Book Title: Agam 02 Suyagado Bieiyam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003703/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्यो नमः २ सूयगडो - बीइअं अंगसुत्तं) Date : / / 2012 मुनि दीपरत्नसागर Jain Aagam Online Series-2 Page #2 -------------------------------------------------------------------------- ________________ कमंको १ २ 3 ४ ५ ६ وا ८ ९ १० 20 10 10 20 3 ११ १२ १३ १४ १५ १६ कमंको १ २ 3 ४ ५ ६ ७ समए वेयालिए उवसग्ग परिणा इत्थिपरिणा नरयविभत्ती अज्झयणं कुलपरिभाषितं वीरियं धम्मो समाही मग्गे समोसरणं आहत्तहीयं गंथो मई गाहा २ गंथाणुक्कमो अज्झयणं पोंडरीए किरियाठाणे आहार परिणा पच्चक्खाण किरिया आयार अइज्जं नालंदइज्ज [दीपरत्नसागर संशोधितः ] ० पढ़ो सुक्खंधी • उद्देसक सुत्तं १-४ o १-३ १-४ १-२ १-२ - - - उद्देसक - - - [1] - - - - - - - - - - १ सुखंध • सुत्तं गाहा २-१६ १७-४३ ४४-६३ ६४-६८ ६९-८२ गाहा १-८८ ८९-१६४ १६५-२४६ २४७-२९९ ३००- ३५१ ३५२-३८० ३८१-४१० ४११-४३६ ४३७-४७२ ४७३-४९६ ४९७-५३४ ५३५-५५६ ५५७-५७९ ५८०-६०६ ६०७-६३१ ६३२-६३५ ६३६-६६८ ६६९-७२३ अणु १-८८ -१६४ -२४६ - २९९ -३५१ -३८० - ४१० -४३६ -४७२ -४९६ -५३४ -५५६ -५७९ -६०६ -६३१ -६३२ अणुक् ६३३-६४७ -६७४ -६९९ - ७०४ -७३७ -७९२ ७९३-८०६ पिट्ठको २ ७ १२ १७ २१ २४ २६ २८ २९ ३२ ३३ ३५ ३७ ३८ ४० ४१ पिट्ठको ४२ ५१ ६३ ६८ ७१ ७३ ७७ [२-सूयगडो] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदसणस्स ॐ ह्रीं नमो पवयणस्स ॥ २ |सूयगडो-बीइअं अंगसुत्तं 0-पढमो सुयक्खंधो-0 ० पढ़मं अज्झयणं - समए . ० पढमो उद्देसो. [२] चित ४] जी [१] बुज्झेज्ज तिउद्देज्जा, बंधणं परिजाणिया । किमाह बंधणं वीरो, किं वा जाणं तिउट्टइ ? || चित्तमंतमचित्तं वा, परिगिज्झ किसामवि । ___अन्नं वा अनुजाणाइ, एवं दुक्खा न मुच्चइ ।। [3] सयं तिवातए पाणे, अद्वा अन्नेहिं घायए । हणंतं वाऽनुजाणाइ, वेरं वड्ढइ अप्पणो ।। जस्सिं कुले सम्प्पन्ने, जेहिं वा संवसे नरे । ममाती लुप्पती बाले, अन्नमन्नेहिं मुच्छिए ।। [५] वित्तं सोयरिया चेव, सव्वमेयं न ताणइ । संखाए जीवितं चेवं, कम्म,णा उ तिउट्टइ ।। [६] एए गंथे विउक्कम्म, एगे समण माहणा । अयाणंता विउस्सिता, सत्ता कामेहं माणवा ।। [७] संति पंचं महब्भूया, इहमेगेसिमाहिया । पुढवी आउ तेऊ वा, वाऊ आगास पंचमा ।। [८] एए पंच महब्भूया, तेब्भो एगो त्ति आहिया । अह तेसिं विनासे उ, विनासो होइ देहिनो ।। जहा य पढवीथभे, एगे नाणा हि दीसइ । एवं भो ! कसिणे लोए, विण्णू नाणाहिं दीसए ।। [१०] एवमेगे त्ति जप्पंति, मंदा आरंभ निस्सिया । एगे किच्चा सयं पावं, तिव्वं दुक्खं नियच्छड़ ।। [११] पत्तेयं कसिणे आया, जे बाला जे य पंडिया । संति पेच्चा न ते संति, नत्थि सत्तोववाइया ।। [१२] नत्थि पन्ने व पावे वा, नत्थि लोए इओडवरे । सरीरस्स विनासेणं विनासो होइ देहिनो ।। [१३] कुव्वं च कारयं चेव, सव्वं कव्वं न विज्जड़ । एवं अकारओ अप्पा, एवं ते 3 पगब्भिया ।। [दीपरत्नसागर संशोधितः] [2] [२-सूयगडो] Page #4 -------------------------------------------------------------------------- ________________ सुयक्खंधो-१, अज्झयणं-१, उद्देसो-१ [१४] जे ते उ वाइणो एवं लोए तेसिं कओ सिया ? । तमाओ ते तमं जंति, मंदा आरंभ निस्सिया ।। [१५] संति पंच महब्भूया, इहमेगेसिं आहिया I आयछट्ठो पुणो आहु, आया लोगे य सासए ।। [१६] दुहओ ते न विणस्संति, नो य उप्पज्ज असं । सव्वेऽवि सव्वहा भावा, नियत्तीभावमागया ।। [१७] पंच खंधे वयंतेगे, बाला उ खणजोइणो । अन्नो अन्नो नेवाहु, हेउयं च अहेउयं । [१८] पुढवी आऊ तेऊ य, तहा वाऊ य एगओ । चत्तारि धाउणो रूवं, एवमाहंसु जाणगा || [१९] अगारमावसंता वि, अरण्णा वा वि पव्वया । इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चति [२०] ते नावि संधि नच्चाणं, न ते धम्मविऊ जना । जे ते उ वाइणो एवं न ते ओहंतराssहिया ।। [२१] ते नाव संधिं नच्चाणं, न ते धम्मविऊ जना । जे ते उ वाइणो एवं न ते संसारपारगा ।। [२२] ते नावि संधिं नच्चाणं, न ते धम्मविऊ जना । जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ।। [२३] ते नावि संधिं नच्चाणं, न ते धम्मविऊ जना । जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ।। [२४] ते नावि संधिं नच्चाणं, न ते धम्मविऊ जना । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ।। [२५] ते नाव संधिं नच्चाणं, न ते धम्मविऊ जना । जे ते उ वाइणो एवं, न ते मारस्स पारगा ।। [२६] नानाविहाई दुक्खाई, अनुहवंति पुणो पुणो । संसारचक्कवालंमि, वाहिमच्चुजराकुले || गब्भमेस्सं ति नंतसो । नायपुत्ते महावीरे, एवमाह जिनोत्तमे ।। ति बे [२७] उच्चावयाणि गच्छंता, || • पढमे अज्झयणे पढमो उद्देसो समत्तो • • बीओ उद्देसो • [२८] आधायं पुण एगेसिं, उववन्ना पुढो या । वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणओ [दीपरत्नसागर संशोधितः ] [3] [२-सूयगडो] Page #5 -------------------------------------------------------------------------- ________________ [२९] न तं सयं कडं दुक्खं, न य अन्नकडं च णं । सयक्खंधो-१, अज्झयणं-१, उद्देसो-२ सुहं वा जड़ वा दुक्खं, सेहियं वा असेहियं ।। [३०] न सयं कडं न अन्नेहिं, वेदयंति पढो जिया । संगइयं तं तहा तेसिं, इहमेगेसिं आहियं ।। [३१] एवमेयाणि जंपंता, बाला पंडियमानिनो । निययानिययं संतं, अयाणंता अबुद्धिया ।। [३२] एवमेगे 3 पासत्था, ते भज्जो विप्पगब्भिया । एवं उवट्ठिया संता, न ते दक्खविमोक्खया ।। [३३] जविणो मिगा जहा संता, परिताणेण वज्जिया । असंकियाइं संकंति, संकियाइं असंकिणो । [३४] परिताणियाणि संकेता, पासिताणि असंकिणो । अन्नाणभयसंविग्गा, संपलिंति तहिं तहिं ।। [३५] अह तं पवेज्ज बज्झं अहे बज्झस्स वा वए । मुच्चेज्ज पयपासाओ, तं तु मंदे ण देहए ।। [३६] अहियप्पाऽहियपण्णाणे, विसमंतेन्वागए । से बद्धे पयपासाइं, तत्थ घायं नियच्छइ ।। [३७] एवं तु समणा एगे, मिच्छादिट्ठी अनारिया । असंकियाई संकंति, संकियाइं असंकिणो ।। [३८] धम्मपन्नवणा जा सा, तं तु संकति मूढगा । आरंभाई न संकंति, अवियत्ता अकोविया ।। [३९] सव्वप्पगं विउक्कस्सं, सव्वं नूमं विहणिया । अप्पत्तियं अकम्मसे, एयमटुं मिगे चुए || [४०] जे एयं नाभिजाणंति, मिच्छादिट्ठी अनारिया । मिगा वा पासबद्धा ते घायमेसंति नंतसो ।। [४१] माहणा समणा एगे, सव्वे नाणं सयं वए । सव्वलोगेऽवि जे पाणा, न ते जाणंति किंचण ।। [४२] मिलक्खू अमिलक्खुस्स, जहा वुत्ताणुभासए । न हेउं से वियाणाइ, भासियं तऽनुभासए ।। [४३] एवमन्नाणिया नाणं, वयंता वि सयं सयं । निच्छयत्थं न जाणंति, मिलक्खूव्व अबोहिया ।। [४४] अन्नाणियाणं वीमंसा, अन्नाणेण नियच्छइ । अप्पणो य परं नालं, कुतो अन्नाणुसासिउं? ।। [४५] वने मूढे जहा जंतू, मूढे नेयानुगामिए । दो वि एए अकोविया, तिव्वं सोयं नियच्छई ।। [दीपरत्नसागर संशोधितः] [4] [२-सूयगडो] Page #6 -------------------------------------------------------------------------- ________________ [४६] अंधो अंधं सयक्खंधो-१, अज्झयणं-१, उद्देसो-२ पहं निंतो दूरमद्धानुगच्छई । आवज्जे उप्पहं जंतू, अदुवा पंथानुगामिए ।। [४७] एवमेगे नियागट्ठी, धम्ममाराहगा वयं । अद्वा अहम्ममावज्जे, न ते सव्वज्जयं वए ।। [४८] एवमेगे वियक्काहिं नो अन्नं पज्जुवासिया । अप्पणो य वियक्काहिं, अयमंजूहिं दुम्मई ।। [४९] एवं तक्काए साहेंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुटुंति, सउणी पंजरं जहा ।। [५०] सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ।। [५१] अहावरं पुरक्खायं, किरियावाइदरिसणं । कम्मचिंतापणट्ठाणं, संसारस्स पवड्ढणं ।। [१२] जाणं काएणऽनाउट्टी, अबहो जं च हिंसइ । पुट्ठो संवेदेइ परं, अवियत्तं ख् सावज्जं ।। [१३] संतिमे तओ आयाणा, जेहिं कीरइ पावगं । अभिकम्मा य पेसा य, मनसा अनुजाणिया ।। [१४] एए उ तओ आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निव्वाणमभिगच्छइ ।। [१५] पत्तं पिता समारंभ, आहारज्जे असंजए । भंजमाणो वि मेहावी, कम्म्णा नोवलिप्पते ।। [५६] मनसा जे पउस्संति, चित्तं तेसिं न विज्जइ । अनवज्जं अतहं तेसिं, न ते संवडचारिणो ।। [१७] इच्चेयाहि य दिट्ठीहिं, सायागारवनिस्सिया । सरणं ति मन्नमाणा, सेवंती पावगं जना ।। [१८] जहा अस्साविणिं नावं, जाइअंधो दुहिया । इच्छई पारमागतं, अंतरा य विसीयई ।। [५९] एवं तु समणा एगे, मिच्छादिट्ठी अनारिया । संसारपारकंखी ते, संसारं अनुपरियति ॥ त्ति बेमि ।। • पढमे अज्झयणे बीओ उद्देसो समत्तो . ० तइओ उद्धेसो. [६०] जं किंचि वि पूइकडं, सड्ढी मागंतु मीहियं । सहस्संतरियं भंजे, दुपक्खं चेव सेवई ।। [६१] तमेव अवियाणंता, विसमंसि अकोविया । [दीपरत्नसागर संशोधितः] [5] [२-सूयगडो] Page #7 -------------------------------------------------------------------------- ________________ मच्छा वेसालिया चेव, उदगस्सऽभियागमे ।। सयक्खंधो-१, अज्झयणं-१, उद्देसो-३ [६२] उदगस्स पभावेणं, सक्कंमि घातमेंति उ । ढंकेहि य कंकेहि य, आमिसत्थेहिं ते दही ।। [६३] एवं तु समणा एगे, वट्टमाण सुहेसिणो । मच्छा वेसालिया चेव, घायमेस्संति नंतसो ।। [६४] इणमन्नं त् अन्नाणं, इहमेगेसिं आहियं । देवउत्ते अयं लोए, बंभउत्ते ति आवरे ।। [६५] ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सहदक्खसमन्निए [६६] सयंभणा कडे लोए, इति वृत्तं महेसिणा । मारेण संथ्या माया, तेण लोए असासए ।। [६७] माहणा समणा एगे, आह अंडकडे जगे । असो तत्तमकासी य, अयाणंता मसं वए ।। [६८] सरहिं परियाएहिं, लोगं बूया कडे ति य । तत्तं ते न वियाणंति, न विनासी कयाइ वि ।। [६९] अमणुन्न समुप्पायं, दुक्खमेव विजाणिया । समुप्पायमजाणंता, कहं नाहिंति संवरं? || [७०] सुद्धे अपावए आया, इहमेगेसिं आहियं । पुणो कीड्डापदोसेणं, से तत्थ अवरज्झई ।। [७१] इह संवुड़े मुनी जाए, पच्छा होइ अपावए । वियडंब जहा भज्जो, नीरयं सरयं तहा ।। [७२] एयाणवीइ मेहावी, बंभचेरेण ते वसे । पुढो पावाउया सव्वे, अक्खायारो सयं सयं ।। [७३] सए सए उवद्वाणे, सिद्धिमेव न अन्नहा । अहो इहेव वसवत्ती, सव्वकामसमप्पिए ।। [७४] सिद्धा य ते अरोगा य, इहमेगेसिं आहियं । सिद्धिमेव पुरो काउं सासए गढिया नरा ।। [७५] असंवुडा अनादीयं भमिहिंति पुणो-पुणो । कप्पकालमुवज्जंति, ठाणा आसुरकिब्बिसिया ।। त्ति बेमि || • पढमे अज्झयणे तइओ उद्देसो समत्तो . ० चउत्थो उद्देसो ० [७६] एते जिया भो ! न सरणं, बाला पंडियमानिनो । हिच्चा णं पुव्वसंजोग, सिया किच्चोवएसगा ।। [दीपरत्नसागर संशोधितः] [6] [२-सूयगडो] Page #8 -------------------------------------------------------------------------- ________________ [७७] तं च भिक्खू परिण्णाय विज्जं तेसु णं मुच्छए । सुयक्खंधो-१, अज्झयणं-१, उद्देसो-४ अणुक्कस्से अप्पलीणे, मज्झेण मनि जावए ।। [७८] सपरिग्गहा य सारंभा, इहमेगेसिं आहियं । अपरिग्गहे अनारंभा, भिक्ख ताणं परिव्वए ।। [७९] कडेस् घासमेसेज्जा, विऊ दत्तेसणं चरे । अगिद्धो विप्पमक्को य, ओमाणं परिवज्जए ।। [८०] लोगवायं निसामेज्जा, इहमेगेसिं आहियं । विवरीयपन्नसंभूयं, अन्नवुत्तं तयाणुयं ।। [८१] अनंते नितिए लोए, सासए न विनस्सती । अंतवं नितिए लोए, इइ धीरोऽतिपासई ।। [८२] अपरिमाणं वियाणाइ, इहमेगेसिं आहियं । सव्वत्थ सपरिमाणं, इइ धीरोऽतिपासई ।। [८3] जे केइ तसा पाणा, चिट्ठति अद् थावरा । परियाए अत्थि से अंजू, जेण ते तसथावरा ।। [८४] उरालं जगतो जोगं, विवज्जासं पलेंति य । सव्वे अकंतदुक्खा य, अओ सव्वे अहिंसिता ।। [८५] एयं खु नाणिणो सारं, जं न हिंसइ कंचन । अहिंसा समयं चेव, एयावंतं वियाणिया ।। [८६] सिते विगयगेहि य, आयाणं संपरक्खए । चरियासण सेज्जास, भत्तपाने य अंतसो ।। [८७] एतेहिं तिहिं ठाणेहिं, संजए सययं मुनी । उक्कसं जलणं नमं, मज्झत्थं च विगिंचए ।। [८८] समिए त् सया साह, पंचसवंर संव्डे । सितेहिं असिते भिक्खू, आमोक्खाए परिव्वएज्जासि || त्ति बेमि ।। • पढमे अज्झयणे चउत्थो उद्देसो समत्तो. मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “पढम अज्झयणं सम्मत्तं" 0 बीअं अज्झयणं - वेयालिए 0 • पढमो उद्देसो . [८९] संबुज्झह किं न बुज्झहा ?, संबोही खलु पेच्च दुल्लहा । नो हूवणमंति राइओ, नो सुलभं पुनरावि जीवियं ।। [९०] डहरा वडढा य पासह, गब्भत्था वि चयंति मानवा । सेणे जह वट्टयं हरे, एवं आउखयंमि तुट्टई ।। [९१] मायाहिं पियाहिं लुप्पई, नो सुलहा सुगई य पेच्चओ । [दीपरत्नसागर संशोधितः] [7] [२-सूयगडो] Page #9 -------------------------------------------------------------------------- ________________ भयाइं पेहिया, एयाइं सुयक्खंधो-१, अज्झयणं-२, उद्देसो-१ आरंभा विरमेज्ज सुव्वए || || [९२] जमिणं जगई पुढो जगा, कम्मेहिं लुप्पंति पाणिणो I सयमेव कहिं गाहई, नो तस्स मुच्चेज्जऽपुट्ठवं [ ९३] देवा गंधव्वरक्खसा, असुरा भूमिचरा सरीसिवा रायनर सेट्ठि माहणा, ठाणा तेऽवि चयंति दुक्खिया [९४] कामेहिं न संथवेहि गिद्धा, कम्मसहा काले जंतव I ताले जह बंधनच्चु, एवं आउक्खयमि || || [९५] जे यावि बहुस्सुए सिया, धम्मिए माहणे भिक्खु सा । अभिनूमकडेहिं मुच्छिए, तिव्वं से कम्मेहिं किच्चती [९६] अह पास विवेगमुट्ठिए, अवितिण्णे इह भासई धुवं || I || नाहिसि आरं कओ परं ?, वेहासे कम्मेहिं किच्चई || [९७] जइ वि य निगिणे किसे चरे, जइ वि य भुंजिय मासमंतसो । जे इह मायादि मिज्जई, आता गब्भाय नंतसो || [९८] पुरिसोरम पावकम्मुणा, पलियंतं मनुयाण जीवियं I सण्णा इह काममुच्छिया, मोहं जंति नरा असंवुडा [ ९९ ] जययं विहराहि जोगवं, अनुपाणा पंथा दुरुत्तरा अनुसासणमेव पक्कमे, वीरेहिं सम्म पवेइयं [१००] विरया वीरा समुट्ठिया, हायरिया पीसणा पाणे न हणंति सव्वसो, पावाओ विरयाऽभिनिव्वुडा [१०१] न वि ता अहमेव लुप्पए, लुप्पंती लोगंसि पाणिणो एवं सहिएहिं पासए, अनि से पुट्ठे अहियासए [१०२] धुणिया कुलियं व लेववं, किसए देहमनासना इह अविहिंसामेव पव्वए, अध मुणिणा पवेइओ [१०३] सउणी जह पंसुगुंडिया, विहुणिय धंसयई सियं रयं एवं दविओवहाणव कम्मं, खवइ तवस्सि माणे [१०४] उट्ठियमनगारमेसणं, समणं ठाणठिय तवस्सिणं लभे जना डहरा वुड्ढा य पत्थए, अवि सुस्से न य तं [१०५] जइ कालुणियाणि कासिया, जइ रोयंति य दवियं भिक्खुं समुट्ठियं, नो लब्भंति णं [१०६] जइविय कामेहिं लाविया, जइ नेज्जाहि णु जइ जीवित नावकंखिए नो लब्भंति तं [१०७] सेहंति य णं ममाइणो, मायापिया य सुया य भारिया । पोसाहि न पोसओ तुमं, लोगं परं पि जहासि पोसणे || [ १०८] अन्ने अन्नेहिं मुच्छिया, मोहं जंति [दीपरत्नसागर संशोधितः ] || I [8] || I || || I || || I || पुत्तकारणा I संठवेत्तए || बंधिरं घरं । संठवेत्तए [२-सूयगडो] Page #10 -------------------------------------------------------------------------- ________________ विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया ।। सयक्खंधो-१, अज्झयणं-२, उद्देसो-१ व ॥ [१०९] तम्हा दवि इक्ख पंडिए, पावाओ विरतेऽभिनिव्वडे । पणए वीरे महाविहिं, सिद्धिपहं नेयाउयं धवं [११०] वेयालियमग्गमागओ, मनवयसा कारण संवुडो । चिच्चा वित्तं च नायओ, आरंभं च सुसंवड़े चरे || त्तिबेमि ।। . बीए अज्झयणे पढ़मो उद्देसो समत्तो . बीओ उद्देसो . [१११] तयसं व जहाई से रयं, इइ संखाय मनी न मज्जई । गोयन्नतरेण माहणे अहसेयकरी अन्नेसि इंखिणी ।। [११२] जो परिभवई परं जनं, संसारे परिवत्तई महं । अद् इंखिणिया उ पाविया, इह संखाय मनी न मज्जई ।। [११३] जे यावि अनायगे सिया, जे वि य पेसगपेसए सिया । जो मोनपयं उवहिए, नो लज्जे समयं सयाऽऽयरे ।। [११४] सम अन्नयरंमि संजमे, संसुद्धे समणे परिव्वए । जा आवकहा समाहिए, दविए कालमकासि पंडिए । [११५] दूरं अनुपस्सिया मुनी, तीयं धम्ममनागयं तहा । पुढे परुसेहिं माहणे, अवि हण्णू समयंसि रीयइ ।। [११६] पण्णसमत्ते सया जए, समता धम्ममुदाहरे मुनी । सुहमे उ सया अलूसए, नो कुज्झे नो माणि माहणे ।। [११७] बहुजननमणमि संवडे, सव्वढेहिं नरे अनिस्सिए । हरए व सया अनाविले, धम्मं पादुकासि कासवं [११८] बहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया । जे मोनपयं उवहिए, विरई तत्थ अकासि पंडिए । [११९] धम्मस्स य पारगे मनी, आरंभस्स य अंतए ठिए । सोयंति य णं ममाइणो, नो य लभंतो नियं परिग्गहं ।। [१२०] इहलोगे दुहावहं विऊ, परलोगे य दुई-दुहावहं । विद्धंसण धम्ममेव तं, इति विज्जं कोऽगारमावसे ।। [१२१] महया पलिगोव जाणिया, जा वि य वंदणपूयणा इहं । सुहमे सल्ले दुरुद्धरे, विउमंता पयहिज्ज संथवं ।। [१२२] एगे चरे ठाणमासने, सयने एगे समाहिए सिया । भिक्खू उवहाणवीरिए, वइगुत्ते अज्झत्तसंवुडे । [१२३] नो पीहे न यावपंगुणे, दारं सुन्नघरस्स संजए । पुढे न उदाहरे वयं, न समुच्छे नो संथरे तणं ।। [दीपरत्नसागर संशोधितः] [9] [२-सूयगडो] Page #11 -------------------------------------------------------------------------- ________________ [१२४] जत्थsत्थमिए सुयक्खंधो-१, अज्झयणं-२, उद्देसो-२ [१३६] जे [१३७] मा अनाउले, समविसमाई चरगा अदुवा वि भेरवा, अदुवा तत्थ सिरीसिवा सिया || [ १२५] तिरिया मनुया य दिव्वगा, उवसग्गा तिविहाऽहियास I लोमादीयं न हारिसे, सुन्नागारगए || [ १२६ ] नो अभिकंखेज्ज जीवियं, नोऽवि य पूयणपत्थए सिया अब्भत्थमुर्वेि सुन्नागारगयस्स भिक्खुण || भयमाणस्स विविक्मासनं भेरवा, [१२७] उवनीयतरस्स ताइणो, I || घम्मट्ठियस्स सामाइयमाहु तस्स जं, जो अप्पाणं भए न दंसए [१२८] उसिणोदगतत्तभोइणो, मुनिस हीमो I संसग्गि असाहु राइहिं, असम उ तहागयस्स वि [१२९] अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं I || अट्ठे परिहायई बहु, अहिरणं न करेज्ज पंडिए || [ १३०] सीओदग पडिदुगंछिणो, अपणिस्स लवावसक्किणो I सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसनं न भुंजई ॥ [१३१] न य संखयमाहु जीवियं, तह वि य बालजनो पगई । बाले पावेहिं भिज्जई, इइ संखाय मुनी न मज्जई || [१३२] छंदेण पले इमा पया, बहुमाया मोहेण पाउडा I वियडेण पति माहणे, सीउन्हं वयसाऽहियासए || [१३३] कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं दीवयं कडमेव गहाय नो कलिं, नो तीयं नो चेव दावरं I || [१३४] एवं लोगंमि ताइणा, बुइ जे || तं गिण्ह हियं [१३५] उत्तर मणुयाण धम्मे अनुत्तरे I ति उत्तमं, कडमिव सेसऽवहाय पंडिए आहिया, गामधम्म इति मे अनुसुयं । जंसी विरया समुट्ठिया, कासवस्स धम्मचारिणो || एय चरंति आहियं, नाणं महया महेसणा I उट्ठियं ते समुट्ठिया, अन्नोऽन्नं सारेंति धम्मओ || पेह पुरा पणामए, अभिकंखे उवहिं धुणित्तए I जे दूमण तेहिं नो नया, ते जाणंति || समाहिमाहियं पासणिए न य संपसारए I [१३८] नो काहिए होज्ज संजए, नच्चा धम्मं अनुत्तरं कयकिरिए य न यावि मामए || [१३९] छन्नं च पसंस नो करे, न य उक्कोस पगास माहणे । सिं सुविवेगमाहिए, पणया जेहिं सुझोसियं घुयं || [१४०] अनिहे सहिए सुसंवुडे, धम्मट्ठी उवहाणवीरिए I विहरेज्ज समाहिइंदि अत्तहिअं दु लब्भते || [ दीपरत्नसागर संशोधितः ] s [10] I [२-सूयगडो] Page #12 -------------------------------------------------------------------------- ________________ [१४१] न हि नून पुरा अनुस्सुयं, अदुवा तं तह नो समुट्ठियं । सयक्खंधो-१, अज्झयणं-२, उद्देसो-२ । मणिणा सामाइयाहियं, नाएणं जगसव्वदंसिणा ।। [१४२] एवं मत्ता महंतरं, धम्ममिणं सहिया बह जना । गुरुणो छंदानवत्तगा, विरया तिण्णा महोघमाहियं ।। त्ति बेमि ।। . बीए अज्झयणे बीओ उद्देसो समत्तो . • तइओ उद्देसो [१४३] संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुटुं अबोहिए । तं संजमओsवचिज्जई, मरणं हेच्च वयंति पंडिया ।। [१४४] जे विन्नवणाहिऽजोसिया, संतिण्णेहिं समं वियाहिया । तम्हा उड्ढे ति पासहा, अदक्खू कामाई रोगवं ।। [१४५] अग्गं वणिएहिं आहियं, धारेती राइणया इहं । एवं परमा महव्वया, अक्खाया उ सराइभोयणा ।। [१४६] जे इह सायाणुगा नरा, अज्झोववन्ना कामेहिं मुच्छिया । किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहियं ।। [१४७] वाहेण जहा व विच्छए, अबले होइ गवं पचोइए । से अंतसो अप्पथामए, नाईवहइ अबले विसीयइ ।। [१४८] एवं कामेसणं विऊ, अज्ज सुए पयहेज्ज संथवं । कामी कामे न कामए, लद्धे वा वि अलद्ध कण्हुई ।। [१४९] मा पच्छ असाहुया भवे, अच्चेही अनुसास अप्पगं । अहियं च असाहु सोयई, से थणई परिदेवई बहूं ।। [१५०] इह जीवियमेव पासहा, तरुण एवाससयस्स तुट्टई । इत्तरवासे व बुज्झह गिद्ध नरा कामेसु मुच्छिया ।। [१५१] जे इह आरंभनिस्सिया, आयदंड एगंतलूसगा । गंता ते पावलोगय, चिररायं आसुरियं दिसं ।। [१५२] न य संखयमाहू जीवीयं, तह वि य बालजनो पगब्भई । पच्चुप्पन्नेण कारियं के दहूं परलोगमागए ? ।। [१५३] अदक्खुव दक्खुवाहियं सद्दहसू अदक्खुदंसणा । हंदि हु सुनिरुद्धदंसणे मोहणिज्जेण कडेण कम्मुणा ।। [१५४] दुक्खी मोहे पुणो पुणो, निव्विंदेज्ज सिलोगपूयणं । __ एवं सहिएऽहिपासए, आयतलं पाणेहिं संजए । [१५५] गारं पि य आवसे नरे, अनुपुव्वं पाणेहिं संजए । समया सव्वत्थ सुव्वए, देवाणं गच्छे सलोगयं ।। [१५६] सोच्चा भगवानुसासनं, सच्चे तत्थ करेज्जुवक्कम । [दीपरत्नसागर संशोधितः] [11] [२-सूयगडो] Page #13 -------------------------------------------------------------------------- ________________ सव्वत्थ विनीयमच्छेरे, उंछं भिक्खू विसुद्धमाहरे । सयक्खंधो-१, अज्झयणं-२, उद्देसो-३ [१५७] सव्वं नच्चा अहिट्ठए, धम्मट्ठी उवहाणवीरिए । गुत्ते जुत्ते सया जए, आयपरे परमायतहिए । [१५८] वित्तं पसवो य नाइओ, तं बाले सरणं ति मन्नई । एए मम तेवि अहं, नो ताणं सरणं न विज्जई ।। [१५९] अब्भागमियंमि वा दुहे, अहवा उवक्कमिए भवंतिए । एगस्स गई य आगई, विद् मंता सरणं न मन्नई ।। [१६०] सव्वे सयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो । हिंडंति भयाउला सढा, जाइजरामरणेहिऽभिद्दया ।। [१६१] इणमेव खणं वियाणिया, नो सुलभं बोहि च आहियं । एवं सहिएऽहियासए, आह जिने इणमेव सेसगा ।। [१६२] अभविंसु पुरा वि भिक्खुवो, आएसा वि भवंति सुव्वया । एयाइं गुणाई आहु ते, कासवस्स अनुधम्मचारिणो ।। [१६३] तिविहेण वि पाण मा हणे, आयहिए अनियाण संवुडे । एवं सिद्धा अनंतसो, संपइ जे य अनागयावरे ।। [१६४] एवं से उदाहु अनुत्तरनाणी अनुत्तरदंसी अनुत्तरनाणदंसणधरे । अरहा नायपुत्ते भगवं, वेसालिए वियाहिए || त्ति बेमि ।। बीए अज्झयणे तइओ उद्देसो समत्तो . परत्नसागरेण संशोधितः सम्पादितश्च "बीअं अज्झयणं समत्तं" 0 तइयं अज्झयणं - उवसग्गपरिण्णा 0 • पढमो उद्देसो . [१६५] सूरं मण्णइ अप्पाणं, जाव जेयं न पस्सई । जुज्झंतं दढधम्माणं सिसुपालो व महारहं ।। [१६६] पयाया सूरा रणसीसे, संगामंमि उवट्ठिए । माया पुत्तं न जाणाइ, जेएण परिविच्छिए || [१६७] एवं सेहे वि अप्पुढे, भिक्खुचरिया अकोविए । सूरं मन्नइ अप्पाणं, जाव लूहं न सेवए ।। [१६८] जया हेमंतमासंमि, सीयं फसइ सवायगं । तत्थ मंदा विसीयंति, रज्जहीणा व खत्तिया ।। [१६९] पुढे गिम्हाहितावेणं, विमाने सुपिवासिए । तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ।। [१७०] सया दत्तेसणा दुक्खा जायणा दुप्पणोल्लिया । ___कम्मत्ता दुब्भगा चेव, इच्छाहंसु पुढोजना ।। [दीपरत्नसागर संशोधितः] [12] [२-सूयगडो] Page #14 -------------------------------------------------------------------------- ________________ [१७१] एए सद्दे अचायंता, गामेसु नगरेसु वा सुयक्खंधो-१, अज्झयणं-३, उद्देसो-१ तत्थ मंदा विसीयंति, संगामंमि व भीरुया ।। [१७२] अप्पेगे खुधियं भिक्खु, सुणी डंसइ लूसए । तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो ।। [१७३] अप्पेगे पडिभासंति, पाडिपंथियमागया I पडियारगया एए, जे एए एवजीविणो || [१७४] अप्पेगे वइ जुंजंति, नगिणा पिंडोलगाहमा । मुंडा कंडू-विणटुंगा, उज्जल्ला असमाहिया || [१७५] एवं विप्पडिवन्नेगे अप्पणा 3 अजाणया I तमाओ ते तमं जंति मंदा मोहेण पाउडा [१७६] पुट्ठो य दंसमसगेहिं, तणफासमचाइया || I न मे दिट्ठे परे लोए, जइ परं मरणं सिया ।। [१७७] संतत्ता केसलोएणं, बंभचेर पराइया I तत्थ मंदा विसीयंति मच्छा पविट्ठा व केयणे ।। [१७८] आयदंडसमायारे, मिच्छासंठियभावणा I || हरिसप्पओसमावन्ना केई लूसंतिऽनारिया [१७९] अप्पेगे पलियंते सिं चारो चोरो त्ति सुव्यं । बंधंति भिक्खुयं बाला, कसायवयणेहि य || [१८०] तत्थ दंडेण संवीते, मुट्ठिणा अदु फलेण वा । नाईणं सरई बाले, इत्थी वा कुद्धगामिणी ।। [१८१] एए भो ! कसिणा फासा, फरुसा दुरहियासया । हत्थी वा सरसंवीत्ता कीवा वस गया गिहं ।। त्ति बेमि ।। • तइए अज्झयणे पढमो उद्देसो समत्तो • • बीओ उद्देस [१८२] अहिमे सुहुमा संगा, भिक्खूणं जे दुरुत्तरा I जत्थ एगे विसीयंति, न चयंति वित्त || [१८३] अप्पेगे नायओ दिस्स, रोयंति परिवारिया पोस णे तात! पुट्ठोऽसि कस्स तात ! जहासि ? ।। [१८४] पिया ते थेरओ तात ! ससा ते खुड्डिया इमा । भायरो ते सगा तात ! सोयरा किं जहासि णे ? || [१८५] मायरं पियरं पोस, एव लोगो भविस्सइ I एवं खु लोइयं तात ! जे पालेंति उ मायरं ॥ [१८६] उत्तरा महुरुल्लावा, पुत्ता ते तात ! खुड्डया [दीपरत्नसागर संशोधितः] ० [13] [२-सूयगडो] Page #15 -------------------------------------------------------------------------- ________________ भारिया ते नवा तात ! मा सा अन्नं जनं गमे ।। सयक्खंधो-१, अज्झयणं-३, उद्देसो-२ [१८७] एहि तात ! घरं जामो, मा य कम्मे सहा वयं । बीयं पि ताय ! पासामो, जाम् ताव सयं गिहं ।। [१८८] गंतुं तात ! पुणोगच्छे, न तेणासमणो सिया । अकामगं परिक्कम को तं वारेउमरिहइ? ।। [१८९] जं किंचि अनगं तात !, तं पि सव्वं समीकतं । हिरण्णं ववहाराइ, तं पि दाहामु ते वयं ।। [१९०] इच्चेव णं सुसेहंति, कालुणीयसमुट्ठिया । विबद्धो नाइसंगेहि, तओऽगारं पहावइ ।। [१९१] जहा रुक्खं वने जायं, मालुया पडिबंधई । एव णं पडिबंधति, नायओ असमाहिणा ॥ [१९२] विबद्धो नाइसंगेहि, हत्थी वा वि नवग्गहे । पिट्ठओ परिसप्पंति, सूयगोव्व अदूरए | [१९३] एए संगा मणस्साणं, पायाला व अतारिमा । कीवा जत्थ य किस्संति, नाइसंगेहि मुच्छिया ।। [१९४] तं च भिक्खू परिन्नाय, सव्वे संगा महासवा । जीवियं नावकंखेज्जा, सोच्चा धम्ममनुत्तरं ॥ [१९५] अहिमे संति आवट्टा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अब्हा जहिं ।। [१९६] रायाणो रायऽमच्चा य, माहणा अदुव खत्तिया । निमंतयंति भोगेहि, भिक्खुयं साहजीविणं ।। [१९७] हत्थऽस्स-रह-जाणेहि, विहारगमणेहि य । भुंज भोगे इमे सग्घे महरिसी ! पूजयाम् तं ।। [१९८] वत्थगंधमलंकारं इत्थीओ सयणाणि य । भंजाहिमाई भोगाइं आउसो ! पूजयाम् तं ।। [१९९] जो तुमे नियमो चिण्णो, भिक्खुभावंमि सव्वया ! | अगारमावसंतस्स, सव्वो संविज्जए तहा ।। २००] चिरं दुइज्जमाणस्स, दोसो दाणिं कुओ तव ? | इच्चेव णं निमंतेति, नीवारेण व सूयरं ॥ [२०१] चोइया भिक्खुचरियाए, अचयंता जवित्तए । तत्थ मंदा विसीयंति, उज्जाणंसि व दुब्बला ।। [२०२] अचयंता व लूहेणं उवहाणेण तज्जिया । तत्थ मंदा विसीयंति, उज्जाणंसि व जरग्गवा ।। [२०३] एवं निमंतणं लद्धं, मुच्छिया गिद्ध इत्थिस् । अज्झोववन्ना कामेहिं, चोइज्जंता गया गिहं ॥ त्ति बेमि । [दीपरत्नसागर संशोधितः] [14] [२-सूयगडो] Page #16 -------------------------------------------------------------------------- ________________ ......... तइए अज्झयणे बीओ उद्देसो समत्तो . सयक्खंधो-१, अज्झयणं-३, उद्देसो-३ ० तइओ उद्देसो . [२०४] जहा संगामकालंमि, पिट्ठओ भीरु वेहइ । वलयं गहणं नम, को जाणइ पराजयं? ।। [२०५] मुहुत्ताणं मुहुत्तस्स, मुहत्तो होइ तारिसो । पराजियाऽवसप्पामो इति भीरु उवेहई ।। [२०६] एवं तु समणा एगे, अबलं नच्चाण अप्पगं । अनागयं भयं दिस्स, अवकप्पंतिमं स्यं ।। [२०७] को जाणइ विऊवातं, इत्थीओ उदगाउ वा । चोइज्जंता पवक्खामो न, नो अत्थि पकप्पियं ।। [२०८] इच्चेव पडिलेहंति, वलयाइ पडिलेहिणो । वितिगिंछसमावन्ना, पंथाणं व अकोविया ॥ [२०९] जे उ संगामकालंमि, नाया सूररंगमा । नो ते पिट्ठमवेहिति, किं परं मरणं सिया ।। [२१०] एवं समुट्ठिए भिक्खू, वोसिज्जाऽगारबंधणं । आरंभ तिरियं कट्ट, अत्तत्ताए परिव्वए ।। [२११] तमेगे परिभासंति, भिक्खुयं साह्जीविणं । जे एवं परिभासंति, अंतर ते समाहिए । [२१२] संबद्धसमकप्पा उ, अन्नमन्नेस् मच्छिया । पिंडवायं गिलाणस्स, जं सारेह दलाह य ।। [२१३] एवं तुब्भे सरागत्था, अन्नमन्नमनुव्वसा । नट्ठ-सप्पह-सब्भावा, संसारस्स अपारगा ।। [२१४] अह ते परिभासेज्जा, भिक्खू मोक्खविसारए । एवं तुब्भे पभासंता, दुपक्खं चेव सेवहा ।। [२१५] तुब्भे भुंजह पाएस्, गिलाणोऽभिहडंमि या । तं च बीओदगं भोच्चा, तमुद्देस्सादि जं कडं ।। [२१६] लित्ता तिव्वाभितावेणं, उज्झिया असमाहिया । नाइकंडूइयं सेयं अरुयस्सावरज्झई ।। [२१७] तत्तेण अनुसिट्ठा ते, अपडिण्णेण जाणया । न एस नियए मग्गे, असमिक्खा वई किई ।। [२१८] एरिसा जा वई एसा, अग्गे वेणु व्व करिसिया । गिहिणो अभिहडं सेयं, भुजिउं न उ भिक्खुणं ।। [दीपरत्नसागर संशोधितः] [15] [२-सूयगडो] Page #17 -------------------------------------------------------------------------- ________________ [२१९] धम्मपन्नवणा जा सा, सारंभा ण विसोहिया । सुयक्खंधो-१, अज्झयणं-३, उद्देसो-३ न उ एयाहिं दिट्ठीहिं, पुव्वमासि पगप्पियं || [२२०] सव्वाहिं अनुजु अचयंता जवित्त I तओ वायं निराकिच्चा, ते भुज्जो वि पगब्भिया ।। [२२१] रागदोसाभिभूयप्पा मिच्छत्तेण अभिया I अक्कोसे सरणं जंति टंकणा इव पव्वयं || [२२२] बहुगुणप्पकप्पाई, कुज्जा अत्तसमाहि जेणऽन्ने न विरुज्झेज्जा, तेणं तं तं समायरे ।। [२२३] इमं च धम्ममादाय, कासवेण पवेइयं कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ।। [२२४] संखाय पेसलं धम्मं, दिट्ठिमं परिनिव्वुडे I उवसग्गे नियामित्ता, आमोक्खाए परिव्वज्जासि ।। त्ति बेमि ।। • तइए अज्झयणे तइओ उद्देसो समत्तो • • चउत्थो उद्देसो • [२२५] आहंसु महापुरिसा, पुव्विं तत्त तवोधना I उदएण सिद्धिमावन्ना, तत्थ मंदो विसीयइ || [२२६] अभुंजिया नमी वेदेही, रामउत्ते य भुंजिया । बाहुए उदगं भोच्चा, त नारायणे रिसी || [२२७] आसिले देविले चेव, दीवायण महार || पारासरे दगं भोच्चा, बीयाणि हरियाणि य [२२८] एए पुव्वं महापुरिसा, आहिया इह संमया भोच्चा बीओदगं सिद्धा, इइ मेयमनुयं [२२९] तत्थ मंदा विसीयंति वाहच्छिन्ना व गद्दभा पिट्ठओ परिसप्पति, पीढसप्पीय संभ [२३०] इहमेगे उ भासंति, सातं सातेण विज्जई जे तत्थ आरियं मग्गं, परमं च समाहियं [२३१] मा एयं अवमन्नता, अप्पेणं लुंपहा बहु एयस्स अमोक्खा अयोहार व्व जूह [२३२] पाणाइवाए वट्टंता, मुसावाए अदिन्नादाणे हंता, [२३३] एवमेगे उ पासत्था, इत्थीवसं गया बाला, [ २३४ ] जहा गंड पिलागं वा, [दीपरत्नसागर संशोधितः] [16] || य पन्नवेंति जिन सासनपरंमुहा परिपीलेत्ता मुहुत्तगं || || असंजया परिग्गहे || अनारिया I || [२-सूयगडो] Page #18 -------------------------------------------------------------------------- ________________ एवं विन्नवणित्थीस, दोसो तत्थ कओ सिया ।। सुयक्खंधो-१, अज्झयणं-३, उद्देसो-४ [२३५] जहा मंधादए नाम, थिमियं पियति दगं । एवं विन्नवणित्थीसु दोसो तत्थ कओ सिया ? || [२३६] जहा विहंगमा पिंगा, थिमियं पियति दगं । एवं विन्नवणित्थीस, दोसो तत्थ कओ सिया ? ।। [२३७] एवमेगे 3 पासत्था मिच्छादिट्ठी अनारिया । अज्झोववन्ना कामेहिं, पूयणा इव तरुणए ।। [२३८] अनागयमपस्संता पच्चुप्पन्नगवेसगा । ते पच्छा परितप्पंति, खीणे आउंमि जोव्वणे ।। [२३९] जेहिं काले परिक्कंतं, न पच्छा परितप्पए । ते धीरा बंधणुम्मुक्का, नावकंखंति जीवियं ।। [२४०] जहा नई वेयरणी, दत्तरा इह संमता । एवं लोगंसि नारीओ, दुरुत्तरा अमईमया ।। [२४१] जेहिं नारीण संजोगा, पूयणा पिट्ठओ कया । सव्वमेयं निराकिच्चा, ते ठिया सुसमाहीए ।। [२४२] एए ओधं तरिस्संति, समुदं ववहारिणो । जत्थ पाणा विसन्नासी, किच्चंती सयकम्म्णा ।। [२४३] तं च भिक्खू परिण्णाय स्व्वए समिए चरे । मसावायं विवज्जेज्जा, अदिण्णादाणं च वोसिरे ।। [२४४] उड्ढमहे तिरियं वा, जे केई तसथावरा । सव्वत्थ विरतिं कुज्जा, संति निव्वाणमाहियं ।। [२४५] इमं च धम्ममादाय कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ।। [२४६] संखाय पेसलं धम्म, दिट्ठिमं परिनिव्वडे । उवसग्गे नियामित्ता, आमोक्खाए परिव्वएज्जासि || त्ति बेमि ।। ० तइए अज्झयणे चउत्थो उद्देसो सम्मत्तो . मुनि दीपरत्नसागरेण संशोधित सम्पादितश्च “तइयं अज्झयणं सम्मत्तं" 0 चउत्थं अज्झयणं - इत्थिपरिण्णा 0 ० पदमो उद्देसो . [२४७] जे मायरं च पियरं च, विप्पजहाय पव्वसंजोगं । एगे सहिए चरिस्सामि, आरतमेहणो विवित्तेसी ।। [२४८] सुहमेणं तं परिक्कम्म, छन्नपएण इत्थीओ मंदा । उवायं पि ताओ जाणंति, जह लिस्संति भिक्खुणो एगे ।। [दीपरत्नसागर संशोधितः] [17] [२-सूयगडो] Page #19 -------------------------------------------------------------------------- ________________ [२४९] पासे भिसं निसीयंति, अभिक्खणं पोसवत्थं परिहिंति । सुयक्खंधो-१, अज्झयणं-४, उद्देसो- १ कायं अहे वि दंसंति, बाहु मुद्धट्टु कक्खमनुव्वजे ।। [२५० ] सयणासणेहिं जोग्गेहिं, इत्थीओ एगया निमंतति I एयाणि चेव से जाणे, पासाणि विरूवरूवाणि || [२५१] नो तासु चक्खु संधेज्जा, नो वि य साहसं समभिजाणे । नो सद्धियं पि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ।। [२५२] आमंतिय उस्साविया, भिक्खु आयसा निमं एयाणि चेव से जाणे, सद्दाणि विरूवरूवाणि [२५३] मनबंधणेहिं नेगेहिं, कलुणविनीयमुवगसित्ताणं I || [दीपरत्नसागर संशोधितः ] I || || अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहिं [२५४] सीहं जहा व कुणिमेणं, निब्भयमेगचरंति पासेणं । एवित्थियाओ बंधंति, संवुडं एगतियमनगारं [२५५] अह तत्थ पुणो नमयंति, रहकारो व नेमि आव्वी । बद्धे मिए व पासेणं, फंदंते वि न मुच्चई ताहे ।। [२५६] अह सेऽणुतप्पई पच्छा, भोच्चा पायसं व विसमिस्सं । एवं विवेगमादाय संवासो न कप्पए दविए || [२५७] तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं नच्चा । ओए कुलाणि वसवत्ती, आघाते न से वि निग्गंथे । [२५८] जे एयं उछं अनुगिद्धा, अन्नयरा हुंति कुसीलाणं । सुतवस्सिए वि से भिक्खू, नो विहरे सह मित्थी II [२५९] अवि घूयराहिं सुहाहिं, धाईहिं अदुवा दासीहिं I महतीहिं वा कुमारीहिं, संथवं से न कुज्जा अनगारे ।। [२६०] अदु नाइणं व सुहिणं वा, अप्पियं दट्टु एगया होइ । गिद्धा सत्ता कामेहिं, रक्खणपोसणे मनुस्सोऽसि ।। [२६१] समणं पि दद्दूदासीणं, तत्थ वि ताव एगे कुप्पं । अदुवा भोयणेहिं नत्थेहिं, इत्थीदोसं संकिणो होंति ।। [२६२] कुव्वंति संथवं ताहिं, पब्भट्ठा समाहिजो हिं तम्हा समणा न समेंति, आयहियाए सन्निसेज्जाओ ।। [२६३] बहवे गिहाई अवहट्टु, मिस्सीभावं पत्थुया य एगे । धुवमव पवयंति, वायावीरियं कुसीलाणं || [२६४] सुद्धं रवइ परिसाए, अह रहस्संमि दुक्कडं कुणइ । जाणंति य णं तहाविहा, माइल्ले महासढेऽयं ति ।। [२६५] सयं दुक्कडं न वयइ, आइट्ठो वि पकत्थइ बाले । वेयाणुवीइ मा कासी, चोईज्जतो गिलाइ से जो I [18] [२-सूयगडो] Page #20 -------------------------------------------------------------------------- ________________ [२६६] उसिया वि इत्थिपोसेसु, परिसा इत्थिवेयखेदन्ना । सयक्खंधो-१, अज्झयणं-४, उद्देसो-१ पण्णासमण्णिया वेगे, नारीणं वसं उवकसति ।। [२६७] अवि हत्थपायछेयाए, अद्वा वद्धमंसउक्कंते । अवि तेयसाभितावणाई, तच्छिय खारसिंचणाइं च ।। [२६८] अद् कण्णनासियाछेदं, कंठच्छेदणं तितिक्खंति । इति एत्थ पाव-संतत्ता, न य बिति पणो न काहिंति ।। [२६९] सुयमेयमेवमेगेसिं, इत्थीवेदे वि हु सुयक्खायं । एयं पि ता वइत्ताणं, अदुवा कम्मुणा अवकरेंति ।। [२७०] अन्नं मणेण चिंतेति, वाया अन्नं च कम्मणा अन्नं । तम्हा न सद्दहे भिक्खू, बह्मायाओ इत्थिओ नच्चा ।। [२७१] जुवती समणं बूया, विचित्तऽलंकार वत्थगाणि परिहित्ता । विरया चरिस्सऽहं रुक्खं, घम्माइक्ख णे भयंतारो ।। [२७२] अद् साविया पवाएणं, अहमंसि साहम्मिणी य समणाणं । जउकुंभे जहा उवज्जोई, संवासे विऊ विसीदेज्जा ।। [२७३] जउकुंभे जोइउवगूढे, आस्ऽभितत्ते नासमुवयाइ । एवित्थियाहिं अनगारा संवासेण नासमुवयंति ।। [२७४] कुव्वंति पावगं कम्म, पुट्ठा वेगेवमाहिंस् । नोऽहं करेमि पावं ति, अंकेसाइणी ममेस त्ति ।। [२७५] बालस्स मंदयं बीयं, जं च कडं अवजाणई भज्जो । दुगुणं करेइ से पावं, पूयणकामो विसन्नेसी ।। [२७६] संलोकणिज्जमनगारं, आयगयं निमंतणेणाहस् । वत्थं वा ताइ ! पायं वा, अन्नं पानगं पडिग्गाहे ।। [२७७] नीवारमेवं बुज्झेज्जा, नो इच्छे अगारमागतं । बद्धे विसयपासेहि, मोहमावज्जइ पुणो मंदे ॥ त्ति बेमि ।। • चउत्थे अज्झयणे पढ़मो उद्देसो सम्मत्तो . बीओ उद्धेसो [२७८] ओए सया न रज्जेज्जा, भोगकामी पुणो विरज्जेज्जा । भोगे समणाणं सुणेहा, जह भुंजंति भिक्खुणो एगे ।। [२७९] अह तं तु भेयमावन्नं मुच्छियं भिक्खु काममइवढें । पलिभिंदियाणं तो पच्छा, पादु मुद्धि पहणंति ।। [२८०] जइ केसिया णं मए भिक्ख, नो विहरे सह नमित्थीए । केसाऽवि अहं लूचिस्सं, नन्नत्थ मए चरेज्जासि ।। [२८१] अह णं से होइ उवलद्धो, तो पेसेंति तहाभूएहिं । [दीपरत्नसागर संशोधितः] [19] [२-सूयगडो] Page #21 -------------------------------------------------------------------------- ________________ अलाउच्छेयं पेहेहि, वग्गुफलाइं आहराहि ति ।। सयक्खंधो-१, अज्झयणं-४, उद्देसो-२ [२८२] दारूणि सागपागाए, पज्जोओ वा भविस्सई राओ । पायाणि य मे रयावेहि, एहि ता मे पिट्ठ ओम्मद्दे ।। [२८३] वत्थाणि य मे पडिलेहेहि, अन्नं पाणमाहराहि त्ति । गंधं च रओहरणं च, कासवगं च समनुजाणाहि ।। [२८४] अदु अंजणिं अलंकारं, कुक्कययं मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणु पलासियं च गुलियं च ।। [२८५] कोढुं तगरं अगरुं च, संपिटुं सह उसीरेणं । तेल्लं महे भिलिंगाए वेणफलाइं सन्निहाणाए । [२८६] नंदीचण्णगाइं पाहराहि, छत्तोवानहं च जाणाहि । सत्थं च सूवच्छेयाए, आणीलं च वत्थं रयावेहि ।। [२८७] सुफणिं च सागपागाए, आमलगाई दगाहरणं च । तिलगकरणिं अंजनसलागं, धिंस् मे विह्यणं विजाणाहि ।। [२८८] संडासगं च फणिहं च, सीहलिपासगं च आणाहि । आदंसगं च पयच्छाहि, दंत पक्खालणं पवेसाहि ।। [२८९] पूयफलं तंबोलं च, सूई-सुत्तगं च जाणाहि । कोसं च मोयमेहाए, सुप्पुक्खलगं च-खारगलणं च ।। [२९०] चंदालगं च करगं च, वच्चघरगं च आउसो ! खणाहि । सरपाय गं च जायाए, गोरहगं च सामणेराए ।। [२९१] घडिगं च सडिंडिमयं च, चेलगोलं कुमारभूयाए । वासं समभिआवण्णं आवसहं च जाण भत्तं च।। [२९२] आसंदियं च नवसत्तं, पाउल्लाइं संकमट्ठाए । अदु पुत्तदोहलहाए, आणप्पा हवंति दासा वा ।। जाए फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अह पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ।। [२९४] राओ वि उट्ठिया संता, दारगं संठवेंति धाई वा । सूहिरीमणा वि ते संता, वत्थधवा हवंति हंसा वा ।। एवं बहुहिं कयपुव्वं, भोगत्थाए जेऽभियावन्ना । दासे मिए व पेस्से वा, पसभए व से न वा केई ।। [२९६] एवं खु तास् विण्णप्पं, संथवं संवासं च वज्जेज्जा । तज्जातिया इमे कामा, वज्जकरा य एव मक्खाए ।। [२९७] एवं भयं न सेयाए, इह से अप्पगं निलंभित्ता । नो इत्थिं नो पसुं भिक्खू नो सयं पाणिणा निलिज्जेज्जा ।। [२९८] सुविसुद्धलेसे मेहावी, परकिरियं च वज्जए नाणी । [दीपरत्नसागर संशोधितः] [20] [२-सूयगडो] Page #22 -------------------------------------------------------------------------- ________________ अनगारे ।। मनसा वयसा काएणं, सव्वफाससहे सयक्खंधो-१, अज्झयणं-४, उद्देसो-२ [२९९] इच्चेवमाहु से वीरे, धुयरए धुयमोहे से भिक्खू । तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिव्वएज्जासि || त्ति बेमि || • चउत्थे अज्झयणे बीओ उद्देसो समत्तो . मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “चउत्थ अज्झयणं सम्मत्तं” 0 पंचमं अज्झयणं - नरयविमत्ती 0 • पढमो उद्देसो . [३००] पुच्छिस्सऽहं केवलियं महेसि!, कहंऽभितावा नरगा पुरत्या ? । अजाणओ मे मुनि ! बूहि जाणं, कहं नु बाला नरगं उर्वति? ।। [३०१] एवं मए पुढे महानुभावे, इणमोऽब्बवी कासवे आसुप्पन्ने । पवेयइस्सं दुहमट्ठदुग्गं, आदिनियं दुक्कडिणं पुरत्था ।। [३०२] जे केइ बाला इह जीवियट्ठी, पावाई कम्माई करेंति रुद्दा । ते घोररूवे तमिसंधयारे, तिव्वाभितावे नरए पडंति ।। [३०३] तिव्वं तसे पाणिणो थावरे य, जे हिंसई आयसुहं पडुच्चा । जे लूसए होइ अदत्तहारी, न सिक्खई सेयवियस्स किंचि ।। [३०४] पागब्भि पाणे बहणं तिवाई, अनिव्वते घायमवेइ बाले । निहो निसं गच्छइ अंतकाले, अहोसिरं कटु उवेइ दुग्गं ।। [३०५] हण छिंदहं भिंदह णं दहेह, सद्दे सणेत्ता परहम्मियाणं । ते नारगा ऊ भयभिन्नसण्णा कंखति कं नाम दिसं वयामो? ।। [३०६] इंगालरासिं जलियं सजोइं, तत्तोवमं भूमिमनुक्कमंता । ते डज्झमाणा कलणं थणंति, अरहस्सरा तत्थ चिरहिईया ।। [३०७] जइ ते सुया वेयरणी भिदुग्गा निसिओ जहा खुर इव तिक्खसोया । तरंति ते वेयरणीं भिग्गां उसचोइया सत्तिस हम्ममाणा ।। [३०८] कीलेहिं विज्झंति असाहक्कमा, नावं उर्वते सइविप्पहूणा । अन्ने त् सूलाहिं तिसूलियाहिं, दीहाहिं विभ्रूण अहे करेंति ।। [३०९] केसिं च बंधित्तु गले सिलाओ, उदगंसि बोलेंति महालयंसि । कलंब्या वालय मम्मरे य, लोलेंति पच्चंति य तत्थ अन्ने ।। [३१०] असूरियं नाम महाभितावं, अंधं तमं दुप्पतरं महंतं । उड्ढं अहेअं तिरियं दिसास्, समाहिओ जत्थऽगनी झियाई ।। [३११] जंसी गुहाए जलणेऽतिउट्टे अविजाणओ डज्झइ लत्तपण्णो । सया य कलुणं पुण धम्मठाणं, गाढोवनीयं अइदक्खधम्मं ।। [३१२] चत्तारि अगणीओ समारभेत्ता, जहिं कूरकम्माऽभितवेंति बालं । ते तत्थ चिटुंतऽभितप्पमाणा, मच्छा व जीवंतुवजोइपत्ता ।। [दीपरत्नसागर संशोधितः] [21] [२-सूयगडो] Page #23 -------------------------------------------------------------------------- ________________ [३१३] संतच्छणं नाम महाभितावं, ते नारगा जत्थ असाहुकम्मा । सुयक्खंधो-१, अज्झयणं-५, उद्देसो-१ हत्थेहिं पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ।। [३१४] रुहिरे पुणो वच्च-समुस्सियंगे, भिन्नुत्तभंगे वरिवत्तयंता । पयंति णं नेरइए फरते, सजीवमच्छे व अयो-कवल्ले ।। [३१५] नो चेव ते तत्थ मसीभवंति, न मिज्जई तिव्वभिवेयणाए । तमानुभागं अनुवेययंता, दुक्खंति दुक्खी इह दुक्कडेणं ।। [३१६] तहिं च ते लोलणसंपगाढे गाढं सतत्तं अगनिं वयंति । न तत्थ सायं लहती भिदुग्गे, अरहियाभितावा तह वी तति ।। [३१७] से सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पणो पूणो ते सरहं द्हेंति ।। [३१८] पाणेहिं णं पाव विओजयंति, तं भे पवक्खामि जहातहेणं । दंडेहि तत्था सरयंति बाला, सव्वेहिं दंडेहिं प्राकएहिं ।। [३१९] ते हम्ममाणा नरगे पडंति, पुण्णे दुरुवस्स महाभितावे । ते तत्थ चिट्ठति दुरुवभक्खी, तुटुंति कम्मोवगया किमीहिं ।। [३२०] सया कसिणं पुण घम्मठाणं, गाढोवनीयं अइदुक्खधम्म । अंदूसु पक्खिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ।। [३२१] छिंदंति बालस्स खरेण नक्कं, ओढे वि छिदंति दवे वि कण्णे । जिब्भं विणिक्कस्स विहत्यिमेत्तं, तिक्खाहिं सूलाहिऽभितावयंति ।। [३२२] ते तिप्पमाणा तलसंपडं व्व, राइंदियं तत्थ थणंति बाला । गलंति ते सोणियपूयमंसं पज्जोइया खारपइद्धियंगा ।। [३२३] जइ ते सुया लोहियपूयपाई, बालागणी तेयगुणा परेणं । कुंभी महंताहियपोरुसीया, समूसिया लोहियपूयपुण्णा ।। [३२४] पक्खिप्प तासु पययंति बाले, अट्टस्सरे ते कलुणं रसते । तण्हाइया ते तउतंबतत्तं, पज्जिज्जमाणाऽदृयरं रसंति ।। [३२५] अप्पेण अप्पं इह वंचइत्ता, भवाहमे पव्वसए सहस्से । चिट्ठति तत्था बहुकूरकम्मा, जहाकडे कम्म तहा सि भारे ।। [३२६] समज्जिणित्ता कलसं अणज्जा, इटेहि कंतेहि य विप्पहणा । ते दुब्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति || - त्ति बेमि • पंचमे अज्झयणे पढमो उद्देसो समत्तो . ० बीओ उद्देसो. [३२७] अहावरं सासयदुक्खधम्म, तं मे पवक्खामि जहातहेणं । बाला जहा दुक्कडकम्मकारी, वेयंति कम्माई परेकडाइं ।। [३२८] हत्थेहिं पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं । [दीपरत्नसागर संशोधितः] [22] [२-सूयगडो] Page #24 -------------------------------------------------------------------------- ________________ गेण्हित्तु बालस्स विहत्तु देहं बद्धं थिरं पिट्ठउ उद्धरंति ।। सुयक्खंधो-१, अज्झयणं-५, उद्देसो-२ [३२९] बाहू पकत्तंति य मूलओ से, थूलं वियासं मुहे आडहंति । रहंसि जुत्तं सरयंति बालं, आरुस्स विज्झंति तुद्रेण पिट्ठे ।। [ ३३०] अयं व तत्तं जलियं सजोइ, तओवमं भूमिमनुक्कमंता । ज्झमाणा कणं थणंति, उसुजोइया तत्तजुगेसु जुत्ता ।। [३३१] बाला बला भूमिमनुक्कमंता, पविज्जलं लोहपहं व तत्तं । जंसीऽभिदुग्गंसि पवज्जमाणा, पेसे व दंडेहि पुरा करेंति || [३३२] ते संपगाढंसि पवज्जमाणा, सिलाहि हम्मंति निपातिनीहिं । संतावणी नाम चिरट्ठिईया, संतप्पई जत्थ असाहुकम्मा || [३३३] कंदूसु पक्खिप्प पयंति बालं, तओ वि दड्ढा पुण उप्पतंति । ते उड्ढकाएहिं पक्खज्जमाणा, अवरेहिं खज्जंति सणप्फएहिं ।। [३३४] समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणिं अहोसिरं कट्टु विगत्तिऊणं, अयं व सत्थेहि समूस ।। [ ३३५] समूसिया तत्थ विसूणियंगा, पक्खीहिं खज्जंति अओमुहेहिं । संजीवणी नाम चिरट्ठिईया, जंसी पया हम्मइ पावचेया ॥ [३३६] तिक्खाहिं सूलाहिं ऽभितावयंति, वसोगयं सावययं व लद्धं । ते सूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा || [३३७] सया जलं नाम निहं महंतं, जंसी जलतो अगनी अकट्ठो । चिट्ठति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिट्ठिया || [३३८] चिया महंतीउ समारभित्ता, छुब्भंति ते तं कलुणं रसंतं । आवट्टई तत्थ असाहुकम्मा सप्पी जहा पडियं जोइमज्झे ।। [३३९] सया कसिणं पुण घम्मठाणं, गाढोवनीयं अइदुक्खधम्मं । हत्थेहिं पाएहि य बंधिऊणं, सत्तुं व दंडेहि समारभंति || [३४०] भंजंति बालस्स वहेण पुट्ठी, सीसं पि भिंदंति अयोघनेहिं । ते भिन्नदेहा फलगा व तच्छा तत्ताहिं आराहिं नियोजयंति ।। [३४१] अभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्थिवहं वहंति । एगं दुरूहित्तु दुवे ततो वा, आरुस्स विज्झति ककाणओ से । [ ३४२] बाला बला भूमिमनुक्कमंता पविज्जलं कंटइलं महंतं | विवद्धतप्पेहि विसण्णचित्ते, समीरिया कोट्टबलिं करेंति [ ३४३] वेयालिए नाम महाभितावे, एगायए पव्वयमंतलिक्खे || I हम्मंति तत्था बहुकूरम्मा, परं सहस्साण मुहुत्तगाणं ।। [३४४] संवाहिया दुक्कडिणो थणंति, अहो य राओ परितप्पमाणा । एगंतकूडे नरए महंते, कूडेण तत्था विसमे हया 3 || [३४५] भंजंति णं पुव्वमरी सरोस, समुग्गरे ते मुसले गहेउं । [23] [दीपरत्नसागर संशोधितः] [२-सूयगडो] Page #25 -------------------------------------------------------------------------- ________________ ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पति || सुयक्खंधो-१, अज्झयणं-५, उद्देसो-२ [ ३४६ ] अनासिया नाम महासियाला, पागब्भिणो तत्थ सयावकोवा । खज्जंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहिं बद्धा || [३४७] सयाजला नाम नई भिदुग्गा, पविज्जलं लोहविलीणतत्ता I जंसी भिदुग्गंसि पवज्जमाणा, एगायताऽनुक्कमणं करेंति || [३४८] एयाइं फासाइं फुति बालं, निरंतरं तत्थ चिरट्ठिईयं I न हम्ममाणस्स उ होइ ताणं, एगो सयं पच्चहोइ दुक्खं ।। [३४९] जं जारिसं पुव्वमकासि कम्मं, तमेव आगच्छइ संपराए । एगंतदुक्खं भवमज्जिणित्ता वेदेंति दुक्खी तनंतदुक्खं ।। [३५०] एयाणि सोच्चा नरगाणि धीरे, न हिंसए किंचन सव्वलोए । एगंतदिट्ठी अपरिग्गहे उ, बुज्झेज्ज लोगस्स वसं न गच्छे ।। [३५१] एवं तिरिक्खे मनुयासुरेसं चउरंतऽनंतं तयणूक्विवागं I स सव्वमेयं इइ वेयइत्ता, कंखेज्ज कालं धुयमायरेज्ज ।। त्ति बेमि || • पंचमे अज्झयणे बीओ उद्देसो समत्तो • मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “पंचमं अज्झयणं समत्तं " 0 छट्ठे अज्झयणं महावीरत्थुई 0 [ ३५२] पुच्छिसु णं समणा माहणा य, अगारिणो या परतित्थिया य । से केइ नेगंतहियं घम्ममाहु, अनेलिसं साहु समिक्खयाए || [३५३] कहं च नाणं कह दंसणं से, सीलं कहं नायसुयस्स आसि ? | जाणासि णं भिक्खु जहातहेणं, अहासुयं बूहि जहा निसंतं ।। [ ३५४] खेयण्णए से कुसलासुपन्ने अनंतनाणी य अनंतदंस I अनुत्तरे सव्वजगंसि विज्जं, [ ३५७] से भूइपण्णे अनिएयचारी, अनुत्तरं तप्पति सूरिए वा [३५८] अनुत्तरं धम्ममिणं जिणाणं, जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिइंच पेहि ।। [३५५] उड्ढं अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । से निच्चनिच्चेहिं समिक्ख पण्णे, दीवे व धम्मं समयं उहु ।। [ ३५६ ] से सव्वदंसी अभिभूयनाणी, निरामगंधे धिइमं ठियप्पा | गंथा अतीते अभए अणाऊ || ओहंतरे धीरे अनंतचक्खू । वइरोयणिंदे व तमं पगासे || नेता मुनी कासवे आसुपण्णे । इंदे व देवाण महानुभावे, सहस्सनेता दिवि णं विसिट्ठे । [३५९] से पन्नया अक्खयसागरे वा, महोदही वा वि अनंतपारे । अनाइले वा अकसाइ मुक्के सक्केव देवाहिवई जुईमं ॥ [24] [ दीपरत्नसागर संशोधितः ] [२-सूयगडो] Page #26 -------------------------------------------------------------------------- ________________ [३६०] से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा नगसव्वसेटे । सुरालए वा वि मुदागरे से, विरायए नेगगुणोववेए ।। सुयक्खंधो-१, अज्झयणं-६, उद्देसो [३६१] सयं सहस्साण 3 जोयणाणं, तिकंडगे पंडगवेजयंते । से जोयणे नवनउति सहस्से, उध्धुस्सितो हेतु सहस्समेगं ।। [३६२] पुढे नभे चिट्ठइ भूमिवट्ठिए, जं सूरिया अनुपरिवयंति । से हेमवण्णे बहुनंदने य, जंसी रइं वेययई महिंदा ।। [३६३] से पव्वए सद्दमहप्पगासे, विरायती कंचनमट्ठवण्णे । अनुत्तरे गिरिस् य पव्वग्गे, गिरीवरे से जलिए व भोमे ।। [३६४] महीए मज्झंमि ठिए नगिंदे, पन्नायते सूरियसुद्धलेसे । एवं सिरीए उ स भूरिवण्णे, मनोरमे जोयति अच्चिमाली ।। [३६५] सुदंसणस्सेव जसो गिरिस्स, पवच्चती महतो पव्वतस्स । एतोवमे समणे नायपत्ते, जाती-जसो-दंसण-नाण-सीले ।। [३६६] गिरीवरे वा निसहाऽऽयताणं, रुयगे व सेढे वलयायताणं । ततोवमे से जगभूतिपण्णे, मणीण मज्झे तमदाह पण्णे ।। [३६७] अनुत्तरं धम्ममुदीरइत्ता, अनुत्तरं झाणवरं झियाइ । सुसुक्क सुक्कं अपगंडसुक्कं, संखेदुवेगंतवदातसुक्कं ।। [३६८] अनुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता । सिद्धिं गतिं साइमनंत पत्ते, नाणेण सीलेण य दंसणेण ।। [३६९] रुक्खेस् नाते जह सामली वा, जंसी रतिं वेययति सुवण्णा । वनेसु या नंदनमाहु सेढे, नाणेण सीलेण य भूतिपन्ने ।। [३७०] थणितं व सद्दाण अनुत्तरे उ, चंदे व ताराण महानुभावे । गंधेसु वा चंदनमाहु सेढें, एवं मुणीणं अपडिण्णमाहु ।। [३७१] जहा सयंभू उद्दहीण सेढे, नागेसु वा धरणिंदमाहु सेटे । खोओदए वा रस वेजयंते, तहोवहाणे मुनि वेजयंते ।। [३७२] हत्थीस् एरावणमाह नाते, सीहो मिगाणं सलिलाण गंगा । पक्खीसु वा गरुले वेणुदेवो, निव्वाणवादीणिह नायपुत्ते ।। [३७३] जोहेसु नाए जह वीससेने पुप्फेसु वा जह अरविंदमाहु । खत्तीण सेढे जह दंतवक्के ईसीण सेढे तह वद्धमाणे ।। [३७४] दाणाण से अभयप्पयाणं, सच्चेस् या अणवज्जं वयंति । तवेस् वा उत्तम बंभचेरं, लोगत्तमे समणे नायपत्ते ।। [३७५] ठितीण सेट्ठा लवसत्तमा वा, सभा सुहम्मा व सभाण सेट्ठा । निव्वाणसेट्ठा जह सव्वधम्मा, न नायपत्ता परमत्थि नाणी ।। [३७६] पुढोवमे धुणती विगयगेही, न सण्णिहिं कुव्वइ आसुपण्णे । तरिउं समुई व महाभवोघं, अभयंकरे वीर अनंतचक्खू ।। [दीपरत्नसागर संशोधितः] [25] [२-सूयगडो] Page #27 -------------------------------------------------------------------------- ________________ [३७७] कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा । एताणि वंत्ता अरहा महेसी, न कुव्वई पाव न कारवेइ ।। स्यक्खंधो-१, अज्झयणं-६, उद्देसो एलेटि [३७८] किरियाकिरियं वेणइयानवायं, अन्नाणियाणं पडियच्च ठाणं । से सव्ववायं इति वेयइत्ता, उवट्ठिए संजम दीहरायं ।। [३७९] से वारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए । लोगं विदित्ता अपरं परं च, सव्वं पभू वारिय सव्ववाउं ।। [३८०] सोच्चा य धम्म अरहंतभासियं, समाहियं अट्ठपदोवसुद्धं । तं सद्दहाणाय जना अणाऊ, इंदा व देवाहिव आगमिस्सं || - त्ति बेमि मुनि दीपरत्नसागरेण संशोधिताः सम्पादितश्च “छठें अज्झयणं समत्तं" 0 सत्तमं अज्झयणं- कुसीलपरिभासितं 0 [३८१] पुढवी य आऊ अगनी य वाऊ, तण रुक्ख बीया य तसा य पाणा | जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिहाणा ।। [३८२] एताइं कायाइं पवेइयाई, एतेसु जाणे पडिलेह सायं । एतेहि कायेण य आयदंडे, पुणो-पूणो विप्परियास्वेति ।। [३८३] जाईपहं अनुपरियडमाणे, तसथावरेहिं विनिघायमेति । से जाति-जाति बहुकूरकम्मे, जं कुव्वती मिज्जति तेण बाले ।। [३८४] अस्सिं च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधंति वेयंति य दन्नियाणि ।। [३८५] जे मायरं च पियरं च हिच्चा, समणव्वए अगनि समारभिज्जा | अहाह से लोए कुसीलधम्मे, भूयाइ जे हिंसति आतसाते ।। [३८६] उज्जालओ पाण निवातएज्जा, निव्वावओ अगनि निवायवेज्जा । तम्हा 3 मेहावि समिक्ख धम्म, न पंडिते अगनि समारभिज्जा ।। [३८७] पढवी वि जीवा आऊ वि जीवा, पाणा य संपातिम संपयंति । संसेदया कट्ठसमस्सिता य, एते दहे अगनि समारभंते ।। [३८८] हरियाणि भूयाणि विलंबगाणि, आहार-देहा य पुढो सियाई । जे छिंदई आतसुहं पडुच्च, पागब्भि-पाणे बहुणं तिवाती ।। [३८९] जाइं च वुढं च विनासयंते, बीयाइं अस्संजय आयदंडे । अहाह से लोए अणज्जधम्मे, बीयाइ जे हिंसइ आयसाते ।। [३९०] गब्भाई मिज्जंति बुयाबुयाणा, नरा परे पंचसिहा कुमारा । जुवाणगा मज्झिय थेरगा य, चयंति ते आउखए पलीणा ।। [३९१] संबुज्झहा जंतवो ! माणुसत्तं, दहूं भयं बालिसेणं अलंभे । एगंतदुक्खे जरिए हु लोए, सकम्मुणा विप्परियासुवेति ।। [३९२] इहेग मूढा पवदंति मोक्खं, आहार संपज्जणवज्जणेणं । [दीपरत्नसागर संशोधितः] [26] [२-सूयगडो] Page #28 -------------------------------------------------------------------------- ________________ एगे य सीतोदगसेवणेणं, हतेण एगे पवदंति मोक्खं ।। [३९३] पाओसिणाणाइस नत्थि मोक्खो, खारस्स लोणस्स अनासएणं । सुयक्खंधो-१, अज्झयणं-७, उद्देसो ते मज्जमंसं लसुणं च भोच्चा अन्नत्थ वासं परिकप्पयंति ।। [३९४] उदगेण जे सिद्धिमुदाहरंति, सायं च पातं उदगं फुसंता । उदगस्स फासेण सिया य सिद्धी, सिज्झिंस् पाणा बहवे दगंसि ।। [३९५] मच्छा य कुम्मा य सिरीसिवा य, मग्गू य उट्ठा दगरक्खसा य । अट्ठाणमेयं कुसला वयंति, उदगेण जे सिद्धिमुदाहरंति ।। [३९६] उदगं जइ कम्ममलं हरेज्जा, एवं सुहं इच्छामित्तमेव । अंधं व नेयारमनुस्सरित्ता पाणाणि चेवं विणिहंति मंदा ।। [३९७] पावाई कम्माइं पकुव्वओ हि, सीओदगं तू जइ तं हरेज्जा । सिज्झिंस एगे दगसंत्तघाती, मुसं वयंते जलसिद्धिमाहु ।। [३९८] हुतेण जे सिद्धिमुदाहरंति, सायं च पायं अगनिं फुसंता । एवं सिया सिद्धि हवेज्ज तेसिं, अगनिं फुसंताण कुकंमिणं पि ।। [३९९] अपरिक्ख दिटुं न ह एव सिद्धी, एहिंति ते घातमबुज्झमाणा । भूतेहिं जाणं पडिलेह सातं, विज्जं गहाय तसथावरेहिं ।। [४००] थणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू । तम्हा विऊ विरतो आयगुत्ते, दहूं तसे या पडिसंहरेज्जा ।। [४०१] जे धम्मलद्धं विनिहाय भुजे, वियडेण साहट्ट य जे सिणाई । जे धोवती लूसयई व वत्थं, अहाह से नागणियस्स दूरे ।। [४०२] कम्मं परिण्णाय दगंसि धीरे, वियडेण जीवेज्ज य आदिमोक्खं । से बीयकंदाइ अभुंजमाणे, विरए सिणाणाइसु इत्थियासु ।। [४०३] जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुं धनं च । कुलाई जे धावति साउगाई, अहाहु से सामणयिस्स दूरे ।। [४०४] कुलाई जे धावति साउगाई, आघाति धम्म उदरानगिद्धे । अहाहु से आयरियाण सतंसे जे लावएज्जा असनस्स हेउं ।। [४०५] निक्खम्म दीने परभोयणमि, महमंगलिए उदरानगिद्धे । नीवारगिद्धे व महावराहे, अदूर एवेहिइ घातमेव ।। [४०६] अन्नस्स पाणस्सिहलोइयस्स, अप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च, निस्सारए होइ जहा प्लाए ।। [४०७] अण्णायपिंडेणऽहियासएज्जा, नो पूयणं तवसा आवहेज्जा । सद्देहिं रूवेहिं असज्जमाणे, सव्वेहिं कामेहिं विनीय गेहिं ।। [४०८] सव्वाइं संगाई अइच्च धीरे, सव्वाइं दुक्खाई तितिक्खमाणे । अखिले अगिद्धे अनिएयचारी, अभयंकरे भिक्ख अनाविलप्पा ।। [४०९] भारस्स जाता मुनि भुंजएज्जा, कंखेज्ज पावस्स विवेग भिक्खू । [दीपरत्नसागर संशोधितः] [27] [२-सूयगडो] Page #29 -------------------------------------------------------------------------- ________________ दुक्खेण पुढे धुयमाइएज्जा, संगामसीसे व परं दमेज्जा ।। [४१०] अवि हम्ममाणे फलगावतट्ठी, समागमं कंखड़ अंतगस्स । सुयक्खंधो-१, अज्झयणं-७, उद्देसो-१ हंना र निधूय कम्मं न पवंचुवेइ, अक्खक्खए वा सगडं, ति बेमि ।। मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “सत्तमं अज्झयणं समत्तं" 0 अद्वमं अज्झयणं-वीरियं 0 [४११] दुहा वेयं सुयक्खायं, वीरियं ति पवुच्चई । किं न वीरस्स वीरत्तं ? कहं चेयं पवच्चई ? || [४१२] कम्ममेगे पवेदेति, अकम्मं वा वि सुव्वया । एतेहिं दोहिं ठाणेहि, जेहिं दीसंति मच्चिया ।। [४१३] पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसओ वा वि, बालं पंडियमेव वा ।। [४१४] सत्थमेगे तु सिक्खंता, , अतिवाताय पाणिणं । एगे मंते अहिज्जंति, पाणभूयविहेडिणो || [४१५] माइणो कट्ट माया य, कामभोगे समारभे । हंता छेत्ता पगब्भित्ता, आय-सायानगामिणो ।। [४१६] मनसा वयसा चेव, कायसा चेव अंतसो । आरतो परतो वा वि, दुहा वि य असंजता ।। [४१७] वेराई कुव्वती वेरी, ततो वेरेहिं रज्जती । पावोवगा य आरंभा, दक्खफासा य अंतसो ।। [४१८] संपरायं नियच्छंति, अत्तदक्कडकारिणो । रागदोसस्सिया बाला, पावं कव्वंति ते बहं ।। [४१९] एतं सकम्मविरियं, बालाणं त् पवेइयं । एत्तो अकम्मविरियं, पंडियाणं सुणेह मे ।। [४२०] दविए बंधणुम्मुक्के, सव्वतो छिन्नबंधणे । पणोल्ल पावगं कम्म, सल्लं कंतति अंतसो ।। [४२१] नेयाउयं सुयक्खातं, उवादाय समीहते । भुज्जो भुज्जो दुहावासं, असुहत्तं तहा तहा ।। [४२२] ठाणी विविहठाणाणि, चइस्संति न संसओ । अनियते अयं वासे, नायएहिं सहीहि य ।। [४२३] एवमायाय मेहावी, अप्पणो गिद्धिमद्धरे । आरियं उवसंपज्जे, सव्वधम्ममकोवियं ।। [४२४] सहसंमइए नच्चा, धम्मसारं सणेत्त् वा । समुवट्ठिए उ अनगारे, पच्चक्खाए य पावए ।। [दीपरत्नसागर संशोधितः] [28] [२-सूयगडो] Page #30 -------------------------------------------------------------------------- ________________ [४२५] जं किंचवक्कम जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिए || सुयक्खंधो-१, अज्झयणं-८, उद्देसो [४२६] जहा कम्मे सअंगाई, सए देहे समाहरे । एवं पावाइं मेधावी, अज्झप्पेण समाहरे ।। [४२७] साहरे हत्थपाए य, मणं सव्विंदियाणि य । पावगं च परीणामं, भासादोसं च तारिसं ।। [४२८] अइ मानं च मायं च, तं परिण्णाय पंडिए । सुतं मे इह मेगेसिं, एयं वीरस्स वीरियं ।। [प्र०] [उड्ढमहे तिरियं वा जे पाणा तस थावरा सव्वत्थ विरतिं कुज्जा, संति-निव्वाणमाहितं [४२९] पाणे य नाइवाएज्जा, अदिन्नं पि य नादए । सातियं न मुसं बूया, एस धम्मे वुसीमओ ।। [४३०] अतिक्कमंति वायाए मनसा वि न पत्थए । सव्वओ संवुडे दंते, आयाणं सुसमाहरे ।। [४३१] कडं च कज्जमाणं च, आगमेस्सं च पावगं । सव्वं तं नानुजाणंति, आयगुत्ता जिइंदिया ।। [४३२] जे याऽबुद्धा महाभागा, वीराऽसम्मत्तदंसिणो । असुद्धं तेसिं परक्कंतं, सफलं होइ सव्वसो ।। [४३३] जे य बुद्धा महाभागा, वीरा सम्मत्तदंसिणो । सुद्धं तेसिं परक्कंतं, अफलं होइ सव्वसो ।। [४३४] तेसिं पि तवो न सुद्धो, निक्खंता जे महाक्ला । जन्ने वन्ने वियाणंति, न सिलोगं पवेज्जए ।। [४३५] अप्पपिंडासि पाणासि, अप्पं भासेज्ज सव्वए । खंतेऽभिनिव्वुडे दंते, वीतगेहि सया जए । [४३६] झाणजोगं समाहट्ट, कायं विउसेज्ज सव्वसो । तितिक्खं परमं नच्चा, आमोक्खाए परिव्वएज्जासि ।। त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “अट्ठमं अज्झयणं समत्तं" 0 नवमं अज्झयणं-धम्मो 0 [४३७] कयरे धम्मे अक्खाए, माहणेण मईमता ? | अंजु धम्मं जहातच्चं, जिणाणं तं सुणेह मे ।। [४३८] माहणा खत्तिया वेस्सा, चंडाला अदु बोक्कसा । एसिया वेसिया सुद्दा, जे य आरंभनिस्सिया ।। [दीपरत्नसागर संशोधितः] [29] [२-सूयगडो] Page #31 -------------------------------------------------------------------------- ________________ [४३९] परिग्गहे निविट्ठाणं, वेरं तेसिं पवड्ढई । ___ आरंभसंभिया कामा, न ते दुक्खविमोयगा ।। [४४०] आघातकिच्चमाहेउं, नाइओ विसएसिणो । सुयक्खंधो-१, अज्झयणं-९, उद्देसो अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं किच्चती ।। [४४१] माया पिया ण्हुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते तव ताणाए, लप्पंतस्स सकम्मणा ।। [४४२] एयमटुं सपेहाए, परमट्ठान्गामियं । निम्ममो निरहंकारो, चरे भिक्ख जिणाहियं ।। [४४३] चिच्चा वित्तं पत्ते य, नाइओ य परिग्गहं । चिच्चाण अंतगं सोयं, निरवेक्खो परिव्वए ।। [४४४] पुढवी आऊ अगनी वाऊ तण रुक्ख सबीयगा । अंडया पोय जराऊ, रस संसेय उब्भिया ।। [४४५] एतेहिं छहिं काएहिं, तं विज्जं परिजाणिया । मनसा कायवक्केणं, नारंभी न परिग्गही ।। [४४६] मुसावायं बहिद्धं च उग्गहं च अजाइया । सत्थादाणाई लोगंसि, तं विज्जं परिजाणिया ।। [४४७] पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि य । धुणादाणाई लोगंसि, तं विज्जं परिजाणिया ।। [४४८] धोयणं रयणं चेव, बत्थीकम्मं विरेयणं । वमणंजण पलीमंथं, तं विज्जं परिजाणिया ।। [४४९] गंधमल्लं सिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थिकम्मं च, तं विज्जं परिजाणिया ।। [४५०] उद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूतिं अनेसणिज्जं च, तं विज्जं परिजाणिया ।। आसूणिमक्खिरागं च, गिद्धवधायकम्मगं । उच्छोलणं च कक्कं च, तं विज्जं परिजाणिया ।। [४५२] संपसारी कयकिरिए, पसिणायतणाणि य । सागारियं च पिंडं च, तं विज्जं परिजाणिया ।। [४५३] अट्ठावयं न सिक्खेज्जा, वेधादीयं च नो वए । हत्थकम्म विवायं च, तं विज्जं परिजाणिया ।। [४५४] उवाणहाओ य छत्तं च नालियं बालवीयणं । परकिरियं अन्नमन्नं च, तं विज्जं परिजाणिया ।। [४५५] उच्चारं पासवणं, हरितेसु न करे मुनी । वियडेण वावि साह, नायमेज्जा कयाइ वि ।। [दीपरत्नसागर संशोधितः] [30] [२-सूयगडो] Page #32 -------------------------------------------------------------------------- ________________ [४५६] परमत्ते अन्नपानं न भंजेज्ज कयाइ वि । परवत्थं अचेलोऽवि, तं विज्जं परिजाणिया ।। [४५७] आसंदी पलियंके य, निसिज्जं च गिहतरे । सुयक्खंधो-१, अज्झयणं-९, उद्देसो संपच्छणं सरणं वा, तं विज्जं परिजाणिया ।। [४५८] जसं कित्ती सिलोगं च, जा य वंदणपूयणा । सव्वलोगंसि जे कामा, तं विज्जं परिजाणिया ।। [४५९] जेणेहं निव्वहे भिक्खू अन्नपानं तहाविहं । अनुप्पदाणमन्नेसिं, तं विज्जं परिजाणिया ।। [४६०] एवं उदाह निग्गंथे, महावीरे महामुनी । अनंतनाणदंसी से, धम्म देसितवं सत्तं ।। [४६१] भासमाणो न भासेज्जा नेव वंफेज्ज मम्मयं । माइट्ठाणं विवज्जेज्जा, अचिंतिय वियागरे ।। [४६२] तत्थिमा तइया भासा जं वइत्ताऽन्तप्पई । जं छन्नं तं न वत्तव्वं, एसा आणा नियंठिया ।। [४६३] होलावायं सहीवायं, गोयवायं च नो वए । तुमं तमं ति अमणन्नं सव्वसो तं न वत्तए || [४६४] अकुसीले सदा भिक्खू नो य संसग्गिय भए । सुहरूवा तत्थुवस्सग्गा, पडिबुज्झेज्ज ते विदू ॥ [४६५] नन्नत्थ अंतराएणं, परगेहे न निसीयए । गाम-कुमारियं किड्डं, नाइवेलं हसे मुनी ।। [४६६] अनुस्सुओ उरालेसु, जयमाणो परिव्वए । चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए ॥ [४६७] हम्ममाणो न कुप्पेज्जा, वुच्चमाणो न संजले । सुमने अहियासेज्जा, न य कोलाहलं करे ।। [४६८] लद्धे कामे न पत्थेज्जा, विवेगे एव माहिए । आयरियाई सिक्खेज्जा, बद्धाणं अंतिए सया ।। [४६९] सुस्सूसमाणो उवासेज्जा, सप्पन्नं स्तवस्सियं । वीरा जे अत्तपन्नेसी धितिमंता जिइंदिया ।। [४७०] गिहे दीवमपासंता, परिसादानिया नरा । ते वीरा बंधणुम्मुक्का, नावकंखंति जीवियं ॥ [४७१] अगिद्धे सद्दफासेस, आरंभेस् अनिस्सिए । सव्वं तं समयातीतं, जमेतं लवियं बह ॥ [४७२] अइमानं च मायं च, तं परिण्णाय पंडिए । गारवाणि य सव्वाणि, निव्वाणं संधए मुनि ||- त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च "नवमं अज्झयणं समत्तं" [दीपरत्नसागर संशोधितः] [31] [२-सूयगडो] Page #33 -------------------------------------------------------------------------- ________________ 0 दसमं अज्झयणं-समाही 0 [४७३] आधं मइमं अणुवीइ धम्म, अंजु समाहिं तमिणं सुणेह । सुयक्खंधो-१, अज्झयणं-१०, उद्देसो अपडिन्ने भिक्खू समाहिपत्ते, अनिदान भूतेस् परिव्वएज्जा । [४७४] उड्ढं अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहि पादेहि य संजमित्ता, अदिन्नमन्नेस् य नो गहेज्जा ।। [४७५] सुयक्खायधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि भिक्खू ।। [४७६] सव्विंदियाभिनिव्वुडे पयासु, चरे मुनी सव्वओ विप्पमुक्के । पासाहि पाणे य पुढो वि सत्ते, दुक्खेण अट्टे परितप्पमाणे ।। [४७७] एतेसु बाले य पकुव्वमाणे, आवडती कम्मसु पावएसु । अतिवाततो कीरति पावकम्म, निउंजमाणे उ करेइ कम्मं ।। [४७८] आदीनवित्तीव व करेति पावं, मंता ह एगंतसमाहिमाह । बुद्धे समाहीय रए विवेगे, पाणाइवाया विरते ठितप्पा ।। [४७९] सव्वं जगं तू समयानुपेही, पियमप्पियं कस्सइ नो करेज्जा । उहाय दीनो य पुणो विसन्नो संपूयणं चेय सिलोयकामी ।। [४८०] आहाकडं चेव निकाममीणे निकामचारी य विसन्नमेसी । इत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकव्वमाणे ।। [४८१] वेरानुगिद्धे निचयं करेति, इतो चुते से दुहमट्ठदुग्गं । तम्हा तु मेधावि समिक्ख घम्म, चरे मनी सव्वतो विप्पमुक्के ।। आयं न कुज्जा इह जीवितही, असज्जमाणो य परिव्वएज्जा । निसम्मभासी य विनीयगिद्धी हिंसन्नितं वा न कहं करेज्जा ।। [४८३] आहाकडं वा न निकामएज्जा, निकामयंते य न संथवेज्जा । धुणे उरालं अनुवेहमाणे, चेच्चाण सोयं अनवेक्खमाणो । [४८४] एगत्तमेयं अभिपत्थएज्जा, एवं पमोक्खे न मुसं ति पासं । एसप्पमोक्खे अमुसेडवरे वी, अकोहणे सच्चरए तवस्सी ।। [४८५] इत्थीस् या आरय मेहणे उ, परिग्गहं चेव अव्वमाणे । उच्चावएसुं विसएसु ताई, निस्संसयं भिक्खु समाहिपत्ते ।। [४८६] अरतिं रतिं च अभिभूय भिक्खू, तणाइफासं तह सीयफासं । उण्हं च दंसं चऽहियासएज्जा, सुब्भिं च दुन्भिं च तितिक्खएज्जा ।। [४८७] गुत्तो वईए य समाहिपत्तो लेसं समाहट्ट परिव्वएज्जा । गिहं न छाए न वि छादएज्जा, सम्मिस्सिभावं पजहे पयास् ।। [४८८] जे केड़ लोगंमि उ अकिरियआया अन्नेन पुट्ठा धुतमादिसति । आरंभसत्ता गढिया य लोए, धम्मं न जाणंति विमोक्खहे ।। [दीपरत्नसागर संशोधितः] [32] [२-सूयगडो] Page #34 -------------------------------------------------------------------------- ________________ [४८९] पुढो य छंदा इह माणवा उ किरियाकिरियं च पुढो य वादं । जातस्स बालस्स पकव्व देहं, पवड्ढती वेरमसंजयस्स ।। सुयक्खंधो-१, अज्झयणं-१०, उद्देसो [४९०] आउक्खयं चेव अबुज्झमाणे, ममाइ से साहसकारि मंदे । अहो य राओ परितप्पमाणे, अट्टेस् मूढे अजरामरे व्व ।। [४९१] जहाहि वित्तं पसवो य सव्वे, जे बंधवा जे य पिया य मित्ता । लालप्पई सेऽविय एइ मोहं, अन्ने जना तंसि हरंति वित्तं ।। [४९२] सीहं जहा खड्डमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेहावि समिक्ख घम्म, दूरेण पावं परिवज्जएज्जा ।। [४९३] संबुज्झमाणे उ नरे मतीमं, पावाओ अप्पाण निवट्टएज्जा । हिंसप्पसूताणि दुहाणि मत्ता, निव्वाणभूत्ते व परिवएज्जा ।। [४९४] मुसं न बूया मुनि अत्तगामी, निव्वाणमेयं कसिणं समाहिं । सयं न कुज्जा न य कारवेज्जा, करंतमन्नं पि य नानजाणे ।। [४९५] सुद्धे सिया जाए न दूसएज्जा, अमच्छिए य अणज्झोववन्ने । धितिमं विमुक्के न य पूयणट्ठी, न सिलोयगामी य परिव्वएज्जा ।। [४९६] निक्खम्म गेहाओ निरावकंखी, कायं विउस्सेज्ज निदानछिन्ने । नो जीवितं नो मरणाभिकंखी, चरेज्ज भिक्खू वलया विमुक्के ।। - त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “दसमं अज्झयणं समत्तं” 0 एगारसमं अज्जयणं- मग्गे 0 [४९७] कयरे मग्गे अक्खाते, माहणेणं मतीमता ? | जं मग्गं उज्ज् पावित्ता, ओहं तरति दुरुत्तरं ।। [४९८] तं मग्गं अनुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू !, तं नो बूहि महामुनी ।। [४९९] जइ नो केई पुच्छेज्जा, देवा अदुव माणुसा । तेसिं तु कयरं मग्गं, आइक्खेज्ज ? कहानि णो ।। [५००] जइ वो केइ पुच्छेज्जा, देवा अदुव माणुसा । तेसिमं पडिसाहेज्जा, मग्गसारं सुणेह मे ।। [५०१] अनुपुव्वेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुव्वं, समुदं ववहारिणो ।। [५०२] अतरिंसु तरंतेगे, तरिस्संति अनागया । तं सोच्चा पडिवक्खामि, जंतवो तं सुणेह मे ।। [५०३] पुढवीजीवा पुढो सत्ता, आउजीवा तहागुणी । वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ।। [दीपरत्नसागर संशोधितः] [33] [२-सूयगडो] Page #35 -------------------------------------------------------------------------- ________________ [५०४] अहावरे तसा पाणा, एवं छक्काय आहिया । इत्ताव एव जीवकाए, नावरे विज्जती काए ।। [५०५] सव्वाहिं अनुजुत्तीहिं मइमं पडिलेहिया । स्यक्खंधो-१, अज्झयणं-११, उद्देसो सव्वे अकंतदुक्खा य, अतो सव्वे न हिंसया ।। [५०६] एयं ख नाणिणो सारं, जं न हिंसति कंचन । अहिंसा समयं चेव, एतावंतं विजाणिया ।। [५०७] उड्ढं अहे तिरियं च, जे केइ तसथावरा । सव्वत्थ विरतिं विज्जा संति निव्वाणमाहियं ।। [५०८] पभू दोसे निराकिच्चा, न विरुज्झेज्ज केणई । मनसा वयसा चेव, कायसा चेव अंतसो ।। [५०९] संवुड़े से महापण्णे, धीरे दत्तेसणं चरे । एसणासमिए निच्चं, वज्जयंते अनेसणं ।। [५१०] भूयाइं च समारंभ, तमद्दिस्सा य जं कडं । तारिसं तु न गेण्हेज्जा, अन्नपाणं सुसंजए ।। [५११] पूतिकम्मं न सेवेज्जा, एस धम्मे वुसीमतो । जं किंचि अभिकंखेज्जा सव्वसो तं न कप्पते ।। [५१२] हणंतं नानुजाणेज्जा, आयगुत्ते जिइंदिए । ठाणाई संति सड्ढीणं, गामेसु नगरेसु वा ।। [५१३] तहा गिरं समारब्भ, अत्थि पुण्णंति नो वए । अहवा नत्थि पुण्णं ति, एवमेयं महब्भयं ।। [५१४] दानट्ठया य जे पाणा, हम्मति तसथावरा । तेसिं सारक्खणढाए, तम्हा अत्थि त्ति नो वए ।। [५१५] जेसिं तं उवकप्पेति, अन्नं पानं तहाविहं । तेसिं लाभंतरायंति, तम्हा नत्थि त्ति नो वए ।। [५१६] जे य दानं पसंसंति, वधमिच्छंति पाणिणं । जे य णं पडिसेहंति, वित्तिच्छेदं करेंति ते ।। [५१७] दुहओ वि ते न भासंति अत्थि वा नत्थि वा पणो । आयं रयस्स हेच्चा णं, निव्वाणं पाउणंति ते ।। [५१८] निव्वाणं परमं बुद्धा, नक्खत्ताण व चंदमा । तम्हा सया जए दंते, निव्वाणं संधए मनी ।। [५१९] बुज्झमाणाण पाणाणं, किच्चंताणं सकम्मुणा । आधाति साधु तं दीवं, पतिढेसा पवच्चइ ।। [५२०] आयगुत्ते सया दंते, छिन्नसोए अनासवे । जे धम्मं सुद्धमक्खाति, पडिपुण्णमनेलिसं ।। [दीपरत्नसागर संशोधितः] [34] [२-सूयगडो] Page #36 -------------------------------------------------------------------------- ________________ [५२१] तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धा मो त्ति य मन्नंता, अंते एते समाहिए ।। [५२२] ते य बीयोदगं चेव, तमुधिस्सा य जं कडं । सयक्खंधो-१, अज्झयणं-११, उद्देसो भोच्चा झाणं झियायंति, अखेतण्णा असमाहिया ।। [५२३] जहा ढंका य कंका य, कुलला मग्गुका सिही । मच्छेसणं झियायंति, झाणं ते कलसाधमं ।। [५२४] एवं तु समणा एगे, मिच्छदिट्ठी अनारिया । विसएसणं झियायंति, कंका वा कल्साधमा ।। [५२३] सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती । उम्मग्गगया दुक्खं, घातमेसंति तं तहा ।। [५२६] जहा आसाविणिं नावं, जाइअंधो दुहिया । इच्छई पारमागंतं, अंतरा य विसीदति ।। [५२७] एवं तु समणा एगे, मिच्छद्दिट्ठी अनारिया । सोतं कसिणमावन्ना आगंतारो महब्भयं ।। [५२८] इमं च धम्ममादाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिव्वए । [५२९] विरते गामधम्मेहिं, जे केई जगई जगा । तेसिं अत्तुवमायाए, थामं कुव्वं परिव्वए ।। [५३०] अतिमानं च मायं च, तं परिणाय पंडिए । सव्वमेयं निराकिच्चा, निव्वाणं संधए मनी ।। [५३१] संधए साधम्मं च, पावधम्म निराकरे । उवधानवीरिए भिक्खू, कोहं मानं न पत्थए ।। [५३२] जे य बुद्धा अतिक्कंता, जे य बुद्धा अनागया । संती तेसिं पइट्ठाणं, भयाणं जगई जहा ।। [५३३] अह णं वतमावन्नं फासा उच्चावया फूसे । न तेहिं विनिहण्णेज्जा, वातेण व महागिरी ।। [५३४] संवुडे से महापण्णे, धीरे दत्तेसणं चरे । निव्वुड़े कालमाकंखे, एवं केवलिणो मतं ।। त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “एगारसमं अज्झयणं समत्तं" 0 बारसमं अज्झयणं- समोसरणं 0 [५३५] चत्तारि समोसरणाणिमाणि, पावाया जाइं पुढो वयंति । किरियं अकिरियं विनयंति तइयं, अन्नाणमाहंस् चउत्थमेव ।। [५३६] अन्नाणिया ता कुसला वि संता, असंथुया नो वितिगिच्छतिण्णा । [दीपरत्नसागर संशोधितः] [35] [२-सूयगडो] Page #37 -------------------------------------------------------------------------- ________________ अकोविय अकोविएहिं, अनानुवीईत्ति मुसं वदंति || [५३७] सच्चं असच्चं इति चिंतयंता, असाहु साहु ति उदाहरं । जेमे जना वेणइया अनेगे पुट्ठा वि भावं विसु न || सुयक्खंधो-१, अज्झयणं-१२, उद्देसो [५३८] अनोवसंखा इति ते उदाहु, अट्ठे स ओभासइ अम्ह एवं । लवावसंकी य अनागएहिं नो किरियमाहंसु अकिरियवादी । [५३९] संमिस्सभावं च गिरा गिहीते, से मुम्मुई होइ अनानुवाई | इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं || [५४०] ते एवमक्खंति अबुज्झमाणा, विरुवरुवाणि अकिरियवादी जे मायइत्ता बहवे मनूसा, भमंति संसारमणोवदग्गं || [ ५४१] नाइच्चो उदेइ न अत्थमेइ, न चंदिमा वड्ढति हायती वा । सलिला न संदंति न वंति वाया, वंझो नियतो कसिणे हु लोए ।। I || [५४४] केई निमित्ता तहिया भवंति, ते विज्जभावं अणहिज्जमाणा, [५४५] ते एवमक्खति समेच्च लोगं, [ ५४२] जहा हि अंधे सह जोइणा वि, रूवाणि नो पस्सइ हीननेत्ते । संतं पि ते एवमकिरियवाई किरियं न पस्संति निरूद्धपण्णा ।। [५४३] संवच्छरं सुविणं लक्खणं च निमित्तदेहं च उप्पाइयं च अट्ठगमेयं बहवे अहित्ता, लोगंसि जाणंति अनागताई केसिंचि तं विप्पडिएति नाणं । आहंसु विज्जापलिमोक्खमेव ।। तहा - तहा समणा माहणा य । सयं कडं नऽन्नकडं च दुक्खं, आहंसु विज्जाचरणं पमोक्खं ।। [५४६] ते चक्खु लोगंसिह नायगा उ, मग्गाणुसासंति हियं पयाणं । ता ता सासयमाहु लोए, जंसी पया मानव! संपगाढा || [५४७] जे रक्खसा जे जमलोइया वा, जे वा सुरा गंधव्वा य काया । आगासगामी य पुढोसिया ते पुणो पुणो विप्परियासुवेंति ।। [५४८] जमाहु ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं । जंसी विसण्णा विसयंगणाहिं, दुहओऽवि लोयं अनुसंचरंति ॥ [५४९] न कम्मुणा कम्म खवेंति बाला, अकम्मुणा कम्म खवेंति धीरा । मेधाविणो लोभमयावतीता, संतोसिणो नो पकरेंति पावं || [५५०] ते तीतउप्पन्नमनागयाई लोगस्स जाणंति तहागताई I नेता अन्नेसिं अनन्ननेया, बुद्धा हु ते अंतकडा भवंति ।। [५५१] ते नेव कुव्वंति न कारवेंति, भूताभिसंकाए दुगुंछमाणा । सदा जता विप्पनमंति धीरा, विण्णत्ति धीरा य हवंति एगे ।। [५५२] डहरे य पाणे वुड्ढे य पाणे, ते आत्तओ पासइ सव्वलोगे । उव्वेहती लोगमिणं महंतं, बुद्धेऽपमत्तेसु परिव्वज्जा || [५५३] जे आततो परतो वा वि नच्चा, अलमप्पणो होंति अलं परेसिं । [36] [दीपरत्नसागर संशोधितः ] [२-सूयगडो] Page #38 -------------------------------------------------------------------------- ________________ तं जोइभूयं च सया वसेज्जा, जे पाउज्जा अन्वीइ धम्म ।। [५५४] अत्ताण जो जाणइ जो य लोगं, गई च जो जाणइ नागई च । __जो सासयं जाण असासयं च, जातिं च मरणं च जनोववायं ।। सुयक्खंधो-१, अज्झयणं-१२, उद्देसो [५५५] अहोऽवि सत्ताण विउट्टणं च, नो आसवं जाणति संवरं च । दुक्खं च जो जाणइ निज्जरं च, सो भासिउमरिहति किरियवाद ।। [१५६] सद्देसु रूवेसु असज्जमाणे, रसेसु गंधेसु अदुस्समाणे । नो जीवियं नो मरणाभिकंखे, आयाणगुत्ते वलया विमुक्के || त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “बारसमं अज्झयणं समत्तं" 0 तेरसमं अज्झयणं- आहत्तहीयं 0 [५५७] आहत्तहीयं तु पवेयइस्सं, नाणप्पगारं परिसस्स जातं । सतो य धम्मं असतो य सीलं, संतिं असंति करिस्सामि पाउं ।। [५५८] अहो य रातो य समुट्टितेहिं, तहागतेहिं पडिलब्भ धम्म । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति ।। [५५९] विसोहियं ते अनकाहयंते, जे आतभावेण वियागरेज्जा । अट्ठाणिए होइ बहुगुणाणं, जे नाणसंकाए मुसं वदेज्जा ।। [१६०] जे यावि पुट्ठा पलिउंचयंति, आदाणमटुं खल वंचयंति । असाहणो ते इह साहमाणी, मायण्णि एसंति अनंतघातं ।। [५६१] जे कोहणे होइ जगट्ठभासी, विओसितं जे उ उदीरएज्जा । अंधे व से दंडपहं गहाय, अविओसिते धासति पावकम्मी ।। [५६२] जे विग्गहिए अन्नायभासी, न से समे होइ अझंझपत्ते । ओवायकारी य हिरीमणे य, एगंतदिट्ठी य अमाइरूवे ।। से पेसले सुहमे पुरिसजाते, जच्चन्निए चेव सुउज्जुयारे । बहुं पि अनुसासिए जे तहच्चा, समे हु से होइ अझंझपत्ते ।। [५६४] जे आवि अप्पं वसुमं ति मत्ता, संखायवायं अपरिक्ख कुज्जा । तवेण वाऽहं सहि उत्ति मत्ता अन्नं जनं पस्सति बिंबभूतं ।। एगंतकूडेण तु से पलेइ, न विज्जई मोनपदंसि गोत्ते । जे माणणद्वेण विउक्कसेज्जा, वसुमन्नत्तरेण अबुज्झमाणे ।। [५६६] जे माहणे खत्तिए जायए वा, तहुग्गपुत्ते तह लेच्छई वा । जे पव्वइए परदत्तभोई, गोतेण जे थब्भति मानबद्धे ।। [५६७] न तस्स जाती व कुलं व ताणं, नन्नत्थ विज्जाचरणं सचिण्णं | निक्खम्म से सेवइऽगारिकम्म, न से पारए होति विमोयणाए ।। [५६८] निक्किंचणे भिक्खु सुलूहजीवी, जे गारवं होइ सिलोगगामी । आजीवमेयं तु अबुज्झमाणो, पुणो-पुणो विप्परियासुर्वेति ।। [दीपरत्नसागर संशोधितः] [37] [२-सूयगडो] Page #39 -------------------------------------------------------------------------- ________________ [५६९] जे भासवं भिक्खु सुसावादी, पडिहाणवं होइ विसारए य । आगाढपण्णे सुवि-भावियप्पा, अन्नं जनं पन्नसा परिहवेज्जा ।। [५७०] एवं न से होति समाहिपत्ते, जे पन्नवं भिक्खु विउक्कसेज्जा । स्यक्खंधो-१, अज्झयणं-१३, उद्देसो अहवा वि जे लाभमदावलित्ते, अन्नं जनं खिंसति बालपण्णे ।। [५७१] पण्णामदं चेव तवोमदं च, निन्नामए गोयमदं च भिक्खू । आजीवगं चेव चउत्थमाह, से पंडिए उत्तमपोग्गले से ।। [५७२] एयाइं मदाई विगिंच धीरा, न तानि सेवंति सुधीरधम्मा । ते सव्वगोत्तावगता महेसी, उच्च अगोत्तं च गतिं वयंति ।। [५७३] भिक्खू मुतच्चे तह दिधम्मे, गामं च नगरं च अनप्पविस्सा । से एसणं जाणमनेसणं च, जो अन्नस्स पानस्स य अनागिद्धे ।। [५७४] अरतिं रतिं च अभिभूय भिक्खू, बहुजने वा तह एगचारी । एगंतमोनेन वियागरेज्जा, एगस्स जंतो गतिरागती य ।। [१७५] सयं समेच्चा अद्वाऽवि सोच्चा, भासेज्ज धम्म हिययं पयाणं । जे गरहिता सनिदानप्पओगा, न तानि सेवंति सुधीरधम्मा ।। [५७६] केसिंचि तक्काए अबुज्झ भावं, खुदं पि गच्छेज्ज असद्दहाणे । आउस्स कालातियारं वघाए, लद्धानुमाने य परेसु अढे ।। [५७७] कम्मं च छंदं च विगिंच धीरे, विणएज्ज तु सव्वतो आतभावं । रूवेहिं लुप्पंति भयावहेहिं, विज्जं गहाया तसथावरेहिं ।। [५७८] न पूयणं चेव सिलोयकामी, पियमप्पियं कस्सइ नो करेज्जा । सव्वे अणढे परिवज्जयंते, अनाउले या अकसाइ भिक्खू ।। [१७९] आहत्तहीयं सम्पेहमाणे, सव्वेहिं पाणेहिं निहाय दंडं ।। नो जीवियं नो मरणाहिकंखी चरेज्जमेघावि वलया विमुक्के || त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च "तेरसमं अज्झयणं समत्तं" 0 चउद्दसमं अज्झयणं- गंथो 0 [५८०] गंथं विहाय इह सिक्खमाणो, उट्ठाय सबंभचेरं वसेज्जा । ओवायकारी विनयं सुसिक्खे, जे छेए से विप्पमादं न कुज्जा ।। [५८१] जहा दिया-पोतमपत्तजात्तं, सावासगा पवितुं मन्नमाणं । तं चाइयं तरुणमपत्तजायं, ढंकादि अव्वत्तगमं हरेज्जा ।। [५८२] एवं तु सेहंपि वि अपुट्ठधम्मे, निस्सारियं बुसिमं मन्नमाणा । दियस्स छायं व अपत्तजातं, हरिस् णं पावधम्मा अनेगे ।। [५८३] ओसाणमिच्छे मनए समाहिं, अनोसिते नंतकरिति नच्चा । ओभासमाणे दवियस्स वित्तं, न निक्कसे बहिया आसपण्णो ।। [५८४] जे ठाणओ य सयणासणे य परक्कमे यावि सुसाहुजुत्ते । [दीपरत्नसागर संशोधितः] [38] [२-सूयगडो] Page #40 -------------------------------------------------------------------------- ________________ समितीस गुत्तीसु य आयपण्णे, वियागरेंते य पुढो वएज्जा ।। [५८५] सद्दाणि सोच्चा अदु भेरवाणि, अनासवे तेसु परिव्वज्जा । निद्दं च भिक्खू न पमाय कुज्जा, कहं कहं वा वितिगिच्छ तिणे ।। सुयक्खंधो-१, अज्झयणं-१४, उद्देसो [५८६] डहरेण वुड्ढेण ऽनुसासिते तु, रातिणिएणाऽवि समव्वएणं | सम्मं तयं थिरतो नाभिगच्छे, निज्जंतए वावि अपारए से ।। [५८७] विउट्ठितेणं समयानुसिट्टे, डहरेण वुड्ढेण उ चोइए य I अब्भुट्ठिता घडदासिए वा, अगारिणं वा समयानुसिट्ठे || [५८८] न तेसु कुज्झे न य पव्वहेज्जा, न यावि किंची फरुसं वदेज्जा । तहा करिस्संति पडिस्सुणेज्जा, सेयं खु मेयं न पमाद कुज्जा ।। [५८९] वणंसि मूढस्स जहा अमूढा, मग्गानुसासंति हितं पयाणं । तेणा वि मज्झं इणमेव सेयं, जं मे बुधा सम्मऽनुसासति ।। [५९०] अहा तेण मूढेण अमूढगस्स कायव्व पूया सविसेसजुत्ता । एतोवमं तत्थ उदाहु वीरे अनुगम्म अत्थं उवणेइ सम्मं ।। [५९१] नेता जहा अंधकारंसि राओ, मग्गं न जाणाति अपस्समाणे । से सुरियस्स अब्भुग्गमेणं, मग्गं वियाणात पगासितं || [५९२] एवं तु सेहे वि अपुट्ठधम्मे, धम्मं न जाणाति अबुज्झमाणे । से कोविए जिनवयणेण पच्छा, सूरोदए पासइ चक्खुणेव । [५९३] उड्ढं अहे यं तिरियं दिसासु, तसा य जे थावर जे य पाणा । सया जए तेसु परिव्वज्जा, मनप्पओसं अविकंपमाणे || [५९४] कालेण पुच्छे समियं पयासु, आइक्खामणो दवियस्स वित्तं । तं सोयकारी य पुढो पवेसे, संखाइमं केवलियं समाहिं ।। [५९५] अस्सिं सुठिच्चा तिविहेण तायी, एएस या संति निरोधमाहु एवमक्खति तिलोगदंसी, न भुज्जमेयंति पमायसंगं || [५९६] निसम्म से भिक्खु समीहियद्वं पडिभावणं होति विसारदे य । आदानअट्ठी वोदानमोनं, उवेच्च सुद्धेण उवेइ मोक्खं || [५९७] संखाए धम्मं च वियागरंति, बुद्धा हु ते अंतकरा भवंति । पारगा दोहवि मोयणाए संसोधियं पण्हमुदाहरति || [ ५९८ ] नो छादण नोऽवि य लूसएज्जा, मानं न सेवेज्ज पगासणं च । न यावि पण्णे परिहास कुज्जा, न याssसियावाद वियागरेज्जा ।। [५९९] भूयाभिसंकाए दुगुंछमाणे, न निव्वहे मंतपण गोयं I न किंचिमिच्छे मणुए पयासुं, असाहुधम्माणि न संवएज्जा ।। [६००] हासं पि नो संधए पावधम्मे, ओए तहियं फरुसं वियाणे । नो तुच्छए नो य विकत्थएज्जा, अनाइले या अकसाइ भिक्खू ।। [६०१] संकेज्ज या ऽसंकितभाव भिक्खू, विभज्जवायं च वियागरेज्जा । [39] [दीपरत्नसागर संशोधितः] [२-सूयगडो] Page #41 -------------------------------------------------------------------------- ________________ भासादुयं धम्मसमुट्ठितेहिं, वियागरेज्जा समया सुपणे । [६०२] अनुगच्छमाणे वितहं विजाणे, तहा तहा साहु असे । न कत्थई भास विहिंसएज्जा, निरुद्धगं वावि न दीहएज्जा ।। सुयक्खंधो-१, अज्झयणं-१४, उद्देसो [६०३] समालवेज्जा पडिपुन्नभासी, निसामिया समिया अट्ठदंसी I आणाए सुद्धं वयणं भिउंजे अभिसंघए पावविवेग भिक्खू ।। [६०४] अहाबुइयाइं सुसिक्खएज्जा, जइज्जया नाइवेलं वएज्जा 1 से दिट्ठिमं दिट्ठि न लूसएज्जा, से जाणई भासिउं तं समाहिं ।। [६०५] अलूसए नो पच्छन्नभासी, नो सुत्तमत्थं च करेज्ज ताई । सत्थारभत्ती अनुवीचि वायं सुयं च सम्मं पडिवाययंति [६०६] से सुद्धसुत्ते उवहाणवं च धम्मं च जे विंदति तत्थ तत्थ । आएज्जवक्के कुसले वियत्ते, स अरिहइ भासिउं तं समाहिं ।। त्ति बे मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च "चउद्दसमं अज्झयणं समत्तं” 0 पन्नरसमं अज्झयणं - जमईए 0 || I || [६०७] जमतीतं पडुप्पन्नं, आगमिस्सं च नायओ सव्वं मन्नति तं ताई, दंसणावरनंतए [६०८] अंतए वितिगिच्छाए, से जाणइ अनेलिसं I अनेलिसस्स अक्खाया, न से होइ तहिं तहिं ।। [६०९] तहिं तहिं सुयक्खायं से य सच्चे सुआहिए । सदा सच्चेण संपन्ने, मितिं भूतेसु कप्पए । [६१०] भूतेसु न विरुज्झेज्जा, एस धम्मो वसीमओ । वसीमं जगं परिण्णाय, अस्सिं जीवियभावना ।। [६११] भावनाजोगसुद्धप्पा, जले नावा व आहिया । नावा व तीरसंपन्ना, सव्वदुक्खा तिउट्टति ॥ [६१२] तिउट्टती उ मेहावी, जाणं लोगंसि पावगं । तुट्टंति पावकम्माणि, नवं कम्ममकुव्वओ ।। [६१३] अकुव्वओ नवं नत्थि, कम्मं नाम विजाणइ । नच्चाण से महावीरे, जेण जाई न मिज्जती ॥ [६१४] न मिज्जती महावीरे, जस्स नत्थि पुरेकडं । वाऊ व्व जालमच्चेइ पिया लोगंसि इत्थिओ || [६१५] इत्थिओ जे न सेवंति, आदिमोक्खा हु ते जना । तेजना बंधणुम्मुक्का, नावकंखंति जीवितं ।। [६१६] जीवितं पिट्ठओ किच्चा, अंतं पावंति कम्णा । कम्मुणा संमुहीभूता, जे मग्गमनुसासति ॥ [40] [दीपरत्नसागर संशोधितः ] [२-सूयगडो] Page #42 -------------------------------------------------------------------------- ________________ [६१७] अनुसासनं पुढो पाणी, वसुमं पूयणा सते । अनासते जते दंते, दढे आरत मेहुणे ॥ [६१८] नीवारे व न लीएज्जा छिन्नसोते अनाविले । सुयक्खंधो-१, अज्झयणं-१४, उद्देसो [६२०] अनाइले सदा दंते, संधि पत्ते अनेलिसं ॥ [६१९] अनेलिसस्स खेयण्णे, न विरुज्झेज्ज केणइ । मनसा वयसा चेव, कायसा चेव चक्खुमं ।। हु चक्खू मनुस्साणं जे कंखाए य अंतए । अंते खुरो वहती, चक्कं अंतेण लोट्ठति ।। [६२१] अंताणि धीरा सेवंति, तेण अंतकरा इह I इह माणुस्सए ठाणे, धम्ममाराहिउं नरा || [६२२] निट्ठितट्ठा व देवा वा, उत्तरीए त्ति सुतं च मेतमेगेसिं, अमनुस्सेसु नो तहा || [६२३] अंतं करेंति दुक्खाणं, इहमेगेसिं आहितं । आघातं पुण एगेसिं, दुल्लभेऽयं समुस्सए || [६२४] इतो विद्धंसमाणस्स, पुणो संबोहि दुल्लभा । दुल्लभाओ तहच्चाओ, जे धम्मट्ठे वियागरे । [६२५] जे धम्मं सुद्धमक्खंति, पडिपुण्णमनेलिसं । अनेलिसस्स जं ठाणं, तस्स जम्मकहा कओ ? ।। [६२६] कओ कयाइ मेहावी, उप्पज्जंति तथागता I तथागता अप्पडिण्णा, चक्खू लोगस्सऽनुत्तरा ॥ [६२७] अनुत्तरे य ठाणे से, कासवेण पवेदिते । जं किच्चा निव्वुडा एगे, निट्ठ पावेंति पंडिया ।। [६२८] पंडिए वीरियं लधुं निग्घायाय पवत्तगं I धुणे पुव्वकडं कम्मं नवं वाऽवि न कुव्वइ ।। [६२९] न कुव्वइ महावीरे, अनुपुव्वकडं रयं I रयसा संमुहीभूते, कम्मं हेच्चाण जं मतं ॥ [६३०] जं मतं सव्वसाहूणं, तं मतं सल्लगत्तणं । साहइत्ताण तं तिण्णा, देवा वा अभविंसु ते ।। [६३१] अभविंसु पुरा वीरा, आगमिस्सा वि सुव्वा । दुन्निबोहस्स मग्गस्स अंतं पाउकरा तिणे ।। त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च "पन्नरसमं अज्झयणं समत्तं " 0 सोलसमं अज्झयणं- गाहा 0 [दीपरत्नसागर संशोधितः ] [41] [२-सूयगडो] Page #43 -------------------------------------------------------------------------- ________________ [६३२] अहाह भगवं- एवं से दंते दविए वोसट्ठकाए त्ति वच्चे-माहणे त्ति वा, समणे त्ति वा, भिक्खू त्ति वा, निग्गंथे त्ति वा पडिआए- भंते ! कहं न दंते दविए वोसट्ठकाए त्ति वच्चे माहणे त्ति वा समणे त्ति वा भिक्खू त्ति वा निग्गंथे त्ति वा ? तं नो बहि महामनी! इतिविरए सव्वपावक्कमेहिं पेज्जदोस - कलह- अब्भक्खाण - पेसुन्न-परपरिवाद अरतिरति मायामोस मिच्छादसणसल्ले विरते समिए सयक्खंधो-२, अज्झयणं-१६, उद्देसो सहिए सया जए, नो कुज्झे नो माणी माहणे त्ति वच्चे । एत्थ वि समणे अनिस्सिए अनिदाने आदानं च अतिवायं च मसावायं च बहिद्धं च कोहं च मानं च मायं च लोहं च पेज्जं च दोसं च इच्चेव जतो जतो आदानं अप्पणो पद्दोसहेऊ ततो-ततो आदानातो पव्वं पडिविरते विरए पाणाइवायाओ सिआ दंते दविए वोसढकाए समणे त्ति वच्चे । एत्थ वि भिक्खू अणन्नते विनीए नामए दंते दविए वोसट्ठकाए संविधणीय विरूवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाने उवट्ठिए ठिअप्पा संखाए परदत्तभोई भिक्खू त्ति वच्चे । एत्थ वि निग्गंथे एगे एगविदू बुद्धे संछिन्नसोए सुसंजए सुसमिए सुसामाइए आतप्पवायपत्ते विऊ दुहओ वि सोयपलिछिन्ने नो पूयासक्कारलाभट्ठी धम्मट्ठी धम्मविऊ नियागपडिवण्णे समियं चरे दंते दविए वोसट्ठकाए निग्गंथे त्ति वच्चे । से एवमेव जाणह जंऽहं भयंतारो || - त्ति बेमि मनि दीपरत्नसागरेण संशोधितः सम्पादितश्च "सोलसमं अज्झयणं समत्तं" • पढ़मो सुयक्खंधो समत्तो . बीओ सुयक्खंधो 0 पढमं अज्जयणं- पोंडरीए 0 [६३३] सुयं मे आउसं तेणं भगवया एवमक्खायं- इह खलु पोंडरीए नामज्झयणे, तस्स णं अयमढे पन्नत्ते- से जहानामए पोक्खरणी सिया बहुदउदगा बहसेया बहुपुक्खला लट्ठा पोंडरीकिणी पासादिया दरिसणीया अभिरूवा पडिरूवा, तीसे णं पोक्खरणीए तत्थ-तत्थ देसे-देसे तहिं-तहिं बहवे पउमवरपोंडरीया बुइया- अनुपुव्वट्ठिया ऊसिया रूइला वण्णमंता गंधमंता रसमंता फासमंता पासादिया दरियसणीया अभिरूवा पडिरूवा । तीसे णं पोक्खरणीए बहमज्झदेसभाए एगे महं पउमरपोंडरीए बुइए, अनपव्वट्ठिए ऊसिए रूइले वण्णमंते गंधमंते रसमंते फासमंते पासादिए [दरिसणीए अभिरुवे पडिरूवे, सव्वावंति च णं तीसे पोक्खरणीए तत्थ-तत्थ देसे-देसे तहिं-तहिं बहवे पउमवर-पोंडरीया बुइया- अनुपुव्वट्ठिया ऊसिया रूइला जाव पडिरूवा, सव्वावंति च णं तीसे णं पोक्खरणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए बुइए-अनपव्वट्ठिए जाव पडिरूवे । [६३४] अह पुरिसे पुरत्थिमाओ दिसाओ आगम्म तं पुक्खरणिं तीसे पुक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अनुपुव्वट्ठियं ऊसियं जाव पडिरूवं । तए णं से पुरिसे एवं वयासीअहमंसि परिसे खेत्तण्णे कसले पंडिते विअत्ते मेघावी अबाले मग्गत्थे मग्गविद् मग्गस्स गति परक्कमण्णू अहमेतं परमवरपोंडरीयं उन्निक्खिस्सामि त्ति बूया से पुरिसे अभिक्कमे तं पुक्खरणिं, जावं [दीपरत्नसागर संशोधितः] [42] [२-सूयगडो] Page #44 -------------------------------------------------------------------------- ________________ जावं च णं अभिक्कमेइ ताव-तावं च णं महंते उदए महंते सेए पहीणे तीरं, अपत्ते पउमवरपोंडरीयं नो हव्वाए नो पाराए अंतरा पोक्खरणीए सेयंसि निसणे- पढमे पुरिसजाते । [६३५] अहावरे दोच्चे पुरिसजाते - अह पुरिसे दक्खिणाओ दिसाओ आगम्म तं पुखणं तीसे पुक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं, अनुपुव्वट्ठियं पासादीयं जाव पडिरूवं, तं च एत्थ एगं पुरिसजायं पास पहीणतीरं अपत्तपमवरपोंडरीयं नो हव्वाए नो पाराए अंतरा पोक्खरणी सुयक्खंधो-२, अज्झयणं-१, उद्देसो सेयंसि निसण्णं, तए णं से पुरिसे तं पुरिसं एवं वयासी अहो णं इमे पुरिसे अखेत्तण्णे अकुसले अपंडिए अविअत्ते अमेधावी बाले नो मग्गत्थे नो मग्गविदू नो मग्गस्स गति- नो परक्कमण्णू जण्णं एस पुरिसे, अहं खेत्तण्णे कुसले जाव पउमवरपोंडरीयं उन्निक्खिस्सामि, नो य खलु एतं पउमवरपोंडरीयं एवं उन्निक्खेवियत्वं जहा णं एस पुरिसे मन्ने, अहमंसि पुरिसे खेत्तण्णे कुसले पंडिते विअत्ते मेघावी अबाले मग्गत्थे मग्गविदू मग्गस्स गतिपरक्कमण्णू अहमेत पउमवरपोंडरीयं उन्निक्खिविस्सामि त्ति कट्टु इति वच्चा से पुरिसे अभिक्कतं पोक्खरणिं, जाव-जावं च णं अभिक्कमेइ ताव-तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं नो हव्वाए नो पाराए अंतरा पोक्खरणीए सेयंसि निसण्णे- दोच्चे पुरिसजाते । [६३६] अहावरे तच्चे पुरिसजाते - अह पुरिसे पच्चत्थिमाओ दिसाओ आगम्म तं पोक्खरणिं तीसे पोक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अनुपुव्वट्ठियं जाव पडिरूवं, ते तत्थ दोन्नि पुरिसजाते पासति पहीणे तीरं अपत्ते पउमवरपोंडरीयं नो हव्वाए नो पाराए अंतरा पोक्खरणीए सेयंसि निसण्णे । तणं से पुरिसे एवं वयासी- अहो णं इमे पुरिसा अखेत्तण्णा अकुसला अपंडिया अवियत्ता अमेधावी बाला नो मग्गत्था नो मग्गविदू नो मग्गस्स गति- परक्कमन्नू, जंणं एते पुरिसा एवं मन्ने- अम्हे एतं परमवरपोंडरीयं उन्निक्खिस्सामो, नो य खलु एतं पउमवरपोंडरीयं एवं उन्निक्खेयत्वं जहा णं एते पुरिसा मन्ने । अहमंसि पुरिसे खेतन्ने कुसले पंडिए वियत्ते मेघावी अबाले मग्गमत्थे मग्गविदू मग्गस्स गति- परक्कमण्णू अहमेयं परमवरपोंडरीयं उन्निक्खिस्सामि त्ति कट्टु इति वच्चा से पुरिसे अभिक्कमे तं पोक्खिरणिं जावं-जावं च णं अभिक्कमेइ तावं-तावं च णं महंते उदए महंते सेए जाव अंतरा पोक्खरिणी सेयंसिनिसण्णे- तच्चे पुरिसजाते । [६३७] अहावरे चउत्थे पुरिसजाते - अह पुरिसे उत्तराओ दिसाओ आगम्म तं पोक्खरिणिं तीसे पोक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अनुपुव्वट्ठियं जाव पडिरूवं, ते तत्थ तिन्नि पुरिसजाते पासति पहीणे तीरं अपत्ते जाव सेयंसि निसण्णे । तए णं से पुरिसे एवं वयासी- अहो णं इमे पुरिसा अखेत्तण्णा जाव नो मग्गस्स गति परक्कमण्णू जं णं एते पुरिसा एवं मन्ने अम्हे एतं परमवरपोंडरीय उन्निक्खस्सामो नो य खलु एतं पउमवरपोंडरीयं एवं उन्निक्खेयत्वं जहा णं एते पुरिसा मन्ने, अहमंसि पुरिसे खेत्तण्णे जाव मग्गस्स गति परक्कमन्नू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कट्टु इति वच्चा से पुरिसे अभिक्कमे, तं पोक्खरणिं जावं- जावं च णं अभिक्कमेइ तावं - तावं च णं महंते उदए महंते सेए जाव अंतरा पोक्खरणिए निसण्णे- चउत्थे पुरिसजाते । [दीपरत्नसागर संशोधितः ] [43] [२-सूयगडो] Page #45 -------------------------------------------------------------------------- ________________ [६३८] अह भिक्खू लहे तीरट्ठी खेयपणे जाव जाव गति परक्कमण्णू अन्नतरीओ दिसाओ वा अनुदिसाओ वा आगम्म तं पोक्खरणिं तीसे पोक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, ते तत्थ चत्तारि परिसजाते पासति पहीणे तीरं अपत्ते पउमवरपोंडरीयं नो हव्वाए नो पासए अंतरा पोक्खरणीए सेयंसि निसन्ने, तए णं से भिक्खू एवं वयासी अहो णं इमे परिसा अखेत्तण्णा जाव नो मग्गस्स गति-परक्कमण्ण, जं णं एते परिसा एवं सुयक्खंधो-२, अज्झयणं-१ , उद्देसो मन्ने अम्हे एतं पउमवरपोंडरीयं उन्निक्खिस्सामो, नो य खल् एतं पउमवरपोंडरीयं एवं उन्निक्खेवेयव्वं जहा णं एते परिसा मन्ने, अहमंसि भिक्खू लूहे तीरट्ठी खेत्तण्णे जाव मग्गस्स गति परक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति वच्चा से भिक्खू नो अभिक्कमे तं पोक्खरणिं, तीसे पोक्खरणीए तीरे ठिच्चा सदं कज्जा- उप्पयाहि खल भो पउमवरपोंडरीया ! उप्पयाहि, अह से उप्पतिते पउमवरपोंडरीए [६३९] किट्टिए नाए समणाउसो ! अहे पण से जाणितव्वे भवति भंते! त्ति निग्गंथा य निग्गंथीओ य समणं भगवं महावीरं वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासी- किट्टिए नाए समणाउसो ! भगवया अटुं पण से न जाणामो समणाउसोत्ति, समणे भगवं महावीरे ते बहवे य निग्गंथे य निग्गंथीओ य आमंतेत्ता एवं वयासी- हंता समणाउसो! आइक्खामि विभयामि किट्टेमि पवेदेमि सअटुं सहेउं सनिमित्तं भुज्जो भज्जो उवदंसेमि ।। [६४०] से बेमि-लोयं च खलु मए अप्पाह? समणाउसो ! सा पोक्खरणी बुड्या, कम्मं च खलु मए अप्पाहट्ट समणाउसो ! उदए बुइए, कामभोगे य खलु मए अप्पाहट्ट समणाउसो ! से सेए बुइए जने जानवर च खल मए अप्पाहट्ट समणाउसो ! ते बहवे पउमवरपोंडरीए बुइया, रायाणं च खलु मए अप्पाहटु समणाउसो ! से एगे महं पउमवरपोंडरीए बुइए अन्नउत्थिया य खलु मए अप्पाहटु समणाउसो ! ते चत्तारि पुरिसजाया बुझ्या, धम्मं च खलु मए अप्पाह१ समणाउसो ! से भिक्खू बुइए, धम्मतित्थं च खलु मए अप्पाहद्दु समणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए अप्पाह? समणाउसो ! से सद्दे बुइए, निव्वाणं च खलु मए अप्पाहट्ट समणाउसो !, से उप्पाए बुइए, एवमेयं च खलु मए अप्पाह१ समणाउसो ! से एवमेयं बइयं । [६४१] इह खल पाईणं वा पडीणं वा उदीणं वा दाहिणं वा, संतेगइया मनुस्सा भवंति अनपव्वेणं लोगं उववन्ना, तं जहा- आरिया वेगे अनारिया वेगे, उच्चागोया वेगे नीयागोया वेगे, कायमंता वेगे रहस्समंता वेगे, सवण्णा वेगे वण्णा वेगे, सुरूवा वेगे दुरूवा वेगे, तेसिं च णं मणयाणं एगे राया भवति-..... महाहिमवंत मलय-मंदर-महिंदसारे अच्चंत विसुद्धरायक्लवसंप्पसूते निरंतररायलक्खणविराइयंगमंगे बहुयण-बहुमानपूइए सव्वगुणसमिद्धे खत्तिए मदिए मुद्धाभिसित्ते माउपिउ सुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिंदे जनवय पिया जनवय पुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसआसीविसे, पुरिसवर पोंडरीए पुरिसवर गंधहत्थी अड्ढे दित्ते वित्ते विच्छिन्न विउलभवन सयनासन जाण वाहणाइण्णे बध बहजात रूवरतए आओगपओग संपउत्ते विच्छडियपउरभत्तपान बहदासदासीगोमहिसवेलगप्पभूते पडिपण्णकोसकोट्ठागाराउहागारे बलवं दुब्बलपच्चामित्ते ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू [दीपरत्नसागर संशोधितः] [44] [२-सूयगडो] Page #46 -------------------------------------------------------------------------- ________________ निज्जियसत्तू पराइयसत्तू ववगयभिक्खमारिय भयविप्पमक्कं रायवण्णओ जहा उववाइए जाव पसंतडिंबडमरं रज्जं पसाहेमाणे विहरति । तस्स णं रण्णो परिसा भवति- उग्गा उग्गपुत्ता, भोगा भोगपुत्ता इक्खागा इक्खागपुत्ता नाया नायपुत्ता कोरव्वा कोरव्वपुत्ता, भट्टा भट्टपुत्ता, माहण माहणपुत्ता लेच्छई लेच्छइपुत्ता पसत्यारो पसत्थपुत्ता सेनावई सेनावइपुत्ता, तेसिं च णं एगइए सड्ढी भवति कामं तं समणा वा माहणा वा संपहारिसुं स्यक्खंधो-२, अज्झयणं-१, उद्देसो गमणाए तत्थ अन्नतरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो, से एवमायाणह भयंतारो जहा मए एस धम्मे सुयक्खाते स्पन्नत्ते भवइ, तं जहा-उड्ढं पायतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे एस आया पज्जवे कसिणे एस जीवे जीवति एस मए नो जीवति, सरीरे धरमाणे धरति विनद्वम्मि य नो धरति, एयंतं जीवियं भवति, आदहणाए परेहिं निज्जइ, अगनिज्झामिए सरीरे कवोतवण्णाणि अट्ठीणि भवंति, आसंदीपंचमा परिसा गामं पच्चागच्छंति, एवं असंते असंविज्जमाणे जेसिं तं असंते । असंविगमाणे तेसिं तं स्यक्खायं भवति- अन्नो भवइ जीवो अन्नं सरीरं, तम्हा ते नो एवं विप्पडिवेदेति अयमाउसो ! आया दीहे ति वा हस्से ति वा परिमंडले ति वा वट्टे ति वा से ति वा चउरंसे ति वा आयते ति वा छ वा अटुं से ति वा किण्हे ति वा नीले ति वा लोहिए ति वा हालिद्दे ति वा सुक्किल्ले ति वा सुब्भिगंधे ति वा दुब्भिगंधे ति वा तित्ते ति वा कडुए ति वा कसाए ति वा अंबिले ति वा महरे ति वा कक्खडे ति वा मठए ति वा गरुए ति वा लहए ति वा सीए ति वा उसिणे ति वा निद्धे ति वा लुक्खे ति वा, एवं असंते असंविज्जमाणे जेसिं तं सयक्खायं भवइ- अन्नो जीवो अन्नं सरीरं, तम्हा ते नो एवं उवलभंति, से जहानामए केइ परिसे कोसीओ असिं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! असी अयं कोसी, एवमेव नत्थि केइ परिसे अभिनिव्वट्टित्ताणं उवदंसेत्तारो अयमाउसो ! आया इयं सरीरे, से जहानामए केइ परिसे मुंजाओ इसियं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! मुंडे इमा इसिया, एवमेव नत्थि केइ परिसे अभिनिवट्टित्ता णं उवदंसेत्तारो- अयमाउसो ! आया इयं सरीरं; से जहानामए केइ परिसे मंसाओ अलुि अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! मंसे अयं अट्ठी, एवमेव नत्थि केइ परिसे उवदंसेत्तारो- अयमाउसो ! आया इयं सरीरं, से जहानामए केइ परिसे करतलाओ आमलकं अभिनिव्वट्टित्ताणं उवदंसेज्जा- अयमाउसो ! करतले अयं आमलए एवमेव नत्थि केइ परिसे उवदंसेत्तारो- अयमाउसो ! आया इयं सरीरं से जहानामए केइ परिसे दहीओ नवनीयं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो! नवनीयं अयं तु दही, एवमेव नत्थि केइ परिसे अभिनिव्वट्टित्ताणं उवदंसेत्तारो- अयमाउसो ! आया अयं सरीरे से जहानामए केइ पुरिसे तिलेहिंतो तेल्लं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो! तेल्लं अयं पिण्णाए, एवमेव नत्थि केइ परिसे जाव इयं सरीरं, से जहानामए केइ परिसे इक्खूओ खोयरसं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो! खोयरसे अयं छोए एवमेव जाव सरीरे, से जहानामए केइ परिसे अरणीओ अग्गिं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो! अरणी अयं अग्गी एवमेव जाव सरीरं, एवं असंते असंविज्जमाणे जेसिं तं सयक्खायं भवइ, तं जहा- अन्नो जीवो अन्नं सरीरं, तम्हा तं मिच्छा, [दीपरत्नसागर संशोधितः] [45] [२-सूयगडो] Page #47 -------------------------------------------------------------------------- ________________ से हंता तं हणह खणह छणह डहह पयह आलुंपह विलुंपह सहसाक्कारेह विपरामुसह एतावताव जीवे नत्थि परलोए, ते नो एवं विप्पडिवेंदेतिं तं जहा - किरिया इ वा अकिरिया इ वा सुकडे इ वा दुक्कडे इ वा कल्लाणे इ वा पावए इ वा साहू इ वा असाहू इ वा सिद्धी इ वा असिद्धी इ वा निरए इ वा अनिरए इ वा एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए, एवं एगे पागब्भिया निक्खम्म मामगं धम्मं पन्नवेंति तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साधु सुयक्खाते समणेति वा माहणेति वा कामं खलु आउसो ! तुमं पूययामो, तं जहा - असनेन वा पानेन वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूयणाए सुयक्खंधो-२, अज्झयणं-१, उद्देसो समाउट्टिसु तत्थेगे पूयणाए निकाइंसु, पुव्वामेव तेसिं नायं भवइ- समणा भविस्सामो अनगारा अकिंचणा अपुत्ता असू परदत्तभोइणो भिक्खुणो पावं कम्मं नो करिस्सामो समुट्ठाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्ने वि आइयावेंति अन्नं पि आइयंतं समणुजाणंति, एवामेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना लुद्धा रागदोसवसट्टा, ते नो अप्पाणं समुच्छेदेंति ते नो परं समुच्छेदेंति ते नो अन्नाई पाणाई भूयाइं जीवाइं सत्ताइं समुच्छेदेंति, पहीणा पुव्वसंजोगा आरियं मग्गं असंपत्ता- इति ते नो हव्वाए नो पाराए अंतरा कामभोगेहिं विसन्ना इति पढमे पुरिसजाए तज्जीवतस्सरीरिएत्ति आहिए । [६४२] अहावरे दोच्चे पुरिसजाए पंचमहब्भूइए त्ति आहिज्जइ - इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति अनुपुव्वेणं लोगं उववन्ना, तं जहा- आरिया वेगे अनारिया वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं एगे राया भवति - महाहिमवंत० एवं चेव निरवसेसं जाव सेनावइपुत्ता, तेसिं च णं एगइए सड्ढी भवति कामं तं समणा वा माहणा वा संपहारिसुं गमणाए, तत्थ अन्नतरेणं धम्मेण पन्नत्तारो वयं इमेण धम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो ! जहा मे एस धम्मे सुक्खाते सुपन्नत्ते भवति इह खलु पंचमहब्भूया जेहिं नो कज्जइ किरिया इ वा अकिरिया इ वा सुक्कडे इ वा दुक्कडे इ वा कल्लाणे इ वा पावए इ वा साहू इ वा असाहू इ वा सिद्धी इ वा असिद्धी इ वा निरए इ वा अनिरए इ वा अवि अंतसो तणमायमवि तं च पिहुद्देसेणं पुढोभूतसमवायं जाणेज्जा, तं जहा-पुढवी एगे महब्भूते आऊ दुच्चे महब्भूते तेऊ तच्चे महब्भूते वाऊ चउत्थे महब्भूते आगासे पंचमे महब्भूते इच्चेते पंच महब्भूया अनिम्मिया अनिम्माविया अकडा नो कित्तिमा नो कडगा अनादिया अनिधणा अवझा अपुरोहिता संतता सासया आयछट्ठा, पुण एगे एवमाहु- सतो नत्थि विनासो असतो नत्थि संभवो एताव ताव जीवकाए, एताव ताव अत्थिकाए, एताव ताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवि अंतसो तणमायमवि से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमवि कीणित्ता धायइत्ता एत्थं पि जाणाहि नत्थित्थ दोसो, ते नो एवं विप्पडिवेर्देति तं जहाकिरिया इ वा जाव निरए इ वा अनिरए इ वा एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए, एवं ते अनारिया विप्पडिवण्णा मामगं धम्मं पण्णवेंति तं सद्दहमाणा तं पत्तियमाणा जाव इति ते नो हव्वाए नो पाराए, अंतरा कामभोगेसु विसण्णा, दोच्चे पुरिसजाते पंचमहब्भूतिए त्ति हि । [दीपरत्नसागर संशोधितः ] [46] [२-सूयगडो] Page #48 -------------------------------------------------------------------------- ________________ [६४३] अहावरे तच्चे पुरिसजाते ईसरकारणिए त्ति आहिज्जा - इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति अनुपुव्वेणं लोगं उववन्ना, तं जहा- आरिया वेगे जाव दुरूवा वेगे तेसिं च णं महंते एगे राया भवति - महाहिमवंत जाव सेनावइपुत्ता तेसिं च णं एगइए सड्ढी भवति, कामं तं समणा वा माहणा वा संपहारिसुं गमणाए जाव जहा मे एस धम्मे सुयक्खाते सुपन्नत्ते भवति | इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिस अभिसमन्नागता पुरिसमेव अभिभूय चिट्ठति, से जहानामए गंडे सिया सरीरे जाए सरीरे संवुड्ढे सरीरे अभिसमन्नागए सरीरमेव अभिभूय चिट्ठइ एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय सुयक्खंधो-२, अज्झयणं-१, उद्देसो चिट्ठति । से जहानामए अरई सिया सरीरे जाया सरीरे संवुड्ढा सरीरमेव अभिभूय चिट्ठइ एवमेव धम्मा पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । पुढ से जहानामए वम्मिए सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमन्ना अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया पुरिसमेव अभिभूय चिट्ठति । से जहानामए रुक्खे सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमन्नागए पुढविमेव अभिभूय चिट्ठइ । एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति से जहानामए पुक्खरिणी सिया पुढविजाया जाव पुढविमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिमूय चिट्ठति । से जहानामए उदगपुक्खले सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहानामए उदगबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसादिया पुरिसमेव अभिभूय चिट्ठति । जं पि य इमं समणाणं निग्गंथाणं उद्दिट्टं पणीयं विअंजियं दुवालसंगं गणिपिडगं तं जहा - आयारो सूयगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पण्हावागरणं विवागसुयं दिट्ठिवाओ, सव्वमेयं मिच्छा, न एतं तहियं, न एतं आहातहियं, इमं सच्चं इमं तहियं इमं आहातहियं, ते एवं सण्णं कुव्वंति, ते एवं सण्णं संठवेंति, ते एवं सण्णं सोवट्ठवयंति, तमेवं ते तज्जातियं दुक्खं नातिवट्टेति सउणी पंजरं जहा, ते नो एवं विप्पडिवेदेंति, तं जहा - किरिया इ वा जाव अनिरए इ वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए, एवं ते अनारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति ते नो हव्वाए नो पाराए, अंतरा कामभोगेसु विसोत्ति, तच्चे पुरिसजाते ईसरकारणिए त्ति आहिए । [६४४] अहावरे चउत्थे पुरिसजाते नियतिवाइए त्ति आहिज्जइ- इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति तहेव जाव सेनावइपुत्ता, तेसिं च णं एगइए सड्ढी भवति, कामं तं समणा वा माहणा वा संपहारिंसु गमणाए जाव मए एस धम्मे सुयक्खाते सुपण्णत्ते भवति । इह खलु दुवे पुरिसा भवंति - एगे पुरिसे किरियमाइक्खड़ एगे पुरिसे नोकिरिय माइक्खड़, जे य पुरिसे किरियमाइक्खड़ जे य पुरिसे नोकिरियमाइक्खड़ दो वि ते पुरिसा तुल्ला एगट्ठा कारणमावन्ना,. बाले पुण एवं विप्पडिवेदेंति कारणमावण्णे अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जं दुक्खड़ वा सोयइ वा जूरइ वा तिप्पड़ [दीपरत्नसागर संशोधितः] [२-सूयगडो] [47] Page #49 -------------------------------------------------------------------------- ________________ वा पीडइ वा परितप्पइ वा परो एवमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने,... मेहावी पन एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जुरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा नो अहं एवमकासि, परो वा जं दुक्खइ वा जाव परितप्पइ वा नो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने, से बेमि- पाईणं वा पड़ीणं वा उदीणं वा दाहिणं वा जे तसथावरा पाणा ते एवं संघायमागच्छंति ते एवं विप्परियायमावज्जंति ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छंति ते एवं संगइयंति उवेहाए, ते नो एवं विप्पडिवेदेति, तं जहा- किरिया इ वा जाव अनिरए इ वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए,... स्यक्खंधो-२, अज्झयणं-१, उद्देसो एवमेव ते अनारिया विप्पडिवन्ना तं सद्दहमाणा जाव इति ते नो हव्वाए नो पाराए अंतरा कामभोगेस् विसण्णा | चउत्थे परिसजाए नियइवाइएत्ति आहिए । इच्चेते चत्तारि परिसजाया नानापन्ना नानाछंदा नानासीला नानादिट्ठी नानारुई नानारंभा नानाअज्झवसाण संजुत्ता पहीणपव्वसंजोगा आरियं मग्गं असंपत्ता इति ते नो हव्वाए ना पाराए अंतरा कामभोगेस् विसण्णा । [६४५] से बेमि-पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणस्सा भवंति, तं जहा-आरिया वेगे अनारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे हस्समंता वेगे सवण्णा वेगे द्वण्णा वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं जनजानवयाइं परिग्गहियाई भवंति, तं जहा-अप्पयरा वा भुज्जयरा वा, तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिया सतो वा वि एगे नायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिया असतो वा वि एगे नायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिया । जे ते सतो वा असतो वा नायओ य अनायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समट्ठिया पव्वमेव तेहिं नातं भवति- तं जहा इह खल परिसे अन्नमन्नं ममट्ठाए एवं विप्पडिवेदेति, तं जहा- खेत्तं मे वत्थू मे हिरणं मे सवण्णं मे धनं मे धन्नं मे कंसं मे दूसं मे विपुल-धन-कनग-रयणमणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयण-संत-सार-सावतेयं मे सद्दा मे रूवा मे गंधा मे रसा मे फासा मे, एते खल मे कामभोगा अहमवि एतेसिं, से मेहावी पव्वामेव अप्पणो एवं समभिजाणेज्जा तं जहा इह खल मम अन्नतरे दुक्खे रोगातंके समुप्पज्जेज्जा अनिट्टे अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे नो सुहे से हंता भयंतारो कामभोगाइं मम अन्नतरं दुक्खं रोगायक परियाइयह-अनिद्वं अकंतं अप्पियं असुभं अमणुन्नं अमणाम दुक्खं नो सुहं, ताऽहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा इमाओ मे अन्नतराओ दुक्खाओ रोगातंकाओ पडिमोयह अनिट्ठाओ अकंताओ अप्पियाओ असुभाओ अमणुन्नाओ अमणामाओ दुक्खाओ नो सुहाओ, एवामेव नो लद्धपुव्वं भवति,इह खलु कामभोगा नो ताणाए वा नो सरणाए वा, पुरिसे वा एगया पुव्विं कामभोगे विप्पजहइ, कामभोगा वा एगया पुट्विं पुरिसं