________________
समितीस गुत्तीसु य आयपण्णे, वियागरेंते य पुढो वएज्जा ।। [५८५] सद्दाणि सोच्चा अदु भेरवाणि, अनासवे तेसु परिव्वज्जा । निद्दं च भिक्खू न पमाय कुज्जा, कहं कहं वा वितिगिच्छ तिणे ।। सुयक्खंधो-१, अज्झयणं-१४, उद्देसो
[५८६] डहरेण वुड्ढेण ऽनुसासिते तु, रातिणिएणाऽवि समव्वएणं
|
सम्मं तयं थिरतो नाभिगच्छे, निज्जंतए वावि अपारए से ।। [५८७] विउट्ठितेणं समयानुसिट्टे, डहरेण वुड्ढेण उ चोइए य I अब्भुट्ठिता घडदासिए वा, अगारिणं वा समयानुसिट्ठे || [५८८] न तेसु कुज्झे न य पव्वहेज्जा, न यावि किंची फरुसं वदेज्जा ।
तहा करिस्संति पडिस्सुणेज्जा, सेयं खु मेयं न पमाद कुज्जा ।। [५८९] वणंसि मूढस्स जहा अमूढा, मग्गानुसासंति हितं पयाणं ।
तेणा वि मज्झं इणमेव सेयं, जं मे बुधा सम्मऽनुसासति ।। [५९०] अहा तेण मूढेण अमूढगस्स कायव्व पूया सविसेसजुत्ता ।
एतोवमं तत्थ उदाहु वीरे अनुगम्म अत्थं उवणेइ सम्मं ।। [५९१] नेता जहा अंधकारंसि राओ, मग्गं न जाणाति अपस्समाणे ।
से सुरियस्स अब्भुग्गमेणं, मग्गं वियाणात पगासितं || [५९२] एवं तु सेहे वि अपुट्ठधम्मे, धम्मं न जाणाति अबुज्झमाणे । से कोविए जिनवयणेण पच्छा, सूरोदए पासइ चक्खुणेव । [५९३] उड्ढं अहे यं तिरियं दिसासु, तसा य जे थावर जे य पाणा । सया जए तेसु परिव्वज्जा, मनप्पओसं अविकंपमाणे || [५९४] कालेण पुच्छे समियं पयासु, आइक्खामणो दवियस्स वित्तं । तं सोयकारी य पुढो पवेसे, संखाइमं केवलियं समाहिं ।। [५९५] अस्सिं सुठिच्चा तिविहेण तायी, एएस या संति निरोधमाहु एवमक्खति तिलोगदंसी, न भुज्जमेयंति पमायसंगं || [५९६] निसम्म से भिक्खु समीहियद्वं पडिभावणं होति विसारदे य । आदानअट्ठी वोदानमोनं, उवेच्च सुद्धेण उवेइ मोक्खं || [५९७] संखाए धम्मं च वियागरंति, बुद्धा हु ते अंतकरा भवंति । पारगा दोहवि मोयणाए संसोधियं पण्हमुदाहरति || [ ५९८ ] नो छादण नोऽवि य लूसएज्जा, मानं न सेवेज्ज पगासणं च । न यावि पण्णे परिहास कुज्जा, न याssसियावाद वियागरेज्जा ।। [५९९] भूयाभिसंकाए दुगुंछमाणे, न निव्वहे मंतपण गोयं I
न किंचिमिच्छे मणुए पयासुं, असाहुधम्माणि न संवएज्जा ।। [६००] हासं पि नो संधए पावधम्मे, ओए तहियं फरुसं वियाणे । नो तुच्छए नो य विकत्थएज्जा, अनाइले या अकसाइ भिक्खू ।। [६०१] संकेज्ज या ऽसंकितभाव भिक्खू, विभज्जवायं च वियागरेज्जा ।
[39]
[दीपरत्नसागर संशोधितः]
[२-सूयगडो]