________________
से जे से जीवे जे परेणं नो कप्पंति संभजित्तए, से जे से जीवे आरेणं कप्पति संभजित्तए, से जे से जीवे जे इयाणि नो कप्पंति संभजित्तए, परेणं अस्समणे आरेणं, समणे इयाणिं अस्समणे, अस्समणेणं सद्धिं नो कप्पति समणाणं निग्गंथाणं संभजित्तए, सेएवमायाणह ? नियंठा! सेएवमायाणियव्वं ।
[८०४] भगवं च णं उदाहु- संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अनगारियं पव्वइत्तए, वयं णं चाउद्दसहमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अनुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पच्चक्खाइस्सामो, एवं थूलगं मुसावायं थूलगं अदिन्नादाणं थूलगं मेहुणं थूलगं परिग्गहं पच्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं मा खलु ममट्ठाए किंचि वि करेह वा कारवेह वा तत्थ वि पच्चक्खाइस्सामो, ते णं अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चोरूहित्ता ते तहा कालगया किं वत्तव्वं सिया सम्म कालगय त्ति ?
वत्तव्वं सिया, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति ते महाकाया ते चिरहिइया ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ , इति से महयाओ जं णं तब्भे वयह तं चेव जाव अयंपि भेदे से नो नेयाउए भवइ ।
भगवं च णं उदाह संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ- नो खलु वयं संचाएमो मंडा भवित्ता अगाराओ अनगारियं जाव पव्वइत्तए, नो खलु वयं संचाएमो चाउद्दसहमुद्दिद्वपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अनुपालेमाणा विहरित्तए, वयं णं अपच्छिम मारणंतिय संलेहणा झूसणा झूसिया भत्तपानं पडियाइक्खिया जाव कालं अनवकंखमाणा विहरिस्सामो सव्वं पाणाइवायं पच्चक्खाइस्सामो जाव सव्वं परिग्गहं पच्चक्खाइस्सामो तिविहं तिविहेणं, मा खल ममट्ठाए किंचि वि जाव आसंदीपेढियाओ पच्चोरूहित्ता एते तहा कालगया किं वत्तव्वं सिया सम्म कालगय त्ति ? वत्तव्वं सिया, ते पाणा वि वच्चंति जाव अयं पि भेदे से नो नेयाउए भवइ ।
भगवं च णं उदाहु- संतेगइया मनुस्सा भवंति, तं जहा- महिच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियानंदा जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउगं विप्पजहंति विप्पजहित्ता भज्जो सगमादाए दोग्गइगामिणो भवंति, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति ते महाकाया ते चिरहिइया ते बहुतरगा आयाणसो, इति से महयाओ णं जं णं तब्भे वदह तं चेव अयंपि भेदे से नो नेयाउए भवइ ।
भगवं च णं उदाह- संतेगइया मनुस्सा भवंति तं जहा- अनारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सव्वाओ परिग्गहाओ पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउगं विप्पजहंति विप्पजहित्ता ते तओ भुज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणा वि वच्चंति जाव नो नेयाउए भवइ ।
भगवं च णं उंदाह- संतेगइया मणस्सा भवंति, तं जहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा सुयक्खंधो-२, अज्झयणं-७, उद्देसो
धम्मिया धम्माणया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते, ते तओ आउगं विप्पजहंति विप्पजहित्ता, तओ भज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणा वि वुच्चंति जाव नो नेयाउए भवइ ।। [दीपरत्नसागर संशोधितः]
[81]
[२-सूयगडो]