विप्पजहंति [दीपरत्नसागर संशोधितः] [48] [२-सूयगडो] Page #50 -------------------------------------------------------------------------- ________________ अन् खलु कामभोगा अन्नो अहमंसि से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहिं मुच्छामो, इति संखाए णं वयं च कामभोगेहि विप्पजहिस्सामो, से मेहावी जाणेज्जा- बहिरगमेयं, इणमेव उवनीयतरागं, तं जहामाया मे पिया मे भाया मे भगिनी मे भज्जा मे पुत्ता मे नत्ता मे धूया मे पेसा मे सुहा में पिया मे सहा मे सयणसंगंथ संथुया मे, एते खलु मम नायओ अहमवि एएसिं, एवं से से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा- इह खलु ममं अन्नयरे दुक्खे रोगातंके समुप्पज्जेज्जाअनिट्ठे जाव दुक्खे नो सुहे, से हंता भयंतारो ! नायओ इमं मम अन्नयरं दुक्खं रोगातंकं परियाइयहिअनिट्ठे जाव नो सुहं ताऽहं दुक्खामि वा सोयामि वा जाव परितप्पामि वा इमाओ मे अन्नतराओ दुक्खाओ रोगातंकाओ परिमोएह अनिट्ठाओ जाव नो सुहाओ, एवमेवं नो लद्धपुव्वं भवइ, तेसिं वा वि भयंताराणं मम नाययाणं अन्नयरे दुक्खे रोगातंके समुप्पज्जेज्जा अनि जाव नो सुहे, से हंता अहमेतेसिं भयंताराणं नाययाणं इमं अन्नतरं दुक्खं रोगातंकं परियाइयामिसुयक्खंधो-२, अज्झयणं-१, उद्देसो अनिट्ठे जाव नो सुहं मा मे दुक्खंतु वा जाव परितप्पंतु वा, इमाओ णं अन्नयराओ दुक्खाओ रोगातंकाओ परिभोएमि- अनिट्ठाओ जाव नो सुहाओ, एवमेव नो लद्धपुव्वं भवति, अन्नस्स दुक्खं अन्नो नो परियाइयइ अन्नेण कडं अन्नो नो पडिसंवेदेइ पत्तेयं जायइ पत्तेयं मरइ पत्तेयं चयइ पत्तेयं उव्वज्जइ पत्तेयं झंजा पत्तेयं सण्णा पत्तेयं मन्ना पत्तेयं विण्णू पत्तेयं वेदणा..... इति खलु नातिसंजोगा नो ताणाए वा नो सरणाए वा, पुरिसे वा एगया पुव्विं नाइसंजोगे विप्पजहइ, नाइसंजोगा वा एगया पुव्विं पुरिसं विप्पजहंति, अन्ने खलू नातिसंजोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं नाइसंजोगेहिं मुच्छामो ?, इति संखाए णं वयं नातिसंजोगे विप्पजहिस्सामो, से मेहावी जाणेज्जा- बाहिरंगमेयं, इणमेव उवनीयतरागं, तं जहा - हत्था मे पाया मे बाहा मे ऊरू मे उदरं मे सीसं मे सीलं मे आउं मे बलं मे वण्णो मे तया मे छाया मे सोयं मे चक्खु मे घाणं मे जिब्भा मे फासा मे ममाइज्जइ, वयाओ परिजूरइ, तं जहा- आऊओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ चक्खूओ घाणाओ जिब्भाओ फासाओ सुसंधितो संधी विसंधीभवति, वलियतरंगे गाए भवति, किण्हा केसा पलिया भवंति,.... तं जहा जं पि य इमं सरीरगं उरालं आहारोवचियं एयं पि य मे अनुपुव्वेणं विप्पजहियव्वं भविस्सति, एयं संखाए से भिक्खू भिक्खायरियाए समुट्ठिए दुहओ लोगं जाणेज्जा, तं जहा- जीवा चेव अजीवा चेव तसा चेव थावरा चेव । [६४६] इह खलु गारत्था सारंभा सपरिग्गहा संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा- ते सयं समारंभंति अन्नेण वि समारंभावेंति अन्नं पि समारंभंतं समनुजाणंति, इह खलु गारत्धा सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हंति अन्नेण वि परिगिण्हावेति अन्नंपि परिगिण्हतं समनुजाणंति, इह खलु गारत्था सारत्ता सपरिग्गहा संतेगइया समणा माहणा वि सारंभा सपरिग्गहा- अहं खलु अनारंभे अपरिग्गहे, जे खलु गारत्था सारंभा सपरिग्गहा संतेगइया समणा माहणा वि सारंभा सपरिग्गहा एतेसिं चेव निस्साए बंभचेरवासं वसिस्सामो, कस्स णं तं हेउं ? जहा पुव्वं तहा अवरं जहा अवरं तहा पुव्वं, अंजू ते अनवरया अनुवट्ठिया पुनरवि तारिसगा चेव,... [दीपरत्नसागर संशोधितः] [49] [२-सूयगडो] Page #51 -------------------------------------------------------------------------- ________________ जे खल गारत्था सारंभा सपरिग्गहा संतेगइया समणा माहणा वि सारंभा सपरिग्गहा दुहओ पावाई कव्वंति इति संखाए दोहि वि अंतेहिं अदिस्समाणो इति भिक्खू रीएज्जा, से बेमि-पाईणं वा पडीम वा उदीणं वा दाहिणं वा एवं से परिणातकम्मे, एवं से ववेयकम्मे एवं से वियंतकारए भवइ त्ति मक्खायं । [६४७] तत्थ खल भगवया छज्जीवनिकाया हेऊ पण्णत्ता तं जहा- पढवीकाए जाव तसकाए, से जहानामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुण वा कवालेण वा आउट्टिज्जमाणस्स वा हम्ममाणस्स वा तज्जिज्जमाणस्स वा ताडिज्जमाणस्स वा परिताविज्जमाणस्स वा किलामिज्जमाणस्स वा उद्दविज्जमाणस्स वा जाव लोमक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता दंडेण वा जाव कवालेण वा आउट्टिज्जमाणा वा हम्ममाणा वा तज्जिज्जमाणा वा ताडिज्जमाणा वा परिताविज्जमाणावा किलासुयक्खंधो-२, अज्झयणं-१, उद्देसो मिज्जमाणा वा उद्दविज्जमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेति, ___ एवं नच्चा सव्वे पाणा जाव सव्वे सत्ता न हंतव्वा न अज्जावेयव्वा न परिघेतव्वा न परितावेयव्वा न उद्दवेयव्वा, से बेमि जे य अतीता जे य पड़प्पन्ना जे य आगामिस्सा अरिहंता भगवंतो सव्वे ते एवमाइक्खंति एवं भासंति एवं पन्नवेंति एवं परूवेंति सव्वे पाणा जाव सत्ता न हंतव्वा न अज्जावेयव्वा न परिधेतव्वा न परितावेयव्वा न उद्दवेयव्वा, एस धम्मे धुवे नितिए सासए समेच्च लोगं खेयण्णेहिं पवेइए, एवं से भिक्खू विरए पाणाइवायाओ जाव विरए परिग्गहाओ नो दंतपक्खालणेणं दंते पक्खालेज्जा नो अंजणं नो वमणं नो विरेयणं नो घूवणे नो तं परियाविएज्जा से भिक्खू अकिरिए अलूसए अकोहे अमाने अमाए अलोहे उवसंते परिनिव्व्डे नो आसंसं परतो करेज्जा- इमेण मे दिटेण वा सुएण वा मएण वा विन्नाएण वा इमेण वा सुचरिय-तव-नियमबंभचेरवासेण इमेण वा जायामायावत्तिएणं धम्मेणं इतो चुते पेच्चा देवे सिया कामभोगाण वसवत्ती सिद्धे वा अदुक्खमसुहे एत्थ वि सिया, एत्थ वि नो सिया, से भिक्खू सद्देहिं अमुच्छिए रूवेहिं अमुच्छिए गंधेहिं अमच्छिए रसेहिं अमच्छिए फासेहिं अमच्छिए विरए- कोहाओ माणाओ मायाओ लोभाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसण्णाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादसणसल्लाओ- इति से महतो आदानाओ उवसंते उवट्ठिए पडिविरते से भिक्खू जे इमे तसथावरा पाणा भवंति- ते नो सयं समारंभइ नो अन्नेहिं समारंभावेइ अन्ने समारंभंते वि न समजाणइ- इति से महतो आदानाओ उवसंते उवट्ठिए पडिविरते | से भिक्खू- जे इमे कामभोगा सचित्ता वा अचित्ता वा- ते नो सयं परिगिण्हइ नो अन्नेणं परिगिण्हावेइ अन्नं परिगिण्हतंपि न समणुजाणइ- इति से महतो आदानाओ उवसंते उवट्ठिए पडिविरते, से भिक्खु- जं पि य इमं संपराइयं कम्मं कज्जइ- नो तं सयं करेइ नो अन्नेणं कारवेइ अन्नं पि करेंतं न समणुजाणइ- इति, से महतो आदानाओ उवसंते उवट्ठिए पडिविरते से भिक्खू जाणेज्जा- असनं वा पानं वा खाइमं वा साइमं वा अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स पाणाइं भूयाइं जीवाई सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अनिसटुं अभिहडं आहद्दुद्देसियं तं चेतियं सिया, से भिक्खू अह पुण एवं जाणेज्जा-तं विज्जइ तेसिं परक्कमे जस्सट्टाए चेतियं सिया तं जहा- अप्पणो पुत्ताणं धूयाणं सुण्हाणं धातीणं नातीणं राईणं दासाणं दासीणं [दीपरत्नसागर संशोधितः] [50] [२-सूयगडो] Page #52 -------------------------------------------------------------------------- ________________ कम्मकराणं कम्मकरीणं आएसाणं पुढो पहेणाए सामासाए पातरासाए सन्निहि-सन्निचए कज्जति इह एएसिं मानवाणं भोयणाए तं नो सयं भुंजइ नो अन्नेणं भुंजावेइ अन्नं पि भुजंतं न समणुजाणइ- इति से महतो आदानाओ उवसंते उवट्ठिए पडिविरते ।। ___ तत्थ भिक्खू परकडं-परनिहितं उग्गमुप्पायनेसणासुद्धं सत्थातीतं सत्थपरिणामितं अविहिंसिंतं एसितं वेसितं सामुदानियं पत्तमसणं कारणट्ठा पमाणउत्तं अक्खोवंजण-वणलेवणभूयं संजमजायामायावत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा- अन्नं अन्नकाले पानं पानकाले वत्थं वत्थकाले लेणं लेणकाले सयनं सयनकाले, से भिक्खू मायण्णे अन्नयरिं दिसं वा अनुदिसं वा पडिवण्णे धम्म आइक्खे विभए किट्टे उवविएसु वा अनुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए- संतिं विरतिं उवसमं निव्वाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अनतिवातियं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अनवीइ स्यक्खंधो-२, अज्झयणं-१, उद्देसो किट्टए धम्मं । से भिक्खू धम्म किट्टेमाणे नो अन्नस्स हेडं धम्ममाइक्खेज्जा, नो पानस्स हे धम्ममाइक्खेज्जा नो वत्थस्स हेउं धम्म आइक्खेज्जा, नो लेणस्स हेउं धम्म आइक्खेज्जा, नो सयणस्स हे धम्ममाइक्खेज्जा नो अन्नेसिं विरूवरूवाणं कामभोगाणं हे धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खेज्जा नन्नत्थ कम्मनिज्जरट्ठयाए धम्ममाइक्खेज्जा । इह खलु तस्स भिक्खुस्स अंतिए धम्म सोच्चा निसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया, जे तस्स भिक्खुस्स अंतिए धम्म सोच्चा निसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया ते एवं सव्वोवगता ते एवं सव्वोवरता ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुड, त्ति बेमि । ___ एवं से भिक्खू धम्मट्ठी धम्मविऊ नियागपडिवण्णे से जहेयं बुइयं अदुवा पत्ते पउमवरपोंडरीयं अद्वा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खू परिण्णायकम्मे परिण्णायसंगे परिण्णायगेहवासे उवसंते समिए सहिए सया जए, से एयं- वयणिज्जे तं जहा- समणे ति वा माहणे ति वा खंते ति वा दंते ति वा गुत्ते ति वा मुत्ते ति वा उसी ति वा मनी ति वा कती ति वा विदू ति वा भिक्खू ति वा लूहे ति वा तीरट्ठी ति वा चरणकरणपारविउ । त्ति बेमि । मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “पढमं अज्झयणं समत्तं" ० बीअं अज्झयणं- किरियाठाणे . [६४८] सुयं मे आउसं तेणं भगवया एवमख्यायं- इह खल किरियाठाणे नामज्झयणे पन्नत्ते, तस्स णं अयमढे, इह खल संजूहेणं वे ठाणा एवमाहिज्जंति, तं जहा- धम्मे चेव अधम्मे चेव, उवसंते चेव अनवसंते चेव । तत्थ णं जे से पढमठाणस्स अधम्मपक्खस्स विभंगे तस्स णं अयमढे पन्नत्ते, इह खल पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणस्सा भवंति, तं जहा आरिया वेगे अनारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे ह्रस्समंता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं इमं एयारूवं दंडसमादानं संपेहाए, तं जहा- नेरइएस् वा तिरिक्खजोणिएस माणसेस् वा देवेस् वा, जे यावन्ने तहप्पगारा पाणा विण्णू वेयणं वेयंति... [दीपरत्नसागर संशोधितः] [51] [२-सूयगडो] Page #53 -------------------------------------------------------------------------- ________________ तेसि पि य णं इमाई तेरस किरियाठाणाई भवंतीतिमक्खायं, तं जहा- अट्ठादंडे अनट्ठादंडे हिसादंडे अकम्हादंडे दिद्विविपरियासियादंडे मोसवत्तिए अदिन्नादानवत्तिए अज्झत्थिए मानवत्तिए मित्तदोसवत्तिए मायावत्तिए लोभवत्तिए इरियावहिए । [६४९] पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिज्जइ, से जहानामए केइ परिसे आयहे वा नाइहेउं वा अगारहेउं वा परिवारहेउं वा मित्तहे वा नागहेउं वा भूयहउँ वा जक्खहे वा तं दंड तसथावरेहिं पाणेहि सयमेव निसिरति अन्नेण वि निसिरावेति अन्नं पि निसिरंतं समनजाणति, एवं खल तस्स तप्पत्तियं सावज्जं ति आहिज्जइ, पढमे दंडसमादाने अट्ठादंडवत्तिए त्ति आहिए | [६५०] अहावरे दोच्चे दंडसमादाने अनट्ठादंडवत्तिए त्ति आहिज्जइ, से जहानामए केइ परिसे जे इमे तसा पाणा भवंति ते नो अच्चाए नो अजिनाए नो मंसाए नो सोणियाए नो हिययाए नो पित्ताए नो वसाए नो पिच्छाए नो पच्छाए नो बालाए नो सिंगाए नो विसाणाए नो दंताए नो दाढाए नो ण्हाए. नो सयक्खंधो-२, अज्झयणं-२, उद्देसो ण्हारुणिए नो अट्ठीए नो अद्विमिंजाए नो हिं त्त नो हिंसंति मे त्ति नो हिंसिस्संति मे त्ति नो पत्तपोसणयाए नो पस्पोसणयाए नो अगारपरिवहणयाए नो समणमाहणवत्तणाहेउं नो तस्स सरीरगस्स किंचि विपरियाइत्ता भवति, से हंता छेत्ता भेत्ता लंपइत्ता विलंपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति- अनट्ठादंडे । से जहानामए केइ पुरिसे जे इमे थावरा पाणा भवंति, तं जहा-इक्कडा इ वा कढिणा इ वा जंतुगा इ वा परगा इ वा मोक्खा इ वा तणा इ वा कसा इ वा कच्छगा इ वा पव्वगा इ वा पलाला इ वा ते नो पुत्तपोसणाए नो पसुपोसणाए नो अगारपरिवूहणयाए नो समणमाहणपोसणयाए नो तस्स सरीरगस्स किंचि विपरियाइत्ता भवंति, से हंता छेत्ता भेत्ता लुंपइत्ता विलंपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवइ- अनट्ठादंडे । से जहानामए केड़ परिसे कच्छसि वा दहंसि वा उदगंसि वा दवियंसि वा वलयंसि वा नमंसि वा गहणंसि वा गहणविग्गंसि वा वनंसि वा वनविग्गंसि वा पव्वयंसि वा पव्वयविदग्गंसि वा तणाई ऊसविय- ऊसविय सयमेव अगनिकायं निसिरति अन्नेण वि अगनिकायं निसिरावेति अन्नं पि अगनिकायं निसिरंतं समनजाणति- अनट्ठादंडे, एवं खल तस्स तप्पत्तियं सावज्जति आहिज्जइ, दोच्चे दंडसमादाने अनट्ठादंडवत्तिए त्ति आहिए । [६५१] अहावरे तच्चे दंडसमादाने हिंसादंडवत्तिए त्ति आहिज्जइ, से जहानामए केइ परिसे ममं वा ममि वा अन्नं वा अन्निं वा हिंसिस् वा हिंसंति वा हिंसिस्संति वा तं दंडं तसथावरेहिं पाणेहिं सयमेव निसिरइ अन्नेण वि निसिरावेइ अन्नं पि निसिरंतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावज्जं ति आहज्जइ, तच्चे दंडसमादाणे हिंसादंडवत्तिए त्ति आहिए | [६५२] अहावरे चउत्थे दंडसमादाने अकम्हादंडवत्तिए त्ति आहिज्जइ, से जहानामए केइ पुरिसे कच्छंसि वा जाव पव्वयविदुग्गंसि वा मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एते मिय त्ति काउं अन्नयरस्स मियस्स वहाए उसं आयामेत्ता णं निसिरेज्जा, से मियं वहिस्सामि त्ति कट्ट तित्तिरं वा वट्टगं वा चडगं वा लावगं वा कवोयगं वा कविं वा कविजलं वा विधित्ता भवति- इह खल से अन्नस्स अट्ठाए अन्नं फसइ- अकस्मादंडे । [दीपरत्नसागर संशोधितः] [52] [२-सूयगडो] Page #54 -------------------------------------------------------------------------- ________________ से जहानामए केइ परिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगणि वा परगाणि वा रालाणि वा निलिज्जमाणे अन्नयरस्स तणस्स वहाए सत्थं निसिरेज्जा, से सामगं तणगं कमदगं वीहीऊसियं कलेसुयं तणं छिंदिस्सामि त्ति कट्ट सालिं वा वीहिं वा कोद्दवं वा कंगू वा परगं वा रालयं वा छिदित्ता भवति- इति खल से अन्नस्स अट्ठाए अन्नं फुसति- अकम्हादंडे, एवं खल तस्स तप्पत्तियं सावज्जं ति आहिज्जइ, चउत्थे दंडसमादाने अकम्हादंडवत्तिए आहिए । [६५३] अहावरे पंचमे दंडसमादाने दिट्ठिविपरियासियादंडवत्तिए त्ति आहिज्जइ, से जहानामए केइ परिसे माईहिं वा पिईहिं वा भाईहिं वा भगिनीहिं वा भज्जाहिं वा पत्तेहिं वा धूयाहिं वा सुण्हाहिं वा सद्धिं संवसमाणे मित्तं अमित्तमिति मन्नमाणे मित्ते हयपव्वे भवइ दिद्विविपरियासियादंडे, से जहानामए केइ परिसे गामघायंसि वा नगरघायंसि वा खेडघायंसि कब्बडघायंसि वा दोणमहघायंसि वा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निगमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपव्वे भवइ- दिद्विविपरियासियादंडे, एवं खल तस्सतप्पस्यक्खंधो-२, अज्झयणं-२, उद्देसो त्तियं सावज्जं ति आहिज्जइ, पंचमे दंडसमादाने दिद्विविपरियासियादंडवत्तिए त्ति आहिए | [६५४] अहावरे छटे किरियट्ठाणे मोसवत्तिए त्ति आहिज्जइ, से जहानामए केइ परिसे आयहेउं वा नाइहउँ वा अगारहेउं वा परिवारहे सयमेव मुसं वयति अन्नेण वि मुसं वाएइ, मुसं वयंतं पि अन्नं समनुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जंति आहिज्जइ, छट्टे किरियट्ठाणे मोसवत्तिए त्ति आहिए । [६५५] अहावरे सत्तमे किरियट्ठाणे अदिन्नादानवत्तिए त्ति आहिज्जइ, से जहानामए केई पुरिसे आयहे वा जाव परिवारहेउँ वा सयमेव अदिन्नं आदियति अन्नेण वि अदिन्नं आदियावेति अदिन्नं आदियंतं पि अन्नं समनजाणइ, एवं खल तस्स तप्पत्तियं सावज्जं ति आहिज्जइ, सत्तमे किरियट्ठाणे अदिन्नादानवत्तिए त्ति आहिए। [६५६] अहावरे अट्ठमे किरियट्ठाणे अज्झत्थवत्तिए त्ति आहिज्जइ, से जहानामए केड़ परिसे- नत्थि णं केइ किंचि विसंवादेइ- सयमेव हीने दीने हे दुम्मणे ओहयमन-संकप्पे चिंतासोगसागर संपविढे करतलपल्हत्थुम्हे अट्टज्झाणोवगए भूमिगयदिहिए झियाति, तस्स णं अज्झत्थिया असंसइया चत्तारि ठाणा एवमाहिज्जति तं जहा- कोहे माने माया लोहे, अज्झत्थमेव कोह-मान-माया-लोहे, एवं खल तस्स तप्पत्तियं सावज्जं ति आहिज्जइ, अट्ठमे किरियट्ठाणे अज्झत्थवत्तिए त्ति आहिए | [६५७] अहावरे नवमे किरियट्ठाणे मानवत्तिए त्ति आहिज्जइ- से जहानामए केइ परिसे जाइमदेण वा कुलमदेण वा बलमदेण वा रूवमदेण वा तवमदेण वा सयमदेण वा लाभमदेण वा इस्सरियमदेण वा पण्णामदेण वा अन्नयरेण वा मदट्ठाणेणं मत्ते समाणे परं हीलेति निंदेति खिंसति गरिहति परिभवति अवमन्नेति, इत्तरिए अयं, अहमंसि पुण विसिट्ठजाइ कुल बलाइ गुणोववेए एवं अप्पाणं समुक्कसे, देहच्चुए कम्मबिइए अवसे पयाति, तं जहा- गब्भाओ गब्भं जम्माओ जम्मं माराओ मारं नरगाओ नरगं चंडे थद्धे चवले माणी यावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्जं ति आहिज्जइ, नवमे किरियट्ठाणे मानवत्तिए त्ति आहिए । [दीपरत्नसागर संशोधितः] [53] [२-सूयगडो] Page #55 -------------------------------------------------------------------------- ________________ [६५८] अहावरे दसमे किरियट्ठाणे मित्तदोसवत्तिए त्ति आहिज्जइ- से जहानामए केइ पुरिसे माईहिं वा पिईहिं वा भाईहिं वा भइनीहिं वा भज्जाहि वा घूयाहिं वा पुत्तेहिं वा सुण्हाहिं वा सद्धिं संवसमाणे तेसिं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दडं निव्वत्तेतिं, तं जहा सीओदगवियडंसि वा कायं उच्छोलेत्ता भवइ, उसिणोदगवियडेण वा कायं ओसिंचित्ता भवइ, अगनिकायेणं कायं उवडहित्ता भवइ, जोत्तेण वा वेत्तेण वा नेत्तेण वा तयाइ वा कसेण वा छियाए वा लयाए वा अन्नयरेण वा दवरएण पासाइं उद्दालित्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेण वा कवालेण वा कार्य आउट्टित्ता भवति, तहप्पगारे पुरिसजाते संवसमाणे दुम्मणा भवंति, पवसमाणे सुमा भवंति,... तहप्पगारे पुरिसजाते दंडपासी दंडगरुए दंडपुरक्खडे अहिते इमंसि लोगंसि अहिते परंसि लोगंसि संजलणे कोहणे पिट्ठिमंसि यावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्जं ति आहिज्जति दस किरियट्ठाणे मित्तदोसवत्तिए त्ति आहिए । [६५९] अहावरे एक्कारसमे किरियट्ठाणे मायावत्तिए त्ति आहिज्जइ, जे इमे भवंति गूढायारा तमोकसिया उलूगपत्तलहूया पव्वयगुरुया ते आयरिया वि संता अनारियाओ भासाओ पउंजंति, अन्नहा संत अप्पाणं अन्नहा मन्नंति, अन्नं पुट्ठा अन्नं वागरेंतिं, अन्नं आइक्खियव्वं अन्नं आइक्खंति,... सुयक्खंधो-२, अज्झयणं-२, उद्देसो से जहानामए केइ पुरिसे अंतोसल्ले तं सल्लं नो सयं नीहरति नो अन्ने नहरावेति पडिविद्धंसेति, एवमेव निण्हवेति, अविउट्टमाणे अंतो-अंतो रियति, एवमेव माई मायं कट्टु नो आलोएड् नो पडिक्कमेइ नो निंदइ नो गरहइ नो विउट्टइ नो विसोहेइ नो अकरणाए अब्भुट्ठेइ नो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जइ, माई अस्सिं लोए पच्चायाति माई परंसि लोए पच्चायाति निंदइ गरहइं पसंसति निच्चरति न नियट्टति निसिरियं दंड छाएइ, माई असमाहडसुहलेस्से यावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्जं ति आहिज्जइ, एक्कारसमे किरियद्वाणे मायावत्तिए त्ति आहिए । [६६०] अहावरे बारसमे किरियट्ठाणे लोभवत्तिए त्ति आहिज्जइ- जे इमे भवंति, तं जहा आरण्णिया आवसाहिया गामंतिया कण्हुईरहस्सिया नो बहुसंजया नो बहुपडिविरया सव्वपाणभूयजीवसत्तेहिं ते अप्पणो सच्चामोसाइं एवं विउंजंति- अहं न हंतव्वो अन्ने हंतव्वा अहं न अज्जावेयव्वो अन्ने अज्जावेयव्वा अहं न परिघेतव्वो अन्ने परिघेतव्वा अहं न परितावेयव्वो अन्ने परितावेयव्वा अहं न उद्दवेयव्वो अन्ने उद्दवेयव्वा,... एवामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववण्णा जाव वासाइं चउपंचभाई छद्दसमाइं अप्पयरो वा भुज्जयरो वा भुंजितु भोगभोगाई कालमासे कालं किच्चा अन्नयरेसु आसुरि सु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, तओ विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमूयत्ताए जाइमूयत्ताए पच्चायंति...... एवं खलु तस्स तप्पत्तियं सावज्जं ति आहिज्जइ, दुवालसमे किरियट्ठाणे लोभवत्तिए त्ति आहिए । इच्चेताइं दुवालस किरियट्ठाणाइं दविएणं समणेण वा माहणेण वा सम्मं सुपरिजाणियव्वाइं भवंति । [दीपरत्नसागर संशोधितः ] [54] [२-सूयगडो] Page #56 -------------------------------------------------------------------------- ________________ [६६१] अहावरे तेरसमे किरियट्ठाणे इरियावहिए त्ति आहिज्जाइ- इह खल अत्तत्ताए संडस्स अनगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयणभंडमत्तनिक्खेणासमियस्स उच्चार-पासवण-खेल-सिंधाण-जल्ल -पारिट्ठावणियासमियस्स मनसमियस्स वइसमियस्स कायसमियस्स मन- गुत्तस्स वइगुत्तस्स कायगुत्तस्स गुत्तिंदियस्स गुतबंभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तयट्टमाणस्स आउत्तं भंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स वा निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि अत्थि विमाया सुहमा किरिया इरियावहिया नाम कज्जइ सा पढमसमए बद्धपुट्ठा बितियसमए वेड्या ततियसमए, निज्जिण्णा सा बद्धपुट्ठा उदीरिया वेड्या निज्जिण्णा सेयकाले अकम्मे याऽवि भवइ, एवं खल तस्स तप्पत्तियं सावज्जंति आहिज्जइ, तेरसमे किरियट्ठाणे ईरियावहिए त्ति आहिज्जइ । से बेमि-जे य अईया जे य पड़प्पन्ना जे य आगमेस्सा अरहंता भगवंता सव्वे ते एयाई चेव तेरस किरियट्ठाणाई भासिंस् वा भासेंति वा भासिस्संति वा, पन्नवेस् वा पन्नवेति वा पन्नवेस्संति वा, एवं चेव तेरसमं किरियट्ठाणं सेविंस वा सेवंति वा सेविस्संति वा । [६६२] अदुत्तरं च णं पुरिस-विजय-विभंगमाइक्खिस्सामि- इह खलु नानापण्णाणं नानाछंदाणं नानासीलाणं नानादिट्ठीणं नानारुईणं नानारंभाणं नानाज्झवसाणसंजुत्ताणं नानाविहपावसुयज्झयणं भवइ, स्यक्खंधो-२, अज्झयणं-२, उद्देसो तं जहा- भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मेंढलक्खणं कुक्कुडलक्खणं तित्तिरललक्खणं वट्टगलक्खणं लावगलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागणिलक्खणं सुभगाकरं ब्भगाकरं गब्भकरं मोहणकरं आहव्वणिं पागसासणिं दव्वहोमं खत्तियविज्जं चंदचरियं सूरचरियं सुक्कचरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचक्कं वायसपरिमंडलं पंसुवुद्धिं केसवुद्धिं मंसवुष्टुिं रुहिरवृष्टुिं वेयालिं अद्धवेयालिं ओसोवणिं तालुग्घाडणिं सोवागिं सावरिं दामिलिं कालिंगि गोरिं गंधारिं ओवतणिं उप्पतणिं जंभणिं थंभणिं लेसणिं आमयकरणिं विसल्लकरणिं पक्कमणिं अंतद्धाणिं आयमिणी,... एवमाइयाओ विज्जाओ अन्नस्स हेउं पउंजंति पानस्स हेउं पउंजंति वत्थस्स हेउं पउजंति लेणस्स हेउं पउंजंति, सयणस्स हेउं पउंजंति अन्नेसिं वा विरूवरूवाणं कामभोगाण हेउं पउंजंति, तेरिच्छं ते विज्जं सेवंति, ते अनारिया विप्पडिवन्ना कालमासे कालं किच्चा अन्नयोस् आरिएस् किब्बिसिएस् ठाणेस् उववत्तारो भवंति, ततो वि विप्पमच्चमाणा भज्जो एलमयत्ताए तमंधयाए पच्चायति । [६६३] से एगइओ आयहउँ वा नायहेउं वा सयनहेउं वा, अगारहेउं वा परिवारहेउँ वा नायगं वा सहवासियं वा निस्साए अदुवा अनुगामिए अदुवा उवचरए अदुवा पडिपहिए अदुवा संधिच्छेयए अदुवा गंढिच्छेयए अदुवा ओरब्भिए अदुवा सोयरिए अदुवा वागुरिए अदुवा साउणिए अदुवा मच्छिए अदुवा गोधायए अवा गोवालए अद्वा सोवणिए अद्वा सोवणियंतिए... [दीपरत्नसागर संशोधितः] [55] [२-सूयगडो] Page #57 -------------------------------------------------------------------------- ________________ से एगइओ अनगामियभावं पडिसंधाय तमेव हंता छेत्ता भेत्ता लंपइत्ता विलंपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति, से एगइओ उवचरगभावं पडिसंधाय तमेव उवचरियं हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेइ, इति से महया पावेहिं कम्मेहिं अत्ताणे उवक्खाइत्ता भवति से एगइओ पाडिपहियभावं पडिसंधाय तमेव पाडिपहे ठिच्चा हंता छेत्ता भेत्ता लंपइत्ता विलंपइत्ता उद्दवइत्ता आहारं आहारेइ, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति, से एगइओ संधिच्छेदगभावं पडिसंधाय तमेव संधिं छेत्ता भेत्ता जाव-इति से महया पावेहि कम्मेहिं अत्ताणं उवक्खाइत्ता भवति से एगइओ गंठिच्छेदगभावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति, से एगइओ ओरब्भियभावं पडिसंधाय उरब्भं वा अन्नतरं वा तसं पाणं हंता जाव अत्ताणं उवक्खाइत्ता भवति, एसो अभिलावो सव्वत्थ । से एगइओ सोयरियभावं पडिसंधाय महिसं वा अन्नयरं वा तसं पाणं जाव उवक्खाइत्ता भवति, से एगइओ वागुरियभावं पडिसंधाय मियं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति, से एगइओ साउणियभावं पडिसंधाय सउणिं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति से एगइओ मच्छियभावं पडिसंधाय मच्छं वा अन्नयरं वा तसं पाणं हंता जाव अत्ताणं उवक्खाइत्ता भवति, से एगइओ गोघायगभावं पडिसंधाय गोणं वा अन्नयरं वा तसं पाणं हंता उवक्खाइत्ता भवति, से एगइओ गोवालभावं पडिसंघाय तमेव गोवालं वा परिजविय परिजविय हंता जाव उवक्खाइत्ता सुयक्खंधो-२, अज्झयणं-२, उद्देसो भवई । से एगइओ सोवणियभावं पडिसंधाय तमेव सुनगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ, से एगइओ सोवणियंतियभावं पडिसंघाय तमेव मणस्सं वा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेइ, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति । [६६४] से एगइओ परिसामज्झओ उद्वेता अहमेयं हणामि त्ति कट्ट तित्तिरं वा वट्टगं वा चडगं वा लावगं वा कवोयगं वा कविंजलं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति । से एगइओ केणइ आदानेनं विरुद्ध समाणे अदुवा खलदानेनं अवा सुराथालएणं गाहावईण वा गाहावइपुत्ताण वा सयमेव अगनिकाएणं सस्साइं झामेइ अन्नेण वि अगनिकाएणं सस्साइं झामावेइ अगनिकाएणं सस्साइं झामेंतं पि अन्नं समणुजाणइ-इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति । से एगइओ केणइ आदानेनं विरुद्ध समाणे अदुवा खलदानेनं अदुवा सुराथालएणं गाहावईणं वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव धूराओ कप्पेइ अन्नेण वि कप्पावेइ कप्पंतं वि अन्नं समणुजाणइ, इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति । से एगइओ केणइ आदानेनं विरुद्ध समाणे अदुवा खलदानेनं अदुवा सुराथालएणं गाहावईण वा गाहावइपत्ताण वा उसालाओ वा गोणसालाओ वा घोडगसालाओ वा गद्दभसालाओ वा कंटकबोंदियाए [दीपरत्नसागर संशोधितः] [56] [२-सूयगडो] Page #58 -------------------------------------------------------------------------- ________________ पडिपेहित्ता सयमेव अगनिकाएणं झामेइ अन्नेण वि झामावेइ झामंतं पि अन्नं समणुजाण, इति से महा भवति । से एगइओ केणइ आदानेनं विरुद्धे समाणे अदुवा खलदानेनं अदुवा सुराथालएणं गाहावईण वा गाहावइपुत्ताणं कुंडलं वा मणिं वा मोत्तियं वा सयमेव अवहरइ अन्नेण वि अवहरावेइ अवहरतं पि अन्नं समणुजाणइ, इति से महया जाव भवति । से एगइओ केणइ वि आदानेनं विरुद्धे समाणे अदुवा खलदानेनं अदुवा सुराथालएणं समणाणं वा माहणाणं वा दंडगं वा छत्तगं वा भंडगं वा मत्तगं वा लट्ठिगं वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं वा चम्मछेयण्णं वा चम्मकोसियं वा सयमेव अवइरइ जाव समणुजाणइ, इति से महया जाव उवक्खाइत्ता भवति से एगइओ नो वितिगिंछइ, तं गाहावईण वा गाहावइपुत्ताण वा सयमेव अगनिकाएणं ओसहीओ झामेइ जाव झामेंतं पि अन्नं समणुजाण, इति