________________
[४२५] जं किंचवक्कम जाणे, आउक्खेमस्स अप्पणो ।
तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिए || सुयक्खंधो-१, अज्झयणं-८, उद्देसो
[४२६] जहा कम्मे सअंगाई, सए देहे समाहरे ।
एवं पावाइं मेधावी, अज्झप्पेण समाहरे ।। [४२७] साहरे हत्थपाए य, मणं सव्विंदियाणि य ।
पावगं च परीणामं, भासादोसं च तारिसं ।। [४२८] अइ मानं च मायं च, तं परिण्णाय पंडिए ।
सुतं मे इह मेगेसिं, एयं वीरस्स वीरियं ।। [प्र०] [उड्ढमहे तिरियं वा जे पाणा तस थावरा
सव्वत्थ विरतिं कुज्जा, संति-निव्वाणमाहितं [४२९] पाणे य नाइवाएज्जा, अदिन्नं पि य नादए ।
सातियं न मुसं बूया, एस धम्मे वुसीमओ ।। [४३०] अतिक्कमंति वायाए मनसा वि न पत्थए ।
सव्वओ संवुडे दंते, आयाणं सुसमाहरे ।। [४३१] कडं च कज्जमाणं च, आगमेस्सं च पावगं ।
सव्वं तं नानुजाणंति, आयगुत्ता जिइंदिया ।। [४३२] जे याऽबुद्धा महाभागा, वीराऽसम्मत्तदंसिणो ।
असुद्धं तेसिं परक्कंतं, सफलं होइ सव्वसो ।। [४३३] जे य बुद्धा महाभागा, वीरा सम्मत्तदंसिणो ।
सुद्धं तेसिं परक्कंतं, अफलं होइ सव्वसो ।। [४३४] तेसिं पि तवो न सुद्धो, निक्खंता जे महाक्ला ।
जन्ने वन्ने वियाणंति, न सिलोगं पवेज्जए ।। [४३५] अप्पपिंडासि पाणासि, अप्पं भासेज्ज सव्वए ।
खंतेऽभिनिव्वुडे दंते, वीतगेहि सया जए । [४३६] झाणजोगं समाहट्ट, कायं विउसेज्ज सव्वसो । तितिक्खं परमं नच्चा, आमोक्खाए परिव्वएज्जासि ।। त्ति
बेमि मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “अट्ठमं अज्झयणं समत्तं"
0 नवमं अज्झयणं-धम्मो 0 [४३७] कयरे धम्मे अक्खाए, माहणेण मईमता ? |
अंजु धम्मं जहातच्चं, जिणाणं तं सुणेह मे ।। [४३८] माहणा खत्तिया वेस्सा, चंडाला अदु बोक्कसा ।
एसिया वेसिया सुद्दा, जे य आरंभनिस्सिया ।।
[दीपरत्नसागर संशोधितः]
[29]
[२-सूयगडो]