________________
[४८९] पुढो य छंदा इह माणवा उ किरियाकिरियं च पुढो य वादं ।
जातस्स बालस्स पकव्व देहं, पवड्ढती वेरमसंजयस्स ।।
सुयक्खंधो-१, अज्झयणं-१०, उद्देसो
[४९०] आउक्खयं चेव अबुज्झमाणे, ममाइ से साहसकारि मंदे ।
अहो य राओ परितप्पमाणे, अट्टेस् मूढे अजरामरे व्व ।। [४९१] जहाहि वित्तं पसवो य सव्वे, जे बंधवा जे य पिया य मित्ता ।
लालप्पई सेऽविय एइ मोहं, अन्ने जना तंसि हरंति वित्तं ।। [४९२] सीहं जहा खड्डमिगा चरंता, दूरे चरंती परिसंकमाणा ।
एवं तु मेहावि समिक्ख घम्म, दूरेण पावं परिवज्जएज्जा ।। [४९३] संबुज्झमाणे उ नरे मतीमं, पावाओ अप्पाण निवट्टएज्जा ।
हिंसप्पसूताणि दुहाणि मत्ता, निव्वाणभूत्ते व परिवएज्जा ।। [४९४] मुसं न बूया मुनि अत्तगामी, निव्वाणमेयं कसिणं समाहिं ।
सयं न कुज्जा न य कारवेज्जा, करंतमन्नं पि य नानजाणे ।। [४९५] सुद्धे सिया जाए न दूसएज्जा, अमच्छिए य अणज्झोववन्ने ।
धितिमं विमुक्के न य पूयणट्ठी, न सिलोयगामी य परिव्वएज्जा ।। [४९६] निक्खम्म गेहाओ निरावकंखी, कायं विउस्सेज्ज निदानछिन्ने ।
नो जीवितं नो मरणाभिकंखी, चरेज्ज भिक्खू वलया विमुक्के ।। - त्ति बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “दसमं अज्झयणं समत्तं”
0 एगारसमं अज्जयणं- मग्गे 0 [४९७] कयरे मग्गे अक्खाते, माहणेणं मतीमता ? |
जं मग्गं उज्ज् पावित्ता, ओहं तरति दुरुत्तरं ।। [४९८] तं मग्गं अनुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं ।
जाणासि णं जहा भिक्खू !, तं नो बूहि महामुनी ।। [४९९] जइ नो केई पुच्छेज्जा, देवा अदुव माणुसा ।
तेसिं तु कयरं मग्गं, आइक्खेज्ज ? कहानि णो ।। [५००] जइ वो केइ पुच्छेज्जा, देवा अदुव माणुसा ।
तेसिमं पडिसाहेज्जा, मग्गसारं सुणेह मे ।। [५०१] अनुपुव्वेण महाघोरं, कासवेण पवेइयं ।
जमादाय इओ पुव्वं, समुदं ववहारिणो ।। [५०२] अतरिंसु तरंतेगे, तरिस्संति अनागया ।
तं सोच्चा पडिवक्खामि, जंतवो तं सुणेह मे ।। [५०३] पुढवीजीवा पुढो सत्ता, आउजीवा तहागुणी ।
वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ।।
[दीपरत्नसागर संशोधितः]
[33]
[२-सूयगडो]