से महया जाव उवक्खाइत्ता भवति । से एगइओ नो वितिगिंछइ - तं जहा गाहावईण वा गाहावइपुत्ताण वा उट्ठाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेइ अन्नेण वि कप्पावेइ अन्नं पि कप्पंतं समणुजाणई- इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति, से एगइओ नो वितिगिंछड़- तं जहा- गाहावईण वा गाहावइपुत्ताण वा उट्टसालाओ वा जाव गद्दभसालाओ वा कंटकबोंदियाए पडिपेहित्ता सयमेव अगनिकाएणं झामेइ जाव समणुजाणइ, से एगइओ नो वितिगिंछ - तं जहा- गाहावईण वा गाहावइपुत्ताण वा कुंडलं वा मणि वा मोत्तियं वा सयमेव अवहरइ जाव समणुजाणइ, से एगइओ नो वितिगिंछइ-तं जहा - समणाण वा माहणाण वा छत्तगं वा दंडगं वा जाव चम्मछेयण्गं वा सयमेव अवहरइ जाव समणुजाणइ, इति से महया जाव सुयक्खंधो-२, अज्झयणं-२, उद्देसो उवक्खाइत्ता भवति । से एगइओ समणं वा माहणं वा दिस्सा नानाविहेहिं पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुसं वदित्ता भवइ, कालेण वि से अनुपविट्ठ असनं वा पानं वा खाइमं वा साइमं वा नो दवावेत्ता भवति । जे इमे भवंति - वोणमंता भारक्कंता अलसगा वसलगा किवणगा समणगा पव्वयंति ते इणमेव जीवितं धिज्जीवियं संपडिबूहेंति, नाइ ते पारलोइयस्स अट्ठाए किंचि वि सिलिस्संति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पंति ते पिट्टंति ते परितप्पंति ते दुक्खण-जूरण-सोयण-तिप्पण-पिट्टण-परितप्पणवह-बंधन-परिकिलेसाओ अपडिविरता भवंति, ते महता आरंभेण ते महता समारंभेण ते महता आरंभसमारंभेण विरूवरूवेहिं पावकम्म- किच्चेहिं उरालाई माणुस्सगाई भोगभोगाइं भुंजित्तारो भवंति, तं जहा- अन्नं अन्नकाले पानं पानकाले वत्थं वत्थकाले लेणं लेणकाले सयनं सयनकाले सपुव्वावरं च णं ण्हाए कयबलिकम्मे कय- कोउय-मंगल- पायच्छित्ते सिरसा पहाए कंठेमालकडे आविद्ध मणि-सुवणे कप्पियमालामउली पडिबद्धसरीरे वग्घारिय-सोणिसुत्तग मल्लदाम-कलावे अहतवत्थ- परिहिए चंदनोक्खित्तगाय-सरीरे महइमहालियाए कूडागारसालाए महइमहालयंसि सीहासनंसि इत्थी गुम्मसंपरिवुडे सव्वराइएणं जोइणा झियायमाणेणं महयाऽऽहय - नट्ट- गीय-वाइय- तंती-तल-ताल- तुडिय-घन-मुइंगपडुप्पवाइय-रवेणं उरालाई मानुस्सागाई भोगभोगाई भुंजमाणे विहरइ, [दीपरत्नसागर संशोधितः] [57] [२-सूयगडो] Page #59 -------------------------------------------------------------------------- ________________ तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जना अवत्ता चेव अब्भुढेंति, भणह देवानप्पिया ! किं करेमो ? किं आहरेमो ? किं उवनेमो ? किं उवट्ठावेमो ? किं मे हियइच्छियं ? किं भे आसगस्स सयइ ? तमेव पासित्ता अनारिया एवं वयंति देवे खल अयं परिसे, देवसिणाए खल अयं परिसे, देवजीवणिज्जे खल अयं परिसे, अन्ने वि य णं उवजीवंति, तमेव पासित्ता आरिया वयंतिअभिक्कंतकूरकम्मे खल अयं परिसे अइधुन्ने अइयायरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लबोहियाए यावि भविस्सइ,... इच्चेतस्स ठाणस्स उद्विता वेगे अभिगिज्झंति अनुद्वित्ता वेगे अभिगिज्झंति अभिझंजाउरा अभिगिझंति एस ठाणे अनारिए अकेवले अप्पडिपुण्णे अनेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अनिज्जाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए । [६६५] अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ, इह खल पाईणं वा पड़ीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति तं जहाः आरिया वेगे अनारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाई भवंति एसो आलावगो जहा पोंडरीए तहा नेतव्वो, तेणेव अभिलावेण जाव सव्वोवसंता सव्वत्ताए परिनिव्वुड़े त्ति बेमि एस ठाणे आरिए केवले जाव सव्व-दुक्खप्पहीणमग्गे एगंतसम्मे साहू, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए । [६६६] अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ, जे इमे भवंति आरणिया सुयक्खंधो-२, अज्झयणं-२, उद्देसो आवसहिया गामनियंतिया कण्हुईरहस्सिया जाव ते तओ विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमूत्ताए पच्चायंति, एस ठाणे अनारिए अकेवले असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिए | [६६७] अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिज्जइ - इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मनुस्सा भवंति गिहत्था महिच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माण्या अधम्मिट्ठा अधम्मक्खाई अधम्मपायजीविणो अधम्मपलोइणो अधम्मपलज्जणा अधम्मसीलसमुदाचारा अधम्मेण चेव वित्तिं कप्पेमाणा विहरंति, हण छिंद भिंद विगत्तगा लोहियपाणी चंडा रुद्दा खुद्दा साहस्सिया उक्कंचन-वंचन-मायानियडि-कूड-कवड-साइ-संपओगबहुला दुस्सीला दुव्वया दुप्पडियानंदा असाहू सव्वाओ पाणाइवायाओ अप्पडिविरया जावज्जीवाए सव्वाओ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया, जावज्जीवाए, सव्वाओ पहाणम्मद्दण- वण्णग- गंध-विलेवण- सद्द-फरिस-रस-रूव-गंध- मल्लालंकाराओ अप्पडिविरया, जावज्जीवाए सव्वाओ सगड-रह-जाण- जग्ग-गिल्लि-थिल्लि-सिया-संदमाणिया-सयणासण - वाहण -भोग - भोयण-पवित्थरविहीओ अप्पडिविरया जावज्जीवाए सव्वाओ कय-विक्कय-मासद्धमास-रूवग-संववहाराओ [दीपरत्नसागर संशोधितः] [58] [२-सूयगडो] Page #60 -------------------------------------------------------------------------- ________________ अप्पडिविरया जावज्जीवाए सव्वाओ हिरण्ण सुवण्ण- घन धन्न मणि मोत्तिय संख सिल-प्वालाओ अप्पडिविरया जावज्जीवा सव्वाओ कूडतुल- कूडमाणाओ अप्पडिविरया जावज्जीवा । सव्वाओ आरंभसमारंभाओ अप्पडिविरया जावज्जीवाए सव्वाओ करण-कारावणाओ अप्पडिविरया जावज्जीवाए सव्वाओ पयण-पयावणाओ अप्पडिविरया जावज्जीवाए सव्वाओ कुट्टण-पिट्टणतज्जण-ताडन-वह-बंधपरिकिलेसाओ अप्पडिविरया जावज्जीवाए, जे यावण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरियावणकराजे अनारिएहिं कज्जंति ततो अप्पडिविरिया जावज्जीवाए | से जहानामए केइ पुरिसे कलम- मसूर- तिल- मुग्ग- मास- निप्फाव - कुलत्थ- आलिसंदगपरिमंथग मादिएहिं अयते कूरे मिच्छादंडं पउंजति, एवमेव तहप्पगारे पुरिसजाए तित्तिर- वट्टग लावगकवोय-कविंजल-मिय -महिस - वराह -गाह - गोह-कुम्म- सिरीसिवामादिएहिं अयंते कूरे मिच्छादंडं पउंजति, जा वि य से बाहिरिया परिसा भवइ, तं जहा- दासे इ वा पेसे इ वा भयए इ वा भाइल्ले इ वा कम्मकरए इ वा भोगपुरिसे इ वा तेसिं पि य णं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दंड निव्वत्तेइ, तं जहा-इमं दंडेह इमं मुंडेह इमं तज्जेह इमं तालेह इमं अदुयबंधनं करेह इमं नियलबंधनं करेह इमं हड्डिबंधनं करेह इमं चारगबंधनं करेह इमं नियल - जुयल-संकोडिय मोडियं करेह इमं हत्थच्छिन्नयं कह इमं पायछिन्नयं करेह, इमं कण्णछिन्नयं करेह इमं नक्कछिन्नयं करेह इमं ओट्ठच्छिन्नयं करेह इमं सीसच्छिन्नयं करेह इमं मुहच्छिण्णयं करेह इमं वेयवहितं करेह इमं अंगवहितं करेह इमं पक्खाफोडियप करेह इमं नयनुप्पाडियं करेह इमं दंसणुप्पाडियं करेह इमं वसणुप्पाडियं करेह इमं जिब्भुप्पाडियं करेह इमं ओलंबियं करेह इमं घसियं करेह इमं घोलियं करेह इमं सूलाइयं करेह इमं सूलाभिन्नयं करेह इमं खारवत्तियं करेह इमं वज्झपत्तियं करेह इमं सीहपुच्छियगं करेह इमं वसहपुच्छियगं करेह इमं कडग्गिदड्ढयं करेह इमं कागणिमंसखावियगं करेह इमं भत्तपाणनिरुद्धगं करेह इमं जावज्जीवं वहबंधणं करेह इमं अन्नतरेणं असुभेणं- कुमारेणं मारेह, जावि य से अब्भिंतरिया परिसा भवइ तं जहाःसुयक्खंधो-२, अज्झयणं-२, उद्देसो माया इ वा पिया इ वा भाया इ वा भगिनी इ वा भज्जा इ वा पुत्ता इ वा धूया इ वा सुण्हा इ वा, तेसिं पि य णं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दंडं निव्वत्तेति तं जहासीओदगवियडंसि उच्छोलेत्ता भवइ जहा मित्तदोसवत्तिए जाव अहिते परंसि लोगंसि, ते दुक्खंति सोयंति जूरंति तिप्पंति पिट्टंति परितप्पंति ते दुक्खण-सोयण-जूरण-तिप्पण-पिट्टण-परितप्पण-वह-बंधनपरिकिलेसाओ अप्पडिविरया भवंति, एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाइं चउपंचमाई छद्द समाइं वा अप्पयरो वा भुज्जयरो वा कालं भुंजितुं भोगभोगाई पविसुइत्ता वेरायतणाई संचिणित्ता बहूइं पावाइं कम्माइं, उस्सण्णाई संभारकडेण कम्मुणा से जहानामए अयगोले इ वा सेलगोले इ वा उदगं पक्खित्ते समाणे उदग - तलमइवइत्ता अहे धरणितलपइट्ठाणे भवति, एवामेव तहप्पगारे पुरिसजाते वज्जबहुले घूयबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले नियडिबहुले साइबहुले अयसबहुले उस्सन्न तसपाणघाती कालमासे कालं किच्चा घरणितलमइवइत्ता अहे नरगतलपइट्ठाणे भवति । [६६८] ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणंसंठिया निच्चधगारतमसा ववगय-गह-चंद-सूर-नक्खत्त- जोइसप्पहा मेद-वसा - मंस - रुहिर - पूय - पडल - चिक्खल्ललित्ताणुलेवणतला असुई [दीपरत्नसागर संशोधितः ] [59] [२-सूयगडो] Page #61 -------------------------------------------------------------------------- ________________ वीसा परमदुब्भिगंधा कण्हा अगनिवण्णाभा कक्खड-फासा दुरहियासा असुभा नरगा असुभा नरएसु वेयणाओ,... नो चेव णं नरएस नेरइया निदायति वा पयलायंति वा सुई वा रई वा धिई वा मई वा उवलभंते, ते णं तत्थ उज्जलं विउलं पगाढं कड़यं कक्कसं चंडं दुक्खं दुग्गं तिव्वं दूरहिया नेरइय-वेयणं पच्चणुभवमाणा विहरंति । [६६९] से जहानामए रुक्खे सिया पव्वयग्गे जाए मूले छिन्ने अग्गे गरुए जओ निन्नं जओ विसमं जओ दुग्गं तओ पवडति एवामेव तहप्पगारे परिसजाते गब्भाओ गब्भं जम्माओ जम्मं माराओ मारं नरगाओ नरगं दुक्खाओ दुक्खं दाहिणं गामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवइ, एस ठाणे अनारिए अकेवले जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए । [६७०] अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा पड़ीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तं जहा- अनारंभा अपरिग्गहा धम्मिया धम्माणुगा धम्मिट्ठा जाव धम्मेण चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियानंदा सुसाहू सव्वाओ पाणाइवायाओ पडिविरया जावज्जीवाए जाव जे यावन्ने तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरियावणकरा कज्जंति तओ विपडिविरया जावज्जीवाए से जहानामए अनगारा भगवंतो इरियासमिया भासासमिया एसणासमिया आयाण-भंड-मत्तनिक्खेवणासमिया-उच्चार-पासवण-खेल-सिंघाण-जल्ल पारिट्ठावणियासमिया मनसमिया वइसमिया कायसमिया मनगुत्ता वयगुत्ता कायगत्ता गुत्ता गुत्तिंदिया गत्तबंभयारी अकोहा अमाना अमाया अलोभा संता पसंता उवसंता परिनिव्वडा अनासवा अग्गंथा छिन्नसोया निरुवलेवा कंसपाई व मक्कतोया संखो इव निरंजना जीव इव अप्पडिहयगई गगनतलं इव निरालंबणा वायुरिव अप्पडिबद्धा सारदसलिलं व सुद्धहियया सयक्खंधो-२, अज्झयणं-२, उद्देसो पुक्खरपत्तं व निरुवलेवा कम्मो इव गुत्तिंदिया विहग इव विप्पमुक्का खग्गविसाणं व एगजाया भारुंडपक्खी व अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जायथामा सीहो इव दुद्धरिसा मंदरो इव अप्पकंपा रो इव गंभीरा चंदो इव सोमलेसा सुरो इव दित्ततेया जच्चकनगं व जायस्वा वसुंधरा इव सव्वफासविसहा सुययासणो विव तेयसा जलंता,... नत्थि णं तेसिं भगवंताणं कत्थ वि पडिबंधे भवइ, से पडिबंधे चउव्विहे पण्णत्ते, तं जहाअंडए इ वा पोयए इ वा उग्गहे इ वा पग्गहे इ वा जं जं जं णं दिसं इच्छतिं तं णं- तं णं दिसं अप्पडिबद्धा सुई भूया लहभूया अप्पग्गंथा संजेमेणं तवसा अप्पाणं भावेमाणा विहरंति,... तेसिं णं भगवंताणं इमा एयारूवा जायामायावित्ती होत्था, तं जहा- चउत्थे भत्ते छटे भत्ते अट्ठमे भत्ते दसमे भत्ते वालसमे भत्ते चउदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए तिमासिए चउम्मासिए पंचमासिए छम्मासिए अदत्तरं च णं उक्खित्तचरगा निक्खित्तचरगा उक्खित्तनिक्खित्तचरगा अंतचरगा पंतचरगा लूहचरगा समदानचरगा संसहचरगा अससंहचरगा तज्जात संसहचरगा दिट्ठलाभिया अदिट्ठलाभिया पट्ठलाभिया अपठ्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अण्णातचरगा उवनिहिया संखादत्तिया परिमिय-पिंडवाइया सुद्धसणिया अंताहारा पंताहारा अरसाहारा [दीपरत्नसागर संशोधितः] [60] [२-सूयगडो] Page #62 -------------------------------------------------------------------------- ________________ विरसाहारा लूहाहारा तुच्छाहारा अंतजीवी पंतजीवी आयंबिलिया परिमइढिया निव्विगइया अमज्जमंसासिणो नो नियामरसभोई ठाणाइया पडिमाठाणाइया उक्कुडुआसनिया नेसज्जिया वीरासनिया दंडायतिया लंगडसाइणो अवाउडा अगत्तया अकंडया अनिढुहा धुतकेसमंसुरोमनहा सव्वगायपडिकम्मविप्पमुक्का चिट्ठति ते णं एतेणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति पाउणित्ता बहु बहु आबाहंसि उप्पन्नंसि वा अनुप्पन्नंसि वा बहूई भत्ताई पच्चक्खंति पच्चक्खित्ता बहूई भत्ताइं अनसनाए छेदेंति छेदित्ता जस्सवाए कीरइ नग्गभावे मंडभावे अन्हाणभावे अदंतवणगे अछत्तए अनावाहणए भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे लद्धावलद्धे मानावमाननाओ हीलनाओ निंदनाओ खिंसणाओ गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकंडगा बावीसं परीसहोवसग्गा अहियासिज्जति तमटुं आराहेति तमढ़े आराहेत्ता चरमेहिं उस्ससनिस्सासेहिं अनंतं अनुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुण्णं केवलवरनाणदंसणं समुप्पाडेंति समुप्पाडित्ता तओ पच्छा सिझंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणं अंतं करेंति, एगच्चाए पुण एगे भयंतारो भवंति, अवरे पुण पुव्वकम्मावसेसेणं कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तं जहा- महड्ढिएसु महज्जुइएसु महापरक्कमेसु महाजसेसु महब्बलेसु महानुभावेसु महासोक्खेसु, ते णं तत्थ देवा भवंति महड्ढिया महज्जुइया जाव महासोक्खा हार-विराइय-वच्छा कडग-तुडिय-थंभिय-भुया अंगय-कुंडल-मट्ठगंडयल-कण्ण-पीढधारी विचित्तहत्थाभरणा विचित्तमाला-मउलिमउडा कल्लाणग-पवर-वत्थपरिहिया कल्लाणगपवरमल्लानलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं रूवेणं दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संधाएणं दिव्वेणं संठाणेण दिव्वाए इड्ढीए दिव्वाए जत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति एस ठाणे आरिए जाव सव्वदक्खप्पहीणमग्गे एगंतसम्म साह, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए | सुयक्खंधो-२, अज्झयणं-२, उद्देसो [६७१] अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ- इह खल पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मनस्सा भवंति तं जहा- अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्मानया धम्मेण चेव वित्तिं कप्पेमाणा विहरंति सुसीला सव्वया सुप्पडियानंदा सुसाह एगच्चाओ पाणाइवायाओ पडिविरया जावज्जीवाए एगच्चाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा कज्जंति तओ वि एगच्चाओ पडिविरया जावज्जीवाए एगच्चाओ अप्पडिविरया,... से जहानामए समणोवासगा भवंति- अभिगयजीवाजीवा उवलद्ध-पन्न-पावा-आसव-संवरवेयण-निज्जर-किरिय अहिगरण-बंधमोक्ख कुसला असहेज्जा देवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किन्नरकिंपरिस-गरुल-गंधव्व-महोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अनतिक्कमणिज्जा इणमेव निग्गंथिए पावयणे निस्संकिया निक्कंखिया निव्वतिगिच्छा लद्धट्ठा गहियट्ठा पच्छियट्ठा विनिच्छियट्ठा अभिगयट्ठा अद्विमिंज-पेम्मानुरागरत्ता अयमाउसो ! निग्गंथे-पावयणे अटुं अयं परमटटुं सेसे अणटे, ऊसियफलिहा अवंगुयदुवारा अचियत्तंतेउर परघरदारप्पवेसा चाउद्दसट्ठमुद्दिपुण्णिमासिणीसु पडिपुण्णं पोसहं [दीपरत्नसागर संशोधितः] [61] [२-सूयगडो] Page #63 -------------------------------------------------------------------------- ________________ सम्मं अनुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असन-पान-खाइम - साइमेणं वत्थं-पडिग्गह-कंबल-पायपुंछणेणं ओसह-भेसज्जेणं पीढ-फलग-सेज्जासंथारएणं पडिलाभेमाणा बहुहिं सीलव्वय-गुण-वेरमणपच्चक्खाण-पोसहोववासेहिं अहापरिग्गहिएहिं तवो-कम्मेहिं अप्पाणं भावेमाणा विहरंति । ते णं एयारूवेणं विहारेणं विहरमाणा बहूई वासाइ समणोवासगपरियागं पाउणंति पाउणित्ता आबाहंसि उप्पन्नंसि वा अनुप्पन्नंसि वा बहूइं भत्ताइं पच्चक्खायंति पच्चक्खाएत्ता बहूइं भत्ताइं अनसणाए छेदेंति छेदित्ता आलोइय पडिक्कंता समाहिपत्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवता उववत्तारो भवंति तं जहा महड्ढि महज्जुइएसु जाव महासोक्खेसु सेसं तहेव जाव एस ठाणे आयरिए जाव एगंतसम्मे साहू, तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिए । अविरइं पडुच्च बाले आहिज्जइ, विरइं पडुच्च पंडिए आहिज्जइ, विरयाविरइं पडुच्च बालपंडिए आहिज्जइ, तत्थ णं जा सा सव्वओ अविरई एसट्ठाणे आरंभट्ठाणे अनारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा विरई एस ट्ठाणे अनारंभट्ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतस्समे साहू, तत्थ णं जा सा सव्वओ विरयाविरई एस ठाणे आरंभणोआरंभट्ठाणे एस ट्ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू | [६७२] एवामेव समनुगम्ममाणा इमेहिं चेव दोहिं ठाणेहिं समोयरंति, तं जहा- धम्मे चेव अधम्मे चेव, उवसंते चेव अनुवसंते चेव, तत्थ णं जे से पढमट्ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए तत्थ णं इमाइं तिन्नि तेवट्ठाई पावादुयसयाइं भवतीति मक्खायाइं जहा - किरियावाईणं अकिरियावाईणं अन्नाणियवाईणं वेणइयवाईणं, तेऽवि निव्वाणमाहंसु तेऽवि पलिमोक्खमाहंसु तेऽवि लवंति सावगा ! sa लवंति सावइत्तारो । [६७३] ते सव्वे पावादुया आइगरा नानारूई नानारंभा नानाज्झवसाणसंजुत्ता एगं महं सागणियाणं इंगालाणं पाइं बहुपडिपुण्णं अओमएणं सुयक्खंधो-२, अज्झयणं-२, उद्देसो धम्माणं नानापण्णा नानाछंदा नानासीला नानादिट्ठी मंडलिबंधं किच्चा सव्वे एगओ चिट्ठति । पुरिसे य संडासएणं गहाय ते सव्वे पावादुए आइगरे धम्माणं नानापण्णे नानाज्झवसाणसंजुत्ते ! एवं वयासी- हंभो पावादुया ! आइगरा धम्माणं नानापण्णा जाव नानाज्झवसाणसंजुत्ता! इमं ताव तुब्भे सागणियाणं इंगालाणं पाई बहुपडिपुण्णं गहाय मुहुतगं- मुहुत्तगं पाणिणा घरेह, नो बहु संडासगं संसारियं जा बहु अग्गिथंभणियं जा नो बहु साहम्मियवेयावडियं कुज्जा नो बहु परमधम्मियवेयावडियं कुज्जा उज्जुया नियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेहि, इति वुच्चा से पुरिसे तेसिं पावादुयाण तं सागणियाणं इंगालाणं पाई बहुपडिपुन्नं अओमएणं संडासणं गहाय पाणिंसु निसिरति, तणं ते पावाया आइगरा धम्माणं नानापण्णा जाव नानाज्झवसाणसंजुत्ता पाणिं पडिसाहरंति, तए णं से पुरिसे ते सव्वे पावादुए आइगरे धम्माणं नानापणे जाव नानाज्झवसाणसंजुत्ता ! एवं वयासी- हंभो पावादुया ! आइगरा धम्माणं नानापण्णा जाव नाणाज्झवसाणसंजुत्ता ! कम्हा णं तुब्भे पाणिं पडिसाहरह ? पाणीं नो डज्झेज्जा, दड्ढे किं भविस्सइ ? दुक्खं, दुक्खंति मन्नमाणा पडिसाहरह ? एस तुला एस पमाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे, तत्थ णं जे ते समणा माहा एमाइक्खति जाव एवं परुवेति [दीपरत्नसागर संशोधितः ] [62] [२-सूयगडो] Page #64 -------------------------------------------------------------------------- ________________ सव्वे पाणा जाव सव्वे सत्ता हंतव्वा अज्जावेयव्वा परिधेतव्वा परितावेयव्वा किलामेयव्वा उद्दवेयव्वा, ते आगंतु छेयाए ते आगंतु भेयाए ते आगंतु जाइ-जरा-मरण-जोणि जम्मण-संसार-पुनब्भवगब्भवास-भवपवंच-कलंकलीभागिणो भविस्संति, ते बहूणं दंडणाणं बहूणं मुंडणाणं बहूणं तज्जणाणं बहूणं तालणाणं बहूणं अंदुबंधणाणं बहूणं घोलणाणं बहूणं माइमरणाणं बहूणं पिइमरणाणं बहूणं भाइमरणाणं बहूणं भगिनीमरणाणं बहणं भज्जापुत्त-धूत-सुण्हा-मरणाणं बहूणं दारिदाणं दोहग्गाणं बहूणं अप्पियसंवासाणं बहूणं पियविप्पओगाणं बहूणं दुक्ख-दोमणस्साणं आभागिणो भविस्संति अनादियं च णं अणवयग्गं दीहमद्धं चाउरंत-संसार-कंतारं भुज्जो-भुज्जो अनुपरियट्टिस्संति, ते नो सिज्झिस्संति नो बुज्झिसंति जाव नो सव्वदुक्खाणमंतं करिस्संति, एस तुला एस पमाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे,... तत्थ णं जे ते समणमाहणा एवमाइक्खंति जाव परुति- सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अज्जावेयव्वा न परिधेतव्वा न परितावेयव्वा न किलामेयव्वा न उद्दवेयव्वा ते नो आगंतु छेयाए ते नो आगंतु भेयाए ते नो आगंतु जाइ-जरा-मरण-जोणि-जम्मण-संसार-पुनब्भवगब्भवास-भवपवंच-कलंकलीभागिणो भविस्संति, ते नो बहुणं दंडणाणं नो बहूणं मुंडणाणं जाव नो बहूणं दुक्ख-दोमणस्साणं नो भागिणो भविस्संति, अनाइयं च णं अनवयग्गं दीहमदं चाउरंत-संसार-कंतारं भुज्जोभुज्जो नो अनुपरियट्टिस्संति ते सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति । [६७४] इच्चेतेहिं बारसहिं किरयाठाणेहिं वट्टमाणा जीवा नो सिज्झिंसु नो बुज्झिंसु नो मच्चिस् नो परिनिव्वाइंस नो सव्वदक्खाणं अंतं करेसं वा नो करेंति वा नो करिस्संति वा, एयंसि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिज्झिंसु बुझिंसु मुच्चिसुं परिनिव्वाइंसु सव्वदुक्खाणं अंतं करेसुं वा करेंति वा करिस्संति वा । एवं से भिक्ख आयट्ठी आयहिए आयगत्ते आयजोगी आयपरक्कमे आयरक्खिए आयानकंपए आयनिप्फेडए आयाणमेव पडिसाहरेज्जासि । त्ति बेमि । मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “बीअं अज्झयणं समत्तं" सयक्खंधो-२, अज्झयणं-३, उद्देसो 0 तइयं अज्झयणं- आहारपरिण्णा 0 [६७५] स्यं मे आउसं! तेणं भगवया एवमक्खायं- इह खल आहारपरिण्णा नामज्झयणे, तस्स णं अयमढे, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा सव्वओ सव्वावंति च णं लोगंसि चत्तारि बीयकाया एवमाहिज्जंति, तं जहाः अग्गबीया मूलबीया पोरबीया खंधबीया, तेसिं च णं अहाबीएणं अहावगासेणं इहेगइया सत्ता पढविजोणिया पठविसंभवा पढविवक्कमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनियाणेणं तत्थवक्कमा नानाविह-जोणियास् पढवीस् रूक्खत्ताए विउद॒ति,... ते जीवा तासिं नानाविहजोणियाणं पढवीणं सिनेहमाहारेंति, ते जीवा आहारेंति पढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं, नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कव्वंति परिविद्धत्थं तं सरीरं पव्वाहारियं तयाहारियं विपरिणयं सारूवियकडं संतं, [दीपरत्नसागर संशोधितः] [63] [२-सूयगडो] Page #65 -------------------------------------------------------------------------- ________________ अवरे वि य णं तेसिं पढविजोणियाणं रूक्खाणं सरीरा नानावण्णा नानागंधा नानारसा नाना फासा नाना-संठाणसंठिया नानाविहसरीरपोग्गलविउव्विया ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं [६७६] अहावरं परक्खायं- इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया तस्संभवा तद्वक्कमा कम्मोवगा कम्मनियाणेणं तत्थवक्कमा पढविजोणिएहिं रुक्खेहिं रुक्खत्ताए विउद॒ति, ते जीवा तेसिं पुढविजोणियाणं रुक्खाणं सिनेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं परिविद्वत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउव्विया ते जीवा कम्मोववन्नगा भवंति त्ति मक्खायं [६७७] अहावर प्रक्खायं- इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनियाणेणं तत्थवक्कमा रुक्खजोणिएस् रुक्खत्ताए विउद॒ति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिनेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसथावराणं पाणाणं सरीरं अचित्तं कव्वंति परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणामियं सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाण रुक्खाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाण-संठिया नानाविह-सरीरपोग्गलविउव्विया ते जीवा कम्मोववन्नगा भवंति त्ति मक्खायं । ___ [६७८] अहावरं पुरक्खायं- इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनियाणेणं तत्थवुक्कमा रुक्खजोणिएसु रुक्खे मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पप्फत्ताए फलत्ताए बीयत्ताए विउदृति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिनेहमाहारेंति । ते जीवा आहारेतिं पढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कव्वंति परिविद्धत्थं तं सरीरगं जाव सारूविकडं संतं | सयक्खंधो-२, अज्झयणं-३, उद्देसो अवरे वि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा नानावण्णा नानागंधा जाव नानाविहसरीरपोग्गलविउव्विया ते जीवा कम्मोववन्नगा भवंति त्ति मक्खायं । [६७९] अहावरं पुरक्खायं-इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोववन्नगा कम्मनियाणेणं तत्थवुक्कमा रुक्खजोणिएहिं रुक्खेहिं अज्झारोहत्ताए विउटुंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिनेहमाहारेंति ते जीवा आहारेतिं पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्ख-जोणियाणं अज्झारोहाणं सरीरा नानावण्णा जाव मक्खायं । [६८०] अहावरं पुरक्खायं- इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा रुक्खजोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउद॒ति, ते जीवा तेसिं रुक्खजोणियाणं अज्झारोहाणं सिनेहमाहारेंति [दीपरत्नसागर संशोधितः] [64] [२-सूयगडो] Page #66 -------------------------------------------------------------------------- ________________ ते जीवा आहारेंति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा नानावण्णा जाव त्ति मक्खयं । [६८१] अहावरं पुरक्खायं इगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा अज्झारोहजोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउट्टंति, ते जीवा तेसिं अज्झारोह-जोणियाणं अज्झारोहाणं सिनेहमाहारेतिं ते जीवा आहारेंति पुढविसरीरं आउसरीरं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा नानावण्णा जाव मक्खायं । [६८२] अहावरं पुरक्खायं - इहेगइया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा अज्झारोहजोणिएसु अज्झारोहेसु मूलत्ताए जाव बीयत्ताए विउट्टंति, ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिनेहमाहारेंति जाव अवरेऽवि य णं तेसिं अज्झारोहजोणियाणं मूलाणं जाव बीयाणं सरीरा नानावण्णा जाव मक्खायं । [६८३] अहावरं पुरक्खायं - इहेगइया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्कमा जाव नानाविहजोणियासु पुढवीसु तणत्ताए विउट्टंति, ते जीवा तेसिं नानाविहजोणियाणं पुढवीणं सिनेहमाहारेिं जाव ते जीवा कम्मोववन्नगा भवंति त्ति मक्खायं । एवमक्खायं । - [६८४] एवं पुढविजोणिएसु तणेसु तणत्ताए विउट्टंति, जाव मक्खायं । [६८५] एवं तणजोणिएसु तणेसु तणत्ताए विउट्टंति, तणजोणियं तणसरीरं च आहारेंति जाव एवं ओसहीणवि चत्तारि आलावगा । एवं हरियाणवि चत्तारि आलावगा । [६८६] अहावरं पुरक्खायं - इहेगइया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा नानाविहजोणियासु पुढवीसु आयत्ताए वायत्ताए कायत्ताए कुहणत्ताए कुंद उव्वेहनियत्ता निव्वेहनियत्ता सछत्ताए छत्तगत्ताए वासानियत्ताए कूरत्ताए विउट्टंति, ते जीवा तासिं नानाविहजोणियाणं पुढवीणं सिनेहमाहारेंतिसुयक्खंधो-२, अज्झयणं-३, उद्देसो ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं पुढविजोणियाणं आयत्ताणं जाव कूराणं सरीरा नानावण्णा जाव मक्खायं, एक्को चेव आलावगो जहा पुढविजोणियाणं रुक्खाणं चत्तार गमा, अज्झारुहाण वि तहेव, तणाणं ओसहीणं हरियाणं चत्तारि आलावगा, भाणियव्वा एक्केक्के । अहावरे पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा नानाविहजोणइएस उदयसु उदगत्ताए अवगत्ताए पनगत्ताए सेवालत्ताए कलंबुगत्ता हा कसेरुगत्ताए कच्छभाणियत्ताए उप्पलत्ताए पउमत्ताए कुमुयत्ताए नलिनत्ताए सुभगत्ताए सोगंधियत्ता पोंडरीयमहापोंडरीयत्ताए सयपत्तताए सहस्सपत्तताए एवं कल्हारकोंकणयत्ताए अरविंदत्ताए नामरसत्ताए भिसभिसमुणालपुक्खलत्ताए पुक्खलच्छिमगत्ताए विउट्टंति, [दीपरत्नसागर संशोधितः ] [65] [२-सूयगडो] Page #67 -------------------------------------------------------------------------- ________________ ते जीवा तेसिं नानाविहजोणियाणं उदगाणं सिनेहमाहारेंति, ते जीवा आहारेंति पढवीसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदग जोणियाणं उदगाणं जाव पक्खलच्छिभगाणं सरीरा नानावण्णा जाव मक्खायं, एगो चेव आलावगो । सेसा तिन्नी नत्थि । अहावरं पुरक्खायं- इहेगइया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवक्कमा नानाविहजोणिएस् उदएस् रुक्खत्ताए विउटुंति, ते जीवा तेसिं नानाविहजोणियाणं उदगाणं सिनेहमाहारेंति- ते जीवा आहारेंति पढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं रुक्खाणं सरीरा नानावण्णा जाव मक्खायं । [६८७] अहावरं पुरक्खायं इहेगतिया सत्ता तेसिं चेव पुढवीजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जाव बीएहिं रुक्खजोणिएहिं अज्झारोहेहिं अज्झारोहजोणइएहिं अज्झारुहेहिं अज्झारोहजोणिएहिं मलेहिं जाव बीएहिं, पुढवीजोणिएहिं तणेहिं तणजोणिएहिं मूलेहिं जाव बीएहिं, पुढवी जोणिएहिं तणेहिं तणजोणिएहिं मलेहिं जाव बीएहिं एवं ओसहीहिवि तिन्नि आलावगा । एवं हरिएहिवि तिन्नि आलावगा । पुढवीजोणिएहि वि आएहिं काएहिं जाव करेहिं उदगजोणिएहिं रुक्खेहिं रुक्खजोणइएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जाव बीएहिं एवं अज्झारुहेहिंवि तिन्नि तणेहिंपि तिन्नि आलावगा, ओसहीहिंपि तिन्नि, हरिएहिंपि तिन्नि, उदगजोणिएहिं उदएहिं अवएहिं जाव पक्खलच्छिभएहिं तसपाणत्ताए विउद॒ति ते जीवा तेसिं पढवीजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहीजोणियाणं हरियजोणियाणं रुक्खाणं अज्झारुहाणं तणाणं ओसहीणं हरियाणं मलाणं जाव बीयाणं आयाणं कायाणं जाव करवाणं उदगाणं अवगाणं जाव पक्खलच्छिभगाणं सिनेहमाहारेंति । ते जीवा आहारेंति पढवीसरीरं जाव संतं, अवरेऽवि य णं तेसिं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव करजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलच्छिभगजोणियाणं तसपाणाणं सरीरा नानावण्णा जाव मक्खायं । [६८८] अहावरं पुरक्खायं नानाविहाणं मनुस्साणं तं जहा- कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खणं तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए परिसस्स य कम्मकडाए स्यक्खंधो-२, अज्झयणं-३, उद्देसो जोणिए एत्थ णं मेहणवत्तियाए नामं संजोगे सम्प्पज्जइ ते दुहओ वि सिनेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए नपुंसगत्ताए विउद्भृति, ते जीवा माउओयं पिउसुक्कं तदुभय-संसटुं कलुसं किब्बिसं तप्पढमयाए आहारमाहारेंति, तओ पच्छा जं से माया नानाविहाओ रसविहीओ आहारमाहारेंति तओ एगदेसेणं ओयमाहारेंति आनपव्वेणं वुड्ढा पलिपागमणुपवण्णा तओ कायाओ अभिनिवट्टमाणा इत्थिं वेगया जनयंति परिसं वेगया जनयंति नपंसगं वेगया जनयंति ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति आनुपुव्वेणं वुड्ढा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव सारुविकडं संतं, अवरेऽवि य णं तेसिं नानाविहाणं [दीपरत्नसागर संशोधितः] [66] [२-सूयगडो] Page #68 -------------------------------------------------------------------------- ________________ मनुस्सागाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीरा नानावण्णा जा भवंति त्ति मक्खायं । [६८९] अहावरं पुरक्खायं नानाविहाणं जलचराणं पंचिदिय तिरिक्खजोणियाणं तं जहामच्छाणं जाव सुंसुमाराणं तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म कडाए तहेव जाव एगदेसेणं ओयमाहारेंति आनुपुव्वेणं वुड्ढा पलिपागमनुपवण्णा तओ कायाओ अभिनिवट्टमाणा अंडं वेगया जनयंति पोयं वेगया जनयंति, से अंडे उब्भिज्जमाणे इत्थिं वेगया जनयंति पुरिसं वेगया जनयंति नपुंसगं वेगया जनयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति अनुपुव्वेणं वुड्ढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं नानाविहाणं जलचरपंचिदियतिरिक्खजोणियाणं मच्छाणं जाव सुंसुमाराणं सरीरा नानावण्णा जाव मक्खायं अहावरं पुरक्खायं- नानाविहाणं चउप्पयथलयर पंचिदिय तिरिक्खजोणियाणं, तं जहाएगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म जाव मेहुणवत्तिए नामं संजोगे समुप्पज्जइ, ते दुहओ वि सिनेहं संचिणंति, तत्थ णं जीवा इत्थित्ता पुरिसत्ताए नपुंसगत्ताए जाव विउट्टंति ते जीवा माओउयं पिउसुक्कं एवं जहा मणुस्साणं इत्थं वेगया जनयंति पुरिसं वेगया जनयंति नपुंसगं वेगया जनयंति, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारें आनुपुव्वेणं वुड्ढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे विय णं तेसिं नानाविहाणं चउप्पयथलचर पंचिदियतिरिक्खजोणियाणं एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं सरीरा नानावण्णा जाव मक्खायं । अहावरं पुरक्खायं नानाविहाणं उरपरिसप्प थलयर पंचिंदियतिरिक्खजोणियाणं, तं जहा अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स जाव एत्थ णं मेहुणवत्तियाए० एवं तं चेव, नाणत्तं अंडं वेगया जनयंति पोयं वेगया जनयंति से अंडे उब्भिज्जमाणे इत्थिं वेगया जनयंति पुरिसं वेगया जनयंति नपुंसगं वेगया जनयंति, ते जीवा डहरा समाणा वाउकायमाहारेंति आनुपुव्वेणं वुड्ढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं नानाविहाणं उरपरिसप्प थलचर पंचिदियतिरिक्खजोणियाणं अहीणं जाव महोरगाणं सरीरा नानावण्णा नानागंधा जाव मक्खायं । अहावरं पुरक्खायं नानाविहाणं भुयपरिसप्प थलचरपंचिदिय तिरिक्खजोणियाणं तं जहा गोहाणं नउलाणं सीहाणं सरडाणं सल्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं मूसगाणं मंगुसाणं सुयक्खंधो-२, अज्झयणं-३, उद्देसो पयलाइयाणं बिरालियाणं जोहाणं चाउप्पाइयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं, जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं नानाविहाणं भुयपरिसप्प थलचर पंचिदिय तिरिक्खजोणियाणं तं जहा- गोहाणं जाव मक्खायं । अहावरं पुरक्खायं नानाविहाणं खहचर पंचिदिय तिरिक्खजोणियाणं तं जहा- चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं सिंच णं अहाबीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति आनुपुव्वेणं वुड्ढा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं नानाविहाणं खचर पंचिदिय तिरिक्खजोणियाणं चम्मपक्खीणं जाव मक्खायं । [दीपरत्नसागर संशोधितः] [67] [२-सूयगडो] Page #69 -------------------------------------------------------------------------- ________________ [६९०] अहावरं पुरक्खायं- इहेगइया सत्ता नानाविहजोणिया नानाविहसंभवा नानाविहवक्कमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनियाणेणं तत्थवक्कमा नानाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसु वा अचित्तेसु वा अनुसूयत्ताए विउटुंति, ते जीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिनेहमाहारेंति, ते जीवा आहारेंति पढविसरीरं जाव संतं, अवरेड वि य णं तेसिं तसथावरजोणियाणं अनुसूयगाणं सरीरा नानावण्णा जाव मक्खायं । एवं दुरूवसंभवत्ताए । एवं खुरदुगत्ताए । [६९१] अहावरं पुरक्खायं- इहेगइया सत्ता नानाविहजोणिया जाव कम्मनियाणेणं तत्थवुक्कमा नानाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसंसिद्धं वा वायसंगहियं वा वायपरिग्गहियं उड्ढेवाएसु उड्ढंभागी भवइ अहोवाएसु अहेभागी भवइ तिरियवाएसु तिरियभागी भवइ, तं जहाः ओसा हिमए महिया करए हरतणए सद्धोदए, ते जीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिनेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा नानावण्णा जाव मक्खायं । अहावरं पुरक्खायं- इहेगइया सत्ता उदगजोणिया उदगंसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा तसथावरजोणिएस् उदएस् उदगत्ताए विउटुंति, ते जीवा तेसिं तसथावरजोणियाणं उदगाणं सिनेहमाहारेंति, ते जीवा आहारेंति पढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा नानावण्णा जाव मक्खायं । अहावरं परक्खायं- इहेगइया सत्ता उदगजोणिया जाव कम्मनियाणेणं तत्थवक्कमा उदगजोणिएस् उदएस् तसपाणत्ताए विउटुंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिनेहमाहारेंति, ते जीवा आहारेंति पढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा नानावण्णा जाव मक्खायं । अहावरं पुरक्खायं इहेगइया सत्ता नानाविहजोणिया जाव कम्मनियाणेणं तत्थवुक्कमा नानाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगनिकायत्ताए विउदृति, ते जीवा तेसिं नाना विहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पढविसरीर जाव संतं अवरेऽविय णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा नानावण्णा जाव मक्खायं । [६९२] अहावरं पुरक्खायं-इहेगइया सत्ता नानाविहजोणिया जाव कम्मनियाणेणं तत्थवुक्कमा सुयक्खंधो-२, अज्झयणं-३, उद्देसो नानाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगनिकायत्ताए विउद॒ति, ते जीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिनेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं अगणीणं सरीरा नानावण्णा जाव मक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं । अहावरं पुरक्खायं इहेगतिया सत्ता नानाविहजोणियाणं जाव कम्मनियाणेणं तत्थवुक्कमा नानाविहाण तसथावराण पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउक्कायत्ताए विउद्भृति, जहा अगनीणं तहा भाणियव्वा चत्तारि गमा । [दीपरत्नसागर संशोधितः] [68] [२-सूयगडो] Page #70 -------------------------------------------------------------------------- ________________ [६९३] अहावरं पुरक्खायं इहेगतिया सत्ता नानाविहजोणिया जाव कम्मनियाणेणं तत्थवुक्कमा नानाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवीत्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अनुगंतव्वाओ । [६९४] पुढवी य सक्करा वाल्या य, उवले सिला य लोणूसे । अय तउय तंब सीसग रुप्प सवण्णे य वइरे य ।। [६९५] हरियाले हिंगुलुंए मनोसिला सासगंजनपवाले । अब्भपडलब्भवालय, बायरकाए मणिविहाणा ।। [६९६] गोमेज्जए य रुयए, अंके फलिहे य लोहियक्खे य । मरगय मसारगल्ले, भयमोयग इदंनीले य ।। [६९७] चंदन गेरुय हंसगब्भ पलए सोगंधिए य बोद्धव्वे । चंदप्पभ वेरुलिए, जलकंते सूरकंते य ।। [६९८] एयाओ एएस् भणियव्वाओ गाहाओ जाव सुरकंतत्ताए विउद॒ति ते जीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिनेहमाहारेंति, ते जीवा आहारेंति पढविसरीरं जाव संतं, अवरेड वि य णं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा नानावण्णा जाव मक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं । [६९९] अहावरं पुरक्खायं-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता नानाविहजोणिया नानाविहसंभवा नानाविहवक्कमा सरीरजोणिया सरीरसंभवा सरीरवक्कमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगइया कम्मठिइया कम्मणा चेव विप्परियासमवेति । से एवमायाणह से एवमायाणित्ता आहारगुत्ते समिए सहिए सया जए त्ति बेमि । मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “तइयं अज्झयणं समत्तं" 0 चउत्थं अज्झयणं- पच्चक्खाणकिरिया 0 [७००] स्यं मे आउसं! तेणं भगवया एवमक्खायं- इह खल पच्चक्खाणकिरियानामज्झयणे तस्स णं अयमद्वे- आया अपच्चक्खाणी यावि भवइ आया अकिरियाकसले यावि भवइ आया मिच्छासंठिए यावि भवइ आया एगंतदंडे यावि भवइ आया एगंतबाले यावि भवइ आया एगंतसुत्ते यावि भवइ आया अवियार-मन-वयण-कायवक्के यावि भवइ, आया अप्पडिहयपच्चक्खाय-पावक्कमे यावि भवइ, एस खल भगवया अक्खाए असंजए अविरए अप्पडिहयपच्चक्खाय-पावक्कमे सकिरिए सुयक्खंधो-२, अज्झयणं-४, उद्देसो असंवडे एगंतदंडे एगंतबाले एगंतसत्ते, से बाले अवियार-मन-वयण-काय-वक्के सुविणमवि न पस्सइ, पावे य से कम्मे कज्जइ । [७०१] तत्थ चोयए पन्नवगं एवं वयासी- असंतएणं मणेणं पावएणं असंतियाए वईए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियार-मन-वयण-काय-वक्कस्स सुविणमवि अपस्सओ पावे कम्मे नो कज्जइ कस्स णं तं हेउं ? चोयए एवं ब्रवीति- अन्नयरेणं मणेणं पावएणं मनवत्तिए पावे कम्मे कज्जइ, अन्नयरीए वईए पावियाए वइवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं काएणं पावएणं कायवत्तिए पावे कम्मे कज्जइ, [दीपरत्नसागर संशोधितः] [69] [२-सूयगडो] Page #71 -------------------------------------------------------------------------- ________________ हणंतस्स समनक्खस्स सवियार - मन- वयण काय वक्कस्स सुविणमवि पासओ एवंगुणजातीयस्स पावे कम्मे कज्जइ । पुनरवि चोयए एवं ब्रवीति- तत्थ णं जे ते एवमाहंसु - असंतएणं मणेणं पावएणं असंतिया वईए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमनक्खस्स अवियार - मनवयण - काय-वक्कस्स सुविणमवि अपस्सओ पावे कम्मे कज्जइ, तत्थ णं जे ते एवमाहंसु मिच्छं ते एवमाहं तत्थ पन्नवए चोयग एवं वयासी- तं सम्मं जं मए पुव्वं वृत्तं, असंतएणं मणेणं पावएणं असंतिया वईए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमनक्खस्स अवियार मन वयण कायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे कज्जइ, तं सम्मं, कस्स णं तं हेउं ? आचार्य आह- तत्थ खलु भगवया छज्जीवणिकाया हेऊ पन्नत्ता, तं जहा पुढविकाइया जाव तसकाइया, इच्चेतेहिं छहिं जीवनिकाएहिं आया अप्पडिहयपच्चक्खाय - पावकम्मे निच्चं पसढ-विओवा - चित्त-दंडे, तं जहा पाणाइवाए जाव परिग्गहे कोहे जाव मिच्छादंसणसल्ले, आचार्य आह- तत्थ खलु भगवया वहए दिट्ठते पन्नत्ते से जहानामए वहए सिया गाहावइस्स वा गाहावइपुत्तस्स वा रण्णो वा रायपुरिस्स वा खणं निद्दाय पविसिस्सामि खणं लघूण वहिस्सामित्ति पहारेमाणे से किं नु हु नाम से वहए तस्स वा गाहावइस्स गाहावइपुत्तस्स वा रणो वा रायपुरिसस्स वा खणं निद्दाय पविसिस्सामि खणं लघूणं वहिस्सामित्ति पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढ - विओवायचितदंडे भवइ ? एवं वियागरेमाणे समियाए वियागरे ? चोयए हंता भवइ । आचार्य आह- जहा से वहए तस्स गाहावइस्स वा गाहावइपुत्तस्स वा रण्णो वा रायपुरिसस्स वा खणं निद्दाय पविसिस्सामि खणं लघूणं वहिस्सामित्ति पहारेमाणे दिया वा राओ सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढ - विओवाय-चित्तदंडे० एवामेव बाले वि सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढ-विओवाय-चित्तदंडे, तं जहा-पाणाइवाए जाव मिच्छादंसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहय पच्चक्खाय पावकम्मे सकिरिए असुंवडे एगंतदंडे एगंतबाले एगंतसुत्ते यावि भवइ, से बाले अवियार मन-वयण-काय- वक्के सुविणमणि न पस्सइ पावे य से कम्मे कज्जइ । जहा से वह तस्स वा गाहावइस्स जाव तस्स वा रायपुरिसस्स पत्तेयं-पत्तेयं चित्तं समादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढविओवाय चित्तदंडे भवइ सुयक्खंधो-२, अज्झयणं-४, उद्देसो एवमेव बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं - पत्तेयं चित्तं समादाए दिया वा राओ वा सुत्ते वा जागरमाणो वा अमित्तभूए मिच्छासंठिए निच्चं पसढ - विओवाय-चित्तदंडे भवइ । [७०२] नो इणट्ठे समट्ठे- इह खलु बहवे पाणा० जे इमेणं सरीरसमुस्सएणं नो दिट्ठा वा सुया वा नाभिमया वा विण्णाया वा जेसिं नो पत्तेयं पत्तेयं चित्तं समादाय दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढ - विओवाय- चित्तदंडे तं जहा - पाणाइवाए जाव मिच्छादंसणसल्ले । [दीपरत्नसागर संशोधितः] [70] [२-सूयगडो] Page #72 -------------------------------------------------------------------------- ________________ [७०३] आचार्य आह-तत्थ खल भगवया दुवे दिढता पन्नत्ता तं जहा- सन्निदिढते य असन्निदिद्वंते य, से किं तं सन्निदिढते ? जे इमे सन्निपंचिदिया पज्जत्तगा एतेसिं णं छज्जीवनिकाए पडुच्चं, तं जहा पुढवीकार्य जाव तसकायं, से एगइओ पुढविकाएणं किच्चं करेइ वि कारवेइ वि तस्स णं एवं भवइ एवं खल अहं पढविकाएणं किच्चं करेमि वि कारवेमि वि, नो चेव णं से एवं भवइ- इमेण वा इमेण वा से एतेणं पढविकाएणं किच्चं करेइ वि कारवेइ वि से य तओ पढविकायाओ असंजय-अविरयअप्पडिहय पच्चक्खाय-पावक्कमे यावि भवइ, एवं जाव तसकाएत्ति भाणियव्वं । से एगइओ छज्जीवनिकाएहिं किच्चं करेइ वि कारवेइ वि, तस्स णं एवं भवइ एवं खल छज्जीवणिकाएहहिं किच्चं करेमि वि, कारवेमि वि नो चेव णं से एवं भवइ- इमेहिं वा, इमेहिं वा से य तेहिं छहिं जीवनिकाएहिं किच्चं करेइ वि कारवेइ वि, से य तेहिं छहिं जीवनिकाएहिं असंजय-अविरयअप्पडिहय पच्चक्खाय-पावकम्मे तं जहा- पाणाइवाए जाव मिच्छादसणसल्ले, एस खलु भगवया अक्खाए अस्संजए अविरए अप्पडिहय-पच्चक्खाए-पावकम्मे सुविणमणि न पस्सइ पावे य से कम्मे कज्जइ से तं सन्नि दिलुते । से किं तं असन्निदिहते ? जे इमे असण्णिणो पाणा तं जहा- पुढविकाइया जाव वणस्सइकाइया छट्ठा वेगइया तसा पाणा, जेसिं नो तक्काइ वा सण्णा इ वा पण्णा इ वा मणे इ वा वई इ वा सयं वा करणाए अन्नेहिं वा कारवेत्तए करेंतं वा समजाणित्तए, तेऽवि णं बाला सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं दिया वा राओ वा सत्ते वा जागरमाणा अमित्तभूया मिच्छासंठिया निच्चं पसढविओवाय चित्तदंडा तं जहा पाणाइवाए जाव मिच्छादंसणसल्ले, इच्चेवं जाव नो चेव मनो नो चेव वई पाणाणं [भूयाणं जीवाणं] सत्ताणं दुक्खणयाए सोयणयाए जूरणयाए तिप्पणयाए पिट्टणयाए परितप्पणयाए ते दुक्खण-सोयण जाव परितप्पण-वह-बंध-परिकिलेसाओ अप्पडिविरया भवंति । इति खल ते असण्णिणोऽवि सत्ता अहोनिसिं पाणाइवाए उवक्खाइज्जति जाव अहोनिसिं परिग्गहे उवक्खाइज्जति जाव मिच्छादंसणसल्ले उवक्खाइज्जंति, सव्वजोणिया वि खल सत्ता-सन्निणो हच्चा असन्निणो होति असन्निणो हच्चा सन्निणो होति होच्चा सन्नी, अदुवा असण्णी तत्थ से अविचिता अविघूणिता असमुच्छित्ता अनन्तावित्ता असन्निकायाओ वा सन्निकाय संकमंति सन्निकायाओ वा असन्नीकायं संकमंति सन्निकायाओ वा सन्निकायं संकमंति असन्निकायाओ वा असन्निकायं संकमंति, जे एए सन्नी वा असण्णी वा सव्वे ते मिच्छायारा निच्चं पसढ- विओवाय चित्तदंडा तं जहासुयक्खंधो-२, अज्झयणं-४, उद्देसो पाणाइवाए जाव मिच्छदंसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहय-पच्चक्खायपावकम्मे सकिरिए असंवड़े एगंतदंडे एगंतबाले एगंतसुत्ते से बाले अवियार मन वयण काय- वक्के सुविणमवि न पासइ पावे य से कम्मे कज्जइ । ७०४] चोयगः- ते किं कव्वं कि कारवं कहं संजय-विरय-पडिहय-पच्चक्खाय-पावकक्मे भवइ ? आचार्य आह- तत्थ खल भगवया छज्जीवनिकायाहेऊ पण्णत्ता, तं जहा- पढवीकाइया जाव तसकाइया,... [दीपरत्नसागर संशोधितः] [71] [२-सूयगडो] Page #73 -------------------------------------------------------------------------- ________________ से जहानामए मम अस्सातं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा आतोडिज्जमाणस्स वा जाव उवद्दविज्जमाणस्स वा जाव लोमक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि । इच्चेवं जाण सव्वे पाणा जाव सव्वे सत्ता दंडेण वा जाव कवालेण वा आतोडिज्जमाणा वा हम्ममाणा वा तज्जिज्जमाणा वा तालिज्जमाणा वा जाव उवद्दविज्जमाणा वा जाव लोमक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेति, एवं नच्चा सव्वे पाणा जाव सव्वे सत्ता न हंतव्वा न उद्दवेयव्वा, एस धम्मे धुवे निइए सासए समेच्च लोगं खेत्तण्णेहिं पवेइए, एवं से भिक्खू विरए पाणाइवायाओ जाव मिच्छादसणसल्लाओ, से भिक्खू नो दंतपक्खालणेणं दंते पक्खालेज्जा नो अंजनं नो वमनं नो घूवणेत्तं पिआइए, से भिक्खू अकिरिए अलूसए अकोहे [अमाने अमाए] अलोभे उवसंते परिनिव्वुडे एस खल भगवया अक्खाए संजय-विरय-पडिहय-पच्चक्खाय-पावकम्मे अकिरिए संवडे एगंतपंडिए यावि भवइ - त्ति बेमि । मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च ""चउत्थं अज्झयणं समत्तं" 0 पंचमं अज्झयणं- आयारसुयं 0 [७०५] आदाय बंभचेरं च आसुपण्णे इमं वइं । अस्सिं धम्मे अनायारं नायरेज्ज कयाइ वि ।। [७०६] अनादीयं परिण्णाय अनवदग्गं ति वा पुणो । सासयमसासए वा, इइ दिदि न धारए ।। [७०७] एएहिं दोहिं ठाणेहिं, ववहारो न विज्जई । एएहिं दोहिं ठाणेहिं, अनायारं तु जाणए ।। [७०८] समुच्छिज्जिहिंति सत्थारो, सव्वे पाणा अनेलिसा । गंठिगा वा भविस्संति, सासयं ति व नो वए ।। [७०९] एएहिं दोहिं ठाणेहिं, ववहारो न विज्जई । एएहिं दोहिं ठाणेहिं, अनायारं त् जाणए ।। [७१०] जे केइ खुड्डगा पाणा, अदुवा संति महालया । सरिसं तेहिं वेरं ति, असरिसं ति य नो वए ।। [७११] एएहिं दोहिं ठाणेहिं ववहारो न विज्जई । सुयक्खंधो-२, अज्झयणं-५, उद्देसो एएहिं दोहिं ठाणेहिं अनायारं तु जाणए ।। [७१२] अहाकम्माणि भुजंति, अन्नमन्ने सकम्मणा । उवलित्ते त्ति जाणिज्जा, अनुवलित्ते त्ति वा पुणो ।। [७१३] एएहिं दोहिं ठाणेहिं, ववहारो न विज्जई । एएहिं दोहिं ठाणेहिं, अनायारं तु जाणए ।। [७१४] जं इदं ओरालमाहार, कम्मगं च तमेव य । [दीपरत्नसागर संशोधितः] [72] [२-सूयगडो] Page #74 -------------------------------------------------------------------------- ________________ ७१८ नात्य व [७१९] सव्वत्थ वीरियं अत्थि, नत्थि सव्वत्थ वीरियं ।। [७१५] एएहिं दोहिं ठाणेहिं, ववहारो न विज्जई । एएहिं दोहिं ठाणेहिं अनायारं त् जाणए । [७१६] नत्थि लोए अलोए वा, नेवं सण्णं निवेसए । अत्थि लोए अलोए वा, एवं सण्णं निवेसए ।। [७१७] नत्थि जीवा अजीवा वा, नेवं सण्णं निवेसए । अत्थि जीवा अजीवा वा, एवं सण्णं निवेसए ।। नत्थि धम्मे अधम्मे वा, नेवं सण्णं निवेसए । अत्थि धम्मे अधम्मे वा, एवं सण्णं निवेसए ।। नत्थि बंधे व मोक्खे वा, नेवं सण्णं निवेसए । अत्थि बंधे व मोक्खे वा, एवं सण्णं निवेसए ।। [७२०] नत्थि पुण्णे व पावे वा, नेवं सण्णं निवेसए । अत्थि पुण्णे व पावे वा, एवं सण्णं निवेसए ।। [७२१] नत्थि आसवे संवरे वा, नेवं सण्णं निवेसए । अत्थि आसवे संवरे वा, एवं सण्णं निवेसए ।। [७२२] नत्थि वेयणा निज्जरा वा, नेवं सण्णं निवेसए । अत्थि वेयणा निज्जरा वा, एवं सण्णं निवेसए ।। [७२३] नत्थि किरिया अकिरिया वा, नेवं सण्णं निवेसए । अत्थि किरिया अकिरिया वा, एवं सण्णं निवेसए ।। [७२४] नत्थि कोहे व माने वा, नेवं सण्णं निवेसए । अत्थि कोहे व माने वा, एवं सण्णं निवेसए ।। [७२५] नत्थि माया व लोभे वा, नेवं सण्णं निवेसए । अत्थि माया व लोभे वा, एवं सण्णं निवेसए ।। नत्थि पेज्जे व दोसे वा, नेवं सण्णं निवेसए । अत्थि पेज्जे व दोसे वा एवं सण्णं निवेसए ।। [७२७] नत्थि चाउरंते संसारे, नेवं सण्णं निवेसए । अत्थि चाउरंते संसारे, एवं सण्णं निवेसए ।। [७२८] नत्थि देवो व देवी वा, नेवं सण्णं निवेसए । सुयक्खंधो-२, अज्झयणं-५, उद्देसो अत्थि देवो व देवी वा, एवं सण्णं निवेसए ।। [७२९] नत्थि सिद्धी असिद्धी वा, नेवं सण्णं निवेसए । अत्थि सिद्धी असिद्धी वा, एवं सण्णं निवेसए ।। [७३०] नत्थि सिद्धी नियं ठाणं, नेवं सण्णं निवेसए । अत्थि सिद्धी नियं ठाणं, एवं सण्णं निवेसए ।। [७३१] नत्थि साह असाह वा, नेवं सण्णं निवेसए । [दीपरत्नसागर संशोधितः] [73] [२-सूयगडो] Page #75 -------------------------------------------------------------------------- ________________ अत्थि साह असाह वा, एवं सण्णं निवेसए ।। [७३२] नत्थि कल्लाणे पावे वा, नेवं सण्णं निवेसए । अत्थि कल्लाणे पावे वा, एवं सण्णं निवेसए ।। [७३३] कल्लाणे पावए वा वि, ववहारो न विज्जइ । जं वेरं तं न जाणंति, समणा बाल पंडिया ।। [७३४] असेसं अक्खयं वावि सव्वं दुक्खे ति वा पुणो । वज्झा पाणा अवज्झ त्ति, इति वायं न नीसिरे ।। दीसंति समियायारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवंत्ति, इति दिदि न धारए ।। [७३६] दक्खिणाए पडिलंभो, अत्थि वा नत्थि वा पणो । न वियागरेज्ज मेहावी, संतिमग्गं च बूहए ।। [७३७] इच्चेएहिं ठाणेहिं, जिने दिडेहिं संजए । धारयंते 3 अप्पाणं आमोक्खए परिव्वएज्जासि | त्ति बेमि ।। मुनि दीपरत्नसागरेणं संशोधितः सम्पादितश्च “पंचमं अज्झयणं समत्तं" 0 छडं अज्झयणं- अद्दइज्जं 0 [७३८] पुराकडं अद्द ! इमं सुणेह, एगंतचारी समणे पुरासी । से भिक्खूणो उवनेत्ता अनेगे, आइक्खतिहं पुढो वित्थरेणं ।। [७३९] साऽजीविया पट्ठवियाऽथिरेणं, सभागओ गणओ भिक्खुमज्झे । आइक्खमाणो बहजन्नमत्थं, न संधयाई अवरेण पव्वं ।। [७४०] एगंतमेव अदुवा वि इण्हिं, दोऽवण्णमन्नं न समेति जम्हा । पव्विं च इण्डिं च अनागयं च, एगंतमेव पडिसंधयाइ ।। [७४१] समेच्च लोगं तसथावराणं, खेमंकरे समणे माहणे वा । आइक्खमाणो वि सहस्समज्झे, एगंतयं सारयई तहच्चे ।। [७४२] धम्म कहतस्स उ नत्थि दोसो, खंतस्स दंतस्स जिइंदियस्स । भासाय दोसे य विवज्जगस्स, गणे य भासाय निसेवगस्स ।। [७४३] महव्वए पंच अणुव्वए य, तहेव पंचासव संवरे य । विरई इहस्सामणियंमि पण्णे, लवावसक्की समणे त्ति बेमि ।। सुयक्खंधो-२, अज्झयणं-६, उद्देसो [७४४] सीओदगं सेवउ बीयकायं, आहायकम्मं तह इत्थियाओ । एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो नाभिसमेइ पावं ।। [७४५] सीओदगं वा तह बीयकायं, आहायकम्मं तह इत्थियाओ । एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ।। [७४६] सिया य बीयोदग इत्थियाओ, पडिसेवमाणा समणा भवंतु । अगारिणोऽवि समणा भवंतु, सेवंति 3 तेऽवि तहप्पगारं || [दीपरत्नसागर संशोधितः] [74] [२-सूयगडो] Page #76 -------------------------------------------------------------------------- ________________ [७४७] जे यावि बीओदगभोइ भिक्खू, भिक्खं विहं जायइ जीवयट्ठी । ते नाइसंजोगमविप्पहाय, काओवगा नंतकरा भवंति ॥ [७४८] इमं वयं तु तुम पाउकुव्वं, पावाइणो गरहसि सव्व एव । पावाइणो पढो किट्टयंता, सयं सयं दिट्ठि करेंति पाउं ।। [७४९] ते अन्नमन्नस्स उ गरहमाणा, अक्खंति भो समणा माहणा य । सतो य अत्थी असतो य नत्थी, गरहामो दिट्ठी न गरहामो किंचि ।। [७५०] न किंचि रूवेणऽभिधारयामो, सदिट्ठिमग्गं तु करेमो पाउं । मग्गे इमे किट्टिए आरिएहिं, अनुत्तरे सप्पुरिसेहिं अंजू ।। [७५१] उड्ढे अहे य तिरियं दिसास्, तसा य जे थावर जे य पाणा । भूयाभिसंकाए दुगुंछमाणे, नो गरहइ बुसिमं किंचि लोए ।। [७५२] आगंतगारे आरामगारे, समणे उ भीते न उवेइ वासं । दुक्खा ह संती बहवे मणुस्सा, ऊनातिरित्ता य लवालवा य ।। [७५३] मेहाविणो सिक्खियं बुद्धिमंता, सत्तेहिं अत्थेहि य निच्छयण्णू । पुच्छिंस् मा णे अनगार अन्ने इति संकमाणो न उवेइ तत्थ ।। [७५४] नो कामकिच्चा न य बालकिच्चा, रायाभिओगेण कुओ भएण ? | वियागरेज्जा पसिणं न वा वि, सकामकिच्चेणिह आरियाणं ।। [७५५] गंता च तत्था अद्वा अगंता, वियागरेज्जा समियाऽऽसुपण्णे । अनारिया दंसणओ परित्ता, इति संकमाणो न उवेइ तत्थ ।। [७५६] पण्णं जहा वणिए उदयट्ठी, आयस्स हे पगरेइ संगं । तओवमे समणे नायपत्ते, इच्चेव मे होइ मई वियक्का ।। [७५७] नवं न कुज्जा विहणे पुराणं, चिच्चाऽमई ताइ य साह एवं । एत्तावता बंभवति त्ति वुत्ते, तस्सोदयट्ठी समणे त्ति बेमि ।। [७५८] समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमाणा । ते नाइसंजोगमविप्पहाय, आयस्स हेउँ पगरेंति संगं । [७५९] वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति । वयं तु कामेसु अज्झोववन्ना अनारिया पेमरसेसु गिद्धा ।। [७६०] आरंभगं चेव परिग्गहं च, अविउस्सिया निस्सिय आयदंडा । तेसिं च से उदए जं वयासी, चउरंतनंताय दहाय नेह ।। सुयक्खंधो-२, अज्झयणं-६, उद्देसो [७६१] नेगंत नच्चंतिव ओदए सो, वयंति ते दो वि गुणोदयंमि । से उदए साइमनंतपत्ते, तमुदयं साहयइ ताइ नाई ।। [७६२] अहिंसयं सव्वपयाणुकंपी, धम्मे ठियं कम्मविवेगहेउं । तमायदंडेहि समायरंता, अबोहिए ते पडिरूवमेयं ।। [७६३] पिन्नागपिंडीमवि विद्ध सूले, केई पएज्जा परिसे इमे त्ति । अलाउयं वा वि कुमारए त्ति, स लिप्पई पाणिवहेण अम्हं ।। [दीपरत्नसागर संशोधितः] [75] [२-सूयगडो] Page #77 -------------------------------------------------------------------------- ________________ पारणाए 11 भिक्खुणं । महंतसत्ता ।। अहवावि विद्धूण मिलक्खु सूले, पिन्नागबुद्धीए नरं पएज्जा | कुमारगं वा वि अलाबुयंति न लिप्पई पाणिवहेण अम्हं || [७६५] पुरिसं च विद्धूण कुमारगं वा, सूलंमि के पए जायतेए । पिन्नाय पिंडं सइमारूहेत्ता, बुद्धाणं तं कप्पड़ सिणायगाणं तु दुवे सहस्से, जे भोयए निति ते पुन्नखंधं सुमहं जिणित्ता, भवंति आरोप्प अजोगरुवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं I अबोहिए दोण्ह वि तं असाहु, वयंति जे यावि पडिस्सुणंति ।। उड्ढं अहे यं तिरियं दिसासु, विन्नाय लिंगं तसथावराणं । भूयाभिसंकाए दुगुंछमाणे, वदे करेज्जा व कुओ विहऽत्थि ? || [७६९] पुरिसे त्ति विन्नत्ति न एवमत्थि, अनारिए से पुरिसे तहा हु । को संभवो ? पिन्नगपिंडियाए, वाया वि एसा बुइया असच्चा ।। वायाभियोगेण जमावहेज्जा, नो तारिसं वायमुदाहरेज्जा I अट्ठाणमेयं वयणं गुणाणं, नो दिक्खिए बूय सुरालमेयं ॥ [७७१] लद्धे अहट्ठे अहो एव तुब्भे, जीवानुभागे सुविचिंतिते य पुव्वं समुद्दं अवरं च पुट्ठे, ओलोइए पाणितले ठिए वा [७७२] जीवानुभागं सुविचिंतयंता, आहारिया अण्णविहीय सोहिं न वियागरे छन्नपओपजीवी, एसोऽनुधम्मो इह संजयाणं || सिणाय गाणं तु दुवे सहस्से, जे भोयए निति भिक्खुणं । असंजए लोहियपाणि से ऊ, नियच्छई गरिहमिहेव लोए || [७७४] थूलं उरब्भं इह मारियाणं, उद्दिट्ठभत्तं च पगप्पएत्ता I सपिप्पलीयं पगरंति मंसं || नो उवलिप्पामो वयं रएणं I रा बाल रसेसु गिद्धा तं लोणतेल्लेण उवक्खडेत्ता, तं भुंजमाणा पिसियं पभूयं, इच्चेवमाहंसु अणज्जधम्मा, || I यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा मनं न एयं कुसला करेंति, वाया वि एसा बुइया उ मिच्छा ।। सव्वेसिं जीवाण दयट्ठयाए सावज्जदोसं परिवज्जयंता I तस्संकिणो इसिणो नायपुत्ता, उद्दिभत्तं परिवज्जयंति || सुयक्खंधो-२, अज्झयणं-६, उद्देसो [७६४] [७६६] [७६७] [७६८] [७७०] [७७३] [७७५] [७७६] [७७७] [७७८] [७७९] [७८०] I भूयाभि दुगुंछमाणा सव्वेसिं पाणाण निहाय दंड तम्हा न भुंजंति तहप्पगारं, एसोऽनुधम्मो इह संजयाणं || निग्गंथधम्मंमि इमा समाही, अस्सिं सुठिच्चा अनि चरेज्जा । बुद्धे मुनी सीलगुणोववेए, अच्चत्थतं पाउणई सिलोगं || सिणायगाणं तु दुवे सहस्से, जे भोयए नियए माहणाणं । पुन्नखंधं सुमहज्जणित्ता, भवंति देवा इइ वेयवाओ || [दीपरत्नसागर संशोधितः ] [76] [२-सूयगडो] Page #78 -------------------------------------------------------------------------- ________________ [७८२] [७८७] लोग व [७८१] सिणायगाणं तु दुवे सहस्से, जे भोयए नितिए कुलालयाणं । से गच्छई लोलवसंपगाढे, तिव्वाभितावी नरगाभिसेवी ।। दयावरं धम्म दुगुंछमाणा, वहावहं धम्म पसंसमाणा, । एगं पि जे भोययती असीलं, निवो निसं जाति क्ओ रेहिं ? ।। दुहओवि धम्ममि समुट्ठियाओ, अस्सिं सुविच्चा तह एस कालं । आयारसीले बुइएह नाणे, न संपरायंमि विसेसमत्थि ।। [७८४] अव्वत्तरूवं पुरिसं महंतं, सनातनं अक्खयमव्वयं च । सव्वेस् भूएस् वि सव्वओ से, चंदो व ताराहिं समत्तरूवे ।। [७८५] एवं न मिज्जंति न संसरंति, न माहणा खत्तिय-वेस-पेसा । कीडा य पक्खी य सरीसिवा य, नरा य सव्वे तह देवलोगा ।। [७८६] लोगं अयाणित्तिहं केवलेणं कहंति जे धम्ममजाणमाणा । नासेंति अप्पाणं परं च नट्ठा, संसार घोरंमि अनोरपारे ।। लोगं विजाणंतिह केवलेणं, पुण्णेण नाणेण समाहिजुत्ता । धम्म समत्तं च कहिंति जे उ, तारेति अप्पाण परं च तिण्णा ।। [७८८] जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया । उदाहडं तं तु समं मईए, अहाउसो विप्परियासमेव ।। [७८९] संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं त् । सेसाण जीवाण दयट्ठयाए, वासं वयं वित्तिं पकप्पयामो ।। [७९० संवच्छरेणावि य एगमेगं, पाणं हणंता अनियत्तदोसा । सेसाण जीवाण वहेण लग्गा, सिया य थोवं गिहिणोऽवि तम्हा ।। [७९१] संवच्छरेणावि य एगमेगं, पाणं हणंता समणव्वएस् । आयाहिए से परिसे अणज्जे, न तारिसं केवलिणो भणंति ।। [७९२] बुद्धस्स आणाए इमं समाहिं, अस्सिं सुठिच्चा तिविहेण ताई । तरिउं समुदं व महाभवोघं आयाणवं धम्ममुदाहरेज्जा ||- त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “छटुं अज्झयणं समत्तं" ० सत्तमं अज्झयणं- नालंदइज्जं . [७९३] तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, रिद्धत्थिमियसमिद्धे,वण्णओ सयक्खंधो-२, अज्झयणं-७, उद्देसो जाव पडिरूवे, तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं नालंदा नाम बाहिरिया होत्था, अनेग भवन सयसण्णिविट्ठा [पासादीया दरिसणीया अभिरूवा] पडिरूवा । ७९४] तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था, अड्ढे दित्ते वित्ते विच्छिन्न-विपुल-भवन-सयनासन-जाणवाहणाइण्णे बहुधन-बहुजायरूवरजए आओगपओग-संपउत्ते विच्छडिय-पउर-भत्तपाणे बहुदासी-दास-गो-महिस गवेलयप्पभूए बहुजनस्स अपरिभूए यावि होत्था | [दीपरत्नसागर संशोधितः] [77] [२-सूयगडो] Page #79 -------------------------------------------------------------------------- ________________ से णं लेवे नामं गाहावई समणोवासए यावि होत्था, अभिगय-जीवाजीवे जाव विहरड़, निग्गंथे पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे लट्ठे गहियट्ठे पुच्छियट्ठे विनिच्छियट्ठे अभिगहियट्ठे अट्ठिमिंजपेम्माणुरागरत्ते, अयमाउसो! निग्गंथे पावयणे अट्ठे अयं परमट्ठे सेसे अनट्ठे, ऊसियफलिहे अवंगु दुवारे अप्पावय दुवारे चियत्तंतेउरप्पवेसे चाउद्दसमुद्दिट्ठ- पुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अनुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिज्जेणं असन-पान-खाइम - साइमेणं पडिलाभेमाणे बहूहिं सीलव्वय-गुणवेरमण-पच्चक्खाण-पोसहोववासेहिं अप्पाणं भावेमाणे विहरइ | [७९५] तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरत्थिमे दिसा थ सदविया नामं उदगसाला होत्था, अनेगखंभसय सन्निविट्ठा पासादीया जाव पडिरूवा, तीसे णं सेसदवियाए उदगसालाए उत्तरपुरत्थिमे दिसिभाए, एत्थ णं हत्थिजामे नामं वनसंडे होत्था, किण्हे वण्णओ वनसंडस्स I [७९६] तस्सिं च णं गिहपदेसंसि भगवं गोयमे विहरड़, भगवं च णं अहे आरामंसि० अहे णं उदए पेढालपुत्ते भगवं पासावच्चिज्जे नियंठे मेदज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयमं एवं वयासी आउसंतो! गोयमा अत्थि खलु मे केई पदेसे पुच्छियव्वे, तं च आउसो ! अहासुयं अहादरिसियं मे वियागरेहिं सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी अवियाइ आउसो ! सोच्चा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं वयासी- । [७९७] आउसो! गोयमा अत्थि खलु कुम्मारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवणं पवयमाणा गाहावइं समणोवासगं उवसंपन्नं एवं पच्चक्खावेंति- नन्नत्थ अभिजोगेणं गाहावइ-चोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, एवं हं पच्चक्खंताणं दुप्पच्चक्खायं भवइ एवं हं पच्चक्खावेमाणाणं दुपच्चक्खावियव्वं भवइ, एवं ते परं पच्चक्खावेमाणा अइयरंति सयं पइण्णं, कस्स णं तं हेउं ? संसारिया खलु पाणा- थावरा वि पाणा तसत्ताए पच्चायंति, तसा वि पाणा थावरत्ताए पच्चायति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववज्जंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जंति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं । [७९८] एवं हं पच्चक्खंताणं सुपच्चक्खायं भवइ, एवं हं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवइ, एवं ते परं पच्चक्खावेमाणा नाइयरंति सयं पइण्णं, नन्नत्थ अभिओगेणं गाहावइचोरग्गहण-विमोक्खणयाए तसभूएहिं पाणेहिं निहाय दंड, एवं सइ भासाए परकम्मे विज्जमाणे जे ते कोहा वा लोहा वा परं पच्चक्खावेंति अयं पि नो उवएसे किं नो नेयाउए भवइ, अवियाई आउसो ! गोयमा तुब्भं पि एयं रोय ? | सुयक्खंधो-२, अज्झयणं-७, उद्देसो [७९९] सवायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं वयासी- आउसंतो! उदगा नो खलु अम्हं एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति नो खलु ते समणा वा निग्गंथा वा भासं भासंति, अनुतावियं खलु ते भासं भासंति, अब्भाइक्खति खलु ते समणे समणोवासए वा, जेहिं वि अन्नेहिं पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमयंति ताणवि ते अब्भाइक्खंति, कस्स णं तं हेउं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ [ दीपरत्नसागर संशोधितः ] [२-सूयगडो] [78] Page #80 -------------------------------------------------------------------------- ________________ विप्पमच्चमाणा थावरकायंसि उववज्जति, थावरकायाओ विप्पमच्चमाणा तसकायंसि उववज्जंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अधत्तं । [८००] सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासी- कयरे खलुते आउसंतो गोयमा! तब्भे वयह तसा पाणा तसा आउ अन्नहा ?, सवायं भगवं गोयमे उदयं पेढालपत्तं एवं वयासी- आउसंतो उदगा जे तुब्भे वयह तसभूया पाणा तसा ते वयं वदामो तसा पाणा, जे वयं वयामो तसा पाणा ते तुब्भे वदह तसभूया पाणा, एए संति वे ठाणा तुल्ला एगट्ठा, किमाउसो! इमे भे सुप्पणीयतराए भवइ- तसभूया पाणा तसा, इमे भे दुप्पणीयतराए भवइ- तसा पाणा तसा, तओ एगमाउसो! पलिक्कोसह एक्कं अभिनंदह, अयं पि भेदो सेनो नेआउए भवइ । ___भगवं च णं उदाहु संतेगइया मनुस्सा भवंति, तेसिं च णं एवं वुत्त पुव्वं भवइ नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अनगारियं पव्वइत्तए, वयं णं अनपव्वेणं गोत्तस्स लिस्सिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति नन्नत्थ अभिजोगेणं गाहावइ-चोरग्गहण-विमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तं पि तेसिं कुसलमेव भवइ । [८०१] तसा वि वच्चंति तसा तससंभारकडेणं कम्म्णा नामं च णं अब्भवगयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायद्विइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायंति थावरा वि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा नामं च णं अब्भुवगयं भवइ, थावराउयं च णं पलिक्खीणं भवइ, थावरकायद्विइया ते तओ आउयं विप्पजहंति ते तओ आउयं विप्पजहित्ता भुज्जो पारलोइयत्ताए पच्चायंति, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति ते महाकाया ते चिरद्विइया । [८०२] सवायं उदए पेढालपत्ते भयवं गोयमं एवं वयासी -आउसंतो गोयमा! नत्थि णं से केइ परियाए जं णं समणोवासगस्स एगपाणातिवायविरए वि दंडे निक्खित्ते कस्स णं तं हेउं ? संसारिया खल पाणा, थावरा वि पाणा तसत्ताए पच्चायंति, तसा वि पाणा थावरत्ताए पच्चायंति, थावरकायाओ विप्पमच्चमाणा सव्वे तसकायंसि उववज्जंति, तसकायाओ विप्पमच्चमाणा सव्वे थावरकायंसि उववज्जंति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं । सवायं भगवं गोयमे उदयं पेढालपत्तं एवं वयासीनो खल आउसो! अस्माकं वत्तव्वएणं तब्भं चेव अनुप्पवाएणं अत्थि णं से परियाए जे णं समणोवासगस्स सव्वपाणेहिं सव्वभूएहिं सव्वजीवेहिं सव्वसत्तेहिं दंडे निक्खित्ते भवइ कस्स णं तं हेउं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्जति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अधत्तं ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया ते चिरद्विइया, सयक्खंधो-२, अज्झयणं-७, उद्देसो ते बयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवढियस्स पडिविरयस्स जं णं तुब्भे वा अन्नो वा एवं वयह- नत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे निक्खित्ते, अयं पि भेदे से नो नेयाउए भवइ । [दीपरत्नसागर संशोधितः] [79] [२-सूयगडो] Page #81 -------------------------------------------------------------------------- ________________ [८०३] भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा- आउसंतो! नियंठा इह खलु संतेगइया मनुस्सा भवंति, तेसिं च णं एवं वृत्तपुव्वं भवइ- जे इमे मुंडे भवित्ता अगाराओ अनगारियं पव्वइत्ता, एएसिं णं आमरणंताए दंडे निक्खित्ते, जे इमे अगारमावसंति एएसिं णं आमरणंताए दंडे नो निक्खित्ते, केई च णं समणा जाव वासाई चउपंचमाई छट्ठद्दसमाइं अप्पयरो वा भज्जयरो वा देसं दूईज्जित्ता अगारमावसेज्जा ? हंता वसेज्जा, तस्स णं तमगारत्थं वहमाणस्स से पच्चक्खाणे भग्गे भवइ ? नो तिणटे समटे, एवमेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे निक्खित्ते, थावरेहिं पाणेहिं दंडे नो निक्खित्ते तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे नो भंगे भवइ, से एवमायाणह ? नियंठा, से एवमायाणियव्वं । भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा आउसंतो नियंठा! इह खलु गाहावइ वा गाहावइपत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्म सवणवत्तियं उवसंकमेज्जा ? हंता उवसंकम तेसिं च णं तहप्पगाराणं धम्मे आइक्खियव्वे ? हंता आइक्खियव्वे, किं ते तहप्पगारं धम्म सोच्चा निसम्म एवं वएज्जा- इणमेव निग्गंथं पावयणं सच्चं अनुत्तरं केवलियं पडिपुण्णं नेयाउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहं असंदिद्धं सव्वक्खप्पहीणमग्गं एत्थं ठिया जीवा सिज्झंति बज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति, तं आणाए तहा गच्छामो तहा चिट्ठामो तहा निसीयामो तहा तुयट्टामो तहा भुंजामो तहा भासामो तहा अब्भुटेमो तहा उट्ठाए उडेमो त्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो त्ति वएज्जा ? हंता वएज्जा । किं ते तहप्पगारा कप्पंति पव्वावेत्तए? हंता कप्पंति, किं ते तहप्पगारा कप्पंति मंडावेत्तए ? हंता कप्पंति किं ते तहप्पगारा कप्पंति सिक्खावेत्तए ? हंता कप्पंति । किं ते तहप्पगारा कप्पंति उवट्ठावेत्तए ? हंता कप्पंति । किं ते तहप्पगारा कप्पंति उवट्ठावेत्तए ? हंता कप्पंति, तेसिं च णं तहप्पगाराणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित्ते ? हंता निक्खित्ते । से णं एयारूवेणं विहारेणं विहरमाणा जाव वासाइं चउपंचमाइं छट्ठद्दसमाइं वा अप्पयरो वा भुज्जयरो वा देसं दूइज्जित्ता अगारं वएज्जा ? हंता वएज्जा । तस्स णं, सव्वपाणेहिं जावसव्वसत्तेहिं दंडे निक्खित्ते? नोइणढे समढे, से जे से जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे नो निक्खित्ते । से जे से जीवे जस्स आरेणं सव्वपाणेहिं जाव सत्तेहिं दंडे निक्खित्ते, से जे से जीवे जस्स इयाणिं सव्वपाणेहिं जाव सत्तेहिं दंडे नो निक्खित्ते भवइ, परेणं अस्संजए आरेणं संजए, इयाणिं अस्संजए, अस्संजयस्स णं सव्वपाणेहिं जाव सत्तेहिं दंडे नो निक्खित्ते भवइ, से एवमायाणह ? नियंठा से एवमायाणियव्वं । भगवं च णं उदाह नियंठा खलु पुच्छियव्वा आउसंतो! नियंठा इह खलु परिव्वाइया वा परिव्वाइयाओ वा अन्नयरेहिंतो तित्थायतणेहिंतो आगम्म धम्मसवणवत्तियं उवसंकज्जा ? हंता उवसंकमज्जा । किं तेसिं तहप्पगारेणं धम्मे आइक्खियव्वे ? हंता आइक्खियव्वे, तं चेव उवट्ठावित्तए जाव सुयक्खंधो-२, अज्झयणं-७, उद्देसो कप्पंति ?, हंता कप्पंति । किं ते तहप्पगारा कप्पंति संमजितए ? हंता कप्पंति, तेणं एयारूवेणं विहारेणं विहरमाणा तं चेव जाव अगारं वएज्जा ? हंता वएज्जा, ते णं तहप्पगारा कप्पंति संमजित्तए ? नो इणढे समढे । [दीपरत्नसागर संशोधितः] [80] [२-सूयगडो] Page #82 -------------------------------------------------------------------------- ________________ से जे से जीवे जे परेणं नो कप्पंति संभजित्तए, से जे से जीवे आरेणं कप्पति संभजित्तए, से जे से जीवे जे इयाणि नो कप्पंति संभजित्तए, परेणं अस्समणे आरेणं, समणे इयाणिं अस्समणे, अस्समणेणं सद्धिं नो कप्पति समणाणं निग्गंथाणं संभजित्तए, सेएवमायाणह ? नियंठा! सेएवमायाणियव्वं । [८०४] भगवं च णं उदाहु- संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अनगारियं पव्वइत्तए, वयं णं चाउद्दसहमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अनुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पच्चक्खाइस्सामो, एवं थूलगं मुसावायं थूलगं अदिन्नादाणं थूलगं मेहुणं थूलगं परिग्गहं पच्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं मा खलु ममट्ठाए किंचि वि करेह वा कारवेह वा तत्थ वि पच्चक्खाइस्सामो, ते णं अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चोरूहित्ता ते तहा कालगया किं वत्तव्वं सिया सम्म कालगय त्ति ? वत्तव्वं सिया, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति ते महाकाया ते चिरहिइया ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ , इति से महयाओ जं णं तब्भे वयह तं चेव जाव अयंपि भेदे से नो नेयाउए भवइ । भगवं च णं उदाह संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ- नो खलु वयं संचाएमो मंडा भवित्ता अगाराओ अनगारियं जाव पव्वइत्तए, नो खलु वयं संचाएमो चाउद्दसहमुद्दिद्वपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अनुपालेमाणा विहरित्तए, वयं णं अपच्छिम मारणंतिय संलेहणा झूसणा झूसिया भत्तपानं पडियाइक्खिया जाव कालं अनवकंखमाणा विहरिस्सामो सव्वं पाणाइवायं पच्चक्खाइस्सामो जाव सव्वं परिग्गहं पच्चक्खाइस्सामो तिविहं तिविहेणं, मा खल ममट्ठाए किंचि वि जाव आसंदीपेढियाओ पच्चोरूहित्ता एते तहा कालगया किं वत्तव्वं सिया सम्म कालगय त्ति ? वत्तव्वं सिया, ते पाणा वि वच्चंति जाव अयं पि भेदे से नो नेयाउए भवइ । भगवं च णं उदाहु- संतेगइया मनुस्सा भवंति, तं जहा- महिच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियानंदा जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउगं विप्पजहंति विप्पजहित्ता भज्जो सगमादाए दोग्गइगामिणो भवंति, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति ते महाकाया ते चिरहिइया ते बहुतरगा आयाणसो, इति से महयाओ णं जं णं तब्भे वदह तं चेव अयंपि भेदे से नो नेयाउए भवइ । भगवं च णं उदाह- संतेगइया मनुस्सा भवंति तं जहा- अनारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सव्वाओ परिग्गहाओ पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउगं विप्पजहंति विप्पजहित्ता ते तओ भुज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणा वि वच्चंति जाव नो नेयाउए भवइ । भगवं च णं उंदाह- संतेगइया मणस्सा भवंति, तं जहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा सुयक्खंधो-२, अज्झयणं-७, उद्देसो धम्मिया धम्माणया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते, ते तओ आउगं विप्पजहंति विप्पजहित्ता, तओ भज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणा वि वुच्चंति जाव नो नेयाउए भवइ ।। [दीपरत्नसागर संशोधितः] [81] [२-सूयगडो] Page #83 -------------------------------------------------------------------------- ________________ भगवं च णं उदाह- संतेगइया मनुस्सा भवंति, तं जहा- आरण्णिया आवसहिया गामनियंतिया कण्हुई रहस्सिया- जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते भवइ- नो बहुसंजया नो बहुपडिविरया सव्वपाणभूय- जीवसत्तेहिं, अप्पणा सच्चामोसाइं एवं विउजंति- अहं न हंतव्वो अण्णं हंतव्वा जाव कालमासे कालं किच्चा अन्नयराई आरियाई किब्बिसियाई ठाणाईं जाव उववत्तारो भवंति, तओ विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमोरूवत्ताए पच्चायंति, ते पाणा वि वुच्चंति जाव नो नेयाउए भवइ । भगवं च णं उदाहु- संतेगइया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे निक्खित्ते भवइ, ते पव्वामेव कालं करेंति करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति ते महाकाया ते चिरिद्विइया ते दीहाउया ते बहुयरगा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ नो नेयाउए भवइ । भगवं च णं उदाहु- संतेगइया पाणा समाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे निक्खित्ते भवइ, ते सयमेव कालं करेंति करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणा वि वच्चंति ते तसा वि वुच्चंति ते महाकाया ते समाउया ते बयरगा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ जाव नो नेयाउए भवइ । भगवं च णं उदाहु- संतेगइया पाणा अप्पाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे निक्खित्ते भवइ, ते पव्वामेव कालं करेंति करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति ते महाकाया ते अप्पाउया ते बयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ जाव नो णनेयाउए भवइ । भगवं च णं उदाह- संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ- नो खलु वयं संचाएमो मुंडे भवित्ता जाव पव्वइत्तए, नो खलु वयं संचाएमो चाउद्दसट्टमुद्दिठ्ठपुण्णमासिणीसु पडिपण्णं पोसहं अनपालित्तए, नो खल वयं संचाएमो अपच्छिमं जाव विहरित्तए, वयं णं सामाइयं देसावगासियं परत्था पाईणं वा पडीणं वा दाहिणं वा उदीणं वा एतावता जाव सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित्ते जाव सव्वपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि । तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते, तओ आउं विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा, जेहिं समणोवासगस्स आयाणसो जाव तेस् पच्चायंति, जेहिं समणोवासगस्स स्पच्चक्खायं भवइ ते पाणा वि जाव अयं पि भेदे से नो नेयाउए भवइ, [८०५] तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जाव थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए दंडे निक्खित्ते तेस् पच्चायंति, जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए दंडे निक्खित्ते ते पाणा वि वच्चंति ते तसा ते चिरद्विइया जाव अयं पि भेदे से नो नेयाउए भवइ । सयक्खंधो-२, अज्झयणं-७, उद्देसो तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ परेणं चेव जे तसा थावरा पाणा जेहिं समणोवासगस्स [दीपरत्नसागर संशोधितः] [82] [२-सूयगडो] Page #84 -------------------------------------------------------------------------- ________________ आयाणसो आमरणंताए दंडे निक्खित्ते तेसु पच्चायंति तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाण वि वुच्चंति जाव अयं पि भेदे से नो नेयाउए भव । तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए दंडे निक्खिते ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते तेसु पच्चायंति तेहिं समणोवासगस्स सुपच्चक्खायं भवइ पाणावि जाव अयं पि भेदे से नो नेयाउए भवइ तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए दंडे निक्खित्ते ते तओ आठ विप्पजहंति विप्पजहित्ता ते तत्थ आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए दंडे निक्खित्ते तेसु पच्चायंति, तेहि समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए दंडे निक्खित्ते ते पाणा वि जाव अयं पि भेदे से नो नेयाउए भवइ । तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अट्ठाए दंडे निक्खित्ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ परेणं चेव जे तसा थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते तेसु पच्चायंति तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणा वि जाव अयं पि भेदे से नो नेयाउए भवइ । तत्थ परेणं जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयं पि भेदे से नो नेयाउए भवइ । तत्थ परेणं जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए दंडे निक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स अट्ठाए अनिक्खित्ते अणट्ठाए निक्खित्ते जाव ते पाणावि अयं पि भेदे से नो नेयाउए भवइ । तत्थ परेणं जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खिते ते तओ आउं विप्पजहंति विप्पजहित्ता ते तत्थ परेणं चेव जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते तेसु पच्चायंति तेहिं समणोवासगस्स सुपच्चक्खायं भवइ ते पाणा वि जाव अयं पि भेदे से नो नेयाउए भवइ । भगवं च णं उदाहु- न एयं भूयं न एयं भव्वं न एयं भविस्सं जं णं- तसा पाणा वोच्छिज्जिहिंति थावरा पाणा भविस्संति थावरा पाणा वि वोच्छिज्जिहिंति तसा पाणा भविस्संति अवोच्छिन्नेहिं तसथावरेहिं पाणेहिं जं णं तुब्भे वा अन्नो वा एवं वदह- नत्थि णं से केइ परियाए जाव नो नेयाउ भवइ । [८०६] भगवं च णं उदाहु- आउसंतो! उदगा जे खलु समणं वा माहणं वा परिभास मि मन्नइ आगमित्ता नाणं, आगमित्ता दंसणं, आगमित्ता चरित्तं, पावाणं कम्माणं अकरणयाए, से खलु परलोग सुयक्खंधो-२, अज्झयणं-७, उद्देसो [दीपरत्नसागर संशोधितः] [83] [२-सूयगडो] Page #85 -------------------------------------------------------------------------- ________________ पलिमंथत्ताए चिट्ठइ, जे खल समणं वा माहणं वा नो परिभासइ मित्ति मन्नइ आगमित्ता नाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खल परलोगविसद्धीए चिट्ठइ, तए णं से उदए पेढालपत्ते भगवं गोयमं अनाढायमाणे जामेव दिसि पाउब्भए तामेव दिसिं पहारेत्थ गमणाए / भगवं च णं उदाहु आउसंतो उदगा! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं स्वयणं सोच्चा निसम्म अप्पणो चेव सुहमाए पडिलेहाए अनुत्तरं जोगखेमपयं लंभिए समाणे सो वि ताव तं आढाइ परिजाणेइ वंदइ नमसइ सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं पज्जुवासइ ।तए णं से उदए पेढालपत्ते भगवं गोयमं एवं वयासी एएसि णं भंते! पदाणं पव्विं अन्नाणयाए असवणायाए अबोहीए अनभिगमेणं अदिवाणं असुयाणं अमुयाणं अविन्नायाणं अव्वोगडाणं अनिगूढाणं अविच्छिन्नाणं अनिसिट्ठाणं अनिवूढाणं अनवहारियाणं एयमद्वं नो सद्दहियं नो पत्तियं नो रोइयं, एएसि णं भंते! पदाणं एण्हिं जाणयाए सवणयाए बोहीए जाव उवधारणयाए एयमहूं सद्दहामि पत्तियामि रोएमि एवामेयं जहा णं तुब्भे वदह,... तए णं भगवं गोयमे उदगं पेढालपुत्तं एवं वयासी- सद्दाहाहि णं अज्जो! पत्तियाहि णं अज्जो! रोएहि णं अज्जो! एवमेयं जहा णं अम्हे वयामो, तए णं से उदए पेढालपत्ते भगवं गोयमं एवं वयासी- इच्छामि णं भंते! तब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरित्तए,... तए णं भगवं गोयमे उदगं पेढालपत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता तए णं से उदए पेढालपत्ते समणं भगवं महावीरं तिक्खत्तो आयाहिणं, पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी- इच्छामि णं भंते! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जिता णं विहरित्तए / ___ तए णं समणे भावं महावीरे उदयं एवं वयासी- अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि, तए णं से उदए पेढालपत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरइ / त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “सत्तमं अज्झयणं समत्तं" oबीडओ सुयखंधो सम्मतो0 | 2 | सूयगडो-बीअं अंगसुत्तं सम्मत्तं | [दीपरत्नसागर संशोधितः] [84] [२-सूयगडो]