः कृत्ता खड्न कन्धरा ॥ १८ ॥ यथा तेन क्षितीशेन हितादपि हि वानरात् । प्राप्तं तु मरणं तस्मात्तदियं श्रेयसे न ते ॥ १८ ॥ इत्याकर्ण कथा तेन व्याधनाश हरिप्रिया। पातिताऽस्य मृगारातः पुरः प्रोवाच तामसौ ॥ २० ॥ न धार्य हृदये दुःखं भद्रे ! प्राप्ता त्वया ननु । तादृशो फलसम्प्राप्तिर्यादृश: सेवितो नरः ॥ २१ ॥ प्रत्युत्पन्नमतिः साऽथ व्याघ्र स्माह स्वसंज्ञया । रक्षणीया त्वया नाहं भक्षणीयैव केवलम् ॥ २२ ॥ हितं ते वच्म्यदो बाक्यं वानराणां मृगाधिप ! । प्राणा वसन्ति लाङ्गले ग्राह्यास्तत्रैव तत्वया ॥ २३ ॥ तथैव कृतवान् व्याघ्रः सहसा साऽपि वानरी । वृक्षे त्वरितमारूढा पुच्छं मुक्त्वा मुखेऽस्य तत् ॥ २४ ॥ (१) द कामिवाञ्छिते। Page #83 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । विलक्षवदनो व्याघ्रो व्याघुट्याऽगाददृश्यताम् । उत्ततार ततो वृक्षात् सनिषादा च वानरी ॥ २५ ॥ अग्रे भूत्वा तया निन्ये स स्वावासे लताश्रये । तस्याः शिशवस्तत्त्रासंस्तेषां पार्श्वे निवेश्य तम् ॥ २६ ॥ विधातुं स्वागतं तस्य सा त्वनालस्यशालिनी । वनमध्ये ययौ स्वादुफलानयनहेतवे ॥ २७ ॥ ( युग्मम् ) जिघत्सुना निषादेन तदपत्यानि तान्यपि । खादितानि कुत: कृत्याकृत्यवेदो दुरात्मनाम् ? ॥ २८ ॥ फलान्यादाय स्वादूनि वानरो यावदाययो । तावत्सुप्तं निषादं तमपश्यन्न च तान् शिशून् ॥ २८ ॥ तथाऽप्युत्थाप्य यत्नेन दत्त्वा चास्मै फलानि सा । अपत्यान्वेषणं कर्तुं सार्धं तेन प्रचक्रमे ॥ ३० ॥ पातिताऽपि पुरा वृक्षादपत्येष्वशिष्वपि । प्रतिपत्रसगर्भेऽस्मिन् नाशशङ्के तथाऽप्यसौ ॥ ३१ ॥ दध्यौ चित्ते निषादोऽपि विषादाकुलितो भृशम् । अहो ! मेऽद्य रुमस्तोऽपि व्यापारोऽभूनिरर्थकः ॥ ३२ ॥ रिक्त एव कथं गेहे यास्यामीति विचिन्त्य सः ? | 'यष्ट्या चाहत्य हतवान् होनस्तामेव वानरोम् ॥ ३३ ॥ तां च कावाकृतौ क्षिष्वा नीयमानां निरोच्य सः । आविर्भयाऽवदद् व्याघ्रः किमिदं रे कृतं त्वया ? ॥ ३४ ॥ (१) क द व्यापाद्य वानरीं स्कन्धे निधाय प्रचचाल सः ॥ यावत्प्रयात्यसौ गेहं प्रति तावद्ददर्श च । २६८ Page #84 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे यया त्वं पुत्रवत् पाप ! पालितो लालितश्विरम् । तस्याः प्रकुर्वतो घातं किं न ते 'शटितो करौ ? ॥ ३५ ॥ रे पापिष्ठ ! निकष्टाज ! कृतघ्नाभव्य ! दुर्मते ! । प्रयाहि मेऽप्यवध्योऽसि त्वन्मुखं वीक्ष्यते कथम् ? ॥ ३६ ॥ निषादश्चागतो गेहे ज्ञात्वा तहत्तमादितः । राज्ञा चाज्ञापितो वध्यो बवाऽसौ बन्धनैर्दृढम् ॥ ३७ ॥ राजादिष्टैनरैर्यावत् स नीतो वध्यभूमिकाम् । तावद् व्याघ्रोऽवदद्युक्तमहो! नैतस्य मारणम् ॥ ८ ॥ अथ तैर्विस्मयापन्नः कथितं तन्महीभुजे। स्वयं राजाऽपि तत्रागात् कौतुकोत्तानमानसः ॥ ३८ ॥ तथैव व्याजहाराऽसौ मृगराजो महीपते ! । पापिनोऽस्य वधान्मा भूस्त्वमप्यंशहरोंऽहसः ॥ ४० ॥ स्वयमेव पतन्त्येव विपत्तो पापजन्तवः । निमज्जति यथा तूर्णं सम्पूर्ण: कलसोऽम्भसि ॥ ४१ ॥ राजा प्रोवाच हे व्याघ्र ! तिरश्चोऽपि कथं नु ते । प्रकष्टा मानधी भाषा, विवेकित्वं तदृशम् ? ॥ ४२ ॥ व्याघ्रोऽप्येवमभाषिष्ट विशिष्टज्ञानसंयुतः । उद्याने सूरिरत्रास्ति स सर्व कथयिष्यति ॥ ४३ ॥ इत्युदित्वा ययौ सोऽथ तं निषादं महीपतिः । पुर्य्या निष्कासयामास सुरेन्द्र इव सङ्गमम् ॥ ४४ ॥ (१) द बोटितौ। Page #85 -------------------------------------------------------------------------- ________________ पञ्चम: प्रस्तावः । २७१ ततश्च वनखण्डान्तमंत धर्ममिवाग्रतः । ददर्शायं परिवृतं सूरिं भूरितपोधनैः ॥ ४५ ॥ नमस्कृत्य गुरोः पादावनुज्येष्ठं मुनीनपि । उपविश्य च गुर्वन्ते पप्रच्छेवं कृताञ्जलिः ॥ ४६ ॥ प्रभो ! सर्व विजानासि निर्मलज्ञानचक्षुषा । तेन पृच्छामि सा मृत्वा कां गतिं वानरी ययौ ? ॥ ४७ ॥ गुरुः प्रोवाच भूपाल ! मरालधवलाशया। धर्मध्यानपरा धन्या सुरलोकमियाय सा ॥ ४८ ॥ यत: तपःसंयमदानोपकारेषु निरत: सदा । गुरुवाक्यरुचिर्जीवो दयावांश्च दिवं गमौ ॥ ४८ ॥ अपृच्छभूपतिर्भूयो भूयः पापपरायणः । जात्या च क्रियया चापि निषादाख्यः क्व यास्यति ? ॥५०॥ सूरिश्च कथयामास सर्वस्यापि स्फुटं ह्यदः । यद्यस्य पापिन: स्थानं किमन्यन्नरकं विना ॥ ५१ ॥ जीवहिंसामृषावादस्तेनान्य स्त्रीनिषेवणः । परिग्रहकषायैश्च विषयेविषयी कृतः ॥ ५२ ॥ कृतघ्नो निर्दयः पापी परद्रोहविधायकः । रौद्रध्यानपर: क्रूरो नरो नरकभाग् भवेत् ॥५३॥ (युग्मम्) प्रस्तावादपरगतिहयलक्षणमपि शृणु । पिशुनो गोमतिश्चैव मित्रे शायरत: सदा ॥ ५४ ॥ (१) ठ पिशुनो दुर्वि नोतश्च । Page #86 -------------------------------------------------------------------------- ________________ २७२ श्रीशान्तिनाथचरित्रे आतध्यानेन जीवोऽयं तिर्यग्गतिमवाप्नुयात् । मार्दवार्जवसम्पन्नो गतदोष कषायकः । न्यायवान् गुणगृहाश्च मनुष्यगतिभाग भवेत् ॥ ५५ ॥ पृच्छति स्म पुनर्भूपः कयं व्याघ्रो मनुष्यवाक् ? । निषादसूदनाद येन वारितोऽहं प्रभो ! बलात् ॥ ५६ ॥ जगाद पुनराचार्यो भूपते ! शृणु कारणम् । सौधर्मे देवलोकेऽस्ति शक्रसामानिक: सुरः ॥ ५७ ॥ तस्य प्राण प्रिया देवी श्चात्वा क्वापि मनुष्यभूत् । रक्षपालाः सुरास्तस्या अटच्छंस्तत्प्रियं सुरम् ॥ ५८ ॥ स्वामिन्नस्मिन् विमाने का भविता देवता न वा ? । तेन सा वानरी तेषां भाविनी देवतोदिता ॥ ५० ॥ व्याघ्ररूपधरो भूत्वा तत्परीक्षार्थमागतः । एको देवस्ततो राजस्तस्य वाग् मानुषी वरा ॥ ६० ॥ हरिप्रियानिषादाभ्यां सह तेन विनिर्ममे । विवादो बहुधा मायाशृगालानुचरेण च ॥ ६१ ॥ प्रतिबुद्धस्ततो राजा राज्यं न्यस्य सुते निजे। तेषामेव मुनीन्द्राणां पाखें जातो महाव्रती ॥ ६२ ॥ हरिपालाख्यराजर्षिः पालयित्वा व्रतं चिरम् । सुरलक्ष्मीमवापोचेस्तस्मिन्नेव सुरालये ॥ ६३ ॥ इति निषादवानरी कथा । यथाऽसौ नरकं प्राप्तो निषादो जीवहिंसया । तथाऽन्योऽपि भवेत्तस्मात्त्याज्येयं सर्वथा त्वया ॥ ६४ ॥ Page #87 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २७३ श्रुत्वा मेघरथस्योक्ति श्येनोऽवोचन्महीपते ।। धर्माधर्मविचारं त्वं करोयेवं सुखी यतः ॥ ६५ ॥ पारापतोऽयं मझोतः शरणं त्वां समाश्रितः । बुभुक्षाराक्षसीग्रस्तः शरणं कं श्रयाम्यहम् ? ॥ ६६ ॥ राजन् ! सत्पुरुषोऽसि त्वं दुःखं कस्यापि नेच्छसि । रक्ष रक्ष कृपाशूर ! तदेनमिव मामपि ॥ ६७ ॥ कृत्याकृत्यं स्वयं वेत्सि किन्वेकं कथयामि ते । मादृशे क्षुधिते तुटे कीदृशी धर्मवासना ? ॥ ६८ ॥ विवेको जौ दया 'धर्मो विद्या स्नेहश्च सौम्यता। सत्त्वं च जायते नैव क्षुधातस्य शरीरिणः ॥ ६८ ॥ प्रतिपन्नमपि प्रायो लुप्यते क्षुन्निपीडितः । इत्यर्थे नीतिशास्त्रोक्तो दृष्टान्तः श्रूयतां प्रभो ! ॥ ७० ॥ करीरवनसंकीर्णे निर्जले मरुमण्ड ले । अवात्सीत् कूपके क्वापि विजिह्वः प्रियदर्शनः ॥ ७१ ॥ नीरासन्न बिलस्यान्तः सुखेन निवसन्न सौ। विदधे सर्वदाऽऽहारं भकादिजलजन्तुभिः ॥ ७२ ॥ सुखप्राप्तिकते तेषामेकेन हरिणा सह । गङ्गदत्ताभिधानेन स मैत्रीत्वं प्रपन्नवान् ॥ ७३ ॥ कूपान्तरकतावासा चित्रलेखा च सारिका। बभूव मधुरालापा तस्य सर्पस्य वल्लभा ॥ ७४ ॥ (१) ठ सत्यं । ३५ Page #88 -------------------------------------------------------------------------- ________________ २७४ श्रीशान्तिनाथचरित्रे एवं गच्छति कालेऽस्याऽन्यदा हादशवार्षिकी । अनावृष्टिरभूत्तेन कूप तत्राम्ब निष्ठितम् ॥ ७५ ॥ तस्मिंश्च निष्ठिते सर्वे जलजीवाः क्षयं गताः । तदाऽऽहारस्य तस्याहेवृत्तिच्छेदोऽभवत्तत: ॥ ७६ ॥ गङ्गादत्तस्तु शालूरः पश्शेषकताशनः । जीवनन्येद्यरित्यूचे सर्पणायं रहःस्थितः ॥ ७७ ॥ भद्राहं क्षुधितोऽत्यन्तं त्वज्जातिकृतभक्षण: । सा त्वनावृष्टिदोषण विगता किं करोम्यहम् ? ॥ ७८ ॥ सोऽथ दध्यावयं क्रूरो निहन्तुं मां समोहते। रक्षामि खं ततोऽमुभात् कृत्वोपायं हि कञ्चन ॥ ७८ ॥ इति ध्यात्वाऽवदत् स्वामिन् ! गत्वा सिन्धुदादिषु । निजजातिं विलोभ्याहमानेष्यामि कृते तव ॥ ८० ॥ धृत्वा चञ्चपुटे चित्रलेखा नेष्यति तत्र माम् । ततस्ते प्रचुरा नित्यं प्राणयात्रा भविष्यति ॥ ८१ ॥ अथानन समादिष्टा तदर्थ पक्षिणी सका। चचा कृत्वा मुमोचैनं नीत्वा क्वापि महादे ॥ ८२ ॥ नीरमध्यप्रविष्टोऽसौ संजातः सुखभाजनम् । तदाशयमजानत्या भणितचित्रलेखया ॥ ८३ ॥ एह्येहि भद्र ! शीघ्रं त्वं विधाय स्वसमीहितम् । कष्टेन वर्तते स्वामी सोऽथ तामित्यभाषत ॥ ८४ ॥ आख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् । Page #89 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २७५ बुभुक्षितः किं न करोति पापं ? क्षीणा नरा निष्करुणा भवन्ति ॥ ८५ ॥ इत्यात्मचिन्तितं तस्या आख्याय पुनरब्रवीत् । त्वयाऽपि तस्य विश्वासो न कर्तव्यः कथञ्चन ॥ ८६ ॥ एवं राजन् ! क्षुधातः सन् कृत्याकल्यं न वेद्माहम् । तदाशु प्रोणय त्वं मां यावत् प्राणा न यान्त्यमी ॥ ८७ ॥ एवं श्येनेन भणिते प्रोवाच जगतीपतिः । यच्छामि ते वराहारं भद्र ! त्वं क्षुधितो यदि ॥ ८८ ॥ पक्ष्यचे नान्य आहारोऽस्माकमिष्टो विनाऽऽमिषम् । तदप्यानीय शूनाया दास्यामीति नृपोऽवदत् ॥ ८८ ॥ पश्यतो मेऽङ्गिनो मांसं छित्त्वा चेद्दीयते ततः । प्तिर्भवेदिति पुनर्वदति स्म स नोडजः ॥ ८० ॥ राजोचे यत्प्रमाणोऽयं भवेत् पक्षी तुलाकृतः । लावन्मात्रं निजं मांसं यच्छामि किमु ते वद ? ॥ ८१ ॥ एवमस्त्विति तेनोक्ते तुलामानाययन्नृपः । न्यवेशयञ्च तत्रैकपा पारापतं द्विजम् ॥ ८२ ॥ उत्कृत्योत्कृत्य देहं स्वं तीक्षणक्षुरिकयाऽक्षिपत् । हितीयपावें मांसं च करुणारससागरः ॥ ८३ ॥ छित्त्वा निजकमांसानि स चिक्षेप यथा यथा । पारापतोऽधिकतरमवर्धिष्ट तथा तथा ॥ ८४ ॥ गुरुभारममुं ज्ञात्वा खगं साहसिकाग्रणीः । तुलायामारुरोहाऽस्यां स्वयमेव महीपतिः ॥ ८५ ॥ Page #90 -------------------------------------------------------------------------- ________________ २७६ श्रीशान्तिनाथचरित्रे तुलारूढं नृपं दृष्ट्वा सकलोऽपि परिग्रहः । हाहाकारं प्रकुर्वाण: सविषादमदोऽवदत् ॥ ६ ॥ हा ! नाथ ! जीवितत्यागसाहसं किं करोष्यदः ? । एकस्य पक्षिणोऽस्यार्थे किमस्मांश्चावमन्यसे ? ॥ ८७॥ इदमौत्पातिकं किञ्चित् प्रभो ! सम्भाव्यते यतः । भवेन्नैतादृशो भारः क्षुद्रकायस्य पक्षिण: ॥ ८ ॥ परोपकारकरणरमिक: सरलाशयः । तथोपयोगं भूपोऽसौ न ददौ ज्ञानवानपि ॥ ८ ॥ इदं च चिन्तयामास धन्यास्ते धरिणीतले । निर्वाहयन्ति ये श्रेयः कार्यमङ्गोकतं खलु ॥ ३०० ॥ सर्वोऽपि स्वार्थलुब्धोऽयं चलनेहः परिग्रहः । कृतघ्नमशुचेगेंहं देहं चापि विनश्वरम् ॥ १ ॥ अपेक्षयाऽनयोः सोऽहं स्वार्थभ्रंशं करोमि किम् ? । वसन्धां पूरयिष्यामि यहा तहा भवत्वहो । ॥ २॥ अत्रान्तरे चलत्स्वर्ण कुण्डलालङ्घन्तश्रुतिः । किरीटहारकटकधारी कश्चित् सुरो वरः ॥ ३ ॥ आविर्भूय जगादेवं धन्योऽसि त्वं महीपते ।। तव धौर ! दयावीर ! सफले जन्मजीविते ॥ ४ ॥ येनाद्य त्वगुणग्रामं शशाङ्ककरनिर्मलम् । ईशानेन्द्रः सभामध्ये प्रशशंस सविस्मयः ॥ ५ ॥ अथद्दधानस्तमहं त्वत्परीक्षार्थमागतः । अधिष्ठिती मया तो पूर्वमत्सरिणो खगो ॥ ६ ॥ Page #91 -------------------------------------------------------------------------- ________________ पञ्चम: प्रस्तावः । २७७ प्रथापृच्छन्नपो वैरं कथं देवानयोरभूत् ? । इत्याख्याहि यतोऽस्माकं वर्तते कौतुकं महत् ॥ ७ ॥ श्राख्यच्च त्रिदशोऽत्रैव नगरे समभूत्पुरा । वणिक् सागरदत्तो विजयसेना च तत्प्रिया ॥ ८ ॥ युगलेन समुत्पन्नौ वाणिज्यकलयाऽन्विती। धननन्दननामानावभूतां नन्दनौ तयोः ॥ ८ ॥ पितरं समनुज्ञाप्य सार्थेन सममन्यदा। जग्मतुस्तौ वणिज्यार्थ पुरं नागपुराभिधम् ॥ १० ॥ व्यवहारं प्रकुर्वद्भयां ताभ्यामेकमुपार्जितम् । बहुमूल्यं तत्र रत्नं कथञ्चिदैवयोगतः ॥ ११ ॥ ततस्तौ तस्य लोभनान्योन्य घाताभिलाषिणी । मज्जन्तावन्यदा नद्यां विवादमिति चक्रतुः ॥ १२ ॥ एकोऽवोचन्मय वेदं चारु रत्नमुपार्जितम् । हितीय: स्माह मयका त्वं लोभं कुरुषे वृथा ॥ १३ ॥ इत्यन्योन्यं रुषाक्रान्ती तो युद्धाऽरुणलोचनौ। पतितो निम्नगानीरे चार्तध्यानेन संस्थितौ ॥ १४ ॥ मंजातो पक्षिणावेतौ वनमध्ये ततोऽधुना। मिलितो कलहायन्ती मया भोः ! समधिष्ठितौ ॥ १५ ॥ इत्युक्त्वा निर्जरः सोऽथ जगाम त्रिदशालयम् । पप्रच्छुविस्मयापनाः सभ्या मेघरथं नृपम् ॥ १६ ॥ तृनाथ ! त्रिदशः कोऽयं येन यूयं निरागसः । विधाय बहुधा मायां पातिताः प्राणसंशये ? ॥ १७ ॥ Page #92 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र ततो मेघरथो राजा जगाद यदि कौतुकम् । भवतामस्ति तत्सावधाना: शृणुत महचः ॥ १८ ॥ इतो भवादतिक्रान्त पञ्चमेऽहं भवेऽभवम् । अग्रजोऽनन्तवीर्यस्य बलदेवोऽपराजितः ॥ १८ ॥ तदाऽऽवयोरभूच्छत्रदमितारिर्महाभुजः । अपहृत्य सुतां तस्य स आवाभ्यां निपातित: ॥ २० ॥ भ्रान्त्वा संसारकान्तारमिहेव भरतार्धके । अष्टापदगिरर्मूले सोऽभवत्तापसात्मजः ॥ २१ ॥ कृत्वा बालतपो मृत्वा सुरूपाख्योऽमृताशनः । ईशानकल्पे जातोऽयं तदेन्द्रः प्रशशंस माम् ॥ २२ ॥ अश्रद्दधप्रशंसां तामिहायातस्ततः परम् । यज्जातं भवतां तद्धि प्रत्यक्षं सर्वमेव भोः ! ॥ २३ ॥ स्ववृत्तं देववृत्तं च तावाकये विहायसी । संजातजातिस्मरणो स्ववाचैवं जजल्पतुः ॥ २४ ॥ इदं वचरितं स्वामिन् ! श्रुत्वा संवेग आवयोः । संजातोऽतिगुरुश्चित्ते यत् कर्तव्यं तदादिश ॥ २५ ॥ राज्ञोक्तं भोः ! सुदृष्टित्वं प्रतिपद्य महाशयो ! । भावसारं विदधीथोऽनशनं पापनाशनम् ॥ २६ ॥ ततस्तो विहितप्रायो स्मृतपञ्चनमस्कृती। मृत्वा धन्यो समुत्पन्नी देवी भुवनवासिषु ॥ २७ ॥ पौषधं पारयित्वा तं विधिना कृत्वा च पारणम् । भोगानभुङक्त भूयोऽपि राजा मेघरय: सुधीः ॥ २८॥ Page #93 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः। २७८ २७८ परीषहोपसर्गेभ्योऽभीत: संवेगवासितः । सोऽन्यदाऽष्टमभक्तेन तस्थौ प्रतिमया स्थिरः ॥ २६ ॥ अष्टाविंशतिलक्षाणां विमानानामधी शिना। अत्रान्तरे भक्तिवशादीशानेन्द्रेण जल्पितम् ॥ ३० ॥ माहात्मानिर्जिताऽशेषत्रैलोक्य ! गतकल्मष ! । भविष्यदर्हते तुभ्यं महासत्त्व ! नमो नमः ॥ ३१ ॥ तमाकर्ण्य समीपस्थाः पृच्छन्ति स्मेति ततिायाः । स्वामिन् ! कस्य नमस्कारो युभाभिविहितोऽधुना ? ॥३२॥ सोऽवदत् शृणु त्रैलोक्य सुन्दरि ! क्षितिमण्डले । नगयीं पुण्डरीकिण्यां राजा मेघरथाभिधः ॥ ३३ ॥ कताष्टमतपःकर्मा स्थिरप्रतिमया स्थितः । वर्तमानः शुभध्याने मया भक्त्या नमस्कृतः ॥३४॥ (युग्मम् ) एवंविधशुभध्यानाद् धर्मे तल्लीनमानसम् । शताश्चालयितुं नैनं सेन्द्रा अपि दिवौकसः ॥ ३५ ॥ इत्याकये सुरूपातिरूपे तहल्लभ उभे । क्षोभनाथं नृपस्यास्य समीप समुपयतुः ॥ ३६ ॥ उत्कृष्टरूपलावण्यकान्तियुक्ते सविभ्रमे । सुशृङ्गारे पुरो भूत्वा तस्यैवं ते जजल्पतुः ॥ ३७॥ आवां देवाङ्गने स्वामिंस्त्वयि स्नेहविमोहिते। इहायाते ततो वाञ्छां पूरय त्वं प्रियावयोः ॥ ३८ ॥ विमुच्य त्रिदशाधीशं स्वाधीनं निजकं पतिम् । आवामिहागत लुब्धे त्वद्रूपगुणयौवनैः ॥ ३८ ॥ Page #94 -------------------------------------------------------------------------- ________________ योगान्तिनाथचरित्र इल्यादिरागजननपेशलैवनैम्तयोः । हावभावैव विविधैनै लुछ तस्य मानमम् ॥ ४ ॥ अनुकूलोपसगीस्ते विधाय नकलां निशाम् । प्रशान्तविक्रिये प्रातरेव मंन्तुवत: म तम् ॥ ४१ ॥ मरागं दृदयं चक्रे रागेसापि त्वयाऽवयोः । अहो : विवं न रकोऽमि प्रक्षिप्तोऽप्यत्र सुन्दर ! ॥ ४२ ॥ विलीयते नरो लोहमयोऽप्यसहिचेश्या । न तोकमपि ते और ! ववाल दृदयं तया । ४३ । चमयित्वाऽपराध खं नमस्कृत्वाय तं नृपम् । कुवल्यौ तहण्याव जग्मतुस्ते निजात्रयम् । ४४ । प्रतिमां पारयामास पौषधं च यथाविधि । राजा मेघरथः प्रातविंढवे पारणं ततः ॥ ४५ ॥ अन्यदाऽऽस्थानमामौन: मनामन्तः न भूपतिः । उद्यानपानकैनैवं भक्तिो भक्तिपूर्वकम् । ४६ । वामिन् ! संवर्धने दिया यदद्य नगर तव । जनकः समवामा जिनो इनरयः प्रभुः । ४७ । ततो दानं हिरवादि दत्त्वाऽन्म पारितोषिकम् । कुमारमंयुतो राजा ययो नन्त जिनेश्वरम् । ४८ । वन्दित्वा भगवन्तं तं शेषानपि तपोधनान् । निषसाद यथास्थानं भक्तिभावितमानमः । ४६ । अवान्तर जिनः सर्वभाषानुगगिरा वरान् । जन्तुनां प्रतिबोधायें विदर्ध धर्मदेशनाम् ॥ ५० ॥ Page #95 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः। २८१ २८१ भो भव्याः ! इह कर्तव्यो जिनार्चननमस्कृतौ । अपूर्वपाठ यवणे चाऽप्रमादो निरन्तरम् ॥ ५१ ॥ पुण्यात्मा यो भवेज्जीवोऽप्रमत्तो धर्मकर्मणि । तस्याऽऽपदपि सोख्याय शूरस्येव प्रजायते ॥ ५२ ॥ प्रस्तावेऽत्र गणधरो जिनं नत्वा व्यजिन्नपत् । प्रभो ! कः शूरनामाऽसौ योऽप्रमत्तो वृषेऽभवत् ? ॥ ५३ ॥ अथावादीज्जिनो भद्र ! यदि ते श्रुतिकोतुकम् । तदस्याख्यानकं सम्यग् कथ्यमानं मया शृणु ॥ ५४ ॥ अस्त्यस्य जम्बूदीपस्य मध्यखण्डे हि भारते । क्षितिप्रतिष्ठितं नाम पुरं पुरगुणाञ्चितम् ॥ ५५ ॥ तं पुरं पालयामास शेषसामन्तवन्दितः । लोकावनैकरसिको वीरसेनाभिधो नृपः ॥ ५६ ॥ तस्यासीद्धारिणी देवी देवीव धरणीगता। ददर्श साऽन्यदा स्वप्ने पुरो यान्तं सुरेश्वरम् ॥ ५७ ॥ पत्युः शशंस सा स्वप्नं सोऽवादीद्भविता सुतः । चलेन्द्रदर्शनात्सोऽपि भावी किञ्चिञ्चलाचलः ॥ ५८ ॥ जज्ञे च समये पुत्रोऽभिधानदिवसेऽस्य च । देवराज इति नाम चक्रे स्वप्नानुसारत: ॥ ५८ ॥ तस्मिन् प्रवर्धमानेऽपि स्वप्ने राज्ञान्यदक्षत । मसोज्ज्वलं पुष्टदेहं निजोत्सङ्गगतं वृषम् ॥ ६० ॥ तस्मिंश्च कथिते राज्ञा भणितं देवि ! ते सुतः । भविष्यति महाबाह राज्यभारधुरन्धरः ॥ ६१ ॥ Page #96 -------------------------------------------------------------------------- ________________ २८० श्रीशान्तिनाथचरित्र इत्यादिरागजननपेशलैर्वचनैस्तयोः । हावभावैश्च विविधैर्न लुब्धं तस्य मानसम् ॥ ४० ॥ अनुकूलोपसगांस्ते विधाय सकलां निशाम् । प्रशान्तविक्रिये प्रातरवं संस्तुवत: स्म तम् ॥ ४१ ॥ सरागं हृदयं चक्ररागणापि त्वयाऽऽवयोः । अहो ! चित्रं न रक्तोऽसि प्रक्षिप्तोऽप्यत्र सुन्दर ! ॥ ४२ ॥ विलीयते नरो लोहमयोऽप्यस्म हिचेष्टया । न स्तोकमपि ते धौर ! चचाल हृदयं तया ॥ ४३ ॥ क्षमयित्वाऽपराधं खं नमस्कृत्याथ तं नृपम् । कुर्वत्यौ तद्गुणश्लाघां जग्मतुस्ते निजाश्रयम् ॥ ४४ ॥ प्रतिमां पारयामास पोषधं च यथाविधि । राजा मेघरथः प्रातर्विदधे पारणं ततः ॥ ४५ ॥ अन्यदाऽऽस्थानमासीन: ससामन्तः स भूपतिः । उद्यानपालकेनैवं भणितो भक्तिपूर्वकम् ॥ ४६ ॥ स्वामिन् ! संवर्ध्यसे दिध्या यदद्य नगरे तव । जनकः समवासार्षीज्जिनो घनरथः प्रभुः ॥ ४७ ॥ ततो दानं हिरण्यादि दत्त्वाऽस्मै पारितोषिकम् । कुमारसंयुतो राजा ययौ नन्तुं जिनेश्वरम् ॥ ४८ ॥ वन्दित्वा भगवन्तं तं शेषानपि तपोधनान् । निषसाद यथास्थानं भक्तिभावितमानसः ॥ ४८ ॥ अत्रान्तरे जिनः सर्वभाषानुगगिरा वराम् । जन्तूनां प्रतिबोधार्थं विदधे धर्मदेशनाम् ॥ ५० ॥ Page #97 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः। २८१ भो भव्याः ! इह कर्तव्यो जिनार्चननमस्कृती । अपूर्वपाठश्रवणे चाऽप्रमादो निरन्तरम् ॥ ५१ ॥ पुण्यात्मा यो भवेज्जीवोऽप्रमत्तो धर्मकर्मणि । तस्याऽऽपदपि सोख्याय शूरस्येव प्रजायते ॥ ५२ ॥ प्रस्तावेऽत्र गणधरो जिनं नत्वा व्यजिन्नपत् । प्रभो ! कः शूरनामाऽसौ योऽप्रमत्तो वृषेऽभवत् ? ॥ ५३ ॥ अथावादीज्जिनो भद्र ! यदि ते श्रुतिकौतुकम् । तदस्याख्यानकं सम्यग् कथ्यमानं मया शृणु ॥ ५४ ॥ अस्त्यस्य जम्बूद्वीपस्य मध्यखण्डे हि भारते । क्षितिप्रतिष्ठितं नाम पुरं पुरगुणाञ्चितम् ॥ ५५ ॥ तं पुरं पालयामास शेषसामन्तवन्दितः । लोकावनैकरसिको वीरसेनाभिधो नृपः ॥ ५६ ॥ तस्यासीद्धारिणी देवी देवीव धरणीगता । ददर्श साऽन्यदा स्वप्ने पुरो यान्तं सुरेश्वरम् ॥ ५७ ॥ पत्युः शशंस सा स्वप्नं सोऽवादीद्भविता सुतः । चलेन्द्रदर्शनात्सोऽपि भावी किञ्चिच्चलाचल: ॥ ५८ ॥ जन्ने च समये पुत्रोऽभिधानदिवसेऽस्य च ।। देवराज इति नाम चक्रे स्वप्नानुसारतः ॥ ५८ ॥ तस्मिन् प्रवधमानेऽपि स्वप्ने राज्ञान्यदक्षत । शङ्खोज्ज्वलं पुष्टदेहं निजोत्सङ्गगतं वृषम् ॥ ६० ॥ तस्मिंश्च कथिते राज्ञा भणितं देवि ! ते सुतः । भविष्यति महाबाह राज्यभारधुरन्धरः ॥ ६१ ॥ ३६ Page #98 -------------------------------------------------------------------------- ________________ २८२ श्रीशान्तिनाथचरित्रे जातस्य समये तस्याप्यकारि जगतीभुजा। व सराज इति स्वप्नानुसारेणाभिधा वरा ॥ ६२ ॥ क्रमेण वर्धमानोऽसावष्टवर्षोऽखिलाः कलाः । अधीते स्म महाप्राज्ञः कलाचार्यस्य सन्निधौ ॥ ६३ ॥ अन्यदा ज्वरदाघादिरोगग्रस्तशरीरकः । आयुष्पर्यन्तकालत्वाहभूव पृथिवीपतिः ॥ ६४ ॥ दृष्ट्वा रोगादितं भूपं दुःखितोऽभूत् परिग्रहः । लोकाः सम्भूय सर्वेऽपि मन्त्रयाञ्चक्रिरे मिथः ॥ ६५ ॥ अयं हि वयसा ज्येष्ठो देवराजोऽस्ति यद्यपि। तथाऽपि हि गुणज्येष्ठो वत्सराजोऽस्त्वसो नृपः ॥ ६६ ॥ जनवादममुं श्रुत्वा सहालोच्यैकमन्त्रिणा | खोचके देवराजेन सैन्यं वाजिगजादिकम् ॥ ६७ ॥ तं नियुक्त कृतं श्रुत्वाऽऽरवं किमिति भूपतिः ? । पप्रच्छ कथयामास सर्व परिजनोऽस्य तत् ॥ ६८ ॥ ततश्च स जगादेवं व्याध्याधिभ्यां निपीडितः । अहो ! अयुक्तं विदधे कार्यमेतद्धि मन्त्रिणा ॥ ६८ ॥ वत्सराजकुमारोऽयं योग्यो राज्यस्य नापरः । परमेतदवस्थोऽहमशक्तः किं करोमि भोः ! ? ॥ ७० ॥ इत्युक्त्वा संस्थितः सोऽथ देवराजीऽभवन्नृपः । विना जनानुरागण राज्यं पालयति स्म सः ॥ ७१ ॥ चकार वत्सराजोऽपि प्रणिपातादिसत्क्रियाम् । पिटवद्देवराजस्य स्वभावविनयान्वितः ॥ ७२ ॥ Page #99 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । २८३ अनुरागपरं तस्मिन् विज्ञाय सकलं जनम् । दध्यो मन्त्री वर्धमानो राज्यमेष हरिष्यति ॥ ७३ ॥ तदस्मिन्नहित स्वस्य नोपेक्षा युज्यते खलु । . कोमलोऽपि रिपुश्छेद्यो व्याधिवट् बुद्धिशालिना ॥ ७४ ॥ विचिन्त्येदमसौ मन्त्री ज्ञापयामास भूपतिम् । सोऽवदन्ननु भो मन्विन् ! किमत्र क्रियतामिति ? ॥ ७५ ॥ मन्त्राचे वत्सराजोऽयं तिष्ठन्नन न ते हितः । पुरान्निस्यतां देव ! तत्कनिष्ठोऽप्यनिष्ट क्लत् ॥ ७६ ॥ ततश्च देवराजेन भूभुजा भणितोऽनुजः । गन्तव्यं त्वयकाऽन्यत्र मुक्त्वा मे विषयं पुन: ॥ ७७ ॥ भ्रातुराज्ञां गृहीत्वा तां जनन्याः स न्यवेदयत् । तच्छ्रुत्वा दुःखिता साऽपि बभूवाश्रुमुखी क्षणात् ॥ ७८ ॥ ज्ञात्वा तां दुःखितां वत्सराजोऽवादीत्किमम्बिके ! ? । एवं खेदं करोषि त्वं देह्यादेशं व्रजाम्यहम् ॥ ७ ॥ देवी प्रोषाच हे 'वत्स ! यद्येवं त्वयका सह । आगमिष्याम्यहमपि भगिन्या सहिता ध्रुवम् ॥ ८० ॥ वत्सराजोऽब्रवीन्मात: ! स्थेयमत्रैव हि त्वया। यदन्यदेशो विषमो देवराजोऽपि ते सुतः ॥ ८१ ॥ जनन्यूचे त्वयैवाहं सममेष्यामि वत्सक ! । नार्थो मे देवराजेन यस्तवाप्यपकारक्तत् ॥ ८२ ॥ (१) ठ पुत्र Page #100 -------------------------------------------------------------------------- ________________ २८४ श्रीशान्तिनाथचरित्र ततश्च देवराजेन राज्ञोहालितवाहना। चचाल धारिणौ पादचारिणौ सह सूनुना ॥ ८३ ॥ स हन्तव्यो मयाऽवश्यं योऽनेन सह यास्यति । इत्यत्वा वारितः सर्वः परिवारस्तु भूभुजा ॥ ८४ ॥ ततश्चोच्छलितो लोकहाकार: सकले पुरे । स कोऽपि नाभवत्तत्र येन नो रुदितं तदा ॥ ८५ ॥ जजल्प च जनोऽद्येतदनाथमभवत्पुरम् । सम्प्राप्तोऽद्यैव पञ्चत्वं वीरसेनो नरेश्वरः ॥ ८६ ॥ परित्यक्ता वयमहो ! यदनेन महात्मना । इति लोकवचः शृण्वन् पुराहत्सो विनिर्ययो । ८७ ॥ ततः शनैः शनैर्मात्रा माटष्वस्रा च संयुतः । सोऽवन्तिदेशमध्यस्थामियायोजयिनी पुरीम् ॥ ८८ ॥ जितशत्रुनृपस्तस्यां यथार्थाख्यः पराक्रमी। बभूव कमलश्रीश्च तस्याग्रमहिषी वरा ॥ ८८ ॥ बहिष्णुर्यास्तरुच्छायां विश्रान्ता साऽथ धारिणी। चिन्तयामास हा दैव ! किमरे ! विहितं त्वया ? ॥ ८० ॥ भूत्वाऽपि वीरसेनस्य भूपतेः प्राणवल्लभा। हन्तेदृश्यां दुर्दशायां ससुता पतिता कथम् ? ॥ २१ ॥ अथ तां समनुज्ञाप्य तत्वसा विमलाभिधा । प्रविवेश पुरोमध्ये वासस्थानविधित्सया ॥ २ ॥ सा त्रस्तहरिणीनेत्रा वीक्षमाणा पुरीजनम् । श्रेष्ठिनं सोमदत्ताख्यं ददर्शकत्र मन्दिरे ॥ ८३ । Page #101 -------------------------------------------------------------------------- ________________ पञ्चमः प्रस्तावः । शान्तमूर्तिममं दृष्ट्वा सीचे तात ! विदेशगा। अहं मद्भगिनी तस्याः सुतश्चेहागतास्त्रयः ॥ ८४ ॥ निवासस्थानकं किञ्चिच्चेत्त्वं दर्शयसे तदा। सन्तिष्ठामो वयं तत्र सुखेन तव निश्रया ॥ ५ ॥ सोऽथापवरिकामेकां दर्शयिखा जगाद ताम् । स्थेयमत्र परं त्वं मे भाटकं किं प्रदास्यसि ? ॥ ६ ॥ विमलोवाच मे भद्र ! भाटकं नास्ति किञ्चन । 'कित्वावां वहहे कर्म करिष्यावोऽखिलं सदा ॥ १७ ॥ भोजनं च त्वया देयमस्माकं शेष्ठिपुङ्गव ! । ईखराणां टणेनापि कार्यं स्यात् किन्न देहिनाम् ? ॥८॥ एवमस्त्विति तेनोक्त धारिणी ससुता च सा । तस्थौ तत्र रहे तस्य चक्रतुः कर्म ते उभे ॥ ८ ॥ धारिणीविमले कर्मकर्यो ते वणिजो रहे । अभूतामुदरस्यार्थे किं तद्यन्न विधीयते ? ॥ ४०० ॥ अन्यदा वणिजा तेन प्रोते ते एष बालकः । किं करोत्युपविष्टः सन्नस्तु में वत्स पालकः ? ॥ १ ॥ वत्सराजकुमारोऽय वत्स रूपाणि तहहै। विनीतो मारवचसाऽचारयवयोगतः ॥ २ ॥ अन्यदा वत्स रूपाणि गृहीत्वाऽगाइनान्तरे । चरत्सु तेषु तत्राऽसौ विशश्राम क्षणान्तरम् ॥ ३ ॥ (१) द किन्तु तव ग्टहे। (२) दस सुतखसा। Page #102 -------------------------------------------------------------------------- ________________ २८६ श्रौशान्तिनाथचरित्रे श्रुत्वैकत्र स्वरं राज्ञः पुत्राणां कुर्वतां श्रमम्।। जगाम सोऽपि तत्राशु तदालोकनकौतुको ॥ ४ ॥ तेषां मध्याद्यदा कोऽपि घाताद् भ्रश्येन्मनागपि । . वत्सराज: समीपस्थस्तदा म्लानमुखोऽभवत् ॥ ५ ॥ घातो यदि पुनः स्थाने भवेत्तु तोषनिर्भरः । प्रहृष्टवदनश्चामुं प्राशंसत् साधु साध्विति ॥ ६ ॥ तद् दृष्ट्वा तत्कलाचार्यो दध्यो कोऽप्येष कोविदः । बालोऽपि शस्त्रकर्माणि य एवं वेत्ति निश्चितम् ॥ ७ ॥ एवं पृष्टोऽमुना सोऽथ कुतो वत्स ! त्वमागत: ? । जगाद वत्सराजोऽपि तात ! वैदेशिकोऽस्मयहम् ॥ ८ ॥ स पुन: स्माह भो भद्र ! कत्ला प्रहरणं करे । आत्मन: शस्त्रकौशल्यं त्वं मदग्रे प्रकाशय ॥ ८ ॥ विज्ञायावसरं सोऽपि तथा चक्रे महामतिः । तेषां योग्यं कुमाराणां तदा भक्तं समाययौ ॥ १० ॥ भोजितो वत्सराजोऽपि ततस्तरात्मना सह। तत्कलाभ्याससन्तुष्टैर्गुणैः सर्वत्र पूज्यते ॥ ११ ॥ सोऽस्थात्तत्र दिनं सर्व वत्स रूपाणि तानि तु । रक्षपालं विना गेहे सकालेऽपि समाययुः ॥ १२ ॥ एयुः सदिवसेऽप्यद्य किमेतानीति जल्पिते ? । थेष्ठिना विमलोवाच नाहं जानामि कारणम् ॥ १३ ॥ १३) ड -ल्यममदने। Page #103 -------------------------------------------------------------------------- ________________ ( १ ) पञ्चमः प्रस्तावः । अमीषां रक्षको वत्सोऽप्यागतो न ग्टहे यतः । श्रेष्ठाचे यदसौ बालो नाययौ तन्न 'शोभनम् ॥ १४ ॥ प्रदोषसमये सोऽथ समायातो निजं गृहम् | लग्ना किमियतो वेलेत्यूचे मात्राऽन्यया तथा ? ॥ १५ ॥ सोऽवदन्ननु हे मातः ! सुप्तोऽभूवमहं बहिः । केनापि बोधितो नैवाधुना जागरितः स्वयम् ॥ १६ ॥ एवं द्वितीयदिवसे तृतीयेऽपि व्यधादसौ । तर्णकेष्वागतेषूपालम्भं श्रेष्ठो ददौ तयोः ॥ १७ ॥ रुष्टाभ्यामथ ताभ्यां स भणितो वत्स । किं तव । ! परदेशागतिः कर्मकरत्वं चैव विस्मृतम् ? ॥ १८ ॥ परवेश्मनिवासश्च तथा कष्टेन भोजनम् । २८७ यदेवं त्वमुपालम्भमानयस्यद्य बालक ! ॥ १८ ॥ वत्सराजोऽब्रवीन्मातर्वत्सरूपाणि न ह्यहम् । कदाऽपि चारयिष्यामीत्याख्येयं वणिजोऽस्य हि ॥ २० ॥ तया चाख्यायि तत्तस्य वत्सराजोऽपि सर्वदा 1 तेषां पार्श्वे कुमाराणां यात्वा भुङ्क्ते स्म तत्र च ॥ २१ ॥ क्व गच्छसि सदैव त्वं भोजनं वा कथं तव ? | इति पृष्टोऽम्बयाऽन्येद्युर्वत्सस्तस्यै शशंस तत् ॥ २२ ॥ प्रपात पूर्वं च तयैवं भणितस्ततः । कथं त्वमावयोः चिन्तां करोषि न हि पुत्रक ! ? ॥ २३ ॥ ठ सुन्दरम् । (२) द तथाऽन्यथा । Page #104 -------------------------------------------------------------------------- ________________ २८८ श्रीशान्तिनाथचरित्रे अन्यच्च नावयोगेंहे सन्त्येधांसि च नन्दन ! । पुरवासे यतः प्रायो दुष्पापं स्याज्ज लेन्धनम् ॥ २४ ॥ सोऽब्रवीत् येष्ठिन: पार्खाद्याचित्वा त्वं कुठारिकाम् । कावाकृतिं च हे अम्ब ! समर्पयसि मे यदि ॥ २५ ॥ ततोऽहमिन्धनं सारमानयामि वनान्तरात् । तयाऽथ तत्तथा चक्रे ययौ सोऽप्यटवीं प्रगे ॥ २६ ॥(युग्मम्) पश्यन्नानाद्रुमांस्तत्र स दध्यो यदि कञ्चन । पश्यामि प्रवरं वृक्षं तत् छित्त्वा तस्य दारुभिः ॥ २७ ॥ रूक्षदारिद्रप्रवृक्षस्य च्छेदनं प्रकरोम्यहम् । अम्बायास्तद्भगिन्याय वाञ्छितं पूरयामि च ॥ २८ ॥ तत्रैका देवकुलिका तेनाथ ददृशे वरा। तदन्तर्यक्षराजश्च प्रत्यक्षो भक्तिशालिनाम् ॥ २८ ॥ तत्र दूरे समाघ्राय सुगन्धं स व्यचिन्तयत् । नूनमत्र वने क्वापि विद्यते चन्दनद्रुमः ॥ ३० ॥ सम्यग् निरीक्षमाण न यतोऽसौ सर्पवेष्टितः । दृष्टोऽथ साहसेनैते परिक्षिप्ता महोरगाः ॥ ३१ ॥ पुरा यक्षवनमिति च्छिन्नो द्रुः स न केनचित् । चिच्छेद स तु तस्यैकशाखां साहससंयुतः ॥ ३२ ॥ विधाय काष्ठखण्डानि क्षिप्वा कावाकृती तथा। परितुष्टमना: सोऽथ चचाल स्वगृहं प्रति ॥ ३३ ॥ नगया यावदासन्ने स समेतस्तदाऽन्तरा। जगामास्तं रवि: पुर्य्या दाराणि पिहितानि च ॥ ३४ ॥ Page #105 -------------------------------------------------------------------------- ________________ Markspdeya Purapa, English Fasc. 1-9 @ 1/- each Markandeya Purana, Fase 5-7 @ 10 each *Mimasi Dargana, Fasc. 10-19 10 each Nyirarinika, Fasc. 1-6 @ 10 each -4 *Nirukta, Vel. IV, Fase 1-8/10each Nitisara Fase, 3-5 10 each Nitya carapadibatib. Fase 1-7 @ Nitricirapradinah Vol. 1. Fase 18: Vol. II, Fasc. 1-4 @ 10 each Nyarabindati. Fasc. 1 @ 10) each each Nyaya Kusumajali Frakarapa Vol. I. Fase. 2-6; Vol. II, Fasc. 1-3@/10 each Painmawati, Fase 1-5 @ 2 *Parigiela Parvau, Fasc. 3--5 @ 10 each Prikrita-Paingalam, Fas. 1-7 @ 10 each Prithiviraj Rasa. Part II, Fase 1-5 @ 10 each (English Part II, Fase. 1 @ 1/ Ditto Prikrta Laksanaan Fasc. 1 @13 each Paragara Smrti, Vol I, Fasc. 1-8: Vol. II, Fasc 1-5; Vol III, Fase. 1-6 @ 10 each Paracara, Institutes of (English) @1/- each Pariksamukha Sutram Prabandhac:utamapi (English) Fasc. 1-3 1/4 each Rasarnavam. Fasc. 1-2 Saddarsana-Samuocara, Fasc. 1-2 @ 10 each Sama Veda Sanhits. Tos 1. Fasc. 7-10; II, 1-6; 111, 1-7 IT, 1-6; V, 1-8, @/10/each Samaraieca Kaha Fase. 1-2, @no ... - Telsi Sacsai. Fasc. 1-5 /10/ each Upamita-bhava-prapanca-katha Fasc. 1, 5-13@/10 each Crisagadasão, Text and English Fase. 1-6 @ 1- each Vallila Carita. Fasc i @ 10 Varsa Kriya Kaumudi Fase 1-5 @ 10 each Vayu Purana, Vol. I. Fasc. 3-6: Vol. II. Fase. 1-7. 2 10/ each Vidbara Parijata, Fase 1-5 Vol- II Fasc. I @ 10 each Ditto Vol. II, Fasc. 2-3 1 Tiradaratnakara Fase 1-7/10 each Trhat Srayambhu Purica, Fase-1-6 @ 10 each *Yoga Aphorisms of Patanjali. Fasc. 3-5 @ 10 each Yogasästra of Hemchandra Vol. I. Fase. 1-2 Tibetan Series Ps. Bandhyastotrasangraha, Vol. I A Lower Ladakhi version of Kesarsaga, Fasc. 1-4 @ 1 each Nyarabinda of Dharmakirti. Fasc. 1 3 ら 3 12 4. 145 1 14 5 10 1 4 Ù 10 3 1 12 2 113 1 ⠀⠀⠀⠀⠀⠀⠀ ⠀⠀⠀⠀⠀⠀ ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ C048100 2023 202KSLIUS I T 19 V44CV4S4 1 14 B01101048154 Ditto Sankhya Saira Vrtti, Fasc. 1-4 @ 10/ each English Fasc. 1-3 1/- each Sankara Vijaya, Fase. 2-3 @ 10 each Sraddha Krivi Kaumudi Fasc. 1-6 @ 10 each Sragdhara stotra Sanskrit and Til etan) Srauta Sutra Latravan, Fase. 4-9 @ 10 each Astalaran Fasc. 411 @ 10 each Sucrata Sarishita, Eng Fasc. 1@1 - each Suddhikaumudi, Fase 1-4@/107 each *Taistrera Brahmana, Fase 11-15 @ 10 each Pratisskbya, Fase. 1-3/10 each Taitteriya Sa bhita. Fasc. 27-43 10 each Tändra Brahmana, Fase 10-19 10 each Tantra Värteka (English) Fasc. 1-6@ 14 each Tantra Cintamani, Vol. I. Fasc. 1-9, Vol 11, Fesc 2-10, Vol. III. Fasc. 1-2, Vol. IV, Fasc. 1. Vol. V, Fase 1-5, Part IV. Vol. II, Fasc. 1-12 @ 10 each 23 12 Tattvärthadhigama Sutram. Fase 1-3 2/10 each ... Trikanda-Mapcanam, Fasc. 13 @ 10 each 1 3 0 51414 Par-Sam shi T: Fas 1-4 21 cách... Boogs irjed drag Akbri Si Tib. & Sans. Availa Kalpalats Vol. I, Fasc. 1-6: Vol. II Fasc. 1-5 @ 1- each 11 Sher-Phyin, Vol I, Fase 1-5: Vol. II, Fasc. 1-3: Vol III, Fac. 1-6, 1 each !! Arabic and Persian Series. 5 3 3 33 12 4 8 9 4 1 14 11 14 6 4 12 12 4 3 ら +421 11 Ŭ 199 12 14 10 S 3 14 2425 Alamgirnamah, with Index. (Tex: Fasc. 1-13 @ 10, each Al-Muqaddasi English Vol I. Fase 1-3 @ 1- cach jin--Akbari, Fase 1-22 @ 13 each Ditto (English Vol. 1, Fasc. 1-7, Vol II, Fasc. 1-5, Vol. III, Fasc. 1--5.