________________
मनुस्सागाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीरा नानावण्णा जा भवंति त्ति मक्खायं ।
[६८९] अहावरं पुरक्खायं नानाविहाणं जलचराणं पंचिदिय तिरिक्खजोणियाणं तं जहामच्छाणं जाव सुंसुमाराणं तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म कडाए तहेव जाव एगदेसेणं ओयमाहारेंति आनुपुव्वेणं वुड्ढा पलिपागमनुपवण्णा तओ कायाओ अभिनिवट्टमाणा अंडं वेगया जनयंति पोयं वेगया जनयंति, से अंडे उब्भिज्जमाणे इत्थिं वेगया जनयंति पुरिसं वेगया जनयंति नपुंसगं वेगया जनयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति अनुपुव्वेणं वुड्ढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं नानाविहाणं जलचरपंचिदियतिरिक्खजोणियाणं मच्छाणं जाव सुंसुमाराणं सरीरा नानावण्णा जाव मक्खायं
अहावरं पुरक्खायं- नानाविहाणं चउप्पयथलयर पंचिदिय तिरिक्खजोणियाणं, तं जहाएगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म जाव मेहुणवत्तिए नामं संजोगे समुप्पज्जइ, ते दुहओ वि सिनेहं संचिणंति, तत्थ णं जीवा इत्थित्ता पुरिसत्ताए नपुंसगत्ताए जाव विउट्टंति ते जीवा माओउयं पिउसुक्कं एवं जहा मणुस्साणं इत्थं वेगया जनयंति पुरिसं वेगया जनयंति नपुंसगं वेगया जनयंति, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारें आनुपुव्वेणं वुड्ढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे विय णं तेसिं नानाविहाणं चउप्पयथलचर पंचिदियतिरिक्खजोणियाणं एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं सरीरा नानावण्णा जाव मक्खायं ।
अहावरं पुरक्खायं नानाविहाणं उरपरिसप्प थलयर पंचिंदियतिरिक्खजोणियाणं, तं जहा अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स जाव एत्थ णं मेहुणवत्तियाए० एवं तं चेव, नाणत्तं अंडं वेगया जनयंति पोयं वेगया जनयंति से अंडे उब्भिज्जमाणे इत्थिं वेगया जनयंति पुरिसं वेगया जनयंति नपुंसगं वेगया जनयंति, ते जीवा डहरा समाणा वाउकायमाहारेंति आनुपुव्वेणं वुड्ढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं नानाविहाणं उरपरिसप्प थलचर पंचिदियतिरिक्खजोणियाणं अहीणं जाव महोरगाणं सरीरा नानावण्णा नानागंधा जाव मक्खायं ।
अहावरं पुरक्खायं नानाविहाणं भुयपरिसप्प थलचरपंचिदिय तिरिक्खजोणियाणं तं जहा गोहाणं नउलाणं सीहाणं सरडाणं सल्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं मूसगाणं मंगुसाणं सुयक्खंधो-२, अज्झयणं-३, उद्देसो
पयलाइयाणं बिरालियाणं जोहाणं चाउप्पाइयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं, जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं नानाविहाणं भुयपरिसप्प थलचर पंचिदिय तिरिक्खजोणियाणं तं जहा- गोहाणं जाव मक्खायं ।
अहावरं पुरक्खायं नानाविहाणं खहचर पंचिदिय तिरिक्खजोणियाणं तं जहा- चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं सिंच णं अहाबीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति आनुपुव्वेणं वुड्ढा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं नानाविहाणं खचर पंचिदिय तिरिक्खजोणियाणं चम्मपक्खीणं जाव मक्खायं ।
[दीपरत्नसागर संशोधितः]
[67]
[२-सूयगडो]