________________ पलिमंथत्ताए चिट्ठइ, जे खल समणं वा माहणं वा नो परिभासइ मित्ति मन्नइ आगमित्ता नाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खल परलोगविसद्धीए चिट्ठइ, तए णं से उदए पेढालपत्ते भगवं गोयमं अनाढायमाणे जामेव दिसि पाउब्भए तामेव दिसिं पहारेत्थ गमणाए / भगवं च णं उदाहु आउसंतो उदगा! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं स्वयणं सोच्चा निसम्म अप्पणो चेव सुहमाए पडिलेहाए अनुत्तरं जोगखेमपयं लंभिए समाणे सो वि ताव तं आढाइ परिजाणेइ वंदइ नमसइ सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेइयं पज्जुवासइ ।तए णं से उदए पेढालपत्ते भगवं गोयमं एवं वयासी एएसि णं भंते! पदाणं पव्विं अन्नाणयाए असवणायाए अबोहीए अनभिगमेणं अदिवाणं असुयाणं अमुयाणं अविन्नायाणं अव्वोगडाणं अनिगूढाणं अविच्छिन्नाणं अनिसिट्ठाणं अनिवूढाणं अनवहारियाणं एयमद्वं नो सद्दहियं नो पत्तियं नो रोइयं, एएसि णं भंते! पदाणं एण्हिं जाणयाए सवणयाए बोहीए जाव उवधारणयाए एयमहूं सद्दहामि पत्तियामि रोएमि एवामेयं जहा णं तुब्भे वदह,... तए णं भगवं गोयमे उदगं पेढालपुत्तं एवं वयासी- सद्दाहाहि णं अज्जो! पत्तियाहि णं अज्जो! रोएहि णं अज्जो! एवमेयं जहा णं अम्हे वयामो, तए णं से उदए पेढालपत्ते भगवं गोयमं एवं वयासी- इच्छामि णं भंते! तब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरित्तए,... तए णं भगवं गोयमे उदगं पेढालपत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता तए णं से उदए पेढालपत्ते समणं भगवं महावीरं तिक्खत्तो आयाहिणं, पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी- इच्छामि णं भंते! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जिता णं विहरित्तए / ___ तए णं समणे भावं महावीरे उदयं एवं वयासी- अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि, तए णं से उदए पेढालपत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरइ / त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “सत्तमं अज्झयणं समत्तं" oबीडओ सुयखंधो सम्मतो0 | 2 | सूयगडो-बीअं अंगसुत्तं सम्मत्तं | [दीपरत्नसागर संशोधितः] [84] [२-सूयगडो]