Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 34
________________ निका प्रतिमान्तराम ॥ १९ ।। दिनानि कतिचित्तव, स्थित्वाऽसौ स्वजनाग्रहात् । आगच्छन् प्रियया साकं, वसन्तपत्तनं प्रति ॥ २० ॥ प्रपन्नप्रतिमं दृष्ट्वा, विद्याधरमुनीश्वरम् । रथादुत्तीर्य वेगेन, स ननाम प्रियान्वितः ।। २१ ।। युग्मं ।। स मुनवा ॥१४॥ प्रतिमां दत्वा, दयात्मा सुकृताशिषम् । तयोविनीतयोरग्रे, विदधे धर्मदेशनाम् ।। २२ ॥ तद्यथा-धर्मेण धर्मममलं समपार्जयन्ति, धर्मेण च द्रविणमूर्जितमर्जयन्ति । धर्मेण कामसुखमत्र लभन्त एव, धर्मेण मुक्तिमपि यान्ति जनाः कमेण ॥ २३ ॥ श्रीधों दययकथा निजगदे ज्ञानक्रियाभ्यां द्विधा, ज्ञानाद्येत्रिविधश्चतर्विधतया ख्यातो तैः पञ्चधा । पोदाऽऽवश्यकपालनेन नयतः सप्ताष्टधा मातृमिः, सत्तच्चनवधा गुणर्दशविधः क्षान्त्यादि मिर्विश्रुतः ।। २४ । लक्ष्मीकल्पलताया, भोगः कुसुमं फलं पुनर्दानम् । तस्माद्भवति हि जन्तोः, पुण्यं तद्भद्रबीजमिह ।। २५ ।। इत्याकये मनेर्वाणी, स प्रणम्य व्यजिज्ञपत् । केनायं भगवन् ! धर्मः, प्रणीतः परमः सुहृत् ? ॥ २६ ॥ मुनिराह महाभाग !, धर्मोऽयं हितहेतवे । अर्हद्भिः केवलज्ञानशालिभिः समुदीरितः ।। २७॥ श्रुत्वेति श्रेटिनाऽऽख्यायि, धर्मतीर्थकृतां भुवि । पुण्येन केन हे स्वामिन्नईता पदमाप्यते ? ॥ २८ ।। तमाख्यत्स मुनिरतीर्थकृत्पदं लभ्यते नृमिः । अर्हद्भक्त्यादिमिः थेष्टिन् !, विंशत्या हेतुभिः शुभैः ॥ २९ ॥ तृतीयेऽय पदे तेष, सङ्गभक्तिर्गरीयसी । विवेकिना विधीयेत, निश्छद्माशयपूर्वकम् ।। ३० ।। यतःगुणानामिह सर्वेषां, रत्नानामिव रोहणः । श्रीमान् श्रमणसङ्घोऽयमाधारः परमो भुवि ॥ ३१॥ अर्हन्नपि बदत्युच्चैः, केवलज्ञानवानपि । नमस्तीर्थाय विश्वेषां, समक्षं भक्तिपूर्वकम् ।। ३२ ॥ एकतः सर्वकार्याणि, सङ्घवात्सल्यमन्यतः । एकतोऽखिलतीर्थानि, पुण्डरीकादिरन्यतः ।। ३३ ।। कुर्वन् विशालदत्ताख्यः, श्रेष्टी सुश्राद्धगौरवम् । तस्मिन्नेव भवे चिन्तारत्नं लेभेऽद्रिदेवतः ॥ ३४ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196