________________
एगे य सीतोदगसेवणेणं, हतेण एगे पवदंति मोक्खं ।।
[३९३] पाओसिणाणाइस नत्थि मोक्खो, खारस्स लोणस्स अनासएणं । सुयक्खंधो-१, अज्झयणं-७, उद्देसो
ते मज्जमंसं लसुणं च भोच्चा अन्नत्थ वासं परिकप्पयंति ।। [३९४] उदगेण जे सिद्धिमुदाहरंति, सायं च पातं उदगं फुसंता ।
उदगस्स फासेण सिया य सिद्धी, सिज्झिंस् पाणा बहवे दगंसि ।। [३९५] मच्छा य कुम्मा य सिरीसिवा य, मग्गू य उट्ठा दगरक्खसा य ।
अट्ठाणमेयं कुसला वयंति, उदगेण जे सिद्धिमुदाहरंति ।। [३९६] उदगं जइ कम्ममलं हरेज्जा, एवं सुहं इच्छामित्तमेव ।
अंधं व नेयारमनुस्सरित्ता पाणाणि चेवं विणिहंति मंदा ।। [३९७] पावाई कम्माइं पकुव्वओ हि, सीओदगं तू जइ तं हरेज्जा ।
सिज्झिंस एगे दगसंत्तघाती, मुसं वयंते जलसिद्धिमाहु ।। [३९८] हुतेण जे सिद्धिमुदाहरंति, सायं च पायं अगनिं फुसंता ।
एवं सिया सिद्धि हवेज्ज तेसिं, अगनिं फुसंताण कुकंमिणं पि ।। [३९९] अपरिक्ख दिटुं न ह एव सिद्धी, एहिंति ते घातमबुज्झमाणा ।
भूतेहिं जाणं पडिलेह सातं, विज्जं गहाय तसथावरेहिं ।। [४००] थणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू ।
तम्हा विऊ विरतो आयगुत्ते, दहूं तसे या पडिसंहरेज्जा ।। [४०१] जे धम्मलद्धं विनिहाय भुजे, वियडेण साहट्ट य जे सिणाई ।
जे धोवती लूसयई व वत्थं, अहाह से नागणियस्स दूरे ।। [४०२] कम्मं परिण्णाय दगंसि धीरे, वियडेण जीवेज्ज य आदिमोक्खं ।
से बीयकंदाइ अभुंजमाणे, विरए सिणाणाइसु इत्थियासु ।। [४०३] जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुं धनं च ।
कुलाई जे धावति साउगाई, अहाहु से सामणयिस्स दूरे ।। [४०४] कुलाई जे धावति साउगाई, आघाति धम्म उदरानगिद्धे ।
अहाहु से आयरियाण सतंसे जे लावएज्जा असनस्स हेउं ।। [४०५] निक्खम्म दीने परभोयणमि, महमंगलिए उदरानगिद्धे ।
नीवारगिद्धे व महावराहे, अदूर एवेहिइ घातमेव ।। [४०६] अन्नस्स पाणस्सिहलोइयस्स, अप्पियं भासति सेवमाणे ।
पासत्थयं चेव कुसीलयं च, निस्सारए होइ जहा प्लाए ।। [४०७] अण्णायपिंडेणऽहियासएज्जा, नो पूयणं तवसा आवहेज्जा ।
सद्देहिं रूवेहिं असज्जमाणे, सव्वेहिं कामेहिं विनीय गेहिं ।। [४०८] सव्वाइं संगाई अइच्च धीरे, सव्वाइं दुक्खाई तितिक्खमाणे ।
अखिले अगिद्धे अनिएयचारी, अभयंकरे भिक्ख अनाविलप्पा ।।
[४०९] भारस्स जाता मुनि भुंजएज्जा, कंखेज्ज पावस्स विवेग भिक्खू । [दीपरत्नसागर संशोधितः]
[27]
[२-सूयगडो]