@2-each 31 *The other Fascicnll of these works are out of stock and complete copies cannot 200 Page #106 -------------------------------------------------------------------------- ________________ Akbarnamah, with Index, Fasc. 1-37 @ 1/8/ each ... Ditto (English) Vol. I, Fasc. 1--8; Vol. II, Fasc. 1-6 @ 1/4/ each Arabic Bibliography, by Dr. A. Sprenger, @/10/ *Badshahnamah, with Index. Fasc. 1--19@/10/ each Conquest of Syria, Fasc. 1-9 @ /10/ each Catalogue of Arabic Books and Manuscripts, 1-2 @ 1/- each Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1--3 @ 1/ each... 3 0 21 Dictionary of Arabic Technical Terms, and Appendix, Fasc. 1-21 @ 1/8/ each 31 8 Farnang-i-Rashidi, Fasc. 1-14 @ 1/8/ each Fihrist-i-Tusi. or, Tusy's list of Shy'ah Books, Fasc. 1-4 @ 1/- each Futaḥ-ush-Sham of Waqidi, Fase 1--9@/10/ each Ditto of Azadi, Fasc. 1--4 @ /10/ each History of Gujarat Haft Asman, History of the Persian Masnawi, Fasc. 1 @ /12/ each History of the Caliphs, (English) Fasc. 1--6 @ 1/4/ each Iqbalnamah-i-Jahangiri, Fasc. 1--3 @ /10/ each *** Isabah, with Supplement, 51 Fasc. @ 1/- each Ma'aşir-i-' Alamgiri, Fasc. 1-6 @ /10/ each Maaṣir-ul-Umară, Vol. I, Fasc. 1--9, Vol. II, Fasc. 1--9; Vol. III, 1-10; Index to Vol. I, Fasc. 10-11; Index to Vol. II, Fasc. 10-12; Index to Vol. III, Fasc. 11-12 @ /1/ each Maghazi of Waqidi, Fasc. 1--5 @ /10/ each Muntakhabu-t-Tawarikh, Fasc. 1--15@/10/ each Ditto (English) Vol. I, Fasc. 1--7; Vol. II, Fasc. 1--5 and 3 Indexes; Vol. III, Fasc. 1 @ 1/ each ... Muntakhabu-l-Lubab, Fasc. 1-19 @ /10/ each Nukhbatu-l-Fikr, Fasc. 1@/10/ Nizami's Khiradnamah-i-Iskandari, Fasc. 1--2 @ /12/ each Qawaninu 's-Sayyad of Khuda Yar Khan 'Abbasi, edited in the original Persian with English notes by Lient. Col. D. C. Phillott Riyāzu-s-Salatin, Fasc. 1--5 @ /10/ each... (English) Fasc. 1--5 @ 1/ Tabaquat-i-Nasiri, (English), Fasc. 1-14 @ 1/- each Ditto Ditto Index Tarikh-i-Firuz Shahi of Ziyan-d-din Barni Fasc. 1--7@/10/ each Tarikh-i-Firuzshahi, of Shams-i-Sirai Aif. Fasc. 1--6@/10/ each Ten Ancient Arabic Poems, Fasc. 1--2 @ 1/8/ each... Tuzuk-i-Jahangiri, (Eng) Fasc. 1 @ 1/ Wis-o-Ramin, Fasc. 1--5 @ /10/ each Zafarnamah, Vol. I, Fasc. 1--9, Vol. II, Fasc. 1--8 @ /10/ each ... ASIATIC SOCIETY'S PUBLICATIONS. Rs. 55 ... 6. Centenary Review of the Researches of the Society from 1784-1883 7. Catalogue of the Library of the Asiatic Society, Bengal, Part I, A to E; Part 2, F to M 800 ... 5. Memoirs, 1905, to date. Price varies from number to number. Discount of 25% to Members. 800 Moore and Hewitson's Descriptions of New Indian Lepidoptera, Parts 1--III, with 8 coloured Plates, 4to. @ 6/ each 8. 9. Kaçmiraçabdāmṛta, Parts I & II @ 1/8/ 10. Persian Translation of Haji Baba of Ispahan, by Haji Shaikh Ahmad-i-Kirmasi, and edited with notes by Major D. C. Phillott. 1 800 17 ... 0 10 11 14 5 10 2 21OTA13 4 0 5 10 1030 35 0 12 16 6101 7 8 11 1. ASIATIC RESEARCHES. Vols. XIX and XX @ 10/ each 2. PROCEEDINGS of the Asiatic Society from 1870 to 1904 @ /8/ per No. 3. JOURNAL of the Assiatic Society for 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1875 (7). 1876 (7), 1877 (8). 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10, 1890 (11), 1891 (7). 1892 (8), 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 1901 (7), 1902 (9), 1903 (8), 1904 (16), @ 1/8 per No. to Members and @2/ per No. to Non-Members N. B.-The figures enclosed in brakets give the number of Nos. in each Volume. 4. Journal and Proceedings, N. S., 1905, to date, ( Nos. 1-4 of 1905 are out of stock), @ 1-8 per No. to Members and Rs. 2 per No. to Non-Members. 51 0 3 88040O 3 3 ∞∞O+ON 20 0 3 4 18 8 585414BBLBD 02000620020 3 0 10 3 12 34 14 10 10 12 026 0 14 408 10 0 0 0 0 0 0 0 5 0 Notices of Sanskrit Manuscripts, Fasc. 1-34 @ 1/ each Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra N.B.-All Cheques, Money Orders, &c. must be made payable to the "Treasurer, Asiatic Society," only. 28-7-10. Books are supplied by V. P. P. Page #107 -------------------------------------------------------------------------- ________________ BL 1373 $45A6 1909 v.3 Ajita Prabhacarya Shantinathacaritram PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET UNIVERSITY OF TORONTO LIBRARY Page #108 -------------------------------------------------------------------------- ________________ UTL AT DOWNSVIEW D RANGE BAY SHLF POS ITEM C 39 15 02 15 07 020 0