Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 152
________________ ताश्चारि विंशति-18/ विधा शुद्ध, राजस्तन्वतः सप्त । बासरतानादिसाधूनां, गुरूणां च वैशेषतः ।।५४॥ प्रशंसा त्रिशस्वामिनिमिता देवसंसदि । श्रुत्वा सोमायो ।पोडशके स्थान लोकपाल उत्तालमानसः ॥५५॥ तस्य व्य वृतचित्तस्य, वैयावृत्त्ये दिवानिशम्। परीक्षां भुवमागत्य, निर्ममे निर्ममेशितुः ॥५६॥ त्रिभिर्विशेष स्थानके वस्ती निर्मितो कानसाधुरेकः स्वमायया । अतीव कृशतां प्राप्तो, दाघज्वरज्वलद्वपुः ॥१७॥ द्वितीयस्तु मुनेस्तस्य, गोचर प्रमुपेयुषः । विलोकनार्थ जीमतके ॥७३॥ लोकोक्तिनिष्ठुरो विकृत कृतिः ॥५८॥ भानुश्रेष्ठिगृहे प्राप्तं, निरीहं मुनिमण्डनम् । गुरुपाय ग्यसद्भोज्यप्राप्तयेतं विलोक्य सः ॥१९॥ राजर्षि तीक्ष्णवचसा, तुतोदाऽदयमानसः। न चुकोप परं क्वापि, स पुनः शमसागरः ||६०॥ उपाश्रयं ततः प्राप्य, तद्राि प्रिमेव सः ॥ वैय वृत्त्यं दृढता व्यधात्तस्य, त्रिया श्रीगुरोहिरा ।।६१॥ तदा ग्लानमुनवद्यैः, सहकारफल द्रवः । ज्वरोपशान्तये प्रोचे, मरिचाज्यावीमीश्रतः ॥१२॥ गुर्वादेशने राजर्षिस्तदानयनहेतवे । बभ्राम नगरे तत्र, श्रेष्ठिमन्त्रिगृहादिषु i६३॥ नाऽसौ प्राप्तः परं क्वापि, देवदग्भानुभावतः । मुनिना विधिना तेनाऽऽलोक्यमानोऽपि सर्वतः ॥६४॥ ततो ग्लानमुनिः कोप टोपताम्रमुखद्युतिः । राजर्षि तर्जयामास, दुर्वाक्यरतिदुस्सहैः ॥१५॥ सोऽपि शान्तमनास्तस्य, प्रणम्याऽहिद्वय मुदा। अकात्सिान्त्वनां सामवचोमिरमृतवे :॥६६॥ सोमोऽथ तन्मनोभाव, ज्ञात्वैकान्तहितावहम् । प्रत्यक्षीभूय तुष्टात्मा, तं तुष्टाव कृताञ्जलिः ॥६७ ॥ त्वमेव भुवि राजर्षे !, ग्रामणीरनगारिणाम् । विधत्ते स्वर्गिणां स्वामी, यस्य ते सद्गुणस्तुतिम् ॥१८॥ सा पुनः प्रत्यता नीता, भवता तन्वता स्वयम् । मायामयमुनेरस्य, वैयावृत्त्यं गतस्पृहम् ॥६९|| शतशोऽधीतिनः सन्ति, सन्त्यनेके तपखिनः। न कोऽपि तादृशो ग्लानवैयावृत्त्यकरः परम् ।। ७० || ग्लानानां प्रति जागर्ता, भकपानाषधादिभिः। ममासौ पतिजागर्तेत्यूचे तीर्थकृता स्वयम् ॥७१।। देवमायां ततोऽशेषां, परित्यज्य स्यादयम् । प्रणिपत्य क्षमित्वा च, लोकपालो दिवं ययौ ॥७२॥ दशस्वपि पदेचैयावृत्त्यं सृजन् सदा। राजर्षिरर्जयामास, तीर्थकृत्कर्म निर्मलम् ।।७३।। आराध्य संयमं सम्यग, वैयावृत्त्यैकतत्परः । स मुनिः क्रमतो जज्ञे, ००००००००००००००००००००००... Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196