________________
कम्मकराणं कम्मकरीणं आएसाणं पुढो पहेणाए सामासाए पातरासाए सन्निहि-सन्निचए कज्जति इह एएसिं मानवाणं भोयणाए तं नो सयं भुंजइ नो अन्नेणं भुंजावेइ अन्नं पि भुजंतं न समणुजाणइ- इति से महतो आदानाओ उवसंते उवट्ठिए पडिविरते ।।
___ तत्थ भिक्खू परकडं-परनिहितं उग्गमुप्पायनेसणासुद्धं सत्थातीतं सत्थपरिणामितं अविहिंसिंतं एसितं वेसितं सामुदानियं पत्तमसणं कारणट्ठा पमाणउत्तं अक्खोवंजण-वणलेवणभूयं संजमजायामायावत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा- अन्नं अन्नकाले पानं पानकाले वत्थं वत्थकाले लेणं लेणकाले सयनं सयनकाले,
से भिक्खू मायण्णे अन्नयरिं दिसं वा अनुदिसं वा पडिवण्णे धम्म आइक्खे विभए किट्टे उवविएसु वा अनुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए- संतिं विरतिं उवसमं निव्वाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अनतिवातियं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अनवीइ स्यक्खंधो-२, अज्झयणं-१, उद्देसो
किट्टए धम्मं । से भिक्खू धम्म किट्टेमाणे नो अन्नस्स हेडं धम्ममाइक्खेज्जा, नो पानस्स हे धम्ममाइक्खेज्जा नो वत्थस्स हेउं धम्म आइक्खेज्जा, नो लेणस्स हेउं धम्म आइक्खेज्जा, नो सयणस्स हे धम्ममाइक्खेज्जा नो अन्नेसिं विरूवरूवाणं कामभोगाणं हे धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खेज्जा नन्नत्थ कम्मनिज्जरट्ठयाए धम्ममाइक्खेज्जा ।
इह खलु तस्स भिक्खुस्स अंतिए धम्म सोच्चा निसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया, जे तस्स भिक्खुस्स अंतिए धम्म सोच्चा निसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया ते एवं सव्वोवगता ते एवं सव्वोवरता ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुड, त्ति बेमि ।
___ एवं से भिक्खू धम्मट्ठी धम्मविऊ नियागपडिवण्णे से जहेयं बुइयं अदुवा पत्ते पउमवरपोंडरीयं अद्वा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खू परिण्णायकम्मे परिण्णायसंगे परिण्णायगेहवासे उवसंते समिए सहिए सया जए, से एयं- वयणिज्जे तं जहा- समणे ति वा माहणे ति वा खंते ति वा दंते ति वा गुत्ते ति वा मुत्ते ति वा उसी ति वा मनी ति वा कती ति वा विदू ति वा भिक्खू ति वा लूहे ति वा तीरट्ठी ति वा चरणकरणपारविउ । त्ति बेमि । मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “पढमं अज्झयणं समत्तं"
० बीअं अज्झयणं- किरियाठाणे .
[६४८] सुयं मे आउसं तेणं भगवया एवमख्यायं- इह खल किरियाठाणे नामज्झयणे पन्नत्ते, तस्स णं अयमढे, इह खल संजूहेणं वे ठाणा एवमाहिज्जंति, तं जहा- धम्मे चेव अधम्मे चेव, उवसंते चेव अनवसंते चेव ।
तत्थ णं जे से पढमठाणस्स अधम्मपक्खस्स विभंगे तस्स णं अयमढे पन्नत्ते, इह खल पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणस्सा भवंति, तं जहा आरिया वेगे अनारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे ह्रस्समंता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं इमं एयारूवं दंडसमादानं संपेहाए, तं जहा- नेरइएस् वा तिरिक्खजोणिएस माणसेस् वा देवेस् वा, जे यावन्ने तहप्पगारा पाणा विण्णू वेयणं वेयंति...
[दीपरत्नसागर संशोधितः]
[51]
[२-सूयगडो]