________________
से णं लेवे नामं गाहावई समणोवासए यावि होत्था, अभिगय-जीवाजीवे जाव विहरड़, निग्गंथे पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे लट्ठे गहियट्ठे पुच्छियट्ठे विनिच्छियट्ठे अभिगहियट्ठे अट्ठिमिंजपेम्माणुरागरत्ते,
अयमाउसो! निग्गंथे पावयणे अट्ठे अयं परमट्ठे सेसे अनट्ठे, ऊसियफलिहे अवंगु दुवारे अप्पावय दुवारे चियत्तंतेउरप्पवेसे चाउद्दसमुद्दिट्ठ- पुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अनुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिज्जेणं असन-पान-खाइम - साइमेणं पडिलाभेमाणे बहूहिं सीलव्वय-गुणवेरमण-पच्चक्खाण-पोसहोववासेहिं अप्पाणं भावेमाणे विहरइ |
[७९५] तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरत्थिमे दिसा थ सदविया नामं उदगसाला होत्था, अनेगखंभसय सन्निविट्ठा पासादीया जाव पडिरूवा, तीसे णं सेसदवियाए उदगसालाए उत्तरपुरत्थिमे दिसिभाए, एत्थ णं हत्थिजामे नामं वनसंडे होत्था, किण्हे वण्णओ वनसंडस्स
I
[७९६] तस्सिं च णं गिहपदेसंसि भगवं गोयमे विहरड़, भगवं च णं अहे आरामंसि० अहे णं उदए पेढालपुत्ते भगवं पासावच्चिज्जे नियंठे मेदज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयमं एवं वयासी
आउसंतो! गोयमा अत्थि खलु मे केई पदेसे पुच्छियव्वे, तं च आउसो ! अहासुयं अहादरिसियं मे वियागरेहिं सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी अवियाइ आउसो ! सोच्चा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं वयासी- ।
[७९७] आउसो! गोयमा अत्थि खलु कुम्मारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवणं पवयमाणा गाहावइं समणोवासगं उवसंपन्नं एवं पच्चक्खावेंति- नन्नत्थ अभिजोगेणं गाहावइ-चोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, एवं हं पच्चक्खंताणं दुप्पच्चक्खायं भवइ एवं हं पच्चक्खावेमाणाणं दुपच्चक्खावियव्वं भवइ, एवं ते परं पच्चक्खावेमाणा अइयरंति सयं पइण्णं, कस्स णं तं हेउं ? संसारिया खलु पाणा- थावरा वि पाणा तसत्ताए पच्चायंति, तसा वि पाणा थावरत्ताए पच्चायति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववज्जंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जंति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं ।
[७९८] एवं हं पच्चक्खंताणं सुपच्चक्खायं भवइ, एवं हं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवइ, एवं ते परं पच्चक्खावेमाणा नाइयरंति सयं पइण्णं, नन्नत्थ अभिओगेणं गाहावइचोरग्गहण-विमोक्खणयाए तसभूएहिं पाणेहिं निहाय दंड, एवं सइ भासाए परकम्मे विज्जमाणे जे ते कोहा वा लोहा वा परं पच्चक्खावेंति अयं पि नो उवएसे किं नो नेयाउए भवइ, अवियाई आउसो ! गोयमा तुब्भं पि एयं रोय ? |
सुयक्खंधो-२, अज्झयणं-७, उद्देसो
[७९९] सवायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं वयासी- आउसंतो! उदगा नो खलु अम्हं एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति नो खलु ते समणा वा निग्गंथा वा भासं भासंति, अनुतावियं खलु ते भासं भासंति, अब्भाइक्खति खलु ते समणे समणोवासए वा, जेहिं वि अन्नेहिं पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमयंति ताणवि ते अब्भाइक्खंति, कस्स णं तं हेउं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ [ दीपरत्नसागर संशोधितः ]
[२-सूयगडो]
